अथर्ववेद शौनकसंहिता (सस्वरा) १५-१९

अथर्ववेद शौनकसंहिता Atharva Veda Shaunaka Samhita

== काण्डम् – 15

=== सूक्तम् – 15.1

व्रात्य॑ आसी॒दीय॑मान ए॒व स प्र॒जाप॑तिं॒ समै॑रयत् ।।१।।

स प्र॒जाप॑तिः सु॒वर्ण॑मा॒त्मन्न॑पश्य॒त्तत्प्राज॑नयत् ।।२।।

तदेक॑मभव॒त्तल्ल॒लाम॑मभव॒त्तन्म॒हद॑भव॒त्तज्ज्ये॒ष्ठम॑भव॒त्तद्।
ब्रह्मा॑भव॒त्तत्तपो॑ ऽभव॒त्तत्स॒त्यम॑भव॒त्तेन॒ प्राजा॑यत ।।३।।

सो ऽव॑र्धत॒ स म॒हान॑भव॒त्स म॑हादे॒वो ऽभ॑वत् ।।४।।

स दे॒वाना॑मी॒शां पर्यै॒त्स ईशा॑नो ऽभवत् ।।५।।

स ए॑कव्रा॒त्यो भ॑व॒त्स धनु॒राद॑त्त॒ तदे॒वेन्द्र॑ध॒नुः ।।६।।

नील॑मस्यो॒दरं॒ लोहि॑तं पृ॒ष्ठम् ।।७।।

नीले॑नै॒वाप्रि॑यं॒ भ्रातृ॑व्यं॒ प्रोर्णो॑ति॒ लोहि॑तेन द्वि॒षन्तं॑ विध्य॒तीति॑ ब्रह्मवा॒दिनो॑ वदन्ति ।।८।।

=== सूक्तम् – 2:1

स उद॑तिष्ठ॒त्स प्राचीं॒ दिश॒मनु॒ व्य॑चलत् ।।१।।

तं बृ॒हच्च॑ रथंत॒रं चा॑दि॒त्याश्च॒ विश्वे॑ च दे॒वा अ॑नु॒व्य॑चलन् ।।२।।

बृ॑ह॒ते च॒ वै स र॑थंत॒राय॑ चादि॒त्येभ्य॑श्च॒ विश्वे॑भ्यश्च दे॒वेभ्य॒ आ वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ।।३।।

बृ॑ह॒तश्च॒ वै स र॑थंत॒रस्य॑ चादि॒त्यानां॑ च॒ विश्वे॑षां च दे॒वानां॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।४।।

तस्य॒ प्राच्यां॑ दि॒शि श्र॒द्धा पुं॑श्च॒ली मि॒त्रो मा॑ग॒धो वि॒ज्ञानं॒ वसो ऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ।।५।।

भू॒तं च॑ भवि॒ष्यच्च॑ परिष्क॒न्दौ मनो॑ विप॒थम् ।।६।।

मा॑त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः की॒र्तिश्च॒ यश॑श्च पुरःस॒रौ ।।७।।

अैनं॑ की॒र्तिर्ग॑छ॒त्या यशो॑ गछति॒ य ए॒वं वेद॑ ।।८।। [१]

=== सूक्तम् – 2:2

स उद॑तिष्ठ॒त्स दक्षि॑णां॒ दिश॒मनु॒ व्य॑चलत् ।।९।।

तं य॑ज्ञाय॒ज्ञियं॑ च॒ वै स वा॑मदे॒व्यं च॑ य॒ज्ञश्च॒ यज॑मानश्च प॒शव॑श्चानु॒व्य॑चलन् ।।१०।।

य॑ज्ञाय॒ज्ञिया॑य च॒ वै स वा॑मदे॒व्याय॑ च य॒ज्ञाय॑ च॒ यज॑मानाय च प॒शुभ्य॒श्चा वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ।।११।।

य॑ज्ञाय॒ज्ञिय॑स्य च॒ वै स वा॑मदे॒व्यस्य॑ च य॒ज्ञस्य॑ च॒ यज॑मानस्य च पशू॒नां च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।१२।।

तस्य॒ दक्षि॑णायां दि॒श्यु॒षाः पुं॑श्च॒ली मन्त्रो॑ माग॒धो वि॒ज्ञानं॒ वासो ऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ।।१३।।

अ॑मावा॒स्या॑ च पौर्णमा॒सी च॑ परिष्क॒न्दौ मनो॑ विप॒थम्।
मा॑त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वा॒तः सार॑थी रे॒ष्मा प्र॑तो॒दः की॒र्तिश्च॒ यश॑श्च पुरःस॒रौ।
अैनं॑ की॒र्तिर्ग॑छ॒त्या यशो॑ गछति॒ य ए॒वं वेद॑ ।।१४।। [२]

=== सूक्तम् – 2:3

स उद॑तिष्ठ॒त्स प्र॒तीचीं॒ दिश॒मनु॒ व्य॑चलत् ।।१५।।

तं वै॑रू॒पं च॑ वैरा॒जं चाप॑श्च॒ वरु॑णश्च॒ राजा॑नु॒व्य॑चलन् ।।१६।।

वै॑रू॒पाय॑ च॒ वै स वै॑रा॒जाय॑ चा॒द्भ्यश्च॒ वरु॑णाय च॒ राज्ञ॒ आ वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ।।१७।।

वै॑रू॒पस्य॑ च॒ वै स वै॑रा॒जस्य॑ चा॒पां च॒ वरु॑णस्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।१८।।

तस्य॑ प्र॒तीच्यां॑ दि॒शीरा पुं॑श्च॒ली हसो॑ माग॒धो वि॒ज्ञानं॒ वासो ऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ।।१९।।

अह॑श्च॒ रात्री॑ च परिष्क॒न्दौ मनो॑ विप॒थम्।
मा॑त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वा॒तः सार॑थी रे॒ष्मा प्र॑तो॒दः की॒र्तिश्च॒ यश॑श्च पुरःस॒रौ।
अैनं॑ की॒र्तिर्ग॑छ॒त्या यशो॑ गछति॒ य ए॒वं वेद॑ ।।२०।। [३]

=== सूक्तम् – 2:4

स उद॑तिष्ठ॒त्स उदी॑चीं॒ दिश॒मनु॒ व्य॑चलत् ।।२१।।

तं श्यै॒तम्च॑ नौध॒सं च॑ सप्त॒र्षय॑श्च॒ सोम॑श्च॒ राजा॑नु॒व्य॑चलन् ।।२२।।

श्यै॒ताय॑ च॒ वै स नौ॑ध॒साय॑ च सप्त॒र्षिभ्य॑श्च॒ सोमा॑य च॒ राज्ञ॒ आ वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ।।२३।।

श्यै॒तस्य॑ च॒ वै स नौ॑ध॒सस्य॑ च सप्तर्षी॒णां च॒ सोम॑स्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।२४।।

तस्योदी॑च्यां दि॒शि वि॒द्युत्पुं॑श्च॒ली स्त॑नयि॒त्नुर्मा॑ग॒धो वि॒ज्ञानं॒ वासो ऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ।।२५।।

श्रु॒तं च॒ विश्रु॑तं च परिष्क॒न्दौ मनो॑ विप॒थम् ।।२६।।

मा॑त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः।
की॒र्तिश्च॒ यश॑श्च पुरःस॒रौ ।।२७।।

अैनं॑ की॒र्तिर्ग॑छ॒त्या यशो॑ गछति॒ य ए॒वं वेद॑ ।।२८।। [४]

=== सूक्तम् – 3

स सं॑वत्स॒रमू॒र्ध्वो ऽति॑ष्ठ॒त्तं दे॒वा अ॑ब्रुव॒न्व्रात्य॒ किं नु ति॑ष्ठ॒सीति॑ ।।१।।

सो ऽब्र॑वीदास॒न्दीं मे॒ सं भ॑र॒न्त्विति॑ ।।२।।

तस्मै॒ व्रात्या॑यास॒न्दीं सम॑भरन् ।।३।।

तस्या॑ ग्री॒ष्मश्च॑ वस॒न्तश्च॒ द्वौ पादा॒वास्तां॑ श॒रच्च॑ व॒र्षाश्च॒ द्वौ ।।४।।

बृ॒हच्च॑ रथंत॒रं चा॑नू॒च्ये॑३ आस्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ तिर॒श्च्ये॑ ।।५।।

ऋचः॒ प्राञ्च॒स्तन्त॑वो॒ यजूं॑षि ति॒र्यञ्चः॑ ।।६।।

वेद॑ आ॒स्तर॑णं॒ ब्रह्मो॑प॒बर्ह॑णम् ।।७।।

सामा॑सा॒द उ॑द्गी॒थो ऽप॑श्र॒यः ।।८।।

तामा॑स॒न्दीं व्रात्य॒ आरो॑हत् ।।९।।

तस्य॑ देवज॒नाः प॑रिष्क॒न्दा आस॑न्त्संक॒ल्पाः प्र॑हा॒य्या॑३ विश्वा॑नि भू॒तान्यु॑प॒सदः॑ ।।१०।।

विश्वा॑न्ये॒वास्य॑ भू॒तान्यु॑प॒सदो॑ भवन्ति॒ य ए॒वं वेद॑ ।।११।।

=== सूक्तम् – 4:1

तस्मै॒ प्राच्या॑ दि॒शः ।।१।।

वा॑स॒न्तौ मासौ॑ गो॒प्तारा॒वकु॑र्वन्बृ॒हच्च॑ रथंत॒रं चा॑नुष्ठा॒तारौ॑ ।।२।।

वा॑स॒न्तावे॑नं॒ मासौ॒ प्राच्या॑ दि॒शो गो॑पायतो बृ॒हच्च॑ रथंत॒रं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ।।३।। [१]

=== सूक्तम् – 4:2

तस्मै॒ दक्षि॑णाया दि॒शः ।।४।।

ग्रैष्मौ॒ मासौ॑ गो॒प्तारा॒वकु॑र्वन्यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं चा॑नुष्ठा॒तारौ॑ ।।५।।

ग्रैष्मा॑वेनं॒ मासौ॒ दक्षि॑णाया दि॒शो गो॑पायतो यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ।।६।। [२]

=== सूक्तम् – 4:3

तस्मै॑ प्र॒तीच्या॑ दि॒शः ।।७।।

वार्षि॑कौ॒ मासौ॑ गो॒प्तारा॒वकु॑र्वन्वैरू॒पं च॑ वैरा॒जं चा॑नुष्ठा॒तारौ॑ ।।८।।

वार्षि॑कावेनं॒ मासौ॑ प्र॒तीच्या॑ दि॒शो गो॑पायतो वैरू॒पं च॑ वैरा॒जं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ।।९।। [३]

=== सूक्तम् – 4:4

तस्मा॒ उदी॑च्या दि॒शः ।।१०।।

शा॑र॒दौ मासौ॑ गो॒प्तारा॒वकु॑र्वं छ्यै॒तं च॑ नौध॒सं चा॑नुष्ठा॒तारौ॑ ।।११।।

शा॑र॒दावे॑नं॒ मासा॒वुदी॑च्या दि॒शो गो॑पायतः श्यै॒तं च॑ नौध॒सं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ।।१२।। [४]

=== सूक्तम् – 4:5

तस्मै॑ ध्रु॒वाया॑ दि॒शः ।।१३।।

है॑म॒नौ मासौ॑ गो॒प्तारा॒वकु॑र्व॒न्भूमिं॑ चा॒ग्निं चा॑नुष्ठा॒तारौ॑ ।।१४।।

है॑म॒नावे॑नं॒ मासौ॑ ध्रु॒वाया॑ दि॒शो गो॑पायतो॒ भूमि॑श्चा॒ग्निश्चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ।।१५।। [५]

=== सूक्तम् – 4:6

तस्मा॑ ऊ॒र्ध्वाया॑ दि॒शः ।।१६।।

शै॑शि॒रौ मासौ॑ गो॒प्तारा॒वकु॑र्व॒न्दिवं॑ चादि॒त्यं चा॑नुष्ठा॒तारौ॑ ।।१७।।

शै॑शि॒रावे॑नं॒ मासा॑वू॒र्ध्वाया॑ दि॒शो गो॑पायतो॒ द्यौश्चा॑दि॒त्यश्चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ।।१८।। [६]

=== सूक्तम् – 5:1

तस्मै॒ प्राच्या॑ दि॒शो अ॑न्तर्दे॒शाद्भ॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ।।१।। [१]

=== सूक्तम् – 5:1

भव॑ एनमिष्वा॒सः प्राच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति ।।२।।

नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ।।३।। [१]

=== सूक्तम् – 5:2

तस्मै॒ दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाच्छ॒र्वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ।।४।।

श॒र्व ए॑नमिश्वा॒सो दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ।।५।। [२]

=== सूक्तम् – 5:3

तस्मै॑ प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शात्प॑शु॒पति॑मिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ।।६।।

प॑शु॒पति॑रेनमिष्वा॒सः प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेश॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ।।७।। [३]

=== सूक्तम् – 5:4

तस्मा॒ उदी॑च्या दि॒शो अ॑न्तर्दे॒शादु॒ग्रं दे॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ।।८।।

उ॒ग्र ए॑नं दे॒व इ॑ष्वा॒स उदी॑च्या दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न॑ भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ।।९।। [४]

=== सूक्तम् – 5:5

तस्मै॑ ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद्रु॒द्रमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ।।१०।।

रु॒द्र ए॑नमिष्वा॒सो ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न॑ भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ।।११।। [५]

=== सूक्तम् – 5:6

तस्मा॑ ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शान्म॑हादे॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ।।१२।।

म॑हादे॒व ए॑नमिष्वा॒स ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ।।१३।। [६]

=== सूक्तम् – 5:7

तस्मै॒ सर्वे॑भ्यो अन्तर्दे॒शेभ्य॒ ईशा॑नमिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ।।१४।।

ईशा॑न एनमिष्वा॒सः सर्वे॑भ्यो अन्तर्दे॒शेभ्यो॑ ऽनुष्ठा॒तानु॑ तिष्ठति ।।१५।।

नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ।।१६।। [७]

=== सूक्तम् – 6:1

स ध्रु॒वां दिश॒मनु॒ व्य॑चलत् ।।१।।

तं भूमि॑श्चा॒ग्निश्चौष॑धयश्च॒ वन॒स्पत॑यश्च वानस्प॒त्याश्च॑ वी॒रुध॑श्चानु॒व्य॑चलन् ।।२।।

भूमे॑श्च॒ वै सो॑३ ऽग्नेश्चौष॑धीनां च॒ वन॒स्पती॑नां च वानस्प॒त्यानां॑।
च॑ वी॒रुधां॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।३।। [१]

=== सूक्तम् – 6:2

स ऊ॒र्ध्वां दिश॒मनु॒ व्य॑चलत् ।।४।।

तमृ॒तं च॑ स॒त्यं च॒ सूर्य॑श्च च॒न्द्रश्च॒ नक्ष॑त्राणि चानु॒व्य॑चलन् ।।५।।

ऋ॒तस्य॑ च॒ वै स स॒त्यस्य॑ च॒ सूर्य॑स्य च च॒न्द्रस्य॑ च॒ नक्ष॑त्राणां च।
प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।६।। [२]

=== सूक्तम् – 6:3

स उ॑त्त॒मां दिश॒मनु॒ व्य॑चलत् ।।७।।

तमृच॑श्च॒ सामा॑नि च॒ यजूं॑षि च॒ ब्रह्म॑ चानु॒व्य॑चलन् ।।८।।

ऋ॒चां च॒ वै स साम्नां॑ च॒ यजु॑षां च॒ ब्रह्म॑णश्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।९।। [३]

=== सूक्तम् – 6:4

स बृ॑ह॒तीं दिश॒मनु॒ व्य॑चलत् ।।१०।।

तमि॑तिहा॒सश्च॑ पुरा॒णं च॒ गाथा॑श्च नाराशं॒सीश्चा॑नु॒व्य॑चलन् ।।११।।

इ॑तिहा॒सस्य॑ च॒ वै स पु॑रा॒णस्य॑ च॒ गाथा॑नां च नाराशं॒सीनां॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।१२।। [४]

=== सूक्तम् – 6:5

स प॑र॒मां दिश॒मनु॒ व्य॑चलत् ।।१३।।

तमा॑हव॒नीय॑श्च॒ गार्ह॑पत्यश्च दक्षिणा॒ग्निश्च॑ य॒ज्ञश्च॒ यज॑मानश्च प॒शव॑श्चानु॒व्य॑चलन् ।।१४।।

आ॑हव॒नीय॑स्य च॒ वै स गार्ह॑पत्यस्य च दक्षिणा॒ग्नेश्च॑ य॒ज्ञस्य॑ च॒ यज॑मानस्य च पशू॒नां च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।१५।। [५]

=== सूक्तम् – 6:6

सो ऽना॑दिष्टां॒ दिश॒मनु॒ व्य॑चलत् ।।१६।।

तमृ॒तव॑श्चार्त॒वाश्च॑ लो॒काश्च॑ लौ॒क्याश्च॒ मासा॑श्चार्धमा॒साश्चा॑होरा॒त्रे चा॑नु॒व्य॑चलन् ।।१७।।

ऋ॑तू॒नां च॒ वै स आ॑र्त॒वानां॑ च लो॒कानां॑ च लौ॒क्यानां॑ च॒ मासा॑नां चार्धमा॒सानां॑ चाहोरा॒त्रयो॑श्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।१८।। [६]

=== सूक्तम् – 6:7

सो ऽना॑वृत्तां॒ दिश॒मनु॒ व्य॑चल॒त्ततो॒ नाव॒र्त्स्यन्न॑मन्यत ।।१९।।

तम्दिति॒श्चादि॑ति॒श्चेडा॑ चेन्द्रा॒णी चा॑नु॒व्य॑चलन् ।।२०।।

दिते॑श्च॒ वै सो ऽदि॑ते॒श्चेडा॒याश्चे॑न्द्रा॒ण्याश्च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।२१।। [७]

=== सूक्तम् – 6:8

स दिशो ऽनु॒ व्य॑चल॒त्तं वि॒राडनु॒ व्य॑चल॒त्सर्वे॑ च दे॒वाः सर्वा॑श्च दे॒वताः॑ ।।२२।।

वि॒राज॑श्च॒ वै स सर्वे॑षां च दे॒वानां॒ सर्वा॑सां च दे॒वता॑नां प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।२३।। [८]

=== सूक्तम् – 6:9

स सर्वा॑नन्तर्दे॒शाननु॒ व्य॑चलत् ।।२४।।

तं प्र॒जाप॑तिश्च परमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चा॑नु॒व्य॑चलन् ।।२५।।

प्र॒जाप॑तेश्च॒ वै प॑रमे॒ष्ठिन॑श्च पि॒तुश्च॑ पिताम॒हस्य॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।२६।। [९]

=== सूक्तम् – 7

स म॑हि॒मा सद्रु॑र्भू॒त्वान्तं॑ पृथि॒व्या अ॑गछ॒त्स स॑मु॒द्रो ऽभ॑वत् ।।१।।

तं प्र॒जाप॑तिश्च परमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चाप॑श्च श्र॒द्धा च॑ व॒र्षं भू॒त्वानु॒व्य॑वर्तयन्त ।।२।।

अैन॒मापो॑ गछ॒त्यैनं॑ श्र॒द्धा ग॑छ॒त्यैनं॑ व॒र्षं ग॑छति॒ य ए॒वं वेद॑ ।।३।।

तं श्र॒द्धा च॑ य॒ज्ञश्च॑ लो॒कश्चान्नं॑ चा॒न्नाद्यं॑ च भू॒त्वाभि॑प॒र्याव॑र्तन्त ।।४।।

अैनं॑ श्र॒द्धा ग॑छ॒त्यैनं॑ य॒ज्ञो ग॑छ॒त्यैनं॑ लो॒को ग॑छ॒त्यैन॒मन्नं॑ गछ॒त्यैन॑म॒न्नाद्यं॑ गछति॒ य ए॒वं वेद॑ ।।५।।

=== सूक्तम् – 8

सो ऽर॑ज्यत॒ ततो॑ राज॒न्यो॑ ऽजायत ।।१।।

स विशः॒ सब॑न्धू॒नन्न॑म॒न्नाद्य॑म॒भ्युद॑तिष्ठत् ।।२।।

वि॒शां च॒ वै स सब॑न्धूनां॒ चान्न॑स्य चा॒न्नाद्य॑स्य च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।३।।

=== सूक्तम् – 9

स वि॒शो ऽनु॒ व्य॑चलत् ।।१।।

तं स॒भा च॒ समि॑तिश्च॒ सेना॑ च॒ शुरा॑ चानु॒व्य॑चलन् ।।२।।

स॒भाया॑श्च॒ वै स समि॑तेश्च॒ सेना॑याश्च॒ सुरा॑याश्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।३।।

=== सूक्तम् – 15.10

तद्यस्यै॒वं वि॒द्वान्व्रात्यो॒ राज्ञो ऽति॑थिर्गृ॒हाना॒गछे॑त् ।।१।।

श्रेयां॑समेनमा॒त्मनो॑ मानये॒त्तथा॑ क्ष॒त्राय॒ ना वृ॑श्चते॒ तथा॑ रा॒ष्ट्राय॒ ना वृ॑श्चते ।।२।।

अतो॒ वै ब्रह्म॑ च क्ष॒त्रं चोद॑तिष्ठतां॒ ते अ॑ब्रूतां॒ कं प्र वि॑शा॒वेति॑ ।।३।।

अतो॒ वै बृह॒स्पति॑मे॒व ब्रह्म॒ प्र वि॑श॒त्विन्द्रं॑ क्ष॒त्रं तथा॒ वा इति॑ ।।४।।

अतो॒ वै बृह॒स्पति॑मे॒व ब्र॑ह्म॒ प्रावि॑श॒दिन्द्रं॑ क्ष॒त्रं ।।५।।

इ॒यं वा उ॑ पृथि॒वी बृह॒स्पति॒र्द्यौरे॒वेन्द्रः॑ ।।६।।

अ॒यं वा उ॑ अ॒ग्निर्ब्रह्मा॒सावा॑दि॒त्यः क्ष॒त्रम् ।।७।।

अैनं॒ ब्रह्म॑ गछति ब्रह्मवर्च॒सी भ॑वति ।।८।।

यः पृ॑थि॒वीं बृह॒स्पति॑म॒ग्निं ब्र॑ह्म॒ वेद॑ ।।९।।

अैन॑मिन्द्रि॒यं ग॑छतीन्द्रि॒यवा॑न्भवति ।।१०।।

य आ॑दि॒त्यं क्ष॒त्रं दिव॒मिन्द्रं॒ वेद॑ ।।११।।

=== सूक्तम् – 11

तद्यस्यै॒वं वि॒द्वान्व्रात्यो ऽति॑थिर्गृ॒हाना॒गछे॑त् ।।१।।

स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द्व्रात्य॒ क्वा॑वात्सी॒र्व्रात्यो॑द॒कं व्रात्य॑ त॒र्पय॑न्तु॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॑स्तु॒ व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॑स्तु॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ ।।२।।

यदे॑न॒माह॒ व्रात्य॒ क्वा॑वात्सी॒रिति॑ प॒थ ए॒व तेन॑ देव॒याना॒नव॑ रुन्द्धे ।।३।।

यदे॑न॒माह॑ व्रात्योद॒कमित्य॒प ए॒व तेनाव॑ रुन्द्धे ।।४।।

यदे॑न॒माह॒ व्रात्य॑ त॒र्पय॒न्त्विति॑ प्रा॒णमे॒व तेन॒ वर्षी॑यांसं कुरुते ।।५।।

यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॒स्त्विति॑ प्रि॒यमे॒व तेनाव॑ रुन्द्धे ।।६।।

अैनं॑ प्रि॒यं ग॑छति प्रि॒यः प्रि॒यस्य॑ भवति॒ य ए॒वं वेद॑ ।।७।।

यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॒स्त्विति॒ वश॑मे॒व तेनाव॑ रुन्द्धे ।।८।।

अैनं॒ वशो॑ गछति व॒शी व॒शिनां॑ भवति॒ य ए॒वं वेद॑ ।।९।।

यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ निका॒ममे॒व तेनाव॑ रुन्द्धे ।।१०।।

अैनं॑ निका॒मो ग॑छति निका॒मे नि॑का॒मस्य॑ भवति॒ य ए॒वं वेद॑ ।।११।।

=== सूक्तम् – 12

तद्यस्यै॒वं वि॒द्वान्व्रात्य॒ उद्धृ॑तेष्व॒ग्निषु॒ अधि॑श्रिते ऽग्निहो॒त्रे ऽति॑थिर्गृ॒हाना॒गछे॑त् ।।१।।

स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द्व्रात्याति॑ सृज हो॒ष्यामीति॑ ।।२।।

स चा॑तिसृ॒जेज्जु॑हु॒यान्न चा॑तिसृ॒जेन्न जु॑हुयात् ।।३।।

स य ए॒वं वि॒दुषा॒ व्रात्ये॒नाति॑सृस्टो जु॒होति॑ ।।४।।

प्र पि॑तृ॒याणं॒ पन्थां॑ जानाति॒ प्र दे॑व॒यान॑म् ।।५।।

न दे॒वेष्वा वृ॑श्चते हु॒तम॑स्य भवति ।।६।।

पर्य॑स्या॒स्मिंल्लो॒क आ॒यत॑नं शिष्यते॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नाति॑सृष्टो जु॒होति॑ ।।७।।

अथ॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नान॑तिसृष्टो जु॒होति॑ ।।८।।

न पि॑तृ॒याणं॒ पन्थां॑ जानाति॒ न दे॑व॒यान॑म् ।।९।।

आ दे॒वेषु॑ वृश्चते अहु॒तम॑स्य भवति ।।१०।।

नास्या॒स्मिंल्लो॒क आ॒यत॑नं शिष्यते॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नान॑तिसृष्टो जु॒होति॑ ।।११।।

=== सूक्तम् – 13:1

तद्यस्यै॒वं वि॒द्वान्व्रात्य॒ एकां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ।।१।।

ये पृ॑थि॒व्यां पुन्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ।।२।। [१]

=== सूक्तम् – 13:2

तद्यस्यै॒वं वि॒द्वान्व्रात्यो॑ द्वि॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ।।३।।

ये ऽन्तरि॑क्षे॒ पुन्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ।।४।। [२]

=== सूक्तम् – 13:3

तद्यस्यै॒वं वि॒द्वान्व्रात्य॑स्तृ॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ।।५।।

ये दि॒वि पुन्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ।।६।। [३]

=== सूक्तम् – 13:4

तद्यस्यै॒वं वि॒द्वान्व्रात्य॑श्चतु॒र्थीं रात्रि॒मति॑थिर्गृ॒हे वस॑ति ।।७।।

ये पुण्या॑नां॒ पुन्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ।।८।। [४]

=== सूक्तम् – 13:5

तद्यस्यै॒वं वि॒द्वान्व्रात्यो ऽप॑रिमिता॒ रात्री॒रति॑थिर्गृ॒हे वस॑ति ।।९।।

य ए॒वाप॑रिमिताः॒ पुन्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ।।१०।। [५]

=== सूक्तम् – 13:6

अथ॒ यस्याव्रा॑त्यो व्रात्यब्रु॒वो ना॑मबिभ्र॒त्यति॑थिर्गृ॒हाना॒गछे॑त् ।।११।। [६]

=== सूक्तम् – 13:7

कर्षे॑देनं॒ न चै॑न॒म्कर्षे॑त् ।।१२।। [७]

=== सूक्तम् – 13:8

अ॒स्यै दे॒वता॑या उद॒कं या॑चामी॒मां दे॒वतां॑ वासय इ॒मामि॒मां दे॒वतां॒ परि॑ वेवे॒ष्मीत्ये॑नं॒ परि॑ वेविष्यात् ।।१३।। [८]

=== सूक्तम् – 13:9

तस्या॑मे॒वास्य॒ तद्दे॒वता॑यां हु॒तं भ॑वति॒ य ए॒वं वेद॑ ।।१४।। [९]

=== सूक्तम् – 14:1

स यत्प्राचीं॒ दिश॒मनु॒ व्यच॑ल॒न्मारु॑तं॒ शर्धो॑ भू॒त्वानु॒व्य॑चल॒न्मनो॑ ऽन्ना॒दं कृ॒त्वा ।।१।।

मन॑सान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ।।२।। [१]

=== सूक्तम् – 14:2

स यद्दक्षि॑णां॒ दिश॒मनु॒ व्यच॑लद्भू॒त्वानु॒व्य॑चल॒द्बल॑मन्ना॒दं कृ॒त्वा ।।३।।

बले॑नान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ।।४।। [२]

=== सूक्तम् – 14:3

स यत्प्र॒तीचीं॒ दिश॒मनु॒ व्यच॑ल॒द्वरु॑णो॒ राजा॑ भू॒त्वानु॒व्य॑चलद॒पो ऽन्ना॒दीः कृ॒त्वा ।।५।।

अ॒द्भिर॑न्ना॒दीभि॒रन्न॑मत्ति॒ य ए॒वं वेद॑ ।।६।। [३]

=== सूक्तम् – 14:4

स यदुदी॑चीं॒ दिश॒मनु॒ व्यच॑ल॒द्वरु॑णो॒ राजा॑ भू॒त्वानु॒व्य॑चलद्सप्त॒र्षिभि॑र्हु॒त आहु॑तिमन्ना॒दीं कृ॒त्वा ।।७।।

आहु॑त्यान्ना॒द्यान्न॑मत्ति॒ य ए॒वं वेद॑ ।।८।। [४]

=== सूक्तम् – 14:5

स यद्ध्रु॒वां दिश॒मनु॒ व्यच॑ल॒द्विष्णु॑र्भू॒त्वानु॒व्य॑चलद्वि॒राज॑मन्ना॒दीं कृ॒त्वा ।।९।।

वि॒राजा॑न्ना॒द्यान्न॑मत्ति॒ य ए॒वं वेद॑ ।।१०।। [५]

=== सूक्तम् – 14:6

स यत्प॒शूननु॒ व्यच॑लद्रु॒द्रो भू॒त्वानु॒व्य॑चल॒दोष॑धीरन्ना॒दीः कृ॒त्वा ।।११।।

ओष॑धीभिरन्ना॒दीभि॒रन्न॑मत्ति॒ य ए॒वं वेद॑ ।।१२।। [६]

=== सूक्तम् – 14:7

स यत्पि॒तॄननु॒ व्यच॑लद्य॒मो राजा॑ भू॒त्वानु॒व्य॑चलत्स्वधाका॒रम॑न्ना॒दं कृ॒त्वा ।।१३।।

स्व॑धाका॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ।।१४।। [७]

=== सूक्तम् – 14:8

स यन्म॑नु॒ष्या॑३ननु॒ व्यच॑लद॒ग्निर्भू॒त्वानु॒व्य॑चलत्स्वाहाका॒रम॑न्ना॒दं कृ॒त्वा ।।१५।।

स्वा॑हाका॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ।।१६।। [८]

=== सूक्तम् – 14:9

स यदू॒र्ध्वां दिश॒मनु॒ व्यच॑ल॒द्बृह॒स्पति॑र्भू॒त्वानु॒व्य॑चलद्वषट्का॒रम॑न्ना॒दं कृ॒त्वा ।।१७।।

व॑षट्का॒रेणा॑ण्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ।।१८।। [९]

=== सूक्तम् – 14:10

स यद्दे॒वाननु॒ व्यच॑ल॒दीशा॑नो भू॒त्वानु॒व्य॑चलन्म॒न्युम॑न्ना॒दं कृ॒त्वा ।।१९।।

म॒न्युना॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ।।२०।। [१०]

=== सूक्तम् – 14:11

स यत्प्र॒जा अनु॒ व्यच॑लत्प्र॒जाप॑तिर्भू॒त्वानु॒व्य॑चलत्प्रा॒णम॑न्ना॒दं कृ॒त्वा ।।२१।।

प्रा॒णेना॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ।।२२।। [११]

=== सूक्तम् – 14:12

स यत्सर्वा॑न्नन्तर्दे॒शाननु॒ व्यच॑लत्परमे॒ष्ठी भू॒त्वानु॒व्य॑चल॒द्ब्रह्मा॑न्ना॒दं कृ॒त्वा ।।२३।।

ब्रह्म॑णान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ।।२४।। [१२]

=== सूक्तम् – 15.15

तस्य॒ व्रात्य॑स्य ।।१।।

स॒प्त प्रा॒णाः स॒प्तापा॒नाः स॒प्त व्या॒नाः ।।२।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ प्रथ॒मः प्रा॒ण ऊ॒र्ध्वो नामा॒यं सो अ॒ग्निः ।।३।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ द्वि॒तीयः॑ प्रा॒णः प्रौढो॒ नामा॒सौ स आ॑दि॒त्यः ।।४।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ तृ॒तीयः॑ प्रा॒णो॑३ ऽभ्यू॑ढो॒ नामा॒सौ स च॒न्द्रमाः॑ ।।५।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ चतु॒र्थह्प्रा॒णो वि॒भूर्नामा॒यं स पव॑मानः ।।६।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ पञ्च॒मः प्रा॒णो योनि॒र्नाम॒ ता इ॒मा आपः॑ ।।७।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ ष॒ष्ठः प्रा॒णः प्रि॒यो नाम॒ त इ॒मे प॒शवः॑ ।।८।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ सप्त॒मः प्रा॒णो ऽप॑रिमितो॒ नाम॒ ता प्र॒जाः ।।९।।

=== सूक्तम् – 16

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ प्रथ॒मो ऽपा॒नः सा पौ॑र्णमा॒सी ।।१।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ द्वि॒तीयो॑ ऽपा॒नः साष्ट॑का।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ तृ॒तीयो॑ ऽपा॒नः सामा॑वा॒स्या॑ ।।३।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ चतु॒र्थो ऽपा॒नः सा श्र॒द्धा ।।४।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ पञ्च॒मो ऽपा॒नः सा दी॒क्षा ।।५।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ ष॒ष्टो ऽपा॒नः स य॒ज्ञः ।।६।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ सप्त॒मो ऽपा॒नस्ता इ॒मा दक्षि॑णाः ।।७।।

=== सूक्तम् – 17

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ प्रथ॒मो व्या॒नः सेयं भूमिः॑ ।।१।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ द्वि॒तीयो॑ व्या॒नस्तद॒न्तरि॑क्षम् ।।२।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ तृ॒तीयो॑ व्या॒नः सा द्यौः ।।३।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ चतु॒र्थो व्या॒नस्तानि॒ नक्ष॑त्राणि ।।४।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ पञ्च॒मो व्या॒नस्त ऋ॒तवः॑ ।।५।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ ष॒ष्ठो व्या॒नस्त आ॑र्त॒वाः ।।६।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ सप्त॒मो व्या॒नः स सं॑वत्स॒रः ।।७।।

तस्य॒ व्रात्य॑स्य।
स॑मा॒नमर्थं॒ परि॑ यन्ति दे॒वाः सं॑वत्स॒रं वा ए॒तदृ॒तवो॑ ऽनु॒परि॑यन्ति॒ व्रात्यं॑ च ।।८।।

तस्य॒ व्रात्य॑स्य।
यदा॑दि॒त्यम॑भिसंवि॒शन्त्य॑मावा॒स्यां॑ चै॒व पौ॑र्णमा॒सीं च॑ ।।९।।

तस्य॒ व्रात्य॑स्य।
एकं॒ तदे॑षाममृत॒त्वमित्याहु॑तिरे॒व ।।१०।।

=== सूक्तम् – 18

तस्य॒ व्रात्य॑स्य ।।१।।

यद॑स्य॒ दक्षि॑ण॒मक्ष्य॒सौ स आ॑दि॒त्यो यद॑स्य स॒व्यमक्ष्य॒सौ स च॒न्द्रमाः॑ ।।२।।

यो ऽस्य॒ दक्षि॑णः॒ कर्णो॒ ऽयं सो अ॒ग्निर्यो ऽस्य॑ स॒व्यः कर्णो॒ ऽयं स पव॑मानः ।।३।।

अ॑होरा॒त्रे नासि॑के॒ दिति॒श्चादि॑तिश्च शीर्षकपा॒ले सं॑वत्स॒रः शिरः॑ ।।४।।

अह्ना॑ प्र॒त्यङ्व्रात्यो॒ रात्र्या॒ प्राङ्नमो॒ व्रात्या॑य ।।५।।

== काण्डम् – 16

=== सूक्तम् – 16.1

अति॑सृष्टो अ॒पां वृ॑ष॒भो ऽति॑सृष्टा अ॒ग्नयो॑ दि॒व्याः ।।१।।

रु॒जन्प॑रिरु॒जन्मृ॒णन्प्र॑मृ॒णन् ।।२।।

म्रो॒को म॑नो॒हा ख॒नो नि॑र्दा॒ह आ॑त्म॒दूषि॑स्तनू॒दूषिः॑ ।।३।।

इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि ।।४।।

तेन॒ तम॒भ्यति॑सृजामो॒ यो॑३ ऽस्मान्द्वे॑ष्टि॒ यं व॒यं द्वि॒ष्मः ।।५।।

अ॒पामग्र॑मसि समु॒द्रं वो॒ ऽभ्यव॑सृजामि ।।६।।

यो॑३ ऽप्स्व॑१ग्निरति॒ तं सृ॑जामि म्रो॒कं ख॒निं त॑नू॒दूषि॑म् ।।७।।

यो व॑ आपो॒ ऽग्निरा॑वि॒वेश॒ स ए॒ष यद्वो॑ घो॒रं तदे॒तत् ।।८।।

इन्द्र॑स्य व इन्द्रि॒येणा॒भि षि॑ञ्चेत् ।।९।।

अ॑रि॒प्रा आपो॒ अप॑ रि॒प्रम॒स्मत् ।।१०।।

प्रास्मदेनो॑ वहन्तु॒ प्र दु॒ष्वप्न्यं॑ वहन्तु ।।११।।

शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापः शि॒वया॑ त॒न्वोप॑ स्पृशत॒ त्वचं॑ मे ।।१२।।

शि॒वान॒ग्नीन॑प्सु॒षदो॑ हवामहे॒ मयि॑ क्ष॒त्रं वर्च॒ आ ध॑त्त दे॒वीः ।।१३।।

=== सूक्तम् – 2

निर्दु॑रर्म॒ण्य॑ ऊ॒र्जा मधु॑मती॒ वाक् ।।१।।

मधु॑मती स्थ॒ मधु॑मतीं॒ वाच॑मुदेयम् ।।२।।

उप॑हूतो मे गो॒पाः उप॑हूतो गोपी॒थः ।।३।।

सु॒श्रुतौ॒ कर्णौ॑ भद्र॒श्रुतौ॒ कर्णौ॑ भ॒द्रं श्लोकं॑ श्रूयासम् ।।४।।

सुश्रु॑तिश्च॒ मोप॑श्रुतिश्च॒ मा हा॑सिष्टां॒ सौप॑र्णं॒ चक्षु॒रज॑स्रं॒ ज्योतिः॑ ।।५।।

ऋषी॑णां प्रस्त॒रो ऽसि॒ नमो॑ ऽस्तु॒ दैवा॑य प्रस्त॒राय॑ ।।६।।

=== सूक्तम् – 3

मू॒र्धाहं र॑यी॒णां मू॒र्धा स॑मा॒नानां॑ भूयासम् ।।१।।

रु॒जश्च॑ मा वे॒नश्च॒ मा हा॑सिष्टां मू॒र्धा च॑ मा॒ विध॑र्मा च॒ मा हा॑सिष्टाम् ।।२।।

उ॒र्वश्च॑ मा चम॒सश्च॒ मा हा॑सिष्टां ध॒र्ता च॑ मा ध॒रुण॑श्च॒ मा हा॑सिष्टाम् ।।३।।

वि॑मो॒कश्च॑ मा॒र्द्रप॑विश्च॒ मा हा॑सिष्टामा॒र्द्रदा॑नुश्च मा मात॒रिश्वा॑ च॒ मा हा॑सिष्टाम् ।।४।।

बृह॒स्पति॑र्म आ॒त्मा नृ॒मणा॒ नाम॒ हृद्यः॑ ।।५।।

अ॑संता॒पं मे॒ हृद॑यमु॒र्वी गव्यू॑तिः समु॒द्रो अ॑स्मि॒ विध॑र्मणा ।।६।।

=== सूक्तम् – 4

नाभि॑र॒हं र॑यी॒णां नाभिः॑ समा॒नानां॑ भूयासम् ।।१।।

स्वा॒सद॑सि सू॒षा अ॒मृतो॒ मर्त्ये॒श्वा ।।२।।

मा मां प्रा॒णो हा॑सी॒न्मो अ॑पा॒नो ऽव॒हाय॒ परा॑ गात् ।।३।।

सूर्यो॒ माह्नः॑ पात्व॒ग्निः पृ॑थि॒व्या वा॒युर॒न्तरि॑क्षाद्य॒मो म॑नु॒ष्ये॑भ्यः॒ सर॑स्वती॒ पार्थि॑वेभ्यः ।।४।।

प्राणा॑पनौ॒ मा मा॑ हासिष्ट॒म्मा जने॒ प्र मे॑षि ।।५।।

स्व॒स्त्य॒द्योषसो॑ दो॒षस॑श्च॒ सर्व॑ आपः॒ सर्व॑गणो अशीय ।।६।।

शक्व॑री स्थ प॒शवो॒ मोप॑ स्थेषुर्मि॒त्रावरु॑णौ मे प्राणापा॒नाव॒ग्निर्मे॒ दक्षं॑ दधातु ।।७।।

=== सूक्तम् – 16.5

{1}
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ ग्राह्याः॑ पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः ।।१।।
Half
{2} अन्त॑को ऽसि मृ॒त्युर॑सि ।।२।।
Half
{3} तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ।।३।।

{4}
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ निरृ॑त्याः पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः।
अन्त॑को ऽसि मृ॒त्युर॑सि।
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ।।४।।

{5}
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ अभू॑त्याः पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः।
अन्त॑को ऽसि मृ॒त्युर॑सि।
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ।।५।।

{6}
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ निर्भू॑त्याः पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः।
अन्त॑को ऽसि मृ॒त्युर॑सि।
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ।।६।।

{7}
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ परा॑भूत्याः पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः।
अन्त॑को ऽसि मृ॒त्युर॑सि।
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ।।७।।

{8}
वि॒द्म ते॑ स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः ।।८।।
Half
{9} अन्त॑को ऽसि मृ॒त्युर॑सि ।।९।।
Half
{10} तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ।।१०।।

=== सूक्तम् – 6

अजै॑ष्मा॒द्यास॑नाम॒द्यामू॒मना॑गसो व॒यम् ।।१।।

उ॒षो यस्मा॑द्दु॒ष्वप्न्या॒दभै॒ष्माप॒ तदु॑छतु ।।२।।

द्वि॑ष॒ते तत्परा॑ वह॒ शप॑ते॒ तत्परा॑ वह ।।३।।

यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तस्मा॑ एनद्गमयामः ।।४।।

उ॒षा दे॒वी वा॒चा सं॑विदा॒ना वाग्दे॒व्यु॒षसा॑ संविदा॒ना ।।५।।

उ॒षस्पति॑र्वा॒चस्पति॑ना संविदा॒नो वा॒चस्पति॑ना संविदा॒नः ।।६।।

ते॑३ ऽमुष्मै॒ परा॑ वहन्त्व॒राया॑न्दु॒र्णाम्नः॑ स॒दान्वाः॑ ।।७।।

कु॒म्भीकाः॑ दू॒षीकाः॒ पीय॑कान् ।।८।।

जा॑ग्रद्दुष्व॒प्न्यं स्व॑प्नेदुष्व॒प्न्यम् ।।९।।

अना॑गमिष्यतो॒ वरा॒नवि॑त्तेः संक॒ल्पानमु॑च्या द्रु॒हः पाशा॑न् ।।१०।।

तद॒मुष्मा॑ अग्ने दे॒वाः परा॑ वहन्तु॒ वघ्रि॒र्यथास॑द्विथु॒रो न सा॒धुः ।।११।।

=== सूक्तम् – 7

तेनै॑नं विध्या॒म्यभू॑त्यैनं विध्यामि॒ निर्भू॑त्यैनं विध्यामि॒ परा॑भूत्यैनं विध्यामि॒ ग्राह्यै॑नं विध्यामि॒ तम॑सैनं विध्यामि ।।१।।

दे॒वाना॑मेनं घो॒रैः क्रू॒रैः प्रै॒षैर॑भि॒प्रेष्या॑मि ।।२।।

वै॑श्वान॒रस्यै॑नं॒ दम्ष्ट्र॑यो॒रपि॑ दधामि ।।३।।

ए॒वाने॒वाव॒ सा ग॑रत् ।।४।।

यो॑३ ऽस्मान्द्वेष्टि॒ तमा॒त्मा द्वे॑ष्टु॒ यं व॒यं द्वि॒ष्मः स आ॒त्मानं॑ द्वेष्टु ।।५।।

निर्द्वि॒षन्तं॑ दि॒वो निः पृ॑थि॒व्या निर॒न्तरि॑क्षाद्भजाम ।।६।।

सुया॑मंश्चाक्षुष ।।७।।

इ॒दम॒हमा॑मुष्याय॒णे॑३ ऽमुष्याः॑ पु॒त्रे दु॒ष्वप्न्यं॑ मृजे ।।८।।

यददोअदो अ॒भ्यग॑छं॒ यद्दोषा यत्पूर्वां॒ रात्रि॑म् ।।९।।

यज्जाग्र॒द्यत्सु॒प्तो यद्दिवा॒ यन्नक्त॑म् ।।१०।।

यदह॑रहरभि॒गछा॑मि॒ तस्मा॑देन॒मव॑ दये ।।११।।

तं ज॑हि॒ तेन॑ मन्दस्व॒ तस्य॑ पृ॒ष्टीरपि॑ शृणीहि ।।१२।।

स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ।।१३।।

=== सूक्तम् – 8

{1}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेज॑स॒स्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म् ।।१।।
Half
{2} तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः ।।२।।
Half
{3} स ग्राह्याः॑ पाशा॒न्मा मो॑चि ।।३।।
Half
{4} तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।४।।

{5}
जि॒तम॑स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॑स्माकं वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स निरृ॑त्याः॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमधराञ्चं पादयामि ।।५।।

{6}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
सो ऽभू॑त्याः॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।६।।

{7}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स निर्भू॑त्याः॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।७।।

{8}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स परा॑भूत्याः॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।८।।

{9}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स दे॑वजामी॒नां पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।९।।

{10}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स बृह॒स्पतेः॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमधराञ्चं पादयामि ।।१०।।

{11}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स प्र॒जाप॑तेः॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।११।।

{12}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स ऋषी॑णां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।१२।।

{13}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑रस्माकं य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स आ॑र्षे॒याणां॑ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।१३।।

{14}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
सो ऽङ्गि॑रसां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।१४।।

{15}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स आ॑ङ्गिर॒सानां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।१५।।

{16}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
सो ऽथ॑र्वणा॒म्पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।१६।।

{17}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स आ॑थर्व॒णानां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।१७।।

{18}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स वन॒स्पती॑णां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।१८।।

{19}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स वा॑नस्प॒त्यानां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।१९।।

{20}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॑स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स ऋ॑तू॒नां पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२०।।

{21}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स आ॑र्त॒वानां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२१।।

{22}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स मासा॑नां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमधराञ्चं पादयामि ।।२२।।

{23}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
सो ऽर्ध॑मा॒सानां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२३।।

{24}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
सो ऽहो॑रा॒त्रयोः॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२४।।

{25}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
सो ऽह्नोः॑ संय॒तोः पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२५।।

{26}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑रस्माकं य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स द्यावा॑पृथि॒व्योः पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२६।।

{27}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॑स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स इ॑न्द्रा॒ग्न्योः पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२७।।

{28}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स मि॒त्रावरु॑णयोः॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२८।।

{29}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्या॑ह्पु॒त्रम॒सौ यः।
स राज्ञो॒ वरु॑णस्य॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२९।।

{30}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म् ।।३०।।
Half
{31} तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः ।।३१।।
Half
{32} स ग्राह्याः॒ पाशा॒न्मा मो॑चि ।।३२।।
Half
{33} तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।३३।।

=== सूक्तम् – 9

जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑म॒भ्य॑ष्ठां॒ विश्वाः॒ पृत॑ना॒ अरा॑तीः ।।१।।

तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह पू॒षा मा॑ धात्सुकृ॒तस्य॑ लो॒के ।।२।।

अग॑न्म॒ स्व॑१ः॒ स्व॑रगन्म॒ सं सूर्य॑स्य॒ ज्योति॑षागन्म ।।३।।

व॑स्यो॒भूया॑य॒ वसु॑मान्य॒ज्ञो वसु॑ वंसिषीय॒ वसु॑मान्भूयासं॒ वसु॒ मयि॑ धेहि ।।४।।

== काण्डम् – 17

=== सूक्तम् – 17.1

वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्र॒मायु॑ष्मान्भूयासम् ।।१।।

वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यो दे॒वानां॑ भूयासम् ।।२।।

वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यः प्र॒जानां॑ भूयासम् ।।३।।

वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यह्प॑शू॒नां भू॑यासम् ।।४।।

वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यः स॑मा॒नानां॑ भूयासम् ।।५।।

उदि॒ह्युदि॑हि सूर्य॒ वर्च॑सा मा॒भ्युदि॑हि।
द्वि॒षंश्च॒ मह्यं॒ रध्य॑तु॒ मा चा॒हं द्वि॑ष॒ते र॑धं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।६।।

उदि॒ह्युदि॑हि सूर्य॒ वर्च॑सा मा॒भ्युदि॑हि।
आंश्च॒ पश्या॑मि॒ यांश्च॒ न तेषु॑ मा सुम॒तिं कृ॑धि॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।७।।

मा त्वा॑ दभन्त्सलि॒ले अ॒प्स्व॑१न्तर्ये पा॒शिन॑ उप॒तिष्ठ॒न्त्यत्र॑।
हि॒त्वाश॑स्तिं॒ दिव॒मारु॑क्ष ए॒तां स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।८।।

त्वं न॑ इन्द्र मह॒ते सौभ॑गा॒याद॑ब्धेभिः॒ परि॑ पाह्य॒क्तुभि॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि।
त्वं नः॑ पृणीहि प॒शुभि॑र्विश्वरूपैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।९।।

त्वं न॑ इन्द्रो॒तिभिः॑ शि॒वाभिः॒ शंत॑मो भव।
आ॒रोहं॑स्त्रिदि॒वं दि॒वो गृ॑णा॒नः सोम॑पीतये प्रि॒यधा॑मा स्व॒स्तये॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१०।। {१}

त्वमि॑न्द्रासि विश्व॒जित्स॑र्व॒वित्पु॑रुहू॒तस्त्वमि॑न्द्र।
त्वमि॑न्द्रे॒मं सु॒हवं॒ स्तोम॒मेर॑यस्व॒ स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।११।।

अद॑ब्धो दि॒वि पृ॑थि॒व्यामु॒तासि॒ न त॑ आपुर्महि॒मान॑म॒न्तरि॑क्षे।
अ॑दब्धेन॒ ब्रह्म॑णा वावृधा॒नः स त्वं न॑ इन्द्र दि॒वि सं छर्म॑ यछ॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१२।।

या त॑ इन्द्र त॒नूर॒प्सु या पृ॑थि॒व्यां यान्तर॒ग्नौ या ते॑ इन्द्र॒ पव॑माने स्व॒र्विदि॑।
यये॑न्द्र त॒न्वा॑३ ऽन्तरि॑क्षं व्यापि॒थ तया॑ न इन्द्र त॒न्वा॑३ शर्म॒ यछ॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१३।।

त्वामि॑न्द्र॒ ब्रह्म॑णा व॒र्धय॑न्तः स॒त्त्रं नि षे॑दु॒रृष॑यो॒ नाध॑माना॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१४।।

त्वं तृ॒तं त्वं पर्ये॒ष्युत्सं॑ स॒हस्र॑धारं वि॒दथं॑ स्व॒र्विदं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१५।।

त्वं र॑क्षसे प्र॒दिश॒श्चत॑स्र॒स्त्वं शो॒चिषा॒ नभ॑सी॒ वि भा॑सि।
त्वमि॒मा विश्वा॒ भुव॒नानु॑ तिष्ठस ऋ॒तस्य॒ पन्था॒मन्वे॑षि वि॒द्वांस्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१६।।

प॒ञ्चभिः॒ परा॑ङ्तप॒स्येक॑या॒र्वाङश॑स्तिमेषि सु॒दिने॒ बाध॑मान॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१७।।

त्वमिन्द्र॒स्त्वम्म॑हे॒न्द्रस्त्वं लो॒कस्त्वं प्र॒जाप॑तिः।
तुभ्यं॑ य॒ज्ञो वि ता॑यते॒ तुभ्यं॑ जुह्वति॒ जुह्व॑त॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१८।।

अस॑ति॒ सत्प्रति॑ष्ठितं स॒ति भू॒तं प्रति॑ष्ठितम्।
भू॒तम्ह॒ भव्य॒ आहि॑तं॒ भव्यं॑ भू॒ते प्रति॑ष्ठितं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१९।।

शु॒क्रो ऽसि॑ भ्रा॒जो ऽसि॑।
स यथा॒ त्वं भ्राज॑ता भ्रा॒जो ऽस्ये॒वाहं भ्राज॑ता भ्राज्यासम् ।।२०।। {२}

रुचि॑रसि रो॒चो ऽसि॑।
स यथा॒ त्वं रुच्या॑ रो॒चो ऽस्ये॒वाहं प॒शुभि॑श्च ब्राह्मणवर्च॒सेन॑ च रुचिषीय ।।२१।।

उ॑द्य॒ते नम॑ उदाय॒ते नम॒ उदि॑ताय॒ नमः॑।
वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒ नमः॑ ।।२२।।

अ॑स्तंय॒ते नमो॑ ऽस्तमेष्य॒ते नमो॑ ऽस्तमिताय॒ नमः॑।
वि॒राजे॒ नमः॑ स्व॒राजे॒ नम॑ह्स॒म्राजे॒ नमः॑ ।।२३।।

उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ तप॑सा स॒ह।
स॒पत्ना॒न्मह्यं॑ र॒न्धय॒न्मा चा॒हं द्वि॑ष॒ते र॑धं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।२४।।

आदि॑त्य॒ नाव॒मारु॑क्षः श॒तारि॑त्रां स्व॒स्तये॑।
अह॒र्मात्य॑पीपरो॒ रात्रिं॑ स॒त्राति॑ पारय ।।२५।।

सू॑र्य नावमारुक्षः श॒तारि॑त्रां स्व॒स्तये॑।
रात्रिं॒ मात्य॑पीप॒रो ऽहः॑ स॒त्राति॑ पारय ।।२६।।

प्र॒जाप॑ते॒रावृ॑तो॒ ब्रह्म॑णा॒ वर्म॑णा॒हं क॒श्यप॑स्य॒ ज्योति॑षा॒ वर्च॑सा च।
ज॒रद॑ष्टिः कृ॒तवी॑र्यो॒ विहा॑याः स॒हस्रा॑युः॒ सुकृ॑तश्चरेयम् ।।२७।।

परि॑वृतो॒ ब्रह्म॑णा॒ वर्म॑णा॒हम्क॑श्यपस्य॒ ज्योति॑षा॒ वर्च॑सा च।
मा मा॒ प्राप॒न्निष॑वो॒ दैव्या॒ या मा मानु॑षी॒रव॑सृष्टाः व॒धाय॑ ।।२८।।

ऋ॒तेन॑ गु॒प्त ऋ॒तुभि॑श्च॒ सर्वै॑र्भू॒तेन॑ गु॒प्तो भव्ये॑न चा॒हम्।
मा मा॒ प्राप॑त्पा॒प्मा मोत मृ॒त्युर॒न्तर्द॑धे॒ ऽहं स॑लि॒लेन॑ वा॒चः ।।२९।।

अ॒ग्निर्मा॑ गो॒प्ता परि॑ पातु वि॒श्वतः॑ उ॒द्यन्त्सूर्यो॑ नुदतां मृत्युपा॒शान्।
व्यु॒छन्ती॑रु॒षसः॒ पर्व॑ता ध्रु॒वाः स॒हस्रं॑ प्रा॒णा मय्या य॑तन्ताम् ।।३०।। {३}

== काण्डम् – 18

=== सूक्तम् – 18.1

ओ चि॒त्सखा॑यं स॒ख्या व॑वृत्यां ति॒रः पु॒रु चि॑दर्ण॒वं ज॑ग॒न्वान्।
पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ क्षमि॑ प्रत॒रं दीध्या॑नः ।।१।।

न ते॒ सखा॑ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भव॑ति।
म॒हस्पु॒त्रासो॒ असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ।।२।।

उ॒शन्ति॑ घा॒ ते अ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य।
नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्युः॒ पति॑स्त॒न्व॑१मा वि॑विष्याः ।।३।।

न य॑त्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒तं वद॑न्तो॒ अनृ॑तं॒ रपे॑म।
ग॑न्ध॒र्वो अ॒प्स्वप्या॑ च॒ योषा॒ सा नौ॒ नाभिः॑ पर॒मं जा॒मि तन्नौ॑ ।।४।।

गर्भे॒ नु नौ॑ जनि॒ता दम्प॑ती कर्दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः।
नकि॑रस्य॒ प्र मि॑नन्ति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी उ॒त द्यौः ।।५।।

को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून्।
आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षां भृ॒त्यामृ॒णध॒त्स जी॑वात् ।।६।।

को अ॒स्य वे॑द प्रथ॒मस्याह्नः॒ क ईं॑ ददर्श॒ क इ॒ह प्र वो॑चत्।
बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ।।७।।

य॒मस्य॑ मा य॒म्य॑१ं॒ काम॒ आग॑न्त्समा॒ने योनौ॑ सह॒शेय्या॑य।
जा॒येव॒ पत्ये॑ त॒न्वं॑ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये॑व च॒क्रा ।।८।।

न ति॑ष्ठन्ति॒ न नि मि॑षन्त्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये च॑रन्ति।
अ॒न्येन॒ मदा॑हनो याहि॒ तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये॑व च॒क्रा ।।९।।

रात्री॑भिरस्मा॒ अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात्।
दि॒वा पृ॑थि॒व्या मि॑थु॒ना सब॑न्धू य॒मीर्य॒मस्य॑ विवृहा॒दजा॑मि ।।१०।। {१}

आ घा॒ ता ग॑छा॒नुत्त॑रा यु॒गानि॒ यत्र॑ जा॒मयः॑ कृ॒णव॒न्नजा॑मि।
उप॑ बर्बृहि वृष॒भाय॑ बा॒हुम॒न्यमि॑छस्व सुभगे॒ पतिं॒ मत् ।।११।।

किं भ्राता॑स॒द्यद॑ना॒थं भवा॑ति॒ किमु॒ स्वसा॒ यन्निरृ॑तिर्नि॒गछा॑त्।
काम॑मूता ब॒ह्वे॑३तद्र॑पामि त॒न्वा॑ मे त॒न्व॑१ं॒ सं पि॑पृग्धि ।।१२।।

न ते॑ ना॒थं य॒म्यत्रा॒हम॑स्मि॒ न ते॑ त॒नूं त॒न्वा॑३ सम्प॑पृच्याम्।
अ॒न्येन॒ मत्प्र॒मुदः॑ कल्पयस्व॒ न ते॒ भ्राता॑ सुभगे वष्ट्ये॒तत् ।।१३।।

न वा उ॑ ते त॒नूं त॒न्वा॑३ सं पि॑पृच्यां पा॒पमा॑हु॒र्यः स्वसा॑रं नि॒गछा॑त्।
असं॑यदे॒तन्मन॑सो हृ॒दो मे॒ भ्राता॒ स्वसुः॒ शय॑ने॒ यच्छयी॑य ।।१४।।

ब॒तो ब॑तासि यम॒ नैव ते॒ मनो॒ हृद॑यं चाविदा॒मा।
अ॒न्या किल॒ त्वां क॒क्ष्ये॑व यु॒क्तं परि॑ ष्वजातौ॒ लिबु॑जेव वृ॒क्षम् ।।१५।।

अ॒न्यमू॒ षु य॑म्य॒न्य उ॒ त्वां परि॑ ष्वजातौ॒ लिबु॑जेव वृ॒क्षम्।
तस्य॑ वा॒ त्वं मन॑ इछा॒ स वा॒ तवाधा॑ कृणुष्व संविदं॒ सुभ॑द्राम् ।।१६।।

त्रीणि॒ छन्दां॑सि क॒वयो॒ वि ये॑तिरे पुरु॒रूपं॑ दर्श॒तं वि॒श्वच॑क्षणम्।
आपो॒ वाता॒ ओष॑धय॒स्तान्येक॑स्मि॒न्भुव॑न॒ आर्पि॑तानि ।।१७।।

वृषा॒ वृष्णे॑ दुदुहे॒ दोह॑सा दि॒वः पयां॑सि य॒ह्वो अदि॑ते॒रदा॑भ्यः।
विश्वं॒ स वे॑द॒ वरु॑णो॒ यथा॑ धि॒या स य॒ज्ञियो॑ यजति य॒ज्ञियाँ॑ ऋ॒तून् ।।१८।।

रप॑द्गन्ध॒र्वीरप्या॑ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु नो॒ मनः॑।
इ॒ष्टस्य॒ मध्ये॒ अदि॑ति॒र्नि धा॑तु नो॒ भ्राता॑ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो॑चति ।।१९।।

सो चि॒त्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा उ॑वास॒ मन॑वे॒ स्व॑र्वती।
यदी॑मु॒शन्त॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता॑रं वि॒दथा॑य॒ जीज॑नन् ।।२०।। {२}

अध॒ त्यं द्र॒प्सं वि॒भ्वं॑ विचक्ष॒नं विराभ॑रदिषि॒रः श्ये॒नो अ॑ध्व॒रे।
यदी॒ विशो॑ वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ।।२१।।

सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः।
विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्यो॑३ वाजं॑ सस॒वाँ उ॑प॒यासि॒ भूरि॑भिः ।।२२।।

उदी॑रय पि॒तरा॑ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति।
विव॑क्ति॒ वह्निः॑ स्वप॒स्यते॑ म॒खस्त॑वि॒ष्यते॒ असु॑रो॒ वेप॑ते म॒ती ।।२३।।

यस्ते॑ अग्ने सुम॒तिं मर्तो॒ अख्य॒त्सह॑सः सूनो॒ अति॒ स प्र शृ॑ण्वे।
इषं॒ दधा॑नो॒ वह॑मानो॒ अश्वै॒रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ।।२४।।

श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम्।
आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ।।२५।।

यद॑ग्न ए॒षा समि॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र।
रत्ना॑ च॒ यद्वि॒भजा॑सि स्वधावो भा॒गं नो॒ अत्र॒ वसु॑मन्तं वीतात् ।।२६।।

अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः।
अनु॒ सूर्य॑ उ॒षसो॒ अनु॑ र॒श्मीन्द्यावा॑पृथि॒वी आ वि॑वेश ।।२७।।

प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्य॒त्प्रत्यहा॑नि प्रथ॒मो जा॒तवे॑दाः।
प्रति॒ सूर्य॑स्य पुरु॒धा च॑ र॒श्मीन्प्रति॒ द्यावा॑पृथि॒वी आ त॑तान ।।२८।।

द्यावा॑ ह॒ क्षामा॑ प्रथ॒मे ऋ॒तेना॑भिश्रा॒वे भ॑वतः सत्य॒वाचा॑।
दे॒वो यन्मर्ता॑न्य॒जथा॑य कृ॒ण्वन्त्सीद॒द्धोता॑ प्र॒त्यङ्स्वमसुं॒ यन् ।।२९।।

दे॒वो दे॒वान्प॑रि॒भूरृ॒तेन॒ वहा॑ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान्।
धू॒मके॑तुः स॒मिधा भाऋजीको म॒न्द्रो होता॒ नित्यो॑ वा॒चा यजी॑यान् ।।३०।। {३}

अर्चा॑मि वां॒ वर्धा॒यापो॑ घृतस्नू॒ द्यावा॑भूमी शृणु॒तं रो॑दसी मे।
अहा॒ यद्दे॒वा असु॑नीति॒माय॒न्मध्वा॑ नो॒ अत्र॑ पि॒तरा॑ शिशीताम् ।।३१।।

स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो॑ जा॒तासो॑ धारयन्त उ॒र्वी।
विश्वे॑ दे॒वा अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी॑ दि॒व्यं घृ॒तम्वाः॑ ।।३२।।

किं स्वि॑न्नो॒ राजा॑ जगृहे॒ कद॒स्याति॑ व्र॒तं च॑कृमा॒ को वि वे॑द।
मि॒त्रस्चि॒द्धि ष्मा॑ जुहुरा॒णो दे॒वां छ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ।।३३।।

दु॒र्मन्त्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति।
य॒मस्य॒ यो म॒नव॑ते सु॒मन्त्व॑ग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युछन् ।।३४।।

यस्मि॑न्दे॒वा वि॒दथे॑ मा॒दय॑न्ते वि॒वस्व॑तः॒ सद॑ने धा॒रय॑न्ते।
सूर्ये॒ ज्योति॒रद॑धुर्मा॒स्य॑१क्तून्परि॑ द्योत॒निं च॑रतो॒ अज॑स्रा ।।३५।।

यस्मि॑न्दे॒वा मन्म॑नि सं॒चर॑न्त्यपी॒च्ये॑३ न व॒यम॑स्य विद्म।
मि॒त्रो नो॒ अत्रादि॑ति॒रना॑गान्त्सवि॒ता दे॒वो वरु॑णाय वोचत् ।।३६।।

सखा॑य॒ आ शि॑षामहे ब्र॒ह्मेन्द्रा॑य व॒ज्रिणे॑।
स्तु॒ष ऊ॒ षु नृत॑माय धृ॒ष्णवे॑ ।।३७।।

शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये॑न वृत्र॒हा।
म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि ।।३८।।

स्ते॒गो न क्सामत्ये॑षि पृथि॒वीं म॒ही नो॒ वाता॑ इ॒ह वा॑न्तु॒ भूमौ॑।
मि॒त्रो नो॒ अत्र॒ वरु॑णो यु॒जमा॑नो अ॒ग्निर्वने॒ न व्य॑सृष्ट॒ शोक॑म् ।।३९।।

स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ जना॑नां॒ राजा॑नं भी॒ममु॑पह॒त्नुमु॒ग्रम्।
मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यम॒स्मत्ते॒ नि व॑पन्तु॒ सेन्य॑म् ।।४०।। {४}

सर॑स्वतीं देव॒यन्तो॑ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने।
सर॑स्वतीं सु॒कृतो॑ हवन्ते॒ सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ।।४१।।

सर॑स्वतीं पि॒तरो॑ हवन्ते दक्षि॒ना य॒ज्ञम॑भि॒नक्ष॑माणाः।
आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वमनमी॒वा इष॒ आ धे॑ह्य॒स्मे ।।४२।।

सर॑स्वति॒ या स॒रथं॑ य॒याथो॒क्थैः स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद॑न्ती।
स॑हस्रा॒र्घमि॒डो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानाय धेहि ।।४३।।

उदी॑रथा॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ ऽवन्तु पि॒तरो॒ हवे॑षु ।।४४।।

आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑।
ब॑र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त॑ इ॒हाग॑मिष्ठाः ।।४५।।

इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ ये अप॑रास ई॒युः।
ये पार्थि॑वे॒ रज॒स्या निष॑क्ता॒ ये वा॑ नू॒नं सु॑वृ॒जना॑सु दि॒क्षु ।।४६।।

मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒र्बृह॒स्पति॒रृक्व॑भिर्वावृधा॒नः।
यांश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वांस्ते नो॑ ऽवन्तु पि॒तरो॒ हवे॑षु ।।४७।।

स्वा॒दुष्किला॒यं मधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम्।
उ॒तो न्व॒स्य प॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ।।४८।।

प॑रेयि॒वांसं॑ प्र॒वतो॑ म॒हीरिति॑ ब॒हुभ्यः॒ पन्था॑मनुपस्पशा॒नम्।
वै॑वस्व॒तं सं॒गम॑नं॒ जना॑नां य॒मं राजा॑नं ह॒विषा॑ सपर्यत ।।४९।।

य॒मो नो॑ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू॑ति॒रप॑भर्त॒वा उ॑।
यत्रा॑ नः॒ पूर्वे॑ पि॒तरः॒ परे॑ता ए॒ना ज॑ज्ञा॒नाः प॒थ्या॑३ अनु॒ स्वाः ।।५०।। {५}

बर्हि॑षदः पितर ऊ॒त्य॒र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म्।
त आ ग॒ताव॑सा॒ शंत॑मे॒नाधा॑ नः॒ शं योर॑र॒पो द॑धात ।।५१।।

आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒दं नो॑ ह॒विर॒भि गृ॑णन्तु॒ विश्वे॑।
मा हिं॑सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ।।५२।।

त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं कृ॑णोति॒ तेने॒दं विश्वं॒ भुव॑नं॒ समे॑ति।
य॒मस्य॑ मा॒ता प॑र्यु॒ह्यमा॑ना म॒हो जा॒या विव॑स्वतो ननाश ।।५३।।

प्रेहि॒ प्रेहि॑ प॒थिभिः॑ पू॒र्याणै॒र्येना॑ ते॒ पूर्वे॑ पि॒तरः॒ परे॑ताः।
उ॒भा राजा॑नौ स्व॒धया॒ मद॑न्तौ य॒मं प॑श्यासि॒ वरु॑णं च दे॒वम् ।।५४।।

अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ ऽस्मा ए॒तं पि॒तरो॑ लो॒कम॑क्रन्।
अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्यव॒सान॑मस्मै ।।५५।।

उ॒शन्त॑स्त्वेधीमह्यु॒शन्तः॒ समि॑धीमहि।
उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ।।५६।।

द्यु॒मन्त॑स्त्वेधीमहि द्यु॒मन्तः॒ समि॑धीमहि।
द्यु॒मान्द्यु॑म॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ।।५७।।

अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑।
तेषां॑ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।।५८।।

अङ्गि॑रोभिर्य॒ज्ञियै॒रा ग॑ही॒ह यम॑ वैरू॒पैरि॒ह मा॑दयस्व।
वव॑स्वन्तं हुवे॒ यः पि॒ता ते॒ ऽस्मिन्ब॒र्हिष्या नि॒षद्य॑ ।।५९।।

इ॒मं य॑म प्रस्त॒रमा हि रोहाङ्गि॑रोभिः पि॒तृभिः॑ संविदा॒नः।
आ त्वा॒ मन्त्राः॑ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्ह॒विषो॑ मादयस्व ।।६०।।

इ॒त ए॒त उ॒दारु॑हन्दि॒वस्पृ॒ष्ठान्वारु॑हन्।
प्र भू॒र्जयो॒ यथा॑ प॒था द्यामङ्गि॑रसो य॒युः ।।६१।। {६}

=== सूक्तम् – 2

य॒माय॒ सोमः॑ पवते य॒माय॑ क्रियते ह॒विः।
य॒मं ह॑ य॒ज्ञो ग॑छत्य॒ग्निदू॑तो॒ अरं॑कृतः ।।१।।

य॒माय॒ मधु॑मत्तमं जु॒होता॒ प्र च॑ तिष्ठत।
इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे॑भ्यः पथि॒कृद्भ्यः॑ ।।२।।

य॑माय घृ॒तव॒त्पयो॒ राज्ञे॑ ह॒विर्जु॑होतन।
स नो॑ जी॒वेष्वा य॑मेद्दी॒र्घमायुः॒ प्र जी॒वसे॑ ।।३।।

मैन॑मग्ने॒ वि द॑हो॒ माभि॑ शूशुचो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम्।
शृ॒तं य॒दा कर॑सि जातवे॒दो ऽथे॑मेनं॒ प्र हि॑णुतात्पि॒तॄँरुप॑ ।।४।।

य॒दा शृ॒तं कृ॒णवो॑ जातवे॒दो ऽथे॒ममे॑नं॒ परि॑ दत्तात्पि॒तृभ्यः॑।
य॒दो गछा॒त्यसु॑नीतिमे॒तामथ॑ दे॒वानां॑ वश॒नीर्भ॑वाति ।।५।।

त्रिक॑द्रुकेभिः पवते॒ षडु॒र्वीरेक॒मिद्बृ॒हत्।
त्रि॒ष्टुब्गा॑य॒त्री छन्दां॑सि॒ सर्वा॒ ता य॒म आर्पि॑ता ।।६।।

सूर्यं॒ चक्षु॑षा गछ॒ वात॑मा॒त्मना॒ दिवं॑ च॒ गछ॑ पृथि॒वीं च॒ धर्म॑भिः।
अ॒पो वा॑ गछ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ।।७।।

अ॒जो भा॒गस्तप॑स॒स्तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः।
यास्ते॑ शि॒वास्त॒न्वो॑ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ।।८।।

यास्ते॑ शो॒चयो॒ रंह॑यो जातवेदो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम्।
अ॒जं यन्त॒मनु॒ ताः समृ॑ण्वता॒मथेत॑राभिः शि॒वत॑माभिः शृ॒तं कृ॑धि ।।९।।

अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धावा॑न्।
आयु॒र्वसा॑न॒ उप॑ यातु॒ शेषः॒ सं ग॑छतां त॒न्वा॑ सु॒वर्चाः॑ ।।१०।। {७}

अति॑ द्रव॒ श्वानौ॑ सारमे॒यौ च॑तुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था।
अधा॑ पि॒तॄन्त्सु॑वि॒दत्राँ॒ अपी॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ।।११।।

यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒षदी॑ नृ॒चक्ष॑सा।
ताभ्यां॑ राज॒न्परि॑ धेह्येनं स्व॒स्त्य॑स्मा अनमी॒वं च॑ धेहि ।।१२।।

उ॑रूण॒साव॑सु॒तृपा॑वुदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒ अनु॑।
ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ।।१३।।

सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते।
येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ तांश्चि॑दे॒वापि॑ गछतात् ।।१४।।

ये चि॒त्पूर्व॑ ऋ॒तसा॑ता ऋ॒तजा॑ता ऋता॒वृधः॑।
ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गछतात् ।।१५।।

तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः।
तपो॒ ये च॑क्रि॒रे मह॒स्तांश्चि॑दे॒वापि॑ गछतात् ।।१६।।

ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये स्व॑र्तनू॒त्यजः॑।
ये वा॑ स॒हस्र॑दक्षिणा॒स्तां चि॑दे॒वापि॑ गछतात् ।।१७।।

स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म्।
ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गछतात् ।।१८।।

स्यो॒नास्मै॑ भव पृथिव्यनृक्ष॒रा नि॒वेश॑नी।
यछा॑स्मै॒ शर्म॑ स॒प्रथाः॑ ।।१९।।

अ॑संबा॒धे पृ॑थि॒व्या उ॒रौ लो॒के नि धी॑यस्व।
स्व॒धा याश्च॑कृ॒षे जीव॒न्तास्ते॑ सन्तु मधु॒श्चुतः॑ ।।२०।। {८}

ह्वया॑मि ते॒ मन॑सा॒ मन॑ इ॒हेमान्गृ॒हामुप॑ जुजुषा॒ण एहि॑।
सं ग॑छस्व पि॒तृभिः॒ सं य॒मेन॑ स्यो॒नास्त्वा॒ वाता॒ उप॑ वान्तु श॒ग्माः ।।२१।।

उत्त्वा॑ वहन्तु म॒रुत॑ उदवा॒हा उ॑द॒प्रुतः॑।
अ॒जेन॑ कृ॒ण्वन्तः॑ शी॒तं व॒र्षेणो॑क्षन्तु॒ बालिति॑ ।।२२।।

उद॑ह्व॒मायु॒रायु॑षे॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑।
स्वान्ग॑छतु ते॒ मनो॒ अधा॑ पि॒तॄँरुप॑ द्रव ।।२३।।

मा ते॒ मनो॒ मासो॒र्माङ्गा॑नां॒ मा रस॑स्य ते।
मा ते॑ हास्त त॒न्व॑१ः॒ किं च॒नेह ।।२४।।

मा त्वा॑ वृ॒क्षः सं बा॑धिष्ट॒ मा दे॒वी पृ॑थि॒वी म॒ही।
लो॒कं पि॒तृषु॑ वि॒त्त्वैध॑स्व य॒मरा॑जसु ।।२५।।

यत्ते॒ अङ्ग॒मति॑हितं परा॒चैर॑पा॒नः प्रा॒णो य उ॑ वा ते॒ परे॑तः।
तत्ते॑ सं॒गत्य॑ पि॒तरः॒ सनी॑डा घा॒साद्घा॒सं पुन॒रा वे॑शयन्तु ।।२६।।

अपे॒मं जी॒वा अ॑रुधन्गृ॒हेभ्य॒स्तं निर्व॑हत॒ परि॒ ग्रामा॑दि॒तः।
मृ॒त्युर्य॒मस्या॑सीद्दू॒तः प्रचे॑ता॒ असू॑न्पि॒तृभ्यो॑ गम॒यां च॑कार ।।२७।।

ये दस्य॑वः पि॒तृषु॒ प्रवि॑ष्टा ज्ञा॒तिमु॑खा अहु॒ताद॒श्चर॑न्ति।
प॑रा॒पुरो॑ नि॒पुरो॒ ये भर॑न्त्य॒ग्निष्टान॒स्मात्प्र ध॑माति य॒ज्ञात् ।।२८।।

सं वि॑शन्त्वि॒ह पि॒तरः॒ स्वा नः॑ स्यो॒नं कृ॒ण्वन्त॑ह्प्रति॒रन्त॒ आयुः॑।
तेभ्यः॑ शकेम ह॒विषा॒ नक्ष॑माणा॒ ज्योग्जीव॑न्तः श॒रदः॑ पुरू॒चीः ।।२९।।

यां ते॑ धे॒नुं नि॑पृ॒णामि॒ यमु॑ क्षी॒र ओ॑द॒नम्।
तेना॒ जन॑स्यासो भ॒र्ता यो ऽत्रास॒दजी॑वनः ।।३०।। {९}

अश्वा॑वतीं॒ प्र त॑र॒ या सु॒शेवा॒ र्क्षाकं॑ वा प्रत॒रं नवी॑यः।
यस्त्वा॑ ज॒घान॒ वध्यः॒ सो अ॑स्तु॒ मा सो अ॒न्यद्वि॑दत भाग॒धेय॑म् ।।३१।।

य॒मः परो ऽव॑रो॒ विव॑स्वा॒न्ततः॒ परं॒ नाति॑ पश्यामि॒ किं च॒न।
य॒मे अ॑ध्व॒रो अधि॑ मे॒ निवि॑ष्टो॒ भुवो॒ विव॑स्वान॒न्वात॑तान ।।३२।।

अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वा सव॑र्णामदधु॒र्विव॑स्वते।
उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ।।३३।।

ये निखा॑ता॒ ये परो॑प्ता॒ ये द॒ग्धा ये चोद्धि॑ताः।
सर्वां॒स्तान॑ग्न॒ आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ।।३४।।

ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते।
त्वं तान्वे॑त्थ॒ यदि॒ ते जा॑तवेदः स्व॒धया॑ य॒ज्ञं स्वधि॑तिं जुषन्ताम् ।।३५।।

शं त॑प॒ माति॑ तपो॒ अग्ने॒ मा त॒न्व॑१ं॒ तपः॑।
वणे॑षु॒ शुष्मो॑ अस्तु ते पृथि॒व्याम॑स्तु॒ यद्धरः॑ ।।३६।।

ददा॑म्यस्मा अव॒सान॑मे॒तद्य ए॒ष आग॒न्मम॒ चेदभू॑दि॒ह।
य॒मश्चि॑कि॒त्वान्प्रत्ये॒तदा॑ह॒ ममै॒ष रा॒य उप॑ तिष्ठतामि॒ह ।।३७।।

इ॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।३८।।

प्रेमां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।३९।।

अपे॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।४०।। {१०}

वीमां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।४१।।

निरि॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।४२।।

उदि॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।४३।।

समि॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।४४।।

अमा॑सि॒ मात्रां॒ स्व॑रगा॒मायु॑ष्मान्भूयासम्।
यथाप॑रं॒ न मासा॑तै श॒ते श॒रत्सु॑ नो पु॒रा ।।४५।।

प्रा॒णो अ॑पा॒नो व्या॒न आयु॒श्चक्षु॑र्दृ॒शये॒ सूर्या॑य।
अप॑रिपरेण प॒था य॒मरा॑ज्ञः पि॒तॄन्ग॑छ ।।४६।।

ये अग्र॑वः शशमा॒नाह्प॑रे॒युर्हि॒त्वा द्वेषां॒स्यन॑पत्यवन्तः।
ते द्यामु॒दित्या॑विदन्त लो॒कं नाक॑स्य पृ॒ष्ठे अधि॒ दीध्या॑नाः ।।४७।।

उ॑द॒न्वती॒ द्यौर॑व॒मा पी॒लुम॒तीति॑ मध्य॒मा।
तृ॒तीया॑ ह प्र॒द्यौरिति॒ यस्यां॑ पि॒तर॒ आस॑ते ।।४८।।

ये न॑ पि॒तुः पि॒तरो॒ ये पि॑ताम॒हा य आ॑विवि॒शुरु॒र्व॒न्तरि॑क्षम्।
य आ॑क्षि॒यन्ति॑ पृथि॒वीमु॒त द्यां तेभ्यः॑ पि॒तृभ्यो॒ नम॑सा विधेम ।।४९।।

इ॒दमिद्वा उ॒ नाप॑रं दि॒वि प॑श्यसि॒ सूर्य॑म्।
मा॒ता पु॒त्रं यथा॑ सि॒चाभ्ये॑नं भूम ऊर्णुहि ।।५०।। {११}

इ॒दमिद्वा उ॒ नाप॑रं ज॒रस्य॒न्यदि॒तो ऽप॑रम्।
जा॒या पति॑मिव॒ वास॑सा॒भ्ये॑नं भूम ऊर्णुहि ।।५१।।

अ॒भि त्वो॑र्णोमि पृथि॒व्या मा॒तुर्वस्त्रे॑ण भ॒द्रया॑।
जी॒वेषु॑ भ॒द्रं तन्मयि॑ स्व॒धा पि॒तृषु॒ सा त्वयि॑ ।।५२।।

अग्नी॑षोमा॒ पथि॑कृता स्यो॒नं दे॒वेभ्यो॒ रत्नं॑ दधथु॒र्वि लो॒कम्।
उप॒ प्रेष्य॑न्तं पू॒षणं॒ यो वहा॑त्यञ्जो॒यानैः॑ प॒थिभि॒स्तत्र॑ गछतम् ।।५३।।

पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः।
स त्वै॒तेभ्यः॒ परि॑ ददत्पि॒तृभ्यो॒ ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये॑भ्यः ।।५४।।

आयु॑र्वि॒श्वायुः॒ परि॑ पातु त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त्।
यत्रास॑ते सु॒कृतो॒ यत्र॒ त ई॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ।।५५।।

इ॒मौ यु॑नज्मि ते॒ वह्नी॒ असु॑नीताय॒ वोढ॑वे।
ताभ्यां॑ य॒मस्य॒ साद॑नं॒ समि॑ति॒श्चाव॑ गछतात् ।।५६।।

ए॒तत्त्वा॒ वासः॑ प्रथ॒मं न्वाग॒न्नपै॒तदू॑ह॒ यदि॒हाबि॑भः पु॒रा।
इ॑ष्टापू॒र्तम॑नु॒संक्रा॑म वि॒द्वान्यत्र॑ ते द॒त्तं ब॑हु॒धा विब॑न्धुषु ।।५७।।

अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च।
नेत्त्वा॑ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्षन्प॑री॒ङ्खया॑तै ।।५८।।

द॒ण्डं हस्ता॑दा॒ददा॑नो ग॒तासोः॑ स॒ह श्रोत्रे॑ण॒ वर्च॑सा॒ बले॑न।
अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वा॒ मृधो॑ अ॒भिमा॑तीर्जयेम ।।५९।।

धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्य॑ स॒ह क्ष॒त्रेण॒ वर्च॑सा॒ बले॑न।
स॒मागृ॑भाय॒ वसु॑ भूरि पु॒ष्टम॒र्वाङ्त्वमेह्युप॑ जीवलो॒कम् ।।६०।। {१२}

=== सूक्तम् – 3

इ॒यं नारी॑ पतिलो॒कं वृ॑णा॒ना नि प॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत॑म्।
धर्मं॑ पुरा॒णम॑नुपा॒लय॑न्ती॒ तस्यै॑ प्र॒जां द्रवि॑णं चे॒ह धे॑हि ।।१।।

उदी॑र्ष्व नार्य॒भि जी॑वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑।
ह॑स्तग्रा॒भस्य॑ दधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ।।२।।

अप॑श्यं युव॒तिं नी॒यमा॑नां जी॒वां मृ॒तेभ्यः॑ परिणी॒यमा॑नाम्।
अ॒न्धेन॒ यत्तम॑सा॒ प्रावृ॒तासी॑त्प्रा॒क्तो अपा॑चीमनयं॒ तदे॑नाम् ।।३।।

प्र॑जान॒त्य॑घ्न्ये जीवलो॒कं दे॒वानां॒ पन्था॑मनुसं॒चर॑न्ती।
अ॒यं ते॒ गोप॑ति॒स्तं जु॑षस्व स्व॒र्गं लो॒कमधि॑ रोहयैनम् ।।४।।

उप॒ द्यामुप॑ वेत॒समव॑त्तरो न॒दीना॑म्।
अग्ने॑ पि॒त्तम॒पाम॑सि ।।५।।

यं त्वम॑ग्ने स॒मद॑ह॒स्तमु॒ निर्वा॑पय॒ पुनः॑।
क्याम्बू॒रत्र॑ रोहतु शाण्डदू॒र्वा व्य॑ल्कशा ।।६।।

इ॒दं त॒ एक॑म्पु॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व।
सं॒वेश॑ने त॒न्वा॑३ चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑ ।।७।।

उत्ति॑ष्ठ॒ प्रेहि॒ प्र द्र॒वौकः॑ कृणुष्व सलि॒ले स॒धस्थे॑।
तत्र॒ त्वं पि॒तृभिः॑ संविदा॒नः सं सोमे॑न॒ मद॑स्व॒ सं स्व॒धाभिः॑ ।।८।।

प्र च्य॑वस्व त॒न्व॑१ं॒ सं भ॑रस्व॒ मा ते॒ गात्रा॒ वि हा॑यि॒ मो शरी॑रम्।
मनो॒ निवि॑ष्टमनु॒संवि॑शस्व॒ यत्र॒ भूमे॑र्जु॒षसे॒ तत्र॑ गछ ।।९।।

वर्च॑सा॒ मां पि॒तरः॑ सो॒म्यासो॒ अञ्ज॑न्तु दे॒वा मधु॑ना घृ॒तेन॑।
चक्षु॑षे मा प्रत॒रं ता॒रय॑न्तो ज॒रसे॑ मा ज॒रद॑ष्टिं वर्धन्तु ।।१०।। {१३}

वर्च॑सा॒ मां सम॑नक्त्व॒ग्निर्मे॒धां मे॒ विष्णु॒र्न्य॑नक्त्वा॒सन्।
र॒यिं मे॒ विश्वे॒ नि य॑छन्तु दे॒वाः स्यो॒ना मापः॒ पव॑नैः पुनन्तु ।।११।।

मि॒त्रावरु॑णा॒ परि॒ माम॑धातामादि॒त्या मा॒ स्वर॑वो वर्धयन्तु।
वर्चो॑ म॒ इन्द्रो॒ न्य॑नक्तु॒ हस्त॑योर्ज॒रद॑ष्टिं मा सवि॒ता कृ॑णोतु ।।१२।।

यो म॒मार॑ प्रथ॒मो मर्त्या॑नां॒ यः प्रे॒याय॑ प्रथ॒मो लो॒कमे॒तम्।
वै॑वस्व॒तं सं॒गम॑नं॒ जना॑नां य॒मं राजा॑नं ह॒विषा॑ सपर्यत ।।१३।।

परा॑ यात पितर॒ आ च॑ याता॒यं वो॑ य॒ज्ञो मधु॑ना॒ सम॑क्तः।
द॒त्तो अ॒स्मभ्यं॒ द्रवि॑णे॒ह भ॒द्रं र॒यिं च॑ नः॒ सर्व॑वीरं दधात ।।१४।।

कण्वः॑ क॒क्षीवा॑न्पुरुमी॒ढो अ॒गस्त्यः॑ श्या॒वाश्वः॒ सोभ॑र्यर्च॒नानाः॑।
वि॒श्वामि॑त्रो॒ ऽयं ज॒मद॑ग्नि॒रत्रि॒रव॑न्तु नः क॒श्यपो॑ वा॒मदे॑वः ।।१५।।

विश्वा॑मित्र॒ जम॑दग्ने॒ वसि॑ष्ठ॒ भर॑द्वाज॒ गोत॑म॒ वाम॑देव।
श॒र्दिर्नो॒ अत्रि॑रग्रभी॒न्नमो॑भिः॒ सुसं॑शासः॒ पित॑रो मृ॒डता॑ नः ।।१६।।

क॒स्ये मृ॑जाना॒ अति॑ यन्ति रि॒प्रमायु॒र्दधा॑नाः प्रत॒रं नवी॑यः।
आ॒प्याय॑मानाः प्र॒जया॒ धने॒नाध॑ स्याम सुर॒भयो॑ गृ॒हेषु॑ ।।१७।।

अ॒ञ्जते॒ व्य॑ञ्जते॒ सम॑ञ्जते॒ क्रतुं॑ रिहन्ति॒ मधु॑ना॒भ्य॑ञ्जते।
सिन्धो॑रुच्छ्वा॒से प॒तय॑न्तमु॒क्षणं॑ हिरण्यपा॒वाः प॒शुमा॑सु गृह्नते ।।१८।।

यद्वो॑ मु॒द्रं पि॑तरः सो॒म्यं च॒ तेनो॑ सचध्वं॒ स्वय॑शसो॒ हि भू॒त।
ते अ॑र्वाणः कवय॒ आ शृ॑णोत सुवि॒दत्रा॑ वि॒दथे॑ हु॒यमा॑नाः ।।१९।।

ये अत्र॑यो॒ अङ्गि॑रसो॒ नव॑ग्वा इ॒ष्टाव॑न्तो राति॒षाचो॒ दधा॑नाः।
दक्षि॑णावन्तः सु॒कृतो॒ य उ॒ स्थासद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ।।२०।। {१४}

अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शशा॒नाः।
शुचीद॑य॒न्दीध्य॑त उक्थ॒शसः॒ क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन् ।।२१।।

सु॒कर्मा॑नः सु॒रुचो॑ देव॒यन्तो॒ अयो॒ न दे॒वा जनि॑मा॒ धम॑न्तः।
शु॒चन्तो॑ अ॒ग्निं वा॑वृ॒धन्त॒ इन्द्र॑मु॒र्वीम्गव्यां॑ परि॒षदं॑ नो अक्रन् ।।२२।।

आ यू॒थेव॑ क्षु॒मति॑ प॒श्वो अ॑ख्यद्दे॒वानां॒ जनि॒मान्त्यु॒ग्रः।
मर्ता॑सश्चिदु॒र्वशीर॑कृप्रन्वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ।।२३।।

अक॑र्म ते॒ स्वप॑सो अभूम ऋ॒तम॑वस्रन्नु॒षसो॑ विभा॒तीः।
विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ।।२४।।

इन्द्रो॑ मा म॒रुत्वा॒न्प्राच्या॑ दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२५।।

धा॒ता मा॒ निरृ॑त्या॒ दक्षि॑णाया दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यां॑ इवो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२६।।

अदि॑तिर्मादि॒त्यैः प्र॒तीच्या॑ दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२७।।

सोमो॑ मा॒ विश्वै॑र्दे॒वैरुदी॑च्या दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२८।।

ध॒र्ता ह॑ त्वा ध॒रुणो॑ धारयाता ऊ॒र्ध्वं भा॒नुं स॑वि॒ता द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२९।।

प्राच्यां॑ त्वा दि॒शि पु॒रा स॒म्वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।३०।। {१५}

दक्षि॑णायां त्वा दि॒शि पु॒रा स॒म्वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।३१।।

प्र॒तीच्यां॑ त्वा दि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।३२।।

उदी॑च्यां त्वा दि॒शि पु॒रा स॒म्वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।३३।।

ध्रु॑वायां त्वा दि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।३४।।

ऊ॑र्ध्वायां त्वा दि॒शि पु॒रा स॒म्वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।३५।।

ध॒र्तासि॑ ध॒रुनो॑ ऽसि॒ वंस॑गो ऽसि ।।३६।।

उ॑द॒पूर॑सि मधु॒पूर॑सि वात॒पूर॑सि ।।३७।।

इ॒तश्च॑ मा॒मुत॑श्चावतां य॒मे इ॑व॒ यत॑माने॒ यदै॒तम्।
प्र वां॑ भर॒न्मानु॑षा देव॒यन्तो॒ आ सी॑दतां॒ स्वमु॑ लो॒कं विदा॑ने ।।३८।।

स्वा॑स॒स्थे भ॑वत॒मिन्द॑वे नो यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भिः।
वि श्लोक॑ एति प॒थ्ये॑व सू॒रिः शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृता॑स ए॒तत् ।।३९।।

त्रीणि॑ प॒दानि॑ रु॒पो अन्व॑रोह॒च्चतु॑ष्पदी॒मन्वे॑तद्व्र॒तेन॑।
अ॒क्षरे॑ण॒ प्रति॑ मिमीते अ॒र्कमृ॒तस्य॒ नाभा॑व॒भि सं पु॑नाति ।।४०।। {१६}

दे॒वेभ्यः॒ कम॑वृणीत मृ॒त्युं प्र॒जायै॒ किम॒मृतं॒ नावृ॑णीत।
बृह॒स्पति॑र्य॒ज्ञम॑तनुत॒ ऋषिः॑ प्रि॒यां य॒मस्त॒न्व॑१मा रि॑रेच ।।४१।।

त्वम॑ग्न ईडि॒तो जा॑तवे॒दो ऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा।
प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ।।४२।।

आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य।
पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑छत॒ त इ॒होर्जं॑ दधात ।।४३।।

अग्नि॑ष्वात्ताः पितर॒ एह ग॑छत॒ सदः॑सदः सदत सुप्रणीतयः।
अ॒त्तो ह॒वींषि॒ प्रय॑तानि ब॒र्हिषि॑ र॒यिं च॑ नः॒ सर्व॑वीरं दधात ।।४४।।

उप॑हूता नः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑।
त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते ऽव॑न्त्व॒स्मान् ।।४५।।

ये नः॑ पि॒तुः पि॒तरो॒ ये पि॑ताम॒हा अ॑नूजहि॒रे सो॑मपी॒थं वसि॑ष्ठाः।
तेभि॑र्य॒मः स॑म्ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ।।४६।।

ये ता॑तृ॒षुर्दे॑व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो अ॒र्कैः।
आग्ने॑ याहि स॒हस्रं॑ देवव॒न्दैः स॒त्यैः क॒विभि॒रृषि॑भिर्घर्म॒सद्भिः॑ ।।४७।।

ये स॒त्यासो॑ हवि॒रदो॑ हवि॒ष्पा इन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेण॑।
आग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ्परैः॒ पूर्वै॒रृषि॑भिर्घर्म॒सद्भिः॑ ।।४८।।

उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवा॑म्।
ऊर्ण॑म्रदाः पृथि॒वी दक्षि॑णावत ए॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् ।।४९।।

उच्छ्व॑ञ्चस्व पृथिवि॒ मा नि बा॑धथाः सूपाय॒नास्मै॑ भव सूपसर्प॒णा।
मा॒ता पु॒त्रं यथा॑ सि॒चाभ्ये॑नं भूम ऊर्णुहि ।।५०।। {१७}

उच्छ्वञ्च॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम्।
ते गृ॒हासो॑ घृत॒श्चुतः॑ स्यो॒ना वि॒श्वाहा॑स्मै शर॒णाः स॒न्त्वत्र॑ ।।५१।।

उत्ते॑ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हम्रि॑षम्।
ए॒तां स्थूणां॑ पि॒तरो॑ धारयन्ति ते॒ तत्र॑ य॒मः साद॑ना ते कृणोतु ।।५२।।

इ॒मम॑ग्ने चम॒सं मा वि जि॒ह्वरः॑ प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म्।
अ॒यं यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ताम् ।।५३।।

अथ॑र्वा पू॒र्णम्च॑म॒सम्यमि॑न्द्रा॒याबि॑भर्वा॒जिनी॑वते।
तस्मि॑न्कृणोति सुकृ॒तस्य॑ भ॒क्षं तस्मि॒निन्दुः॑ पवते विश्व॒दानिम् ।।५४।।

यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः।
अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ।।५५।।

पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं पयः॑।
अ॒पां पय॑सो॒ यत्पय॒स्तेन॑ मा स॒ह शु॑म्भतु ।।५६।।

इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं स्पृ॑शन्ताम्।
अ॑न॒श्रवो॑ अनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ।।५७।।

सं ग॑छस्व पि॒तृभिः॒ सं य॒मेने॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन्।
हि॒त्वाव॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑छतां त॒न्वा॑ सु॒वर्चाः॑ ।।५८।।

ये नः॑ पि॒तुः पि॒तरो॒ ये पि॑ताम॒हा य आ॑विवि॒शुरु॒र्व॑१न्तरि॑क्षम्।
तेभ्यः॑ स्व॒रादसु॑नीतिर्नो अ॒द्य व॑थाव॒शं त॒न्वः॑ कल्पयाति ।।५९।।

शं॑ ते नीहा॒रो भ॑वतु॒ शं ते॑ प्रु॒ष्वाव॑ शीयताम्।
शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति।
म॑ण्डू॒क्य॑१प्सु शं भु॑व इ॒मं स्व॒ग्निं श॑मय ।।६०।। {१८}

वि॒वस्वा॑न्नो॒ अभ॑यं कृणोतु॒ यः सु॒त्रामा॑ जी॒रदा॑नुः सु॒दानुः॑।
इ॒हेमे वी॒रा ब॒हवो॑ भवन्तु॒ गोम॒दश्व॑व॒न्मय्य॑स्तु पु॒ष्टम् ।।६१।।

वि॒वस्वा॑न्नो अमृत॒त्वे द॑धातु॒ परै॑तु मृ॒त्युर॒मृतं॑ न॒ अैतु॑।
इ॑मान्रक्षतु॒ पुरु॑षा॒ना ज॑रि॒म्णो मो स्वे॑षा॒मस॑वो य॒मं गुः॑ ।।६२।।

यो द॒ध्रे अ॒न्तरि॑क्षे॒ न म॑ह्ना पितॄ॒णां क॒विः प्रम॑तिर्मती॒नाम्।
तम॑र्चत वि॒श्वमि॑त्रा ह॒विर्भिः॒ स नो॑ य॒मः प्र॑त॒रं जी॒वसे॑ धात् ।।६३।।

आ रो॑हत॒ दिव॑मुत्त॒मामृष॑यो॒ मा बि॑भीतन।
सोम॑पाः॒ सोम॑पायिन इ॒दं वः॑ क्रियते ह॒विरग॑न्म॒ ज्वोति॑रुत्त॒मम् ।।६४।।

प्र के॒तुना॑ बृह॒ता भा॑त्य॒ग्निरा रोद॑सी वृष॒भो रो॑रवीति।
दि॒वश्चि॒दन्ता॑दुप॒मामुदा॑नड॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ।।६५।।

नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तं॒ ह्र्दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा।
हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒न्युम् ।।६६।।

इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑।
शिक्षा॑ णो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ।।६७।।

अ॑पू॒पापि॑हितान्कु॒म्भान्यांस्ते॑ दे॒वा अधा॑रयन्।
ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तो घृत॒श्चुतः॑ ।।६८।।

यास्ते॑ धा॒ना अ॑नुकि॒रामि॑ ति॒लमि॑श्रा स्व॒धाव॑तीः।
तास्ते॑ सन्तु वि॒भ्वीः प्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम् ।।६९।।

पुन॑र्देहि वनस्पते॒ य ए॒ष निहि॑त॒स्त्वयि॑।
यथा॑ य॒मस्य॒ साद॑न॒ आसा॑तौ वि॒दथा॒ वद॑न् ।।७०।।

आ र॑भस्व जातवेद॒स्तेज॑स्व॒द्धरो॑ अस्तु ते।
शरी॑रमस्य॒ सं द॒हाथै॑नं देहि सु॒कृता॑मु लो॒के ।।७१।।

ये ते॒ पूर्वे॒ परा॑गता॒ अप॑रे पि॒तर॑श्च॒ ये।
तेभ्यो॑ घृ॒तस्य॑ कु॒ल्यैतु॑ श॒तधा॑रा व्युन्द॒ती ।।७२।।

ए॒तदा रो॑ह॒ वय॑ उन्मृजा॒नः स्वा इ॒ह बृ॒हदु॑ दीदयन्ते।
अ॒भि प्रेहि॑ मध्य॒तो माप॑ हास्थाः पितॄ॒नां लो॒कं प्र॑थ॒मो यो अत्र॑ ।।७३।। {१९}

=== सूक्तम् – 4

आ रो॑हत॒ जनि॑त्रीं जातवेदसः पितृ॒यानैः॒ सं व॒ आ रो॑हयामि।
अवा॑ड्ढ॒व्येषि॒तो ह॑व्यवा॒ह ई॑जा॒नं यु॒क्ताः सु॒कृतां॑ धत्त लो॒के ।।१।।

दे॒वा य॒ज्ञमृ॒तवः॑ कल्पयन्ति ह॒विः पु॑रो॒डाशं॑ स्रु॒चो य॑ज्ञायु॒धानि॑।
तेभि॒र्याहि॑ प॒थिभि॑र्देव॒यानै॒र्यैरी॑जा॒नाः स्व॒र्गं य॑न्ति लो॒कम् ।।२।।

ऋ॒तस्य॒ पन्था॒मनु॑ पश्य सा॒ध्वङ्गि॑रसः सु॒कृतो॒ येन॒ यन्ति॑।
तेभि॒र्याहि॑ प॒थिभिः॑ स्व॒र्गं यत्रा॑दि॒त्या मधु॑ भ॒क्षय॑न्ति तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यस्व ।।३।।

त्रयः॑ सुप॒र्णा उप॑रस्य मा॒यू नाक॑स्य पृ॒ष्ठे अधि॑ वि॒ष्टपि॑ श्रि॒ताः।
स्व॑र्गा लो॒का अ॒मृते॑न वि॒ष्ठा इष॒मूर्जं॒ यज॑मानाय दुह्राम् ।।४।।

जु॒हूर्दा॑धार॒ द्यामु॑प॒भृद॒न्तरि॑क्षं ध्रु॒वा दा॑धार पृथि॒वीं प्र॑ति॒ष्ठाम्।
प्रती॒मां लो॒का घृ॒तपृ॑ष्ठाः स्व॒र्गाः कामं॑कामं॒ यज॑मानाय दुह्राम् ।।५।।

ध्रुव॒ आ रो॑ह पृथि॒वीं वि॒श्वभो॑जसम॒न्तरि॑क्षमुप॒भृदा क्र॑मस्व।
जुहु॒ द्यां ग॑छ॒ यज॑मानेन सा॒कं स्रु॒वेण॑ व॒त्सेन॒ दिशः॒ प्रपी॑नाः॒ सर्वा॑ धु॒क्ष्वाहृ॑ण्यमानः ।।६।।

ती॒र्थैस्त॑रन्ति प्र॒वतो॑ म॒हीरिति॑ यज्ञ॒कृतः॑ सु॒कृतो॒ येन॒ यन्ति॑।
अत्रा॑दधु॒र्यज॑मानाय लो॒कं दिशो॑ भू॒तानि॒ यदक॑ल्पयन्त ।।७।।

अङ्गि॑रसा॒मय॑नं॒ पूर्वो॑ अ॒ग्निरा॑दि॒त्याना॒मय॑नं॒ गार्ह॑पत्यो॒ दक्षि॑णाना॒मय॑नं दक्षिणा॒ग्निः।
म॑हि॒मान॑म॒ग्नेर्विहि॑तस्य॒ ब्रह्म॑णा॒ सम॑ङ्गः॒ सर्व॒ उप॑ याहि श॒ग्मः ।।८।।

पूर्वो॑ अ॒ग्निष्ट्वा॑ तपतु॒ शं पु॒रस्ता॒च्छं प॒श्चात्त॑पतु॒ गार्ह॑पत्यः।
द॑क्षिणा॒ग्निष्टे॑ तपतु॒ शर्म॒ वर्मो॑त्तर॒तो म॑ध्य॒तो अ॒न्तरि॑क्षाद्दि॒शोदि॑शो अग्ने॒ परि॑ पाहि घो॒रात् ।।९।।

यू॒यम॑ग्ने शंतमाभिस्त॒नूभि॑रीजा॒नम॒भि लो॒कं स्व॒र्गम्।
अश्वा॑ भू॒त्वा पृ॑ष्टि॒वाहो॑ वहाथ॒ यत्र॑ दे॒वैः स॑ध॒मादं॒ मद॑न्ति ।।१०।। {२०}

शम॑ग्ने प॒श्चात्त॑प॒ शं पु॒रस्ता॒च्छमु॑त्त॒राच्छम॑ध॒रात्त॑पैनम्।
एक॑स्त्रे॒धा विहि॑तो जातवेदः स॒म्यगे॑नं धेहि सु॒कृता॑मु लो॒के ।।११।।

शम॒ग्नयः॒ समि॑द्धा॒ आ र॑भन्तां प्राजाप॒त्यं मेध्यं॑ जा॒तवे॑दसः।
शृ॒तं कृ॒ण्वन्त॑ इ॒ह माव॑ चिक्षिपन् ।।१२।।

य॒ज्ञ ए॑ति॒ वित॑तः॒ कल्प॑मान ईजा॒नम॒भि लो॒कं स्व॒र्गम्।
तम॒ग्नयः॒ सर्व॑हुतं जुषन्तां प्राजाप॒त्यं मेध्यं॑ जा॒तवे॑दसः ।।१३।।

ई॑जा॒नश्चि॒तमारु॑क्षद॒ग्निं नाक॑स्य पृ॒ष्ठाद्दिव॑मुत्पति॒ष्यन्।
तस्मै॒ प्र भा॑ति॒ नभ॑सो॒ ज्योति॑षीमान्त्स्व॒र्गः पन्थाः॑ सु॒कृते॑ देव॒यानः॑ ।।१४।।

अ॒ग्निर्होता॑ध्व॒र्युष्टे॒ बृह॒स्पति॒रिन्द्रो॑ ब्र॒ह्मा द॑क्षिण॒तस्ते॑ अस्तु।
हु॒तो ऽयं संस्थि॑तो य॒ज्ञ ए॑ति॒ यत्र॒ पूर्व॒मय॑नं हु॒ताना॑म् ।।१५।।

अ॑पू॒पवा॑न्क्षी॒रवां॑श्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।१६।।

अ॑पू॒पवा॒न्दधि॑वांश्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।१७।।

अ॑पू॒पवा॑न्द्र॒प्सवां॑श्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।१८।।

अ॑पू॒पवा॑न्घृ॒तवां॑श्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।१९।।

अ॑पू॒पवा॑न्मां॒सवां॑श्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२०।। {२१}

अपू॒पवा॒नन्न॑वांश्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२१।।

अ॑पू॒पवा॒न्मधु॑मांश्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२२।।

अ॑पू॒पवा॒न्रस॑वांश्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२३।।

अ॑पू॒पवा॒नप॑वांश्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२४।।

अ॑पू॒पापि॑हितान्कु॒म्भान्यांस्ते॑ दे॒वा अधा॑रयन्।
ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तो घृत॒श्चुत॑ह् ।।२५।।

यास्ते॑ धा॒ना अ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः।
तास्ते॑ सन्तू॒द्भ्वीः प्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम् ।।२६।।

अक्षि॑तिं॒ भूय॑सीम् ।।२७।।

द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑।
स॑मा॒नं योनि॒मनु॑ स॒म्चर॑न्तं द्र॒प्सम्जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ।।२८।।

श॒तधा॑रं वा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते र॒यिम्।
ये पृ॒नन्ति॒ प्र च॒ यछ॑न्ति सर्व॒दा ते दु॑ह्रते॒ दक्सि॑णां स॒प्तमा॑तरम् ।।२९।।

कोशं॑ दुहन्ति क॒लशं॒ चतु॑र्बिल॒मिडां॑ धे॒नुं मधु॑मतीं स्व॒स्तये॑।
ऊर्जं॒ मद॑न्ती॒मदि॑तिं॒ जने॒ष्वग्ने॒ मा हिं॑सीः पर॒मे व्यो॑मन् ।।३०।। {२२}

ए॒तत्ते॑ दे॒वः स॑वि॒ता वासो॑ ददाति॒ भर्त॑वे।
तत्त्वं॑ य॒मस्य॒ राज्ये॒ वसा॑नस्ता॒र्प्यं॑ चर ।।३१।।

धा॒ना धे॒नुर॑भवद्व॒त्सो अ॑स्यास्ति॒लो ऽभ॑वत्।
तां वै य॒मस्य॒ राज्ये॒ अक्षि॑ता॒मुप॑ जीवति ।।३२।।

ए॒तास्ते॑ असौ धे॒नवः॑ काम॒दुघा॑ भवन्तु।
एनीः॒ श्येनीः॒ सरू॑पा॒ विरू॑पास्ति॒लव॑त्सा॒ उप॑ तिष्ठन्तु॒ त्वात्र॑ ।।३३।।

एनी॑र्धा॒ना हरि॑णीः॒ श्येनी॑रस्य कृ॒ष्णा धा॒ना रोहि॑णीर्धे॒नव॑स्ते।
ति॒लव॑त्सा॒ ऊर्ज॑म॒स्मै दुहा॑ना वि॒श्वाहा॑ स॒न्त्वन॑पस्पुरन्तीः ।।३४।।

वै॑श्वान॒रे ह॒विरि॒दं जु॑होमि साह॒स्रं श॒तधा॑र॒मुत्स॑म्।
स बि॑भर्ति पि॒तरं॑ पिताम॒हान्प्र॑पिताम॒हान्बि॑भर्ति॒ पिन्व॑मानः ।।३५।।

स॒हस्र॑धारं श॒तधा॑र॒मुत्स॒मक्षि॑तं व्य॒च्यमा॑नं सलि॒लस्य॑ पृ॒ष्ठे।
ऊर्जं॒ दुहा॑न॒मन॑पस्पुरन्त॒मुपा॑सते पि॒तरः॑ स्व॒धाभि॑ह् ।।३६।।

इ॒दं कसा॑म्बु॒ चय॑नेन चि॒तं तत्स॑जाता॒ अव॑ पश्य॒तेत॑।
मर्त्यो॒ ऽयम॑मृत॒त्वमे॑ति॒ तस्मै॑ गृ॒हान्कृ॑णुत याव॒त्सब॑न्धु ।।३७।।

इ॒हैवैधि॑ धन॒सनि॑रि॒हचि॑त्त इ॒हक्र॑तुः।
इ॒हैधि॑ वी॒र्य॑वत्तरो वयो॒धा अप॑राहतः ।।३८।।

पु॒त्रं पौत्र॑मभित॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः।
स्व॒धां पि॒तृभ्यो॑ अ॒मृतं॒ दुहा॑ना॒ आपो॑ दे॒वीरु॒भयां॑स्तर्पयन्तु ।।३९।।

आपो॑ अ॒ग्निं प्र हि॑णुत पि॒तॄँरुपे॒मं य॒ज्ञं पि॒तरो॑ मे जुषन्ताम्।
आसी॑ना॒मूर्ज॒मुप॒ ये सच॑न्ते॒ ते नो॑ र॒यिं सर्व॑वीरं॒ नि य॑छान् ।।४०।। {२३}

समि॑न्धते॒ अम॑र्त्यं हव्य॒वाहं॑ घृत॒प्रिय॑म्।
स वे॑द॒ निहि॑तान्नि॒धीन्पि॒तॄन्प॑रा॒वतो॑ ग॒तान् ।।४१।।

यं ते॑ म॒न्थं यमो॑दन॒नं यन्मां॒सं नि॑पृ॒णामि॑ ते।
ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तो घृत॒श्चुतः॑ ।।४२।।

यास्ते॑ धा॒ना अ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः।
तास्ते॑ सन्तू॒द्भ्वीः प्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम् ।।४३।।

इ॒दं पूर्व॒मप॑रं नि॒यानं॒ येना॑ ते॒ पूर्वे॑ पि॒तरः॒ परे॑ताः।
पु॑रोग॒वा ये अ॑भि॒साचो॑ अस्य॒ ते त्वा॑ वहन्ति सु॒कृता॑मु लो॒कम् ।।४४।।

सर॑स्वतीं देव॒यन्तो॑ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने।
सर॑स्वतीं सु॒कृतो॑ हवन्ते॒ सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ।।४५।।

सर॑स्वतीं पि॒तरो॑ हवन्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः।
आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वमनमी॒वा इष॒ आ धे॑ह्य॒स्मे ।।४६।।

सर॑स्वति॒ या स॒रथं॑ य॒याथो॒क्थैः स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद॑न्ती।
स॑हस्रा॒र्घमि॒डो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानाय धेहि ।।४७।।

पृ॑थि॒वीं त्वा॑ पृथि॒व्यामा वे॑शयामि दे॒वो नो॑ धा॒ता प्र ति॑रा॒त्यायुः॑।
परा॑परैता वसु॒विद्वो॑ अ॒स्त्वधा॑ मृ॒ताः पि॒तृषु॒ सं भ॑वन्तु ।।४८।।

आ प्र च्य॑वेथा॒मप॒ तन्मृ॑जेथां॒ यद्वा॑मभि॒भा अत्रो॒चुः।
अ॒स्मादेत॑म॒घ्न्यौ तद्वशी॑यो दा॒तुः पि॒तृष्वि॒हभो॑जनौ॒ मम॑ ।।४९।।

एयम॑ग॒न्दक्षि॑णा भद्र॒तो नाअ॒नेन॑ द॒त्ता सु॒दुघा॑ वयो॒धाः।
यौव॑ने जी॒वानु॑पपृञ्च॒ती ज॒रा पि॒तृभ्य॑ उपसं॒परा॑णयादि॒मान् ।।५०।। {२४}

इ॒दं पि॒तृभ्यः॒ प्र भ॑रामि ब॒र्हिर्जी॒वं दे॒वेभ्य॒ उत्त॑रं स्तृणामि।
तदा रो॑ह पुरुष॒ मेध्यो॒ भव॒न्प्रति॑ त्वा जानन्तु पि॒तर॒ह्परे॑तम् ।।५१।।

एदं ब॒र्हिर॑सदो॒ मेध्यो॑ ऽभूः॒ प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम्।
य॑थाप॒रु त॒न्व॑१ं॒ सं भ॑रस्व गात्राणि ते॒ ब्रह्म॑णा कल्पयामि ।।५२।।

प॒र्णो राजा॑पि॒धानं॑ चरू॒णामू॒र्जो बलं॒ सह॒ ओजो॑ न॒ आग॑न्।
आयु॑र्जी॒वेभ्यो॒ विद॑धद्दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।।५३।।

ऊ॒र्जो भा॒गो य इ॒मं ज॒जानाश्मान्ना॑ना॒माधि॑पत्यं ज॒गाम॑।
तम॑र्चत वि॒श्वमि॑त्रा ह॒विर्भिः॒ स नो॑ य॒मः प्र॑त॒रं जी॒वसे॑ धात् ।।५४।।

यथा॑ य॒माय॑ ह॒र्म्यमव॑प॒न्पञ्च॑ मान॒वाः।
ए॒वा व॑पामि ह॒र्म्यं यथा॑ मे॒ भूर॒यो ऽस॑त ।।५५।।

इ॒दं हिर॑ण्यं बिभृहि॒ यत्ते॑ पि॒ताबि॑भः पु॒रा।
स्व॒र्गं य॒तः पि॒तुर्हस्तं॒ निर्मृ॑ड्ढि॒ दक्षि॑णम् ।।५६।।

ये च॑ जी॒वा ये च॑ मृ॒ता ये जा॒ता ये च॑ य॒ज्ञियाः॑।
तेभ्यो॑ घृ॒तस्य॑ कु॒ल्यैतु॒ मधु॑धारा व्युन्द॒ती ।।५७।।

वृषा॑ मती॒नां प॑वते विचक्ष॒णः सूरो॒ अह्नां॑ प्र॒तरी॑तो॒षसां॑ दि॒वः।
प्रा॒णः सिन्धू॑नां क॒लशाँ॑ अचिक्रद॒दिन्द्र॑स्य॒ हार्दि॑मावि॒शन्म॑नी॒षया॑ ।।५८।।

त्वे॒षस्ते॑ धू॒म ऊ॑र्णोतु दि॒वि षं छु॒क्र आत॑तः।
सूरो॒ न हि द्यु॒ता त्वं॑ कृ॒पा पा॑वक॒ रोच॑से ।।५९।।

प्र वा ए॒तीन्दु॒रिन्द्र॑स्य॒ निष्कृ॑तिं॒ सखा॒ सख्यु॒र्न प्र मि॑नाति संगि॒रः।
मर्य॑ इव॒ योषाः॒ सम॑र्षसे॒ सोमः॑ क॒लशे॑ श॒तया॑मना प॒था ।।६०।। {२५}

अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒याँ अ॑धूषत।
अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ यवि॑ष्ठा ईमहे ।।६१।।

आ या॑त पितरः सो॒म्यासो॑ गम्भी॒रैः प॒थिभिः॑ पितृ॒याणैः॑।
आयु॑र॒स्मभ्यं॒ दध॑तः प्र॒जां च॑ रा॒यश्च॒ पोषै॑र॒भि नः॑ सचध्वम् ।।६२।।

परा॑ यात पितरः सो॒म्यासो॑ गम्भी॒रैः प॒थिभिः॑ पू॒र्याणैः॑।
अधा॑ मासि॒ पुन॒रा या॑त नो गृ॒हान्ह॒विरत्तुं॑ सुप्र॒जसः॑ सु॒वीराः॑ ।।६३।।

यद्वो॑ अ॒ग्निरज॑हा॒देक॒मङ्गं॑ पितृलो॒कं ग॒मयं॑ जा॒तवे॑दाः।
तद्व॑ ए॒तत्पुन॒रा प्या॑ययामि सा॒ङ्गाः स्व॒र्गे पि॒तरो॑ मादयध्वम् ।।६४।।

अभू॑द्दू॒तः प्रहि॑तो जा॒तवे॑दाः सा॒यं न्यह्न॑ उप॒वन्द्यो॒ नृभिः॑।
प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ।।६५।।

असौ॒ हा इ॒ह ते॒ मनः॒ ककु॑त्सलमिव जा॒मयः॑।
अ॒भ्ये॑नं भूम ऊर्णुहि ।।६६।।

शुम्भ॑न्तां लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑ने त्वा लो॒क आ सा॑दयामि ।।६७।।

ये अ॒स्माकं॑ पि॒तर॒स्तेषां॑ ब॒र्हिर॑सि ।।६८।।

उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं श्र॑थाय।
अधा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ।।६९।।

प्रास्मत्पाशा॑न्वरुण मुञ्च॒ सर्वा॒न्यैह्स॑मा॒मे ब॒ध्यते॒ यैर्व्या॒मे।
अधा॑ जीवेम श॒रदं॑ शतानि॒ त्वया॑ राजन्गुपि॒ता रक्ष॑माणाः ।।७०।। {२६}

अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा नमः॑ ।।७१।।

सोमा॑य पितृ॒मते॑ स्व॒धा नमः॑ ।।७२।।

पि॒तृभ्यः॒ सोम॑वद्भ्यः स्व॒धा नमः॑ ।।७३।।

य॒माय॑ पितृ॒मते॑ स्व॒धा नमः॑ ।।७४।।

ए॒तत्ते॑ प्रततामह स्व॒धा ये च॒ त्वामनु॑ ।।७५।।

ए॒तत्ते॑ ततामह स्व॒धा ये च॒ त्वामनु॑ ।।७६।।

ए॒तत्ते॑ तत स्व॒धा ।।७७।।

स्व॒धा पि॒तृभ्यः॑ पृथिवि॒षद्भ्यः॑ ।।७८।।

स्व॑धा पि॒तृभ्यो॑ अन्तरिक्ष॒सद्भ्यः॑ ।।७९।।

स्व॒धा पि॒तृभ्यो॑ दिवि॒षद्भ्यः॑ ।।८०।। {२७}

नमो॑ वः पितर ऊ॒र्जे नमो॑ वः पितरो॒ रसा॑य ।।८१।।

नमो॑ वः पितरो॒ भामा॑य॒ नमो॑ वः पितरो म॒न्यवे॑ ।।८२।।

नमो॑ वः पितरो॒ यद्घो॒रं तस्मै॒ नमो॑ वः पितरो॒ यत्क्रू॒रं तस्मै॑ ।।८३।।

नमो॑ वः पितरो॒ यच्छि॒वं तस्मै॒ नमो॑ वः पितरो॒ यत्स्यो॒नं तस्मै॑ ।।८४।।

नमो॑ वः पितरः स्व॒धा वः॑ पितरः ।।८५।।

ये ऽत्र॑ पि॒तरः॑ पि॒तरो॒ ये ऽत्र॑ यू॒यं स्थ यु॒ष्मांस्ते ऽनु॑ यू॒यं तेषां॒ श्रेष्ठा॑ भूयास्थ ।।८६।।

य इ॒ह पि॒तरो॑ जी॒वा इ॒ह व॒यं स्मः॑।
अ॒स्माँस्ते ऽनु॑ व॒यं तेषां॒ श्रेष्ठा॑ भूयास्म ।।८७।।

आ त्वा॑ग्न इधीमहि द्यु॒मन्तं॑ देवा॒जर॑म्।
यद्घ॒ सा ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवि॑।
इषं॑ स्तो॒तृभ्य॒ आ भ॑र ।।८८।।

च॒न्द्रमा॑ अ॒प्स्व॑१न्तरा सु॑प॒र्णो धा॑वते दि॒वि।
न वो॑ हिरण्यनेमयः प॒दं वि॑न्दन्ति विद्युतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ।।८९।। {२८}

== काण्डम् – 19

=== सूक्तम् – 19.1

संसं॑ स्रवन्तु न॒द्य॑१ः॒ सं वाताः॒ सं प॑त॒त्रिणः॑।
य॒ज्ञमि॒मं व॑र्धयता गिरः संस्रा॒व्ये॑ण ह॒विषा॑ जुहोमि ।।१।।

इ॒मं हो॑मा य॒ज्ञम॑वते॒मं सं॑स्रावणा उ॒त य॒ज्ञमि॒मं व॑र्धयता गिरः संस्रा॒व्ये॑ण ह॒विषा॑ जुहोमि ।।२।।

रू॒पंरू॑पं॒ वयो॑वयः सं॒रभ्यै॑नं॒ परि॑ ष्वजे।
य॒ज्ञमि॒मं चत॑स्रः प्र॒दिशो॑ वर्धयन्तु संस्रा॒व्ये॑ण ह॒विषा॑ जुहोमि ।।३।।

=== सूक्तम् – 2

शं त॒ आपो॑ हैमव॒तीः शमु॑ ते सन्तू॒त्स्याः॑।
शं ते॑ सनिष्य॒दा आपः॒ शमु॑ ते सन्तु व॒र्ष्याः॑ ।।१।।

शं त॒ आपो॑ धन्व॒न्या॑३ः॒ शं ते॑ सन्त्वनू॒प्याः॑।
शं ते॑ खनि॒त्रिमा॒ आपः॒ शं याः कु॒म्भेभि॒राभृ॑ताः ।।२।।

अ॑न॒भ्रयः॒ खन॑माना॒ विप्रा॑ गम्भी॒रे अ॒पसः॑।
भि॒षग्भ्यो॑ भि॒षक्त॑रा॒ आपो॒ अछा॑ वदामसि ।।३।।

अ॒पामह॑ दि॒व्याना॑म॒पां स्रो॑त॒स्या॑नाम्।
अ॒पामह॑ प्र॒णेज॒ने ऽश्वा॑ भवथ वा॒जिनः॑ ।।४।।

ता अ॒पः शि॒वा अ॒पो ऽय॑क्ष्मं॒कर॑णीर॒पः।
यथै॒व तृ॑प्यते॒ मय॒स्तास्त॒ आ द॑त्त भेस॒जीः ।।५।।

=== सूक्तम् – 3

दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षा॒द्वन॒स्पति॑भ्यो॒ अध्योष॑धीभ्यः।
यत्र॑यत्र॒ विभृ॑तो जा॒तवे॑दा॒स्तत॑ स्तु॒तो जु॒षमा॑णो न॒ एहि॑ ।।१।।

यस्ते॑ अ॒प्सु म॑हि॒मा यो वने॑षु॒ य ओष॑धीषु प॒शुष्व॒प्स्व॒न्तः।
अग्ने॒ सर्वा॑स्त॒न्व॑१ः॒ सं र॑भस्व॒ ताभि॑र्न॒ एहि॑ द्रविणो॒दा अज॑स्रः ।।२।।

यस्ते॑ दे॒वेषु॑ महि॒मा स्व॒र्गो या ते॑ त॒नुः पि॒तृष्वा॑वि॒वेश॑।
पुष्टि॒र्या ते॑ मनु॒ष्ये॑षु पप्र॒थे ऽग्ने॒ तया॑ र॒यिम॒स्मासु॑ धेहि ।।३।।

श्रुत्क॑र्णाय क॒वये॒ वेद्या॑य॒ वचो॑भिर्वा॒कैरुप॑ यामि रा॒तिम्।
यतो॑ भ॒यमभ॑यं॒ तन्नो॑ अ॒स्त्वव॑ दे॒वानां॑ यज॒ हेडो॑ अग्ने ।।४।।

=== सूक्तम् – 4

यामाहु॑तिं प्रथ॒मामथ॑र्वा॒ या जा॒ता या ह॒व्यमकृ॑णोज्जा॒तवे॑दाः।
तां त॑ ए॒तां प्र॑थ॒मो जो॑हवीमि॒ ताभि॑ष्टु॒प्तो व॑हतु ह॒व्यम॒ग्निर॒ग्नये॒ स्वाह॑ ।।१।।

आकू॑तिं दे॒वीं सु॒भगां॑ पु॒रो द॑धे चि॒त्तस्य॑ मा॒ता सु॒हवा॑ नो अस्तु।
यामा॒शामेमि॒ केव॑ली॒ सा मे॑ अस्तु वि॒देय॑मेनां॒ मन॑सि॒ प्रवि॑ष्टाम् ।।२।।

आकू॑त्या नो बृहस्पत॒ आकू॑त्या न॒ उपा ग॑हि।
अथो॒ भग॑स्य नो धे॒ह्यथो॑ नः सु॒हवो॑ भव ।।३।।

बृह॒स्पति॑र्म॒ आकू॑तिमाङ्गिर॒सः प्रति॑ जानातु॒ वाच॑मे॒ताम्।
यस्य॑ दे॒वा दे॒वताः॑ संबभू॒वुः स सु॒प्रणी॑ताः॒ कामो॒ अन्वे॑त्व॒स्मान् ।।४।।

=== सूक्तम् – 19.5

इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नामधि॑ क्षमि॒ विषु॑रूपं॒ यद॑स्ति।
ततो॑ ददाति दा॒शुषे॒ वसू॑नि॒ चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ।।१।।

=== सूक्तम् – 6

स॒हस्र॑बाहुः॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात्।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्यति॑ष्ठद्दशाङ्गु॒लम् ।।१।।

त्रि॒भिः प॒द्भिर्द्याम॑रोह॒त्पाद॑स्ये॒हाभ॑व॒त्पुनः॑।
तथा॒ व्य॑क्राम॒द्विष्व॑ङशनानश॒ने अनु॑ ।।२।।

ताव॑न्तो अस्य महि॒मान॒स्ततो॒ ज्यायां॑श्च॒ पूरु॑षः।
पादो॑ ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।।३।।

पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॑ भा॒व्य॑म्।
उ॒तामृ॑त॒त्वस्ये॑श्व॒रो यद॒न्येनाभ॑वत्स॒ह ।।४।।

यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन्।
मुखं॒ किम॑स्य॒ किम्बा॒हू किमू॒रू पादा॑ उच्यते ।।५।।

ब्रा॑ह्म॒णो ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यो॑ ऽभवत्।
मध्यं॒ तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ।।६।।

च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ।।७।।

नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ।।८।।

वि॒राडग्रे॒ सम॑भवद्वि॒राजो॒ अधि॒ पूरु॑षः।
स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ।।९।।

यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत।
व॑स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ।।१०।।

तं य॒ज्ञं प्रा॒वृषा॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒शः।
तेन॑ दे॒वा अ॑यजन्त सा॒ध्या वस॑वश्च॒ ये ।।११।।

तस्मा॒दश्वा॑ अजायन्त॒ ये च॒ के चो॑भ॒याद॑तः।
गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ।।१२।।

तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे।
छन्दो॑ ह जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ।।१३।।

तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ संभृ॑तं पृषदा॒ज्यम्।
प॒शूंस्तांश्च॑क्रे वाय॒व्या॑नार॒ण्या ग्रा॒म्याश्च॒ ये ।।१४।।

स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः।
दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ।।१५।।

मू॒र्ध्नो दे॒वस्य॑ बृह॒तो अं॒शवः॑ स॒प्त स॑प्त॒तीः।
राज्ञः॒ सोम॑स्याजायन्त जा॒तस्य॒ पुरु॑षा॒दधि॑ ।।१६।।

=== सूक्तम् – 7

चि॒त्राणि॑ सा॒कं दि॒वि रो॑च॒नानि॑ सरीसृ॒पाणि॒ भुव॑ने ज॒वानि॑।
तु॒र्मिशं॑ सुम॒तिमि॒छमा॑नो॒ अहा॑नि गी॒र्भिः स॑पर्यामि॒ नाक॑म् ।।१।।

सु॒हव॑मग्ने॒ कृत्ति॑का॒ रोहि॑णी॒ चास्तु॑ भ॒द्रं मृ॒गशि॑रः॒ शमा॒र्द्रा।
पुन॑र्वसू सू॒नृता॒ चारु॒ पुष्यो॑ भा॒नुरा॑श्ले॒षा अय॑नं म॒घा मे॑ ।।२।।

पुण्यं॒ पूर्वा॒ पल्गु॑न्यौ॒ चात्र॒ हस्त॑श्चि॒त्रा शि॒वा स्वा॒ति सु॒खो मे॑ अस्तु।
राधे॑ वि॒शाखे॑ सु॒हवा॑नुरा॒धा ज्येष्ठा॑ सु॒नक्ष॑त्र॒मरि॑ष्ट॒ मूल॑म् ।।३।।

अन्नं॒ पूर्वा॑ रासतां मे अषा॒ढा ऊर्जं॑ दे॒व्युत्त॑रा॒ आ व॑हन्तु।
अ॑भि॒जिन्मे॑ रासतां॒ पुण्य॑मे॒व श्रव॑णः॒ श्रवि॑ष्ठाः कुर्वतां सुपु॒ष्टिम् ।।४।।

आ मे॑ म॒हच्छ॒तभि॑ष॒ग्वरी॑य॒ आ मे॑ द्व॒या प्रोष्ठ॑पदा सु॒शर्म॑।
आ रे॒वती॑ चाश्व॒युजौ॒ भगं॑ म॒ आ मे॑ र॒यिं भर॑ण्य॒ आ व॑हन्तु ।।५।।

=== सूक्तम् – 8

यानि॒ नक्ष॑त्राणि दि॒व्य॑१न्तरि॑क्षे अ॒प्सु भूमौ॒ यानि॒ नगे॑षु दि॒क्षु।
प्र॑क॒ल्पयं॑श्च॒न्द्रमा॒ यान्येति॒ सर्वा॑णि॒ ममै॒तानि॑ शि॒वानि॑ सन्तु ।।१।।

अ॑ष्टाविं॒शानि॑ शि॒वानि॑ श॒ग्मानि॑ स॒ह योगं॑ भजन्तु मे।
योगं॒ प्र प॑द्ये॒ क्षेमं॑ च॒ क्षेमं॒ प्र प॑द्ये॒ योगं॑ च॒ नमो॑ ऽहोरा॒त्राभ्या॑मस्तु ।।२।।

स्वस्ति॑तं मे सुप्रा॒तः सु॑सा॒यं सु॑दि॒वं सु॑मृ॒गं सु॑शकु॒नं मे॑ अस्तु।
सु॒हव॑मग्ने स्व॒स्त्य॑१म॒र्त्यं ग॒त्वा पुन॒राया॑भि॒नन्द॑न् ।।३।।

अ॑नुह॒वं प॑रिह॒वं प॑रिवा॒दं प॑रिक्ष॒वम्।
सर्वै॑र्मे रिक्तकु॒म्भान्परा॒ तान्त्सवि॑तः सुव ।।४।।

अप॑पा॒पं प॑रिक्ष॒वं पुण्यं॑ भक्षी॒महि॒ क्षव॑म्।
शि॒वा ते॑ पाप॒ नासि॑कां॒ पुण्य॑गश्चा॒भि मे॑हताम् ।।५।।

इ॒मा या ब्र॑ह्मणस्पते॒ विषु॑ची॒र्वात॒ ईर॑ते।
स॒ध्रीची॑रिन्द्र॒ ताः कृ॒त्वा मह्यं॑ शि॒वत॑मास्कृधि ।।६।।

स्व॒स्ति नो॑ अ॒स्त्वभ॑यं नो अस्तु॒ नमो॑ ऽहोर॒त्राभ्या॑मस्तु ।।७।।

=== सूक्तम् – 9

शा॒न्ता द्यौः शा॒न्ता पृ॑थि॒वी शा॒न्तमि॒दमु॒र्व॑१न्तरि॑क्षम्।
शा॒न्ता उ॑द॒न्वती॒रापः॑ शा॒न्ता नः॑ स॒न्त्वोष॑धीः ।।१।।

शा॒न्तानि॑ पूर्वरू॒पाणि॑ शा॒न्तं नो॑ अस्तु कृताकृ॒तम्।
शा॒न्तं भू॒तं च॒ भव्यं॑ च॒ सर्व॑मे॒व शम॑स्तु नः ।।२।।

इ॒यं या प॑रमे॒ष्ठिनी॒ वाग्दे॒वी ब्रह्म॑संशिता।
ययै॒व स॑सृ॒जे घो॒रं तयै॒व शान्ति॑रस्तु नः ।।३।।

इ॒दं यत्प॑रमे॒ष्ठिनं॒ मनो॑ वां॒ ब्रह्म॑संशितम्।
येनै॒व स॑सृ॒जे घो॒रं तेनै॒व शान्ति॑रस्तु नः ।।४।।

इ॒मानि॒ यानि॒ पञ्चे॑न्द्रि॒यानि॒ मनः॑षष्ठानि मे हृ॒दि ब्रह्म॑णा॒ संशि॑तानि।
यैरे॒व स॑सृ॒जे घो॒रं तैरे॒व शान्ति॑रस्तु नः ।।५।।

शं नो॑ मि॒त्रः शं वरु॑णः॒ शं विष्णुः॒ शं प्र॒जाप॑तिः।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॑ भवत्वर्य॒मा ।।६।।

शं नो॑ मि॒त्रः शं वरु॑णः॒ शं वि॒वस्वां॒ छमन्त॑कः।
उ॒त्पाताः॒ पार्थि॑वा॒न्तरि॑क्षाः॒ शं नो॑ दि॒विच॑रा॒ ग्रहाः॑ ।।७।।

शं नो॒ भूमि॑र्वेप्यमा॒ना शमु॒ल्का निर्ह॑तं च॒ यत्।
शं गावो॒ लोहि॑तक्षीराः॒ शं भूमि॒रव॑ तीर्य॒तीः ।।८।।

नक्ष॑त्रमु॒ल्काभिह॑तं॒ शम॑स्तु नः॒ शं नो॑ ऽभिचा॒राः शमु॑ सन्तु कृ॒त्याः।
शं नो॒ निखा॑ता व॒ल्गाः शमु॒ल्का दे॑शोपस॒र्गाः शमु॑ नो भवन्तु ।।९।।

शं नो॒ ग्रहा॑श्चान्द्रम॒साः शमा॑दि॒त्यश्च॑ राहु॒णा।
शं नो॑ मृ॒त्युर्धू॒मके॑तुः॒ शं रु॒द्रास्ति॒ग्मते॑जसः ।।१०।।

शं रु॒द्राः शं वस॑वः॒ शमा॑दि॒त्याः शम॒ग्नयः॑।
शं नो॑ मह॒र्षयो॑ दे॒वाः शं दे॒वाः शं बृह॒स्पतिः॑ ।।११।।

ब्रह्म॑ प्र॒जाप॑तिर्धा॒ता लो॒का वेदाः॑ सप्तऋ॒षयो॒ ऽग्नयः॑।
तैर्मे॑ कृ॒तं स्व॒स्त्यय॑न॒मिन्द्रो॑ मे॒ शर्म॑ यछतु ब्र॒ह्मा मे॒ शर्म॑ यछतु।
विश्वे॑ मे दे॒वाः शर्म॑ यछन्तु॒ सर्वे॑ मे दे॒वाः शर्म॑ यछन्तु ।।१२।।

यानि॒ कानि॑ चिच्छा॒न्तानि॑ लो॒के स॑प्तऋ॒षयो॑ वि॒दुः।
सर्वा॑णि॒ शं भ॑वन्तु मे॒ शं मे॑ अ॒स्त्वभ॑यं मे अस्तु ।।१३।।

पृ॑थि॒वी शान्ति॑र॒न्तरि॑क्षं॒ शान्ति॒र्द्यौः शान्ति॒रापः॒ शान्ति॒रोष॑धयः॒ शान्ति॒र्वन॒स्पत॑यः॒ शान्ति॒र्विश्वे॑ मे दे॒वाः शान्तिः॒ सर्वे॑ मे देवाः॒ शान्तिः॒ शान्तिः॒ शान्तिः॒ शान्ति॑भिः।
यदि॒ह घो॒रं यदि॒ह क्रू॒रं यदि॒ह पा॒पं तच्छा॒न्तं तच्छि॒वं सर्व॑मे॒व शम॑स्तु नः ।।१४।।

=== सूक्तम् – 19.10

शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न॑ इन्द्रा॒वरु॑णा रा॒तह॑व्या।
शमि॑न्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा॑पू॒षणा॒ वाज॑सातौ ।।१।।

शं नो॒ भगः॒ शमु॑ नः॒ शंसो॑ अस्तु॒ शं नः॒ पुरं॑धिः॒ शमु॑ सन्तु॒ रायः॑।
शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंसः॒ शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ।।२।।

शं नो॑ धा॒ता शमु॑ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभिः॑।
शं रोद॑सी बृह॒ती शं नो॒ अद्रिः॒ शं नो॑ दे॒वानां॑ सु॒हवा॑नि सन्तु ।।३।।

शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शम्।
शं नः॑ सु॒कृतां॑ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वातः॑ ।।४।।

शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शम॒न्तरि॑क्षं दृ॒शये॑ नो अस्तु।
शं न॒ ओष॑धीर्व॒निनो॑ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ।।५।।

शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंसः॑।
शं नो॑ रु॒द्रो रु॒द्रेभि॒र्जला॑षः॒ शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ।।६।।

शं नः॒ सोमो॑ भवतु॒ ब्रह्म॒ शं नः॒ शं नो॒ ग्रावा॑णः॒ शमु॑ सन्तु य॒ज्ञाः।
शं नः॒ स्वरू॑नां मि॒तयो॑ भवन्तु॒ शं नः॑ प्र॒स्व॑१ः॒ शम्व॑स्तु॒ वेदिः॑ ।।७।।

शं नः॒ सूर्य॑ उरु॒चक्षा॒ उदे॑तु॒ शं नो॑ भवन्तु प्र॒दिश॒श्चत॑स्रः।
शं नः॒ पर्व॑ता ध्रु॒वयो॑ भवन्तु॒ शं नः॒ सिन्ध॑वः॒ शमु॑ स॒न्त्वाप॑ह् ।।८।।

शं नो॒ अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो॑ भवन्तु म॒रुतः॑ स्व॒र्काः।
शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ।।९।।

शं नो॑ दे॒वः स॑वि॒ता त्राय॑माणः॒ शं नो॑ भवन्तू॒षसो॑ विभा॒तीः।
शं नः॑ प॒र्जन्यो॑ भवतु प्र॒जाभ्यः॒ शं नः॒ क्षेत्र॑स्य॒ पति॑रस्तु शं॒भुः ।।१०।।

=== सूक्तम् – 11

शं नः॑ स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒ अर्व॑न्तः॒ शमु॑ सन्तु॒ गावः॑।
शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो॑ भवतु पि॒तरो॒ हवे॑षु ।।१।।

शं नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु।
शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॒ शं नो॑ दि॒व्याः पार्थि॑वाः॒ शं नो॒ अप्याः॑ ।।२।।

शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शमहि॑र्बु॒ध्न्य॑१ः॒ शं स॑मु॒द्रः।
शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं नः॒ पृष्णि॑र्भवतु दे॒वगो॑पा ।।३।।

आ॑दि॒त्या रु॒द्रा वस॑वो जुषन्तामि॒दं ब्रह्म॑ क्रि॒यमा॑णं॒ नवी॑यः।
सृ॒ण्वन्तु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ।।४।।

ये दे॒वाना॑मृ॒त्विजो॑ य॒ज्ञिया॑सो॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः।
ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।५।।

तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम्।
अ॑शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो॑ दि॒वे बृ॑ह॒ते साद॑नाय ।।६।।

=== सूक्तम् – 12

उ॒षा अप॒ स्वसु॒स्तमः॒ सं व॑र्तयति वर्त॒निं सु॑जा॒तता॑।
अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ।।१।।

=== सूक्तम् – 13

इन्द्र॑स्य बा॒हू स्थवि॑रौ॒ वृषा॑णौ चि॒त्रा इ॒मा वृ॑ष॒भौ पा॑रयि॒ष्णू।
तौ यो॑क्षे प्रथ॒मो योग॒ आग॑ते॒ याभ्यां॑ जि॒तमसु॑राणां॒ स्व॑१र्यत् ।।१।।

आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षनीनाम्।
सं॒क्रन्द॑नो ऽनिमि॒ष ए॑कवी॒रः श॒तं सेना॑ अजयत्सा॒कमिन्द्रः॑ ।।२।।

स॒म्क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑यो॒ध्येन॑ दुश्च्यव॒नेन॑ धृ॒स्नुना॑।
तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ।।३।।

स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी संस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑।
सं॑सृष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु॒ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ।।४।।

ब॑लविज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः।
अ॒भिवी॑रो अ॒भिष॑त्वा सहो॒जिज्जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒विद॑म् ।।५।।

इ॒मं वी॒रमनु॑ हर्षध्वमु॒ग्रमिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम्।
ग्रा॑म॒जितं॑ गो॒जितं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ।।६।।

अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानो ऽदा॒य उ॒ग्रः श॒तम॑न्यु॒रिन्द्रः॑।
दु॑श्च्यव॒नः पृ॑तना॒षाड॑यो॒ध्यो॑३ ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु ।।७।।

बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्रा॑मप॒बाध॑मानः।
प्र॑भ॒ञ्जं छत्रू॑न्प्रमृ॒णन्न॒मित्रा॑न॒स्माक॑मेध्यवि॒ता त॒नूना॑म् ।।८।।

इन्द्र॑ एषां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑।
दे॑वसे॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ यन्तु॒ मध्ये॑ ।।९।।

इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञो॑ आदि॒त्यानां॑ म॒रुतां॒ शर्ध॑ उ॒ग्रम्।
म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ।।१०।।

अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माक॒ष्या इष॑व॒स्ता ज॑यन्तु।
अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मान्दे॑वासो ऽवता॒ हवे॑षु ।।११।।

=== सूक्तम् – 14

इ॒दमु॒च्छ्रेयो॑ ऽव॒सान॒मागां॑ शि॒वे मे॒ द्यावा॑पृथि॒वी अ॑भूताम्।
अ॑सप॒त्नाः प्र॒दिशो॑ मे भवन्तु॒ न वै त्वा॑ द्विष्मो॒ अभ॑यं नो अस्तु ।।१।।

=== सूक्तम् – 19.15

यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि।
मघ॑वं छ॒ग्धि तव॒ त्वं न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ।।१।।

इन्द्रं॑ व॒यम॑नूरा॒धं ह॑वाम॒हे ऽनु॑ राध्यास्म द्वि॒पदा॒ चतु॑ष्पदा।
मा नः॒ सेना॒ अर॑रुषी॒रुप॑ गु॒र्विषू॑चिरिन्द्र द्रु॒हो वि ना॑शय ।।२।।

इन्द्र॑स्त्रा॒तोत वृ॑त्र॒हा प॑र॒स्पानो॒ वरे॑ण्यः।
स र॑क्षि॒ता च॑रम॒तः स म॑ध्य॒तः स प॒श्चात्स पु॒रस्ता॑न्नो अस्तु ।।३।।

उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वान्त्स्व॑१र्यज्ज्योति॒रभ॑यं स्व॒स्ति।
उ॒ग्रा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू उप॑ क्षयेम शर॒णा बृ॒हन्ता॑ ।।४।।

अभ॑यं नः करत्य॒न्तरि॑क्ष॒मभ॑यं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे।
अभ॑यं प॒श्चादभ॑यं पु॒रस्ता॑दुत्त॒राद॑ध॒रादभ॑यं नो अस्तु ।।५।।

अभ॑यं मि॒त्रादभ॑यम॒मित्रा॒दभ॑यं ज्ञा॒तादभ॑यं पु॒रो यः।
अभ॑यं॒ नक्त॒मभ॑यं दिवा नः॒ सर्वा॒ आशा॒ मम॑ मि॒त्रं भ॑वन्तु ।।६।।

=== सूक्तम् – 16

अ॑सप॒त्नं पु॒रस्ता॑त्प॒श्चान्नो॒ अभ॑यं कृतम्।
स॑वि॒ता मा॑ दक्षिण॒त उ॑त्त॒रान्मा॑ शची॒पतिः॑ ।।१।।

दि॒वो मा॑दि॒त्या र॑क्षतु॒ भूम्या॑ रक्षन्त्व॒ग्नयः॑।
इ॑न्द्रा॒ग्नी र॑क्षतां मा पु॒रस्ता॑द॒श्विना॑व॒भितः॒ शर्म॑ यछताम्।
ति॑र॒श्चीन॒घ्न्या र॑क्षतु जा॒तवे॑दा भूत॒कृतो॑ मे स॒र्वतः॑ सन्तु॒ वर्म॑ ।।२।।

=== सूक्तम् – 17

अ॒ग्निर्मा॑ पातु॒ वसु॑भिः पु॒रस्ता॒त्तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।१।।

वा॒युर्मा॒न्तरि॑क्षेनै॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।२।।

सोमो॑ मा रु॒द्रैर्दक्षि॑णाया दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।३।।

वरु॑णो मादि॒त्यैरे॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मान॒म्परि॑ ददे॒ स्वाह॑ ।।४।।

सूर्यो॑ मा॒ द्यावा॑पृथि॒वीभ्यां॑ प्र॒तीच्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।५।।

आपो॒ मौष॑धीमतीरे॒तस्या॑ दि॒शः पा॑न्तु॒ तासु॑ क्रमे॒ तासु॑ श्रये॒ तां पुरं॒ प्रैमि॑।
ता मा॑ रक्षन्तु॒ ता मा॑ गोपायन्तु॒ ताभ्य॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।६।।

वि॒श्वक॑र्मा मा सप्तऋ॒षिभि॒रुदी॑च्या दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।७।।

इन्द्रो॑ मा म॒रुत्वा॑ने॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॑ प्रैमि।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।८।।

प्र॒जाप॑तिर्मा प्र॒जन॑नवान्त्स॒ह प्र॑ति॒ष्ठया॑ ध्रु॒वाया॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।९।।

बृह॒स्पति॑र्मा॒ विश्वै॑र्दे॒वैरू॒र्ध्वाया॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।१०।।

=== सूक्तम् – 18

अ॒ग्निं ते वसु॑वन्तमृछन्तु।
ये मा॑घा॒यवः॒ प्राच्या॑ दि॒शो ऽभि॒दासा॑न् ।।१।।

वा॒युं ते॑३ ऽन्तरि॑क्षवन्तमृछन्तु।
ये मा॑घा॒यवः॑ ए॒तस्या॑ दि॒शो ऽभि॒दासा॑न् ।।२।।

सोमं॒ ते रु॒द्रव॑न्तमृछन्तु।
ये मा॑ ऽघा॒यवो॒ दक्षि॑णाया दि॒शो ऽभि॒दासा॑न् ।।३।।

वरु॑णं॒ त आ॑दि॒त्यव॑न्तमृछन्तु।
ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शो ऽभि॑दासान् ।।४।।

सूर्यं॒ ते द्यावा॑पृथि॒वीव॑न्तमृछन्तु।
ये मा॑घा॒यव॑ प्र॒तीच्याः॑ दि॒शो ऽभि॒दासा॑न् ।।५।।

अ॒पस्त ओष॑धीमतीरृछन्तु।
ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शो ऽभि॒दासा॑न् ।।६।।

वि॒श्वक॑र्माणं॒ ते स॑प्तऋ॒षिव॑न्तमृछन्तु।
ये मा॑ ऽघा॒यव॒ उदी॑च्या दि॒शो ऽभि॒दासा॑न् ।।७।।

इन्द्रं॒ ते म॒रुत्व॑न्तमृछन्तु।
ये मा॑ ऽघा॒यव॑ ए॒तस्या॑ दि॒शो ऽभि॒दासा॑न् ।।८।।

प्र॒जाप॑तिं॒ ते प्र॒जन॑नवन्तमृछन्तु।
ये मा॑घा॒यवो॑ ध्रु॒वाया॑ दि॒शो ऽभि॒दासा॑न् ।।९।।

बृह॒स्पतिं॒ ते वि॒श्वदे॑ववन्तमृछन्तु।
ये मा॑घा॒यव॑ ऊ॒र्ध्वाया॑ दि॒शो ऽभि॒दासा॑न् ।।१०।।

=== सूक्तम् – 19

मि॒त्रः पृ॑थि॒व्योद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।१।।

वा॒युर॒न्तरि॑क्षे॒णोद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।२।।

सूर्यो॑ दि॒वोद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।३।।

च॒न्द्रमा॒ नक्ष॑त्रै॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।४।।

सोम॒ ओष॑धीभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।५।।

य॒ज्ञो दक्षि॑णाभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।६।।

स॑मु॒द्रो न॒दीभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।७।।

ब्रह्म॑ ब्रह्मचा॒रिभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।८।।

इन्द्रो॑ वी॒र्ये॑३णोद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।९।।

दे॒वा अ॒मृते॒नोद॑क्रामं॒स्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।१०।।

प्र॒जाप॑तिः प्र॒जाभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।११।।

=== सूक्तम् – 19.20

अप॒ न्यधुः॒ पौरु॑षेयं व॒धं यमि॑न्द्रा॒ग्नी धा॒ता स॑वि॒ता बृह॒स्पतिः॑।
सोमो॑ राजा॒ वरु॑णो अ॒श्विना॑ य॒मः पू॒षास्मान्परि॑ पातु मृ॒त्योः ।।१।।

यानि॑ च॒कार॒ भुव॑नस्य॒ यस्पतिः॑ प्र॒जाप॑तिर्मात॒रिश्वा॑ प्र॒जाभ्यः॑।
प्र॒दिशो॒ यानि॑ वस॒ते दिश॑श्च॒ तानि॑ मे॒ वर्मा॑णि बहु॒लानि॑ सन्तु ।।२।।

यत्ते त॒नूष्वन॑ह्यन्त दे॒वा द्युरा॑जयो दे॒हिनः॑।
इन्द्रो॒ यच्च॒क्रे वर्म॒ तद॒स्मान्पा॑तु वि॒श्वतः॑ ।।३।।

वर्म॑ मे॒ द्यावा॑पृथि॒वी वर्माह॒र्वर्म॒ सूर्यः॑।
वर्म॑ मे॒ विश्वे॑ दे॒वाः क्र॒न्मा मा॒ प्राप॑त्प्रतीचि॒का ।।४।।

=== सूक्तम् – 21

गा॑य॒त्र्यु॑१ष्णिग॑नु॒ष्टुब्बृ॑ह॒ती प॒ङ्क्तिस्त्रि॒ष्टुब्जग॑त्यै ।।१।।

=== सूक्तम् – 22

आ॑ङ्गिर॒साना॑मा॒द्यैः पञ्चा॑नुवा॒कैः स्वाहा॑ ।।१।।

ष॒ष्ठाय॒ स्वाहा॑ ।।२।।

स॑प्तमाष्ट॒माभ्यां॒ स्वाहा॑ ।।३।।

नी॑लन॒खेभ्यः॒ स्वाहा॑ ।।४।।

ह॑रि॒तेभ्यः॒ स्वाहा॑ ।।५।।

क्षु॒द्रेभ्यः॒ स्वाहा॑ ।।६।।

प॑र्यायि॒केभ्यः॒ स्वाहा॑ ।।७।।

प्र॑थ॒मेभ्यः॑ श॒ङ्खेभ्यः॒ स्वाहा॑ ।।८।।

द्वि॒तीये॑भ्यः श॒ङ्खेभ्यः॒ स्वाहा॑ ।।९।।

तृ॒तीये॑भ्यः श॒ङ्खेभ्यः॒ स्वाहा॑ ।।१०।।

उ॑पोत्त॒मेभ्यः॒ स्वाहा॑ ।।११।।

उ॑त्त॒मेभ्यः॒ स्वाहा॑ ।।१२।।

उ॑त्त॒रेभ्यः॒ स्वाहा॑ ।।१३।।

ऋ॒षिभ्यः॒ स्वाहा॑ ।।१४।।

शि॒खिभ्यः॒ स्वाहा॑ ।।१५।।

ग॒णेभ्यः॒ स्वाहा॑ ।।१६।।

म॑हाग॒णेभ्यः॒ स्वाहा॑ ।।१७।।

सर्वे॒भ्यो ऽङ्गि॑रोभ्यो विदग॒णेभ्यः॒ स्वाहा॑ ।।१८।।

पृ॑थक्षह॒स्राभ्यां॒ स्वाहा॑ ।।१९।।

ब्र॒ह्मणे॒ स्वाहा॑ ।।२०।।

ब्रह्म॑ज्येष्ठा॒ सम्भृ॑ता वि॒र्या॑णि॒ ब्रह्माग्रे॒ ज्येष्ठं॒ दिव॒मा त॑तान।
भू॒तानां॑ ब्र॒ह्मा प्र॑थ॒मोत ज॑ज्ञे॒ तेना॑र्हति॒ ब्रह्म॑णा॒ स्पर्धि॑तुं॒ कः ।।२१।।

=== सूक्तम् – 23

आ॑थर्व॒णानं॑ चतुरृ॒चेभ्यः॒ स्वाहा॑ ।।१।।

प॑ञ्च॒र्चेभ्यः॒ स्वाहा॑ ।।२।।

ष॑ळृऋ॒चेभ्यः॒ स्वाहा॑ ।।३।।

स॑प्त॒र्चेभ्यः॒ स्वाहा॑ ।।४।।

अ॑ष्ट॒र्चेभ्यः॒ स्वाहा॑ ।।५।।

न॑व॒र्चेभ्यः॒ स्वाहा॑ ।।६।।

द॑श॒र्चेभ्यः॒ स्वाहा॑ ।।७।।

ए॑कादश॒र्चेभ्यः॒ स्वाहा॑ ।।८।।

द्वा॑दश॒र्चेभ्यः॒ स्वाहा॑ ।।९।।

त्र॑योदश॒र्चेभ्यः॒ स्वाहा॑ ।।१०।।

च॑तुर्दश॒र्चेभ्य॒ह्स्वाहा॑ ।।११।।

प॑ञ्चदश॒र्चेभ्यः॒ स्वाहा॑ ।।१२।।

षो॑डश॒र्चेभ्यः॒ स्वाहा॑ ।।१३।।

स॑प्तदश॒र्चेभ्यः॒ स्वाहा॑ ।।१४।।

अ॑ष्टादश॒र्चेभ्यः॒ स्वाहा॑ ।।१५।।

ए॑कोनविंश॒तिः स्वाहा॑ ।।१६।।

विं॑श॒तिः स्वाहा॑ ।।१७।।

म॑हत्का॒ण्डाय॒ स्वाहा॑ ।।१८।।

तृ॒चेभ्यः॒ स्वाहा॑ ।।१९।।

ए॑क॒र्चेभ्यः॒ स्वाहा॑ ।।२०।।

क्षु॒द्रेभ्यः॒ स्वाहा॑ ।।२१।।

ए॑कानृ॒चेभ्यः॒ स्वाहा॑ ।।२२।।

रो॑हि॒तेभ्यः॒ स्वाहा॑ ।।२३।।

सू॒र्याभ्यां॒ स्वाहा॑ ।।२४।।

व्रा॒त्याभ्यां॒ स्वाहा॑ ।।२५।।

प्रा॑जाप॒त्याभ्यां॒ स्वाहा॑ ।।२६।।

वि॑षास॒ह्यै स्वाहा॑ ।।२७।।

म॑ङ्गलि॒केभ्यः॒ स्वाहा॑ ।।२८।।

ब्र॒ह्मणे॒ स्वाहा॑ ।।२९।।

ब्रह्म॑ज्येष्ठा॒ संभृ॑ता वी॒र्या॑णि॒ ब्रह्माग्रे॒ ज्येष्ठं॒ दिव॒मा त॑तान।
भू॒तानां॑ ब्र॒ह्मा प्र॑थ॒मोत ज॑ज्ञे॒ तेना॑र्हति॒ ब्रह्म॑णा॒ स्पर्धि॑तुं॒ कः ।।३०।।

=== सूक्तम् – 24

येन॑ दे॒वं स॑वि॒तारं॒ परि॑ दे॒वा अधा॑रयन्।
तेने॒मं ब्र॑ह्मणस्पते॒ परि॑ रा॒ष्ट्राय॑ धत्तन ।।१।।

परी॒ममिन्द्र॒मायु॑षे म॒हे क्ष॒त्राय॑ धत्तन।
यथै॑नं ज॒रसे॒ नया॒ज्ज्योक्क्ष॒त्रे ऽधि॑ जागरत् ।।२।।

परी॒ममिन्द्र॒मायु॑षे म॒हे श्रोत्रा॑य धत्तन।
यथै॑नं ज॒रसे॒ नया॒ज्ज्योक्श्रोत्रे ऽधि॑ जागरत् ।।३।।

परि॑ धत्त ध॒त्त नो॒ वर्च॑से॒मं ज॒रामृ॑त्युं कृणुत दी॒र्घमायुः॑।
बृह॒स्पतिः॒ प्राय॑छ॒द्वास॑ ए॒तत्सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ।।४।।

ज॒रां सु ग॑छ॒ परि॑ धत्स्व॒ वासो॒ भवा॑ गृष्टी॒नाम॑भिशस्ति॒पा उ॑।
श॒तं च॒ जीव॑ श॒रदः॑ पुरू॒ची रा॒यश्च॒ पोष॑मुप॒संव्य॑यस्व ।।५।।

परी॒दं वासो॑ अधिथाः स्व॒स्तये ऽभू॑र्वापी॒नाम॑भिशस्ति॒पा उ॑।
श॒तं च॒ जीव॑ श॒रदः॑ पुरू॒चीर्वसू॑नि॒ चारु॒र्वि भ॑जासि॒ जीव॑न् ।।६।।

योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे।
सखा॑य॒ इन्द्र॑मू॒तये॑ ।।७।।

हिर॑ण्यवर्णो अ॒जरः॑ सु॒वीरो॑ ज॒रामृ॑त्युः प्र॒जया॒ सं वि॑शस्व।
तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह॒ बृह॒स्पतिः॑ सवि॒ता तदिन्द्रः॑ ।।८।।

=== सूक्तम् – 19.25

अश्रा॑न्तस्य त्वा॒ मन॑सा यु॒नज्मि॑ प्रथ॒मस्य॑ च।
उत्कू॑लमुद्व॒हो भ॑वो॒दुह्य॒ प्रति॑ धावतात् ।।१।।

=== सूक्तम् – 26

अ॒ग्नेः प्रजा॑तं॒ परि॒ यद्धिर॑ण्यम॒मृतं॑ द॒ध्रे अधि॒ मर्त्ये॑षु।
य ए॑न॒द्वेद॒ स इदे॑नमर्हति ज॒रामृ॑त्युर्भवति॒ यो बि॒भर्ति॑ ।।१।।

यद्धिर॑ण्यं॒ सूर्ये॑ण सु॒वर्ण॑म्प्र॒जाव॑न्तो॒ मन॑वः॒ पूर्व॑ ईषि॒रे।
तत्त्वा॑ च॒न्द्रं वर्च॑सा॒ सं सृ॑ज॒त्यायु॑ष्मान्भवति॒ यो बि॒भर्ति॑ ।।२।।

आयु॑षे त्वा॒ वर्च॑से॒ त्वौज॑से च॒ बला॑य च।
यथा॑ हिरण्य॒तेज॑सा वि॒भासा॑सि॒ जनाँ॒ अनु॑ ।।३।।

यद्वेद॒ राजा॒ वरु॑णो॒ वेद॑ दे॒वो बृह॒स्पतिः॑।
इन्द्रो॒ यद्वृ॑त्र॒हा वेद॒ तत्त॑ आयु॒ष्यं॑ भुव॒त्तत्ते॑ वर्च॒स्यं॑ भुवत् ।।४।।

=== सूक्तम् – 27

गोभि॑ष्ट्वा पात्वृष॒भो वृषा॑ त्वा पातु वा॒जिभिः॑।
वा॒युष्त्वा॒ ब्रह्म॑णा पा॒त्विन्द्र॑स्त्वा पात्विन्द्रि॒यैः ।।१।।

सोम॑स्त्वा पा॒त्वोष॑धीभि॒र्नक्ष॑त्रैः पातु॒ सूर्यः॑।
मा॒द्भ्यस्त्वा॑ च॒न्द्रो वृ॑त्र॒हा वातः॑ प्रा॒णेन॑ रक्षतु ।।२।।

ति॒स्रो दिव॑स्ति॒स्रः पृ॑थि॒वीस्त्रीण्य॒न्तरि॑क्षाणि च॒तुरः॑ समु॒द्रान्।
त्रि॒वृतं॒ स्तोमं॑ त्रि॒वृत॒ आप॑ आहु॒स्तास्त्वा॑ रक्षन्तु त्रि॒वृता॑ त्रि॒वृद्भिः॑ ।।३।।

त्रीन्नाकां॒स्त्रीन्स॑मु॒द्रांस्त्रीन्ब्र॒ध्नांस्त्रीन्वै॑ष्ट॒पान्।
त्रीन्मा॑त॒रिश्व॑न॒स्त्रीन्त्सूर्या॑न्गो॒प्तॄन्क॑ल्पयामि ।।४।।

घृ॒तेन॑ त्वा॒ समु॑क्षा॒म्यग्ने॒ आज्ये॑न व॒र्धय॑न्।
अ॒ग्नेश्च॒न्द्रस्य॒ सूर्य॑स्य॒ मा प्रा॒णं मा॒यिनो॑ दभन् ।।५।।

मा वः॑ प्रा॒णं मा वो॑ ऽपा॒नं मा हरो॑ मा॒यिनो॑ दभन्।
भ्रा॑जन्तो वि॒श्ववे॑दसो दे॒वा दैव्ये॑न धावत ।।६।।

प्रा॒नेना॒ग्निं सं सृ॑जति॒ वातः॑ प्रा॒णेन॒ संहि॑तः।
प्रा॒णेन॑ वि॒श्वतो॑मुखं॒ सुर्यं॑ दे॒वा अ॑जनयन् ।।७।।

आयु॑षायुः॒कृतां॑ जी॒वायु॑ष्मान्जीव॒ मा मृ॑थाः।
प्रा॒णेना॑त्म॒न्वता॑म्जीव मा मृ॒त्योरुद॑गा॒ वश॑म् ।।८।।

दे॒वानां॒ निहि॑तं नि॒धिं यमिन्द्रो॒ ऽन्ववि॑न्दत्प॒थिभि॑र्देव॒यानैः॑।
आपो॒ हिर॑ण्यं जुगुपुस्त्रि॒वृद्भि॒स्तास्त्वा॑ रक्षन्तु त्रि॒वृता॑ त्रि॒वृद्भिः॑ ।।९।।

त्रय॑स्त्रिंशद्दे॒वता॒स्त्रीणि॑ च वी॒र्या॑णि प्रिया॒यमा॑ना जुगुपुर॒प्स्व॒न्तः।
अ॒स्मिंश्च॒न्द्रे अधि॒ यद्धिर॑ण्यं॒ तेना॒यं कृ॑णवद्वी॒र्या॑णि ।।१०।।

ये दे॑वा दि॒व्येका॑दश॒ स्थ ते॑ देवासो ह॒विरि॒दं जु॑षध्वम् ।।११।।

ये दे॑वा अ॒न्तरि॑क्ष॒ एका॑दश॒ स्थ ते॑ देवासो ह॒विरि॒दं जु॑षध्वम् ।।१२।।

ये दे॑वा पृथि॒व्यामेका॑दश॒ स्थ ते॑ देवासो ह॒विरि॒दं जु॑षध्वम् ।।१३।।

अ॑सप॒त्नं पु॒रस्ता॑त्प॒श्चान्नो॒ अभ॑यं कृतम्।
स॑वि॒ता मा॑ दक्षिण॒त उ॑त्त॒रान्मा॑ शची॒पतिः॑ ।।१४।।

दि॒वो मा॑दि॒त्या र॑क्षन्तु॒ भूम्या॑ रक्षन्त्व॒ग्नयः॑।
इ॑न्द्रा॒ग्नी र॑क्षतां मा पु॒रस्ता॑द॒श्विना॑व॒भितः॒ शर्म॑ यछताम्।
ति॑र॒श्चीन॒घ्न्या र॑क्षतु जा॒तवे॑दा भूत॒कृतो॑ मे स॒र्वतः॑ सन्तु॒ वर्म॑ ।।१५।।

=== सूक्तम् – 28

इ॒मम्ब॑ध्नामि ते म॒णिं दी॑र्घायु॒त्वाय॒ तेज॑से।
द॒र्भं स॑पत्न॒दम्भ॑नं द्विष॒तस्तप॑नं हृ॒दः ।।१।।

द्वि॑ष॒तस्ता॒पय॑न्हृ॒दः शत्रू॑णां ता॒पय॒न्मनः॑।
दु॒र्हार्दः॒ सर्वां॒स्त्वं द॑र्भ घ॒र्म इ॑वा॒भीन्त्सं॑ता॒पय॑न् ।।२।।

घ॒र्म इ॑वाभि॒तप॑न्दर्भ द्विष॒तो नि॒तप॑न्मणे।
हृ॒दः स॒पत्ना॑नां भि॒न्द्धीन्द्र॑ इव विरु॒जं ब॒लम् ।।३।।

भि॒न्द्धि द॑र्भ स॒पत्ना॑नां॒ हृद॑यः द्विष॒तां म॑णे।
उ॒द्यन्त्वच॑मिव॒ भूम्याः॒ शिर॑ ए॒षां वि पा॑तय ।।४।।

भि॒न्द्धि द॑र्भ स॒पत्ना॑न्मे भि॒न्द्धि मे॑ पृतनाय॒तः।
भि॒न्द्धि मे॒ सर्वा॑न्दु॒र्हार्दो॑ भि॒न्द्धि मे॑ द्विष॒तो म॑णे ।।५।।

छि॒न्द्धि द॑र्भ स॒पत्ना॑न्मे छि॒न्द्धि मे॑ पृतनाय॒तः।
छि॒न्द्धि मे॒ सर्वा॑न्दु॒र्हार्दो॑ छि॒न्द्धि मे॑ द्विष॒तो म॑णे ।।६।।

वृ॒श्च द॑र्भ स॒पत्ना॑न्मे वृ॒श्च मे॑ पृतनाय॒तः।
वृ॒श्च मे॒ सर्वा॑न्दु॒र्हार्दो॑ वृ॒श्च मे॑ द्विष॒तो म॑णे ।।७।।

कृ॒न्त द॑र्भ स॒पत्ना॑न्मे कृ॒न्त मे॑ पृतनाय॒तः।
कृ॒न्त मे॒ सर्वा॑न्दु॒र्हार्दो॑ कृ॒न्त मे॑ द्विष॒तो म॑णे ।।८।।

पिं॒श द॑र्भ स॒पत्ना॑न्मे पिं॒श मे॑ पृतनाय॒तः।
पिं॒श मे॒ सर्वा॑न्दु॒र्हार्दो॑ पिं॒श मे॑ द्विष॒तो म॑णे ।।९।।

विध्य॑ दर्भ स॒पत्ना॑न्मे॒ विध्य॑ मे पृतनाय॒तः।
विध्य॑ मे॒ सर्वा॑न्दु॒र्हार्दो॒ विध्य॑ मे द्विष॒तो म॑णे ।।१०।।

=== सूक्तम् – 29

निक्ष॑ दर्भ स॒पत्ना॑न्मे॒ निक्ष॑ मे पृतनाय॒तः।
निक्ष॑ मे॒ सर्वा॑न्दु॒र्हार्दो॒ निक्ष॑ मे द्विष॒तो म॑णे ।।१।।

तृ॒न्द्धि द॑र्भ स॒पत्ना॑न्मे तृ॒न्द्धि मे॑ पृतनाय॒तः।
तृ॒न्द्धि मे॒ सर्वा॑न्दु॒र्हार्दो॑ तृ॒न्द्धि मे॑ द्विष॒तो म॑णे ।।२।।

रु॒न्द्धि द॑र्भ स॒पत्ना॑न्मे रु॒न्द्धि मे॑ पृतनाय॒तः।
रु॒न्द्धि मे॒ सर्वा॑न्दु॒र्हार्दो॑ रु॒न्द्धि मे॑ द्विष॒तो म॑णे ।।३।।

मृ॒ण द॑र्भ स॒पत्ना॑न्मे मृ॒ण मे॑ पृतनाय॒तः।
मृ॒ण मे॒ सर्वा॑न्दु॒र्हार्दो॑ मृ॒ण मे॑ द्विष॒तो म॑णे ।।४।।

मन्थ॑ दर्भ स॒पत्ना॑न्मे॒ मन्थ॑ मे पृतनाय॒तः।
मन्थ॑ मे॒ सर्वा॑न्दु॒र्हार्दो॒ मन्थ॑ मे द्विष॒तो म॑णे ।।५।।

पि॒ण्ड्ढि द॑र्भ स॒पत्ना॑न्मे पि॒ण्ड्ढि मे॑ पृतनाय॒तः।
पि॒ण्ड्ढि मे॒ सर्वा॑न्दु॒र्हार्दो॑ पि॒ण्ड्ढि मे॑ द्विष॒तो म॑णे ।।६।।

ओष॑ दर्भ स॒पत्ना॑न्मे॒ ओष॑ मे पृतनाय॒तः।
ओष॑ मे॒ सर्वा॑न्दु॒र्हार्दो॒ ओष॑ मे द्विष॒तो म॑णे ।।७।।

दह॑ दर्भ स॒पत्ना॑न्मे॒ दह॑ मे पृतनाय॒तः।
दह॑ मे॒ सर्वा॑न्दु॒र्हार्दो॒ दह॑ मे द्विष॒तो म॑णे ।।८।।

ज॒हि द॑र्भ स॒पत्ना॑न्मे ज॒हि मे॑ पृतनाय॒तः।
ज॒हि मे॒ सर्वा॑न्दु॒र्हार्दो॑ ज॒हि मे॑ द्विष॒तो म॑णे ।।९।।

=== सूक्तम् – 19.30

यत्ते॑ दर्भ ज॒रामृ॑त्यु श॒तं वर्म॑सु॒ वर्म॑ ते।
तेने॒मं व॒र्मिणं॑ कृ॒त्वा स॒पत्नां॑ ज॒हि वी॒र्यैः॑ ।।१।।

श॒तं ते॑ दर्भ॒ वर्मा॑णि स॒हस्रं॑ वी॒र्या॑णि ते।
तम॒स्मै विश्वे॒ त्वां दे॑वा ज॒रसे॒ भर्त॒वा अ॑दुः ।।२।।

त्वामा॑हुर्देव॒वर्म॒ त्वां द॑र्भ॒ ब्रह्म॑ण॒स्पति॑म्।
त्वामिन्द्र॑स्याहु॒र्वर्म॒ त्वं रा॒ष्ट्राणि॑ रक्षसि ।।३।।

स॑पत्न॒क्षय॑णं दर्भ द्विष॒तस्तप॑नं हृ॒दह्।
म॒णिं क्ष॒त्रस्य॒ वर्ध॑नं तनू॒पानं॑ कृणोमि ते ।।४।।

यत्स॑मु॒द्रो अ॒भ्यक्र॑न्दत्प॒र्जन्यो॑ वि॒द्युता॑ स॒ह।
ततो॑ हिर॒न्ययो॑ बि॒न्दुस्ततो॑ द॒र्भो अ॑जायत ।।५।।

=== सूक्तम् – 31

अौदु॑म्बरेण म॒णिना॒ पुष्टि॑कामाय वे॒धसा॑।
प॑शू॒णां सर्वे॑षां स्पा॒तिं गो॒ष्ठे मे॑ सवि॒ता क॑रत् ।।१।।

यो नो॑ अ॒ग्निर्गार्ह॑पत्यः पशू॒नाम॑धि॒पा अस॑त्।
अौदु॑म्बरो॒ वृसो॑ म॒णिः सं मा॑ सृजतु पु॒ष्ट्या ।।२।।

क॑री॒षिणीं॒ पल॑वतीं स्व॒धामिरां॑ च नो गृ॒हे।
अौदु॑म्बरस्य॒ तेज॑सा धा॒ता पु॒ष्टिं द॑धातु मे ।।३।।

यद्द्वि॒पाच्च॒ चतु॑ष्पाच्च॒ यान्यन्ना॑नि॒ ये रसाः॑।
गृ॒ह्णे॑३ ऽहं त्वे॑षां भू॒मानं॒ बिभ्र॒दौदु॑म्बरं म॒णिम् ।।४।।

पु॒ष्टिं प॑शू॒नाम्परि॑ जग्रभा॒हं चतु॑ष्पदां द्वि॒पदां॒ यच्च॑ धा॒न्य॑म्।
पयः॑ पशू॒नां रस॒मोष॑धीनां॒ बृह॒स्पतिः॑ सवि॒ता मे॒ नि य॑छात् ।।५।।

अ॒हं प॑शू॒नाम॑धि॒पा असा॑नि॒ मयि॑ पु॒ष्टं पु॑ष्ट॒पति॑र्दधातु।
मह्य॒मौदु॑म्बरो म॒णिर्द्रवि॑णानि॒ नि य॑छतु ।।६।।

उप॒ मौदु॑म्बरो म॒णिः प्र॒जया॑ च॒ धने॑न च।
इन्द्रे॑ण जिन्वि॒तो म॒णिरा मा॑गन्त्स॒ह वर्च॑सा ।।७।।

दे॒वो म॒णिः स॑पत्न॒हा ध॑न॒सा धन॑सातये।
प॒शोरन्न॑स्य भू॒मानं॒ गवां॑ स्पा॒तिं नि य॑छतु ।।८।।

यथाग्रे॒ त्वं व॑नस्पते पु॒ष्ठ्या स॒ह ज॑ज्ञि॒षे।
ए॒वा धन॑स्य मे स्पा॒तिमा द॑धातु॒ सर॑स्वती ।।९।।

आ मे॒ धनं॒ सर॑स्वती॒ पय॑स्पातिं च धा॒न्य॑म्।
सि॑नीवा॒ल्युपा व॑हाद॒यं चौदु॑म्बरो म॒णिः ।।१०।।

त्वं म॑णी॒णाम॑धि॒पा वृषा॑सि॒ त्वयि॑ पु॒ष्टं पु॑ष्ट॒पति॑र्जजान।
त्वयी॒मे वाजा॒ द्रवि॑णानि॒ सर्वौदु॑म्बरः॒ स त्वम॒स्मत्स॑हस्वा॒रादा॒रादरा॑ति॒मम॑तिं॒ क्षुधं॑ च ।।११।।

ग्रा॑म॒णीर॑सि ग्राम॒णीरु॒त्थाय॑ अ॒भिषि॑क्तो॒ ऽभि मा॑ सिञ्च॒ वर्च॑सा।
तेजो॑ ऽसि॒ तेजो॒ मयि॑ धार॒याधि॑ र॒यिर॑सि र॒यिं मे॑ धेहि ।।१२।।

पु॒ष्टिर॑सि पु॒ष्ट्या मा॒ सम॑ङ्ग्धि गृहमे॒धी गृ॒हप॑तिं मा कृणु।
अौदु॑म्बरः॒ स त्वम॒स्मासु॑ धेहि र॒यिं च॑ नः॒ सर्व॑वीरं॒ नि य॑छ रा॒यस्पोषा॑य॒ प्रति॑ मुञ्चे अ॒हं त्वाम् ।।१३।।

अ॒यमौदु॑म्बरो म॒णिर्वी॒रो वी॒राय॑ बध्यते।
स नः॑ स॒निं मधु॑मतीं कृणोतु र॒यिं च॑ नः॒ सर्व॑वीर॒म्नि य॑छात् ।।१४।।

=== सूक्तम् – 32

श॒तका॑ण्डो दुश्च्यव॒नः स॒हस्र॑पर्ण उत्ति॒रः।
द॒र्भो य उ॒ग्र ओष॑धि॒स्तं ते॑ बध्ना॒म्यायु॑षे ।।१।।

नास्य॒ केशा॒न्प्र व॑पन्ति॒ नोर॑सि ताड॒मा घ्न॑ते।
यस्मा॑ अछिन्नप॒र्णेन॑ द॒र्भेन॒ शर्म॒ यछ॑ति ।।२।।

दि॒वि ते॒ तूल॑मोषधे पृथिव्यामसि॒ निष्ठि॑तः।
त्वया॑ स॒हस्र॑काण्डे॒नायुः॒ प्र व॑र्धयामहे ।।३।।

ति॒स्रो दि॒वो अत्य॑तृणत्ति॒स्र इ॑माः पृथि॒वीरु॒त।
त्वया॒हं दु॒र्हार्दो॑ जि॒ह्वां नि तृ॑णद्मि॒ वचां॑सि ।।४।।

त्वम॑सि॒ सह॑मानो॒ ऽहम॑स्मि॒ सह॑स्वान्।
उ॒भौ सह॑स्वन्तौ भू॒त्वा स॒पत्ना॑न्सहिषीवहि ।।५।।

सह॑स्व नो अ॒भिमा॑तिं॒ सह॑स्व पृतनाय॒तः।
सह॑स्व॒ सर्वा॑न्दु॒र्हार्दः॑ सु॒हार्दो॑ मे ब॒हून्कृ॑धि ।।६।।

द॒र्भेण॑ दे॒वजा॑तेन दि॒वि ष्ट॒म्भेन॒ शश्व॒दित्।
तेना॒हं शश्व॑तो॒ जनाँ॒ अस॑नं॒ सन॑वानि च ।।७।।

प्रि॒यं मा॑ दर्भ कृणु ब्रह्मराज॒न्या॑भ्याम्शू॒द्राय॒ चार्या॑य च।
यस्मै॑ च का॒मया॑महे॒ सर्व॑स्मै च वि॒पश्य॑ते ।।८।।

यो जाय॑मानः पृथि॒वीमदृं॑ह॒द्यो अस्त॑भ्नाद॒न्तरि॑क्षं॒ दिवं॑ च।
यं बि॑भ्रतं न॒नु पा॒प्मा वि॑वेद॒ स नो॒ ऽयं द॒र्भो वरु॑णो दि॒वा कः॑ ।।९।।

स॑पत्न॒हा श॒तका॑ण्डः॒ सह॑स्वा॒नोष॑धीनां प्रथ॒मः सं ब॑भूव।
स नो॒ ऽयं द॒र्भः परि॑ पातु वि॒श्वत॒स्तेन॑ साक्षीय॒ पृत॑नाः पृतन्य॒तः ।।१०।।

=== सूक्तम् – 33

स॑हस्रा॒र्घः श॒तका॑ण्डः॒ पय॑स्वान॒पाम॒ग्निर्वी॒रुधां॑ राज॒सूय॑म्।
स नो॒ ऽयं द॒र्भः परि॑ पातु वि॒श्वतो॑ दे॒वो म॒णिरायु॑षा॒ सं सृ॑जाति नः ।।१।।

घृ॒तादुल्लु॑प्तो॒ मधु॑मा॒न्पय॑स्वान्भूमिदृं॒हो ऽच्यु॑तश्च्यावयि॒ष्णुः।
नु॒दन्त्स॒पत्ना॒नध॑रांश्च कृ॒ण्वन्दर्भा रो॑ह मह॒तामि॑न्द्रि॒येण॑ ।।२।।

त्वं भू॑मि॒मत्ये॒ष्योज॑सा॒ त्वं वेद्यां॑ सीदसि॒ चारु॑रध्व॒रे।
त्वां प॒वित्र॒मृष॑यो ऽभरन्त॒ त्वं पु॑नीहि दुरि॒तान्य॒स्मत् ।।३।।

ती॒क्ष्णो राजा॑ विषास॒ही र॑क्षो॒हा वि॒श्वच॑र्षणिः।
ओजो॑ दे॒वानां॒ बल॑मु॒ग्रमे॒तत्तं ते॑ बध्नामि ज॒रसे॑ स्व॒स्तये॑ ।।४।।

द॒र्भेण॒ त्वं कृ॑णवद्वी॒र्या॑णि द॒र्भं बिभ्र॑दा॒त्मना॒ मा व्य॑थिष्ठाः।
अ॑ति॒ष्ठाय॒ वर्च॒साधा॒न्यान्त्सूर्य॑ इ॒वा भा॑हि प्र॒दिश॒श्चत॑स्रः ।।५।।

=== सूक्तम् – 34

जा॑ङ्गि॒डो ऽसि॑ जङ्गि॒डो रक्षि॑तासि जङ्गि॒दः।
द्वि॒पाच्चतु॑ष्पाद॒स्माकं॒ सर्वं॑ रक्षतु जङ्गि॒दः ।।१।।

या गृत्स्य॑स्त्रिपञ्चा॒शीः श॒तं कृ॑त्या॒कृत॑श्च॒ ये।
सर्वा॑न्विनक्तु॒ तेज॑सो ऽर॒सां ज॑ङ्गि॒दस्क॑रत् ।।२।।

अ॑र॒सं कृ॒त्रिमं॑ ना॒दम॑रसाः स॒प्त विस्र॑सः।
अपे॒तो ज॑ङ्गि॒डाम॑ति॒मिषु॒मस्ते॑व शातय ।।३।।

कृ॑त्या॒दूष॑ण ए॒वायमथो॑ अराति॒दूष॑णह्।
अथो॒ सह॑स्वाञ्जङ्गि॒डः प्र न॒ आयु॑म्षि तारिषत् ।।४।।

स ज॑ङ्गि॒डस्य॑ महि॒मा परि॑ णः पातु वि॒श्वतः॑।
विष्क॑न्धं॒ येन॑ सा॒सह॒ संस्क॑न्ध॒मोज॒ ओज॑सा ।।५।।

त्रिष्ट्वा॑ दे॒वा अ॑जनय॒न्निष्ठि॑तं॒ भूम्या॒मधि॑।
तमु॒ त्वाङ्गि॑रा॒ इति॑ ब्राह्म॒णाः पू॒र्व्या वि॑दुः ।।६।।

न त्वा॒ पूर्वा॒ ओष॑धयो॒ न त्वा॑ तरन्ति॒ या नवाः॑।
विबा॑ध उ॒ग्रो ज॑ङ्गि॒डः प॑रि॒पाणः॑ सुम॒ङ्गलः॑ ।।७।।

अथो॑पदान भगवो॒ जाङ्गि॒डामि॑तवीर्य।
पु॒रा त॑ उ॒ग्रा ग्र॑सत॒ उपेन्द्रो॑ वी॒र्यं॑ ददौ ।।८।।

उ॒ग्र इत्ते॑ वनस्पत॒ इन्द्र॑ ओ॒ज्मान॒मा द॑धौ।
अमी॑वाः॒ सर्वा॑श्चा॒तयं॑ ज॒हि रक्षां॑स्योषधे ।।९।।

आश॑रीकं॒ विश॑रीकं ब॒लासं॑ पृष्ट्याम॒यम्।
त॒क्मानं॑ वि॒श्वशा॑रदमर॒सां ज॑ङ्गि॒डस्क॑रत् ।।१०।।

=== सूक्तम् – 19.35

इन्द्र॑स्य॒ नाम॑ गृ॒ह्णन्त॒ ऋस॑यो जङ्गि॒दं द॑दुः।
दे॒वा यं च॒क्रुर्भे॑ष॒जमग्रे॑ विष्कन्ध॒दूष॑णम् ।।१।।

स नो॑ रक्षतु जङ्गि॒डो ध॑नपा॒लो धने॑व।
दे॒वा यं च॒क्रुर्ब्रा॑ह्म॒णाः प॑रि॒पाण॑मराति॒हम् ।।२।।

दु॒र्हार्दः॒ संघो॑रं॒ चक्षुः॑ पाप॒कृत्वा॑न॒माग॑मम्।
तांस्त्वं स॑हस्रचक्षो प्रतीबो॒धेन॑ नाशय परि॒पाणो॑ ऽसि जङ्गि॒डः ।।३।।

परि॑ मा दि॒वः परि॑ मा पृथि॒व्याः पर्य॒न्तरि॑क्षा॒त्परि॑ मा वी॒रुद्भ्यः॑।
परि॑ मा भू॒तात्परि॑ मो॒त भव्या॑द्दि॒शोदि॑शो जङ्गि॒डः पा॑त्व॒स्मान् ।।४।।

य ऋ॒ष्णवो॑ दे॒वकृ॑ता॒ य उ॒तो व॑वृ॒ते ऽन्यः।
सर्वां॒ स्तान्वि॒श्वभे॑षजो ऽर॒सां ज॑ङ्गि॒डस्क॑रत् ।।५।।

=== सूक्तम् – 36

श॒तवा॑रो अनीनश॒द्यक्ष्मा॒न्रक्षां॑सि॒ तेज॑सा।
आ॒रोह॒न्वर्च॑सा स॒ह म॒णिर्दु॑र्णाम॒चात॑नः ।।१।।

शृङ्गा॑भ्यां॒ रक्षो॑ नुदते॒ मूले॑न यातुधा॒न्यः॑।
मध्ये॑न॒ यक्ष्मं॑ बाधते॒ नैनं॑ पा॒प्माति॑ तत्रति ।।२।।

ये यक्ष्मा॑सो अर्भ॒का म॒हान्तो॒ ये च॑ श॒ब्दिनः॑।
सर्वां॑ दुर्णाम॒हा म॒णिः श॒तवा॑रो अनीनशत् ।।३।।

श॒तं वी॒रान॑जनयच्छ॒तं यक्ष्मा॒नपा॑वपत्।
दु॒र्णाम्नः॒ सर्वा॑न्ह॒त्वाव॒ रक्षां॑सि धूनुते ।।४।।

हिर॑ण्यशृङ्ग ऋष॒भः शा॑तवा॒रो अ॒यं म॒णिः।
दु॒र्णाम्नः॒ सर्वां॑स्तृ॒ध्वाव॒ रक्षां॑स्यक्रमीत् ।।५।।

श॒तम॒हं दु॒र्णाम्नी॑नां गन्धर्वाप्स॒रसां॑ श॒तम्।
श॒तम्श॑श्व॒न्वती॑नां श॒तवा॑रेण वारये ।।६।।

=== सूक्तम् – 37

इ॒दं वर्चो॑ अ॒ग्निना॑ द॒त्तमाग॒न्भर्गो॒ यशः॒ सह॒ ओजो॒ वयो॒ बल॑म्।
त्रय॑स्त्रिंश॒द्यानि॑ च वी॒र्या॑णि॒ तान्य॒ग्निः प्र द॑दातु मे ।।१।।

वर्च॒ आ धे॑हि मे त॒न्वा॑३ं॒ सह॒ ओजो॒ वयो॒ बल॑म्।
इ॑न्द्रि॒याय॑ त्वा॒ कर्म॑णे वी॒र्या॑य॒ प्रति॑ गृह्णामि श॒तशा॑रदाय ।।२।।

ऊ॒र्जे त्वा॒ बला॑य॒ त्वौज॑से॒ सह॑से त्वा।
अ॑भि॒भूया॑य त्वा राष्ट्र॒भृत्या॑य॒ पर्यू॑हामि श॒तशा॑रदाय ।।३।।

ऋ॒तुभ्य॑ष्ट्वार्त॒वेभ्यो॑ मा॒द्भ्यः सं॑वत्स॒रेभ्यः॑।
धा॒त्रे वि॑धा॒त्रे स॒मृधे॑ भू॒तस्य॒ पत॑ये यजे ।।४।।

=== सूक्तम् – 38

न तं यक्ष्मा॒ अरु॑न्धते॒ नैनं॑ श॒पथो॑ अश्नुते।
यं भे॑ष॒जस्य॑ गुल्गु॒लोः सु॑र॒भिर्ग॒न्धो अ॑श्नु॒ते ।।१।।

विष्व॑ञ्च॒स्तस्मा॒द्यक्ष्मा॑ मृ॒गा अश्वा॑ इवेरते।
यद्गु॑ल्गु॒लु सै॑न्ध॒वं यद्वाप्यसि॑ समु॒द्रिय॑म् ।।२।।

उ॒भयो॑रग्रभं॒ नामा॒स्मा अ॑रि॒ष्टता॑तये ।।३।।

=== सूक्तम् – 39

अैतु॑ दे॒वस्त्रा॑यमाणः॒ कुष्ठो॑ हि॒मव॑त॒स्परि॑।
त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्य॑ह् ।।१।।

त्रीणि॑ ते कुष्ठ॒ नामा॑नि नद्यमा॒रो न॒द्यारि॑षः।
नद्या॒यं पुरु॑सो रिषत्।
यस्मै॑ परि॒ब्रवी॑मि त्वा सा॒यंप्रा॑त॒रथो॒ दिवा॑ ।।२।।

जी॑व॒ला नाम॑ ते मा॒ता जी॑व॒न्तो नाम॑ ते पि॒ता।
नद्या॒यं पुरु॑षो रिषत्।
यस्मै॑ परि॒ब्रवी॑मि त्वा सा॒यंप्रा॑त॒रथो॒ दिवा॑ ।।३।।

उ॑त्त॒मो अ॒स्योष॑धीनामन॒ड्वान्जग॑तामिव व्या॒घ्रः श्वप॑दामिव।
नद्या॒यं पुरु॑षो रिषत्।
यस्मै॑ परि॒ब्रवी॑मि त्वा सा॒यंप्रा॑त॒रथो॑ दिवा ।।४।।

त्रिः शाम्बु॑भ्यो॒ अङ्गि॑रेभ्य॒स्त्रिरा॑दि॒त्येभ्य॒स्परि॑।
त्रिर्ज॒तो वि॒श्वदे॑वेभ्यः।
स कुष्ठो॑ वि॒श्वभे॑षजः सा॒कं सोमे॑न तिष्ठति।
त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः॑ ।।५।।

अ॑श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि।
तत्रा॒मृत॑स्य॒ चक्ष॑णं॒ ततः॒ कुष्ठो॑ अजायत।
स कुष्ठो॑ वि॒श्वभे॑षजः सा॒कं सोमे॑न तिष्ठति।
त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः॑ ।।६।।

हि॑र॒ण्ययी॒ नौर॑चर॒द्धिर॑ण्यबन्धना दि॒वि।
तत्रा॒मृत॑स्य॒ चक्ष॑णं॒ ततः॒ कुष्ठो॑ अजायत।
स कुष्ठो॑ वि॒श्वभे॑षजह्सा॒कं सोमे॑न तिष्ठति।
त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः॑ ।।७।।

यत्र॒ नाव॑प्र॒भ्रंश॑नं॒ यत्र॑ हि॒मव॑तः॒ शिरः॑।
तत्रा॒मृत॑स्य॒ चक्ष॑णं॒ ततः॒ कुष्ठो॑ अजायत।
स कु॑ष्ठो वि॒श्वभे॑षजः सा॒कं सोमे॑न तिष्ठति।
त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्य॑ह् ।।८।।

यं त्वा॒ वेद॒ पूर्व॒ इक्ष्वा॑को॒ यं वा॑ त्वा कुष्ठ का॒म्यः॑।
यं वा॒ वसो॒ यमात्स्य॒स्तेना॑सि वि॒श्वभे॑षजः ।।९।।

शी॑र्षशो॒कं तृती॑यकं सदं॒दिर्यश्च॑ हाय॒नः।
त॒क्मानं॑ विश्वधावीर्याध॒राञ्चं॒ परा॑ सुव ।।१०।।

=== सूक्तम् – 19.40

यन्मे॑ छि॒द्रं मन॑सो॒ यच्च॑ वा॒चः सर॑स्वती मन्यु॒मन्तं॑ ज॒गाम॑।
विश्वै॒स्तद्दे॒वैः स॒ह सं॑विदा॒नः सं द॑धातु॒ बृह॒स्पति॑ह् ।।१।।

मा न॑ आपो मे॒धां मा ब्रह्म॒ प्र म॑थिष्टन।
सु॑ष्य॒दा यू॒यं स्य॑न्दध्व॒मुप॑हूतो॒ ऽहं सु॒मेधा॑ वर्च॒स्वी ।।२।।

मा नो॑ मे॒धां मा नो॑ दी॒क्षां मा नो॑ हिंसिष्टं॒ यत्तपः॑।
शि॒वा नः॒ शं स॒न्त्वायु॑षे शि॒वा भ॑वन्तु मा॒तरः॑ ।।३।।

या नः॒ पीप॑रद॒श्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः।
ताम॒स्मे रा॑सता॒मिष॑म् ।।४।।

=== सूक्तम् – 41

भ॒द्रमि॒छन्त॒ ऋष॑यः स्व॒र्विद॒स्तपो॑ दी॒क्षामु॑प॒निषे॑दु॒रग्रे॑।
ततो॑ रा॒ष्ट्रं बल॒मोज॑श्च जा॒तं तद॑स्मै दे॒वा उ॑प॒संन॑मन्तु ।।१।।

=== सूक्तम् – 42

ब्रह्म॒ होता॒ ब्रह्म॑ य॒ज्ञा ब्रह्म॑णा॒ स्वर॑वो मि॒ताः।
अ॑ध्व॒र्युर्ब्रह्म॑णो जा॒तो ब्रह्म॑णो॒ ऽन्तर्हि॑तं ह॒विः ।।१।।

ब्रह्म॒ स्रुचो॑ घृ॒तव॑ती॒र्ब्रह्म॑णा॒ वेदि॒रुद्धि॑ता।
ब्रह्म॑ य॒ज्ञस्य॒ तत्त्वं॑ च ऋ॒त्विजो॒ ये ह॑वि॒ष्कृतः॑।
श॑मि॒ताय॒ स्वाहा॑ ।।२।।

अं॑हो॒मुचे॒ प्र भ॑रे मनी॒षामा सु॒त्राव्णे॑ सुम॒तिमा॑वृणा॒नः।
इ॒ममि॑न्द्र॒ प्रति॑ ह॒व्यं गृ॒भाय॑ स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ।।३।।

अ॑म्हो॒मुचं॑ व्र्ष॒भं य॒ज्ञिया॑नां वि॒राज॑न्तं प्रथ॒मम॑ध्व॒राण॑म्।
अ॒पां नपा॑तम॒श्विना॑ हुवे॒ धिय॑ इन्द्रि॒येण॑ त इन्द्रि॒यं द॑त्त॒मोजः॑ ।।४।।

=== सूक्तम् – 43

यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह।
अ॒ग्निर्मा॒ तत्र॑ नयत्व॒ग्निर्मे॒धा द॑धातु मे।
अ॒ग्नये॒ स्वाहा॑ ।।१।।

यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह।
वा॒युर्मा॒ तत्र॑ नयतु वा॒युः प्र॒णान्द॑धातु मे वा॒यवे॒ स्वाहा॑ ।।२।।

यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह।
सूर्यो॑ मा॒ तत्र॑ नयतु॒ चक्षुः॒ सूर्यो॑ दधातु मे।
सूर्या॑य॒ स्वाहा॑ ।।३।।

यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह।
च॒न्द्रो मा॒ तत्र॑ नयतु॒ मन॑श्च॒न्द्रो द॑धातु मे।
च॒न्द्राय॒ स्वाहा॑ ।।४।।

यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह।
सोमो॑ मा॒ तत्र॑ नयतु॒ पयः॒ सोमो॑ दधातु मे।
सोमा॑य॒ स्वाहा॑ ।।५।।

यत्र॑ ब्रह्म॒विदो॑ यान्ति दी॒क्षया॒ तप॑सा स॒ह।
इन्द्रो॑ मा॒ तत्र॑ नयतु॒ बल॒मिन्द्रो॑ दधातु मे।
इन्द्रा॑य॒ स्वाहा॑ ।।६।।

यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह।
आपो॑ मा॒ तत्र॑ नयत्व॒मृत॒म्मोप॑ तिष्ठतु।
अ॒द्भ्यः स्वाहा॑ ।।७।।

यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह।
ब्र॒ह्मा मा॒ तत्र॑ नयतु ब्र॒ह्मा ब्रह्म॑ दधातु मे।
ब्र॒ह्मणे॒ स्वाहा॑ ।।८।।

=== सूक्तम् – 44

आयु॑षो ऽसि प्र॒तर॑णं॒ विप्रं॑ भेष॒जमु॑च्यसे।
तदा॑ञ्जन॒ त्वं शं॑ताते॒ शमापो॒ अभ॑यं कृतम् ।।१।।

यो ह॑रि॒मा जा॒यान्यो॑ ऽङ्गभे॒दो वि॒षल्प॑कः।
सर्वं॑ ते॒ यक्ष्म॒मङ्गे॑भ्यो ब॒हिर्निर्ह॒न्त्वाञ्ज॑नम् ।।२।।

आञ्ज॑नं पृथि॒व्यां जा॒तं भ॒द्रं पु॑रुष॒जीव॑नम्।
कृ॒णोत्वप्र॑मायुकं॒ रथ॑जूति॒मना॑गसम् ।।३।।

प्राण॑ प्रा॒णं त्रा॑यस्वासो॒ अस॑वे मृड।
निरृ॑ते॒ निरृ॑त्या नः॒ पाशे॑भ्यो मुञ्च ।।४।।

सिन्धो॒र्गर्भो॑ ऽसि वि॒द्युतं॒ पुष्प॑म्।
वा॑तः प्रा॒णः सूर्य॒श्चक्षु॑र्दि॒वस्पयः॑ ।।५।।

देवा॑ञ्जन॒ त्रैक॑कुद॒ परि॑ मा पाहि वि॒श्वतः॑।
न त्वा॑ तर॒न्त्योष॑धयो॒ बाह्याः॑ पर्व॒तीया॑ उ॒त ।।६।।

वीदं मध्य॒मवा॑सृपद्रक्षो॒हामी॑व॒चात॑नः।
अमी॑वाः॒ सर्वा॑श्चा॒तय॑न्ना॒शय॑दभि॒भा इ॒तः ।।७।।

ब॒ह्वि॑३दं रा॑जन्वरु॒णानृ॑तमाह॒ पूरु॑षः।
तस्मा॑त्सहस्रवीर्य मु॒ञ्च नः॒ पर्यंह॑सः ।।८।।

यदा॑पो अ॒घ्न्या इति॒ वरु॒णेति॒ यदू॑चि॒म।
तस्मा॑त्सहस्रवीर्य मु॒ञ्च नः॒ पर्यंह॑सः ।।९।।

मि॒त्रश्च॑ त्वा॒ वरु॑णश्चानु॒प्रेय॑तुराञ्जन।
तौ त्वा॑नु॒गत्य॑ दू॒रं भो॒गाय॒ पुन॒रोह॑तुः ।।१०।।

=== सूक्तम् – 19.45

ऋ॒णादृ॒णमि॑व॒ सं न॑य कृ॒त्यां कृ॑त्या॒कृतो॑ गृ॒हम्।
चक्षु॑र्मन्त्रस्य दु॒र्हार्दः॑ पृ॒ष्टीरपि॑ शृणाञ्जन ।।१।।

यद॒स्मासु॑ दु॒ष्वप्न्यं॒ यद्गोषु॒ यच्च॑ नो गृ॒हे।
अना॑मग॒स्तं च॑ दु॒र्हार्दः॑ प्रि॒यः प्रति॑ मुञ्चताम् ।।२।।

अ॒पामू॒र्ज ओज॑सो वावृधा॒नम॒ग्नेर्जा॒तमधि॑ जा॒तवे॑दसः।
चतु॑र्वीरं पर्व॒तीयं॒ यदाञ्ज॑नं॒ दिशः॑ प्रदिशः कर॒दिच्छि॒वास्ते॑ ।।३।।

चतु॑र्वीरं बध्यत॒ आञ्ज॑नं ते॒ सर्वा॒ दिशो॒ अभ॑यास्ते भवन्तु।
ध्रु॒वस्ति॑ष्ठासि सवि॒तेव॒ चार्य॑ इ॒मा विशो॑ अ॒भि ह॑रन्तु ते ब॒लिम् ।।४।।

आक्ष्वैकं॑ म॒णिमेकं॑ क्र्णुष्व स्ना॒ह्येके॒ना पि॒बैक॑मेषाम्।
चतु॑र्वीरं नैरृ॒तेभ्य॑श्च॒तुर्भ्यो॒ ग्राह्या॑ ब॒न्धेभ्यः॒ परि॑ पात्व॒स्मान् ।।५।।

अ॒ग्निर्मा॒ग्निना॑वतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से।
तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ।।६।।

इन्द्रो॑ मेन्द्रि॒येणा॑वतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से।
तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ।।७।।

सोमो॑ मा॒ सौम्ये॑नावतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से।
तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ।।८।।

भगो॑ म॒ भगे॑नावतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से।
तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ।।९।।

म॒रुतो॑ मा ग॒णैर॑वन्तु प्रा॒णाया॑पा॒नायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से।
स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ।।१०।।

=== सूक्तम् – 46

प्र॒जाप॑तिष्ट्वा बध्नात्प्रथ॒ममस्तृ॑तं वी॒र्या॑य॒ कम्।
तत्ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑स॒ ओज॑से च॒ बला॑य॒ चास्तृ॑तस्त्वा॒भि र॑क्षतु ।।१।।

ऊ॒र्ध्वस्ति॑ष्ठतु॒ रक्ष॒न्नप्र॑माद॒मस्तृ॑ते॒मम्मा त्वा॑ दभन्प॒णयो॑ यातु॒धानाः॑।
इन्द्र॑ इव॒ दस्यू॒नव॑ धूनुष्व पृतन्य॒तः सर्वां॒ छत्रू॒न्वि ष॑ह॒स्वास्तृ॑तस्त्वा॒भि र॑क्षतु ।।२।।

श॒तं च॑ न प्र॒हर॑न्तो नि॒घ्नन्तो॒ न त॑स्ति॒रे।
तस्मि॒न्निन्द्रः॒ पर्य॑दत्त॒ चक्षुः॑ प्रा॒णमथो॒ बल॒मस्तृ॑तस्त्वा॒भि र॑क्षतु ।।३।।

इन्द्र॑स्य त्वा॒ वर्म॑णा॒ परि॑ धापयामो॒ यो दे॒वाना॑मधिरा॒जो ब॒भूव॑।
पुन॑स्त्वा दे॒वाः प्र ण॑यन्तु॒ सर्वे ऽस्तृ॑तस्त्वा॒भि र॑क्षतु ।।४।।

अ॒स्मिन्म॒णावेक॑शतं वी॒र्या॑णि स॒हस्रं॑ प्रा॒णा अ॑स्मि॒न्नस्तृ॑ते।
व्या॒घ्रः शत्रू॑न॒भि ति॑ष्ठ॒ सर्वा॒न्यस्त्वा॑ पृतन्या॒दध॑रः॒ सो अ॒स्त्वस्तृ॑तस्त्वा॒भि र॑क्षतु ।।५।।

घृ॒तादुल्लु॑प्तो॒ मधु॑मा॒न्पय॑स्वान्त्स॒हस्र॑प्राणः श॒तयो॑निर्वयो॒धाः।
श॒म्भूश्च॑ मयो॒भूश्चोर्ज॑स्वांश्च॒ पय॑स्वां॒श्चास्तृ॑तस्त्वा॒भि र॑क्षतु ।।६।।

यथा॒ त्वमु॑त्त॒रो ऽसो॑ असप॒त्नः स॑पत्न॒हा।
स॑जा॒ताना॑मसद्व॒शी तथा॑ त्वा सवि॒ता क॑र॒दस्तृ॑तस्त्वा॒भि र॑क्षतु ।।७।।

=== सूक्तम् – 47

आ रा॑त्रि॒ पार्थि॑वं॒ रजः॑ पि॒तुर॑प्रायि॒ धाम॑भिः।
दि॒वः सदां॑सि बृह॒ती वि ति॑ष्ठस॒ आ त्वे॒षं व॑र्तते॒ तमः॑ ।।१।।

न यस्याः॑ पा॒रं ददृ॑शे॒ न योयु॑व॒द्विश्व॑म॒स्यां नि वि॑शते॒ यदेजा॑ति।
अरि॑ष्टासस्त उर्वि तमस्वति॒ रात्रि॑ पा॒रम॑शीमहि॒ भद्रे॑ पा॒रम॑शीमहि ।।२।।

ये ते॑ रात्रि नृ॒चक्ष॑सो द्र॒ष्टारो॑ नव॒तीर्नव॑।
अ॑शी॒तिः सन्त्य॒ष्टा उ॒तो ते॑ स॒प्त स॑प्त॒तिः ।।३।।

ष॒ष्टिश्च॒ षट्च॑ रेवति पञ्चा॒शत्पञ्च॑ सुम्नयि।
च॒त्वार॑श्चत्वारिं॒शच्च॒ त्रय॑स्त्रिं॒शच्च॑ वाजिनि ।।४।।

द्वौ च॑ ते विंश॒तिश्च॑ ते॒ रात्र्येका॑दशाव॒माः।
तेभि॑र्नो अ॒द्य पा॒युभि॒र्नु पा॑हि दुहितर्दिवः ।।५।।

रक्षा॒ माकि॑र्नो अ॒धशं॑स ईशत॒ मा नो॑ दुः॒शंस॑ ईशत।
मा नो॑ अ॒द्य गवां॑ स्ते॒नो मावी॑नां॒ वृक॑ ईशत ।।६।।

माश्वा॑नां भद्रे॒ तस्क॑रो॒ मा नृ॒णां या॑तुधा॒न्यः॑।
प॑र॒मेभिः॑ प॒थिभिः॑ स्ते॒नो धा॑वतु॒ तस्क॑रः।
परे॑ण द॒त्वती॒ रज्जुः॒ परे॑णाघ॒युर॑र्षतु ।।७।।

अध॑ रात्रि तृ॒ष्टधू॑ममशी॒र्षाण॒महिं॑ कृणु।
हनू॒ वृक॑स्य ज॒म्भया॑ स्ते॒नं द्रु॑प॒दे ज॑हि ।।८।।

त्वयि॑ रात्रि वसामसि स्वपि॒ष्याम॑सि जागृ॒हि।
गोभ्यो॑ नः॒ शर्म॑ य॒छाश्वे॑भ्यः॒ पुरु॑षेभ्यः ।।९।।

=== सूक्तम् – 48

अथो॒ यानि॑ च॒ यस्मा॑ ह॒ यानि॑ चा॒न्तः प॑री॒णहि॑।
तानि॑ ते॒ परि॑ दद्मसि ।।१।।

रात्रि॒ मात॑रु॒षसे॑ नः॒ परि॑ देहि।
उ॒षो नो॒ अह्ने॒ परि॑ ददा॒त्वह॒स्तुभ्यं॑ विभावरि ।।२।।

यत्किं चे॒दं प॒तय॑ति॒ यत्किं चे॒दं स॑रीसृ॒पम्।
यत्किं च॒ पर्व॑ताया॒सत्वं॒ तस्मा॒त्त्वं रा॑त्रि पाहि नः ।।३।।

सा प॒श्चात्पा॑हि॒ सा पु॒रः सोत्त॒राद॑ध॒रादु॒त।
गो॑पा॒य नो॑ विभावरि स्तो॒तार॑स्त इ॒ह स्म॑सि ।।४।।

ये रात्रि॑मनु॒तिष्ठ॑न्ति॒ ये च॑ भू॒तेषु॒ जाग्र॑ति।
प॒शून्ये सर्वा॒न्रक्ष॑न्ति॒ ते न॑ आ॒त्मसु॑ जाग्रति॒ ते नः॑ प॒शुषु॑ जाग्रति ।।५।।

वेद॒ वै रा॑त्रि ते॒ नाम॑ घृ॒ताची॒ नाम॒ वा अ॑सि।
तां त्वां भ॒रद्वा॑जो वेद॒ सा नो॑ वि॒त्ते ऽधि॑ जाग्रति ।।६।।

=== सूक्तम् – 49

इ॑षि॒रा योषा॑ युव॒तिर्दमू॑ना॒ रात्री॑ दे॒वस्य॑ सवि॒तुर्भग॑स्य।
अ॑श्वक्ष॒भा सु॒हवा॒ संभृ॑तश्री॒रा प॑प्रौ॒ द्यावा॑पृथि॒वी म॑हि॒त्वा ।।१।।

अति॒ विश्वा॑न्यरुहद्गम्भि॒रो वर्षि॑ष्ठमरुहन्त॒ श्रवि॑ष्ठाः।
उ॑श॒ती रात्र्यनु॒ सा भ॑द्रा॒भि ति॑ष्ठते मि॒त्र इ॑व स्व॒धाभिः॑ ।।२।।

वर्ये॒ वन्दे॒ सुभ॑गे॒ सुजा॑त॒ आज॑ग॒न्रात्रि॑ सु॒मना॑ इ॒ह स्या॑म्।
अ॒स्मांस्त्रा॑यस्व॒ नर्या॑णि ज॒ता अथो॒ यानि॒ गव्या॑नि पु॒ष्ठ्या ।।३।।

सिं॒हस्य॒ रात्र्यु॑श॒ती पीं॒षस्य॑ व्या॒घ्रस्य॑ द्वी॒पिनो॒ वर्च॒ आ द॑दे।
अश्व॑स्य ब्र॒ध्नं पुरु॑षस्य मा॒युं पु॒रु रू॒पाणि॑ कृणुषे विभा॒ती ।।४।।

शि॒वां रात्रि॑मनु॒सूर्यं॑ च हि॒मस्य॑ मा॒ता सु॒हवा॑ नो अस्तु।
अ॒स्य स्तोम॑स्य सुभगे॒ नि बो॑ध॒ येन॑ त्वा॒ वन्दे॒ विश्वा॑सु दि॒क्षु ।।५।।

स्तोम॑स्य नो विभावरि॒ रात्रि॒ राजे॑व जोषसे।
असा॑म॒ सर्व॑वीरा॒ भवा॑म॒ सर्व॑वेदसो व्यु॒छन्ती॒रनू॒षसः॑ ।।६।।

शम्या॑ ह॒ नाम॑ दधि॒षे मम॒ दिप्स॑न्ति॒ ये धना॑।
रात्री॒हि तान॑सुत॒पा य स्ते॒नो न वि॒द्यते॒ यत्पुन॒र्न वि॒द्यते॑ ।।७।।

भ॒द्रासि॑ रात्रि चम॒सो न वि॒ष्टो विष्व॒ङ्गोरू॑पं युव॒तिर्बि॑भर्षि।
चक्षु॑ष्मती मे उश॒ती वपू॑म्षि॒ प्रति॒ त्वं दि॒व्या न क्षा॑ममुक्थाः ।।८।।

यो अ॒द्य स्ते॒न आय॑त्यघा॒युर्मर्त्यो॑ रि॒पुः।
रात्री॒ तस्य॑ प्र॒तीत्य॒ प्र ग्री॒वाः प्र शिरो॑ हनत् ।।९।।

प्र पा॑दौ॒ न यथाय॑ति॒ प्र हस्तौ॒ न यथाशि॑षत्।
यो म॑लि॒म्लुरु॒पाय॑ति॒ स संपि॑ष्टो॒ अपा॑यति।
अपा॑यति॒ स्वपा॑यति॒ शुष्के॑ स्था॒णावपा॑यति ।।१०।।

=== सूक्तम् – 19.50

अध॑ रात्रि तृ॒ष्टधू॑ममशी॒र्षाण॒महिं॑ कृणु।
अ॒क्षौ वृक॑स्य॒ निर्ज॑ह्या॒स्तेन॒ तं द्रु॑प॒दे ज॑हि ।।१।।

ये ते॑ रात्र्यन॒ड्वाह॑स्ती॒क्ष्णशृ॑ङ्गाः स्वा॒शवः॑।
तेभि॑र्नो अ॒द्य पा॑र॒याति॑ दु॒र्गाणि॑ वि॒श्वहा॑ ।।२।।

रात्रिं॑रात्रि॒मरि॑ष्यन्त॒स्तरे॑म त॒न्वा॑ व॒यम्।
ग॑म्भी॒रमप्ल॑वा इव॒ न त॑रेयु॒ररा॑तयः ।।३।।

यथा॑ शा॒म्याकः॑ प्र॒पत॑न्नप॒वान्नानु॑वि॒द्यते॑।
ए॒वा रा॑त्रि॒ प्र पा॑तय॒ यो अ॒स्माँ अ॑भ्यघा॒यति॑ ।।४।।

अप॑ स्ते॒नं वास॑यो गोअ॒जमु॒त तस्क॑रम्।
अथो॒ यो अर्व॑तः॒ शिरो॑ ऽभि॒धाय॒ निनी॑षति ।।५।।

यद॒द्य रा॑त्रि सुभगे वि॒भज॒न्त्ययो॒ वसु॑।
यदे॒तद॒स्मान्भोज॑य॒ यथेद॒न्यानु॒पाय॑सि ।।६।।

उ॒षसे॑ नः॒ परि॑ देहि॒ सर्वा॑न्रात्र्यना॒गसः॑।
उ॒षा नो॒ अह्ने॒ आ भ॑जा॒दह॒स्तुभ्यं॑ विभावरि ।।७।।

=== सूक्तम् – 51

अयु॑तो॒ ऽहमयु॑तो म आ॒त्मायु॑तं मे॒ चक्षु॒रयु॑तं मे॒ श्रोत्र॑म्।
अयु॑तो मे प्रा॒णो ऽयु॑तो मे ऽपा॒नो ऽयु॑तो मे व्या॒नो ऽयु॑तो॒ ऽहं सर्वः॑ ।।१।।

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्यां॒ प्रसू॑त॒ आ र॑भे ।।२।।

=== सूक्तम् – 52

काम॒स्तदग्रे॒ सम॑वर्तत॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी॑त्।
स का॑म॒ कामे॑न बृह॒ता सयो॑नी रा॒यस्पोषं॒ यज॑मानाय धेहि ।।१।।

त्वं का॑म॒ सह॑सासि॒ प्रति॑ष्ठितो वि॒भुर्वि॒भावा॑ सख॒ आ स॑खीय॒ते।
त्वमु॒ग्रः पृत॑नासु सस॒हिः सह॒ ओजो॒ यज॑मानाय धेहि ।।२।।

दू॒राच्च॑कमा॒नाय॑ प्रतिपा॒णायाक्ष॑ये।
आस्मा॑ अशृण्व॒न्नाशाः॒ कामे॑नाजनय॒न्त्स्वः॑ ।।३।।

कामे॑न मा॒ काम॒ आग॒न्हृद॑या॒द्धृद॑यं॒ परि॑।
यद॒मीषा॑म॒दो मन॒स्तदैतूप॑ मामि॒ह ।।४।।

यत्का॑म का॒मय॑माना इ॒दं कृ॒ण्मसि॑ ते ह॒विः।
तन्नः॒ सर्वं॒ समृ॑ध्यता॒मथै॒तस्य॑ ह॒विषो॑ वीहि॒ स्वाहा॑ ।।५।।

=== सूक्तम् – 53

का॒लो अश्वो॑ वहति स॒प्तर॑श्मिः सहस्रा॒क्षो अ॒जरो॒ भूरि॑रेताः।
तमा रो॑हन्ति क॒वयो॑ विप॒श्चित॒स्तस्य॑ च॒क्रा भुव॑नानि॒ विश्वा॑ ।।१।।

स॒प्त च॒क्रान्व॑हति का॒ल ए॒ष स॒प्तास्य॒ नाभी॑र॒मृतं॒ न्वक्षः॑।
स इ॒मा विश्वा॒ भुव॑नान्यञ्जत्का॒लः स ई॑यते प्रथ॒मो नु दे॒वः ।।२।।

पू॒र्णः कु॒म्भो ऽधि॑ का॒ल आहि॑त॒स्तं वै पश्या॑मो बहु॒धा नु सन्त॑म्।
स इ॒मा विश्वा॒ भुव॑नानि प्र॒त्यङ्का॒लं तमा॒हुः प॑र॒मे व्यो॑मन् ।।३।।

स ए॒व सं भुव॑ना॒न्याभ॑र॒त्स ए॒व सं भुव॑नानि॒ पर्यै॑त्।
पि॒ता सन्न॑भवत्पु॒त्र ए॑षां॒ तस्मा॒द्वै नान्यत्पर॑मस्ति॒ तेजः॑ ।।४।।

का॒लो ऽमूं दिव॑मजनयत्का॒ल इ॒माः पृ॑थि॒वीरु॒त।
का॒ले ह॑ भू॒तं भव्यं॑ चेषि॒तं ह॒ वि ति॑ष्ठते ।।५।।

का॒लो भू॒तिम॑सृजत का॒ले तप॑ति॒ सूर्यः॑।
का॒ले ह॒ विश्वा॑ भू॒तानि॑ का॒ले चक्षु॒र्वि प॑श्यति ।।६।।

का॒ले मनः॑ का॒ले प्रा॒णः का॒ले नाम॑ स॒माहि॑तम्।
का॒लेन॒ सर्वा॑ नन्द॒न्त्याग॑तेन प्र॒जा इ॒माः ।।७।।

का॒ले तपः॑ का॒ले ज्येष्ठ॑म्का॒ले ब्रह्म॑ स॒माहि॑तम्।
का॒लो ह॒ सर्व॑स्येश्व॒रो यः पि॒तासी॑त्प्र॒जाप॑तेः ।।८।।

तेने॑षि॒तं तेन॑ जा॒तं तदु॒ तस्मि॒न्प्रति॑ष्ठितम्।
का॒लो ह॒ ब्रह्म॑ भू॒त्वा बिभ॑र्ति परमे॒ष्ठिन॑म् ।।९।।

का॒लह्प्र॒जा अ॑सृजत का॒लो अग्रे॑ प्र॒जाप॑तिम्।
स्व॑यं॒भूः क॒श्यपः॑ का॒लात्तपः॑ का॒लाद॑जायत ।।१०।।

=== सूक्तम् – 54

का॒लादापः॒ सम॑भवन्का॒लाद्ब्रह्म॒ तपो॒ दिशः॑।
का॒लेनोदे॑ति॒ सूर्यः॑ का॒ले नि वि॑शते॒ पुनः॑ ।।१।।

का॒लेन॒ वातः॑ पवते का॒लेन॑ पृथि॒वी म॒ही।
द्यौर्म॒ही का॒ल आहि॑ता ।।२।।

का॒लो ह॑ भू॒तं भव्यं॑ च पु॒त्रो अ॑जनयत्पु॒रा।
का॒लादृचः॒ सम॑भव॒न्यजुः॑ का॒लाद॑जायत ।।३।।

का॒लो य॒ज्ञं समै॑रयद्दे॒वेभ्यो॑ भा॒गमक्षि॑तम्।
का॒ले ग॑न्धर्वाप्स॒रसः॑ का॒ले लो॒काः प्रति॑ष्ठिताः ।।४।।

का॒ले ऽयमङ्गि॑रा दे॒वो ऽथ॑र्वा॒ चाधि॑ तिष्ठतः।
इ॒मं च॑ लो॒कं प॑र॒मं च॑ लो॒कं पुण्यां॑श्च लो॒कान्विधृ॑तीश्च॒ पुण्याः॑।
सर्वां॑ल्लो॒कान॑भि॒जित्य॒ ब्रह्म॑णा का॒लः स ई॑यते पर॒मो नु दे॒वः ।।५।।

=== सूक्तम् – 19.55

रात्रिं॑रात्रि॒मप्र॑यातं॒ भर॒न्तो ऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॒स्मै।
रा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ।।१।।

या ते॒ वसो॒र्वात॒ इषुः॒ सा त॑ ए॒षा तया॑ नो मृड।
रा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ।।२।।

सा॒यंसा॑यं गृ॒हप॑तिर्नो अ॒ग्निः प्रा॒तःप्रा॑तः सौमन॒सस्य॑ दा॒ता।
वसो॑र्वसोर्वसु॒दान॑ एधि व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम ।।३।।

प्रा॒तःप्रा॑तर्गृ॒हप॑तिर्नो अ॒ग्निः सा॒यंसा॑यं सौमन॒सस्य॑ दा॒ता।
वसो॑र्वसोर्वसु॒दान॑ ए॒धीन्धा॑नास्त्वा श॒तंहि॑मा ऋधेम ।।४।।

अप॑श्चा द॒ग्धान्न॑स्य भूयासम्।
अ॑न्ना॒दाया॑न्नपतये रु॒द्राय॒ नमो॑ अ॒ग्नये॑।
स॒भ्यः स॒भां मे॑ पाहि॒ ये च॑ स॒भ्याः स॑भा॒सदः॑ ।।५।।

त्वा॑मिन्द्रा पुरुहूत॒ विश्व॒मायु॒र्व्य॑श्नवन्।
अह॑रहर्ब॒लिमित्ते॒ हर॒न्तो ऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑ग्ने ।।६।।

=== सूक्तम् – 56

य॒मस्य॑ लो॒कादध्या ब॑भूविथ॒ प्रम॑दा॒ मर्त्या॒न्प्र यु॑नक्षि॒ धीरः॑।
ए॑का॒किना॑ स॒रथं॑ यासि वि॒द्वान्त्स्वप्नं॒ मिमा॑नो॒ असु॑रस्य॒ योनौ॑ ।।१।।

ब॒न्धस्त्वाग्रे॑ वि॒श्वच॑या अपश्यत्पु॒रा रात्र्या॒ जनि॑तो॒रेके॒ अह्नि॑।
ततः॑ स्वप्ने॒दमध्या ब॑भूविथ भि॒षग्भ्यो॑ रू॒पम॑प॒गूह॑मानः ।।२।।

बृ॑ह॒द्गावासु॑रे॒भ्यो ऽधि॑ दे॒वानुपा॑वर्तत महि॒मान॑मि॒छन्।
तस्मै॒ स्वप्ना॑य दधु॒राधि॑पत्यं त्रयस्त्रिं॒शासः॒ स्व॑रानशा॒नाः ।।३।।

नैतां वि॑दुः पि॒तरो॒ नोत दे॒वा येषां॒ जल्पि॒श्चर॑त्यन्त॒रेदम्।
त्रि॒ते स्वप्न॑मदधुरा॒प्त्ये नर॑ आदि॒त्यासो॒ वरु॑णे॒नानु॑शिष्टाः ।।४।।

यस्य॑ क्रू॒रमभ॑जन्त दु॒ष्कृतो॒ ऽस्वप्ने॑न सु॒कृतः॒ पुण्य॒मायुः॑।
स्व॑र्मदसि पर॒मेण॑ ब॒न्धुना॑ त॒प्यमा॑नस्य॒ मन॒सो ऽधि॑ जज्ञिषे ।।५।।

वि॒द्म ते॒ सर्वाः॑ परि॒जाः पु॒रस्ता॑द्वि॒द्म स्व॑प्न॒ यो अ॑धि॒पा इ॒हा ते॑।
य॑श॒श्विनो॑ नो॒ यश॑से॒ह पा॑ह्या॒राद्द्वि॒षेभि॒रप॑ याहि दू॒रम् ।।६।।

=== सूक्तम् – 57

यथा॑ क॒लां यथा॑ श॒पं यथा॒ र्णं स॒म्नय॑न्ति।
ए॒वा दु॒ष्वप्न्यं॒ सर्व॒मप्रि॑ये॒ सं न॑यामसि ।।१।।

सं राजा॑नो अगुः॒ समृ॒णाम्य॑गुः॒ सं कु॒ष्ठा अ॑गुः॒ सं क॒ला अ॑गुः।
सम॒स्मासु॒ यद्दु॒ष्वप्न्यं॒ निर्द्वि॑ष॒ते दु॒ष्वप्न्यं॑ सुवाम ।।२।।

देवा॑नां पत्नीनां गर्भ॒ यम॑स्य कर॒ यो भ॒द्रः स्व॑प्न।
स मम॒ यः पा॒पस्तद्द्वि॑ष॒ते प्र हि॑ण्मः।
मा तृ॒ष्टाना॑मसि कृष्णशकु॒नेर्मुख॑म् ।।३।।

तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स त्वं स्व॒प्नाश्व॑ इव का॒यमश्व॑ इव नीना॒हम्।
अ॑नास्मा॒कं दे॑वपी॒युं पिया॑रुं वप॒ यद॒स्मासु॑ दु॒ष्वप्न्यं॒ यद्गोषु॒ यच्च॑ नो गृ॒हे ।।४।।

अ॑नास्मा॒कस्तद्दे॑वपी॒युः पिया॑रुर्नि॒ष्कमि॑व॒ प्रति॑ मुञ्चताम्।
नवा॑र॒त्नीनप॑मया अ॒स्माकं॒ ततः॒ परि॑।
दु॒ष्वप्न्यं॒ सर्वं॑ द्विष॒ते निर्द॑यामसि ।।५।।

=== सूक्तम् – 58

घृ॒तस्य॑ जू॒तिः सम॑ना॒ सदे॑वा संवत्स॒रं ह॒विषा॑ व॒र्धय॑न्ती।
श्रोत्रं॒ चक्षुः॑ प्रा॒णो ऽछि॑न्नो नो अ॒स्त्वछि॑न्ना व॒यमायु॑षो॒ वर्च॑सः ।।१।।

उपा॒स्मान्प्रा॒णो ह्व॑यता॒मुप॑ प्रा॒णं ह॑वामहे।
वर्चो॑ जग्राह पृथि॒व्य॑१न्तरि॑क्षं॒ वर्चः॒ सोमो॒ बृह॒स्पति॑र्विध॒त्ता ।।२।।

वर्च॑सो द्यावापृथि॒वी सं॒ग्रह॑णी बभू॒वथु॒र्वर्चो॑ गृहीत्वा पृथि॒वीमनु॒ सं च॑रेम।
य॒शस॒म्गावो॒ गोप॑ति॒मुप॑ तिष्ठन्त्याय॒तीर्यशो॑ गृही॒त्वा पृ॑थि॒वीमनु॒ सं च॑रेम ।।३।।

व्र॒जं कृ॑णुध्वं॒ स हि वो॑ नृ॒पाणो॒ वर्मा॑ सीव्यध्वं बहु॒ला पृ॒थूनि॑।
पुरः॑ कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒ मा वः॑ सुस्रोच्चम॒सो दृं॑हत॒ तम् ।।४।।

य॒ज्ञस्य॒ चक्षुः॒ प्रभृ॑ति॒र्मुखं॑ च वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि।
इ॒मं य॒ज्ञं वित॑तं वि॒श्वक॑र्म॒णा दे॒वा य॑न्तु सुमन॒स्यमा॑नाः ।।५।।

ये दे॒वाना॑मृ॒त्विजो॒ ये च॑ य॒ज्ञिया॒ येभ्यो॑ ह॒व्यं क्रि॒यते॑ भाग॒धेय॑म्।
इ॒मं य॒ज्ञं स॒ह पत्नी॑भि॒रेत्य॒ याव॑न्तो दे॒वास्त॑वि॒षा मा॑दयन्ताम् ।।६।।

=== सूक्तम् – 59

त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा।
त्वं य॒ज्ञेष्वीड्यः॑ ।।१।।

यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑ देवा॒ अवि॑दुष्टरासः।
अ॒ग्निष्टद्वि॒श्वादा पृ॑णातु वि॒द्वान्त्सोम॑स्य॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ।।२।।

आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तद॑नु॒प्रवो॑दुम्।
अ॒ग्निर्वि॒द्वान्त्स य॑जा॒त्स इद्धोता॒ सो ऽध्व॒रान्त्स ऋ॒तून्क॑ल्पयाति ।।३।।

=== सूक्तम् – 19.60

वाङ्म॑ आ॒सन्न॒सोः प्रा॒णश्चक्षु॑र॒क्ष्णोः श्रोत्रं॒ कर्ण॑योः।
अप॑लिताः॒ केशा॒ अशो॑णा॒ दन्ता॑ ब॒हु बा॒ह्वोर्बल॑म् ।।१।।

ऊ॒र्वोरोजो॒ जङ्घ॑योर्ज॒वः पाद॑योः।
प्र॑ति॒ष्ठा अरि॑ष्टानि मे॒ सर्वा॒त्मानि॑भृष्टः ।।२।।

=== सूक्तम् – 61

त॒नूस्त॒न्वा॑ मे सहे द॒तः सर्व॒मायु॑रशीय।
स्यो॒नं मे॑ सीद पु॒रुः पृ॑णस्व॒ पव॑मानः स्व॒र्गे ।।१।।

=== सूक्तम् – 62

प्रि॒यं मा॑ कृणु दे॒वेषु॑ प्रि॒यं राज॑सु मा कृणु।
प्रि॒यं सर्व॑स्य॒ पश्य॑त उ॒त शू॒द्र उ॒तार्ये॑ ।।१।।

=== सूक्तम् – 63

उत्ति॑ष्ठ ब्रह्मणस्पते दे॒वान्य॒ज्ञेन॑ बोधय।
आयुः॑ प्रा॒णं प्र॒जां प॒शून्की॒र्तिं यज॑मानं च वर्धय ।।१।।

=== सूक्तम् – 64

अग्ने॑ स॒मिध॒माहा॑र्षं बृह॒ते जा॒तवे॑दसे।
स मे॑ श्र॒द्धां च॑ मे॒धां च॑ जा॒तवे॑दाः॒ प्र य॑छतु ।।१।।

इ॒ध्मेन॑ त्वा जातवेदः स॒मिधा॑ वर्धयामसि।
तथा॒ त्वम॒स्मान्व॑र्धय प्र॒जया॑ च॒ धने॑न च ।।२।।

यद॑ग्ने॒ यानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑।
सर्वं॒ तद॑स्तु मे शि॒वं तज्जु॑षस्व यविष्ठ्य ।।३।।

ए॒तास्ते॑ अग्ने स॒मिध॒स्त्वमि॒द्धः स॒मिद्भ॑व।
आयु॑र॒स्मासु॑ धेह्यमृत॒त्वमा॑चा॒र्या॑य ।।४।।

=== सूक्तम् – 19.65

हरिः॑ सुप॒र्णो दिव॒मारु॑हो॒ ऽर्चिषा॒ ये त्वा॒ दिप्स॑न्ति॒ दिव॑मु॒त्पत॑न्तम्।
अव॒ तां ज॑हि॒ हर॑सा जातवे॒दो ऽबि॑भ्यदु॒ग्रो ऽर्चिषा॒ दिव॒मा रो॑ह सूर्य ।।१।।

=== सूक्तम् – 66

अयो॑जाला॒ असु॑रा मा॒यिनो॑ ऽय॒स्मयैः॒ पाशै॑र॒ङ्किनो॒ ये चर॑न्ति।
तांस्ते॑ रन्धयामि॒ हर॑सा जातवेदः स॒हस्रऋ॑ष्टिः स॒पत्ना॑न्प्रमृ॒णन्पा॑हि॒ वज्रः॑ ।।१।।

=== सूक्तम् – 67

पश्ये॑म श॒रदः॑ श॒तम् ।।१।।

जीवे॑म श॒रदः॑ श॒तम् ।।२।।

बुध्ये॑म श॒रदः॑ श॒तम् ।।३।।

रोहे॑म श॒रदः॑ श॒तम् ।।४।।

पूषे॑म श॒रदः॑ श॒तम् ।।५।।

भवे॑म श॒रदः॑ श॒तम् ।।६।।

भूषे॑म श॒रदः॑ श॒तम् ।।७।।

भूय॑सीः श॒रदः॑ श॒तम् ।।८।।

=== सूक्तम् – 68

अव्य॑सश्च॒ व्यच॑सश्च॒ बिलं॒ वि ष्या॑मि मा॒यया॑।
ताभ्या॑मु॒द्धृत्य॒ वेद॒मथ॒ कर्मा॑णि कृण्महे ।।१।।

=== सूक्तम् – 69

जी॒वा स्थ॑ जी॒व्यासं॒ सर्व॒मायु॑र्जीव्यासम् ।।१।।

उ॑पजी॒वा स्थोप॑ जीव्यासं॒ सर्व॒मायु॑र्जीव्यासम् ।।२।।

सं॑जी॒वा स्थ॒ सं जी॑व्यासं॒ सर्व॒मायु॑र्जीव्यासम् ।।३।।

जी॑व॒ला स्थ॑ जी॒व्यासं॒ सर्व॒मायु॑र्जीव्यासम् ।।४।।

=== सूक्तम् – 19.70

इन्द्र॒ जीव॒ सूर्य॒ जीव॒ देवा॒ जीवा॑ जी॒व्यास॑म॒हम्।
सर्व॒मायु॑र्जीव्यासम् ।।१।।

=== सूक्तम् – 71

स्तु॒ता मया॑ वर॒दा वे॑दमा॒ता प्र चो॑दयन्तां पावमा॒नी द्वि॒जाना॑म्।
आयुः॑ प्रा॒णं प्र॒जां प॒शुं की॒र्तिं द्रवि॑णं ब्रह्मवर्च॒सम्।
मह्यं॑ द॒त्त्वा व्र॑जत ब्रह्मलो॒कम् ।।१।।

=== सूक्तम् – 72

यस्मा॒त्कोशा॑दु॒दभ॑राम॒ वेदं॒ तस्मि॑न्न॒न्तरव॑ दध्म एनम्।
कृ॒तमि॒ष्टं ब्रह्म॑णो वी॒र्ये॑ण॒ तेन॑ मा देवा॒स्तप॑सावते॒ह ।।१।।