ॐअथ मङ्गलाचरणम्गणनाथः जगन्नाथः लोकनाथः दीनबन्धुः । इमे हि मामयूयुजन् यथाश्रुतं वदेदिति । मातुरङ्के निषण्णेन यथा बालेन चन्द्रमाः । आहूयमानो नाभ्येति तद्वद् वेदार्थ ईप्सितः । उत्तरेतापनीये च शैव्ये प्रश्ने च काठके । माण्डुक्ये च यदोङ्कारः परापरः विभागतः । एतदालम्बनं श्रेष्ठमियदे श्रुतिमानतः । तदेवाखण्डैकरसः परमात्मेति चोच्यते । व्यतीतो भेदसंसर्गौ भावाभावौ क्रमाक्रमौ । सत्यानृते च विश्वात्मा प्रविवेकात् प्रकाशते […]
ଶ୍ରୀମଦ୍ଭଗୱଦ୍ଗୀତା
॥ ଅଥ ଶ୍ରୀମଦ୍ଭଗୱଦ୍ଗୀତା ॥ Gita ଅଥ ପ୍ରଥମୋऽଧ୍ଯାଯଃ । ଅର୍ଜୁନୱିଷାଦଯୋଗଃ ଧର୍ମକ୍ଷେତ୍ରେ କୁରୁକ୍ଷେତ୍ରେ ସମୱେତା ଯୁଯୁତ୍ସୱଃ ।ମାମକାଃ ପାଣ୍ଡୱାଶ୍ଚୈୱ କିମକୁର୍ୱତ ସଞ୍ଜଯ ॥ ୧-୧॥ ଦୃଷ୍ଟ୍ୱା ତୁ ପାଣ୍ଡୱାନୀକଂ ୱ୍ଯୂଢଂ ଦୁର୍ଯୋଧନସ୍ତଦା ।ଆଚାର୍ଯମୁପସଙ୍ଗମ୍ଯ ରାଜା ୱଚନମବ୍ରୱୀତ୍ ॥ ୧-୨॥ ପଶ୍ଯୈତାଂ ପାଣ୍ଡୁପୁତ୍ରାଣାମାଚାର୍ଯ ମହତୀଂ ଚମୂମ୍ ।ୱ୍ଯୂଢାଂ ଦ୍ରୁପଦପୁତ୍ରେଣ ତୱ ଶିଷ୍ଯେଣ ଧୀମତା ॥ ୧-୩॥ ଅତ୍ର ଶୂରା ମହେଷ୍ୱାସା ଭୀମାର୍ଜୁନସମା ଯୁଧି ।ଯୁଯୁଧାନୋ ୱିରାଟଶ୍ଚ ଦ୍ରୁପଦଶ୍ଚ ମହାରଥଃ ॥ ୧-୪॥ ଧୃଷ୍ଟକେତୁଶ୍ଚେକିତାନଃ କାଶିରାଜଶ୍ଚ ୱୀର୍ଯୱାନ୍ ।ପୁରୁଜିତ୍କୁନ୍ତିଭୋଜଶ୍ଚ
5 TYPES OF VEDIC QUANTUM NUMBERS (वस्तुधर्म).
5 TYPES OF VEDIC QUANTUM NUMBERS (वस्तुधर्म). Shri Basudeba Mishra Sharma The 2022 Nobel Prize in Physics was awarded for experiments with entangled photons to facilitate quantum information processing. The “quantum” part of a quantum computer is the use of entanglement (सर्वाङ्गसाहित्य – प्रधानानामङ्गविशिष्टत्वरूपं साङ्गत्वम्), and superposition (व्याप्ति) principles in information processing, where Bell’s inequality
5 TYPES OF VEDIC QUANTUM NUMBERS (वस्तुधर्म). Read More »
रुद्र और यम कौन हैं
रुद्र और यम कौन हैं । श्रीमद्वासुदेव मिश्रशर्म्मा प्रजापति वायु रूप से जल के साथ वराह बन कर अग्नि के सहयोग से विश्वकर्मा बन कर पृथ्वी का सर्ज्जन किया । फिर अग्नि के संयोग से वसु-रुद्र-आदित्यों आदि देवों को सृष्टि किया (प्रजापतिर् वायुर्भूत्वाऽचरत् स इमामपश्यत् तां वराहो भूत्वाऽहरत्तां विश्वकर्मा भूत्वा व्य् अमार्ट् साऽप्रथत सा पृथिव्यभवत्तत्पृथिव्यै
रुद्र और यम कौन हैं Read More »
चैतन्यम् आत्मा
चैतन्यम् आत्मा । श्रीमद्वासुदेव मिश्रशर्म्मा चेतना चेतनभिदा कूटस्थात्मकृता न हि ।किन्तु बुद्धिकृताभासकृतैवेत्यवगम्यताम् ॥ पञ्चदशी – ६-४५॥ चेतन अचेतन का भेद कूटस्थ (कूटँ॒ अप्र॑दाने – न भाति नास्ति कूटस्थ – कूटवत् निर्व्विकारेण निश्चलः सन् तिष्ठतीति – एकरूपतया यः कालव्यापी सः) तथा आत्मकृत नहीँ है । इसे बुद्धिकृत – बुद्धिमें प्रतिबिम्बित – आभासकृत् (कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्रतिविम्बकः)
ज्योतिष, कर्मकाण्ड, तन्त्र, आयुर्वेद
पण्डित गङ्गाधर पाठक ज्योतिषं कर्मकाण्डं वा चेन्नार्हन्ति भिषग्वरा:। कृतान्तादप्यतिक्रूरा धनधर्मासुहारिण:।। बड़े नाम गाम वाले श्रेष्ठ चिकित्सक भी विविध रोगानुसार रोगियों के लिए ज्योतिष एवं कर्मकाण्डादि का सम्मानोपयोग नहीं करते तो वे अतिक्रूर धन, धर्म और प्राणों का अपहरण करने में यमराज से भी दो कदम आगे हैं। चरकसंहिताचिकित्सितस्थान में लिखा है- “अन्नाभिलाषमरोचकाविपाकपरीतं पितृभिरुन्मत्तं विद्यात्” जिसे
ज्योतिष, कर्मकाण्ड, तन्त्र, आयुर्वेद Read More »