अथर्ववेद शौनकसंहिता (सस्वरा) ५-६

अथर्ववेद शौनकसंहिता Atharva Veda Shaunaka Samhita

== काण्डम् – 5

=== सूक्तम् – 5.1

ऋध॑ङ्मन्त्रो॒ योनिं॒ य आ॑ब॒भूव॒मृता॑सु॒र्वर्ध॑मानः सु॒जन्मा॑।
अद॑ब्धासु॒र्भ्राज॑मा॒नो ऽहे॑व त्रि॒तो ध॒र्ता दा॑धार॒ त्रीणि॑ ।।१।।

आ यो धर्मा॑णि प्रथ॒मः स॒साद॒ ततो॒ वपूं॑षि कृणुषे पु॒रूणि॑।
धा॒स्युर्योनिं॑ प्रथ॒म आ वि॑वे॒शा यो वाच॒मनु॑दितां चि॒केत॑ ।।२।।

यस्ते॒ शोका॑य त॒न्वं॑ रि॒रेच॒ क्षर॒द्धिर॑ण्यं॒ शुच॒यो ऽनु॒ स्वाः।
अत्रा॑ दधेते अ॒मृता॑नि॒ नामा॒स्मे वस्त्रा॑णि॒ विश॒ एर॑यन्ताम् ।।३।।

प्र यदे॒ते प्र॑त॒रं पू॒र्व्यं गुः सदः॑सद आ॒तिष्ठ॑न्तो अजु॒र्यम्।
क॒विः शु॒षस्य॑ मा॒तरा॑ रिहा॒णे जा॒म्यै धुर्यं॒ पति॑मेरयेथाम् ।।४।।

तदू॒ षु ते॑ म॒हत्पृ॑थुज्म॒न्नमः॑ क॒विः काव्ये॑न कृणोमि।
यत्स॒म्यञ्चा॑वभि॒यन्ता॑व॒भि क्षामत्रा॑ म॒ही रोध॑चक्रे वावृ॒धेते॑ ।।५।।

स॒प्त म॒र्यादाः॑ क॒वय॑स्ततक्षु॒स्तासा॒मिदेका॑म॒भ्यं॑हु॒रो गा॑त्।
आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒डे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ।।६।।

उ॒तामृता॑सु॒र्व्रत॑ एमि कृ॒न्वन्नसु॑रा॒त्मा त॒न्व॑१स्तत्सु॒मद्गुः॑।
उ॒त वा॑ श॒क्रो रत्नं॒ दधा॑त्यू॒र्जया॑ वा॒ यत्सच॑ते हवि॒र्दाः ।।७।।

उ॒त पु॒त्रः पि॒तरं॑ क्ष॒त्रमी॑डे ज्ये॒ष्ठं म॒र्याद॑मह्वयन्त्स्व॒स्तये॑।
दर्श॒न्नु ता व॑रुण॒ यास्ते॑ वि॒ष्ठा आ॒वर्व्र॑ततः कृणवो॒ वपूं॑षि ।।८।।

अ॒र्धम॒र्धेन॒ पय॑सा पृणक्ष्य॒र्धेन॑ शुष्म वर्धसे अमुर।
अविं॑ वृधाम श॒ग्मियं॒ सखा॑यं॒ वरु॑णं पु॒त्रमदि॑त्या इषि॒रम्।
क॑विश॒स्तान्य॑स्मै॒ वपूं॑ष्यवोचाम॒ रोद॑सी सत्य॒वाचा॑ ।।९।।

=== सूक्तम् – 2

तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठ॒म्यतो॑ य॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः।
स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यदे॑नं॒ मद॑न्ति॒ विश्व॒ ऊमाः॑ ।।१।।

व॑वृधा॒नः शव॑सा॒ भूर्यो॑जाः॒ शत्रु॑र्दा॒साय॑ भि॒यसं॑ दधाति।
अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते॑ नवन्त॒ प्रभृ॑ता॒ मदे॑षु ।।२।।

त्वे क्रतु॒मपि॑ पृञ्चन्ति॒ भूरि॒ द्विर्यदे॒ते त्रिर्भ॑व॒न्त्यूमाः॑।
स्व॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो॑धीः ।।३।।

यदि॑ चि॒न्नु त्वा॒ धना॒ जय॑न्तं॒ रणे॑रणे अनु॒मद॑न्ति विप्राः।
ओजी॑यः शुष्मिन्त्स्थि॒रमा त॑नुष्व॒ मा त्वा॑ दभन्दु॒रेवा॑सः क॒शोकाः॑ ।।४।।

त्वया॑ व॒यं शा॑शद्महे॒ रणे॑षु प्र॒पश्य॑न्तो यु॒धेन्या॑नि॒ भूरि॑।
चो॒दया॑मि त॒ आयु॑धा॒ वचो॑भिः॒ सं ते॑ शिशामि॒ ब्रह्म॑णा॒ वयां॑सि ।।५।।

नि तद्द॑धि॒षे ऽव॑रे॒ परे॑ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे।
आ स्था॑पयत मा॒तरं॑ जिग॒त्नुमत॑ इन्वत॒ कर्व॑राणि॒ भूरि॑ ।।६।।

स्तु॒ष्व व॑र्ष्मन्पुरु॒वर्त्मा॑नं॒ समृभ्वा॑णमि॒नत॑ममा॒प्तमा॒प्त्याना॑म्।
आ द॑र्शति॒ शव॑सा॒ भूर्यो॑जाः॒ प्र स॑क्षति प्रति॒मानं॑ पृथि॒व्याः ।।७।।

इ॒मा ब्रह्म॑ बृ॒हद्दि॑वः कृणव॒दिन्द्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः।
म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजा॒ तुर॑श्चि॒द्विश्व॑मर्णव॒त्तप॑स्वान् ।।८।।

ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्व॑१मिन्द्र॑मे॒व।
स्वसा॑रौ मात॒रिभ्व॑री अरि॒प्रे हि॒न्वन्ति॑ चैने॒ शव॑सा व॒र्धय॑न्ति च ।।९।।

=== सूक्तम् – 3

ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्व॑म्पुषेम।
मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ।।१।।

अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षां॒ त्वं नो॑ गो॒पाः परि॑ पाहि वि॒श्वतः॑।
अपा॑ञ्चो यन्तु नि॒वता॑ दुर॒स्यवो॒ ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ।।२।।

मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः।
ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामा॑या॒स्मै ।।३।।

मह्यं॑ यजन्तां॒ मम॒ यानी॒ष्टाकू॑तिः स॒त्या मन॑सो मे अस्तु।
एनो॒ मा नि गां॑ कत॒मच्च॑ना॒हं विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु मे॒ह ।।४।।

मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मयि॑ आ॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः।
दै॒वाः होता॑रः सनिषन्न ए॒तदरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीराः॑ ।।५।।

दैवीः॑ षडुर्वीरु॒रु नः॑ कृणोत॒ विश्वे॑ देवास इ॒ह मा॑दयध्वम्।
मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद्वृजि॒ना द्वेष्या॒ या ।।६।।

तिस्रो॑ देवी॒र्महि॑ नः॒ शर्म॑ यछत प्र॒जायै॑ नस्त॒न्वे॑३ यच्च॑ पु॒ष्टम्।
मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ।।७।।

उ॑रु॒व्यचा॑ नो महि॒षः शर्म॑ यछत्व॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षु।
स नः॑ प्र॒जायै॑ हर्यश्व मृ॒डेन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ।।८।।

धा॒ता वि॑धा॒ता भुव॑नस्य॒ यस्पति॑र्दे॒वः स॑वि॒ताभि॑मातिषा॒हः।
आ॑दि॒त्या रु॒द्रा अ॒श्विनो॒भा दे॒वाः पा॑न्तु॒ यज॑मानं निरृ॒थात् ।।९।।

ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामह एनान्।
आ॑दि॒त्या रु॒द्रा उ॑परि॒स्पृशो॑ नो उ॒ग्रं चे॒त्तार॑मधिरा॒जम॑क्रत ।।१०।।

अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः।
इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे शृ॑णोत्व॒स्माक॑मभूर्हर्यश्व मे॒दी ।।११।।

=== सूक्तम् – 4

यो गि॒रिष्वजा॑यथा वी॒रुधां॒ बल॑वत्तमः।
कुष्ठेहि॑ तक्मनाशन त॒क्मानं॑ ना॒शय॑न्नि॒तः ।।१।।

सु॑पर्ण॒सुव॑ने गि॒रौ जा॒तं हि॒मव॑त॒स्परि॑।
धनै॑र॒भि श्रु॒त्वा य॑न्ति वि॒दुर्हि त॑क्म॒नाश॑नम् ।।२।।

अ॑श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि।
तत्रा॒मृत॑स्य॒ चक्ष॑णं दे॒वाः कुष्ठ॑मवन्वत ।।३।।

हि॑र॒ण्ययी॒ नौर॑चर॒द्धिर॑ण्यबन्धना दि॒वि।
तत्रा॒मृत॑स्य॒ पुष्पं॑ दे॒वाः कुष्ठ॑मवन्वत ।।४।।

हि॑र॒ण्ययाः॒ पन्था॑न आस॒न्नरि॑त्राणि हिर॒ण्यया॑।
नावो॑ हिर॒ण्ययी॑रास॒न्याभिः॒ कुष्ठं॑ नि॒राव॑हन् ।।५।।

इ॒मं मे॑ कुष्ठ॒ पूरु॑षं॒ तमा व॑ह॒ तं निष्कु॑रु।
तमु॑ मे अग॒दं कृ॑धि ।।६।।

दे॒वेभ्यो॒ अधि॑ जा॒तो ऽसि॒ सोम॑स्यासि॒ सखा॑ हि॒तः।
स प्रा॒णाय॑ व्या॒नाय॒ चक्षु॑षे मे अ॒स्मै मृ॑ड ।।७।।

उद॑ङ्जा॒तो हि॒मव॑तः॒ स प्रा॒च्यां नी॑यसे॒ जन॑म्।
तत्र॒ कुष्ठ॑स्य॒ नामा॑न्युत्त॒मानि॒ वि भे॑जिरे ।।८।।

उ॑त्त॒मो नाम॑ कुष्ठस्युत्त॒मो नाम॑ ते पि॒ता।
यक्ष्मं॑ च॒ सर्वं॑ ना॒शय॑ त॒क्मानं॑ चार॒सं कृ॑धि ।।९।।

शी॑र्षाम॒यं उ॑पह॒त्याम॒क्ष्योस्त॒न्वो॑३ रपः॑।
कुष्ठ॒स्तत्सर्वं॒ निष्क॑र॒द्दैवं॑ समह॒ वृष्ण्य॑म् ।।१०।।

=== सूक्तम् – 5.5

रात्री॑ मा॒ता नभः॑ पि॒तार्य॒मा ते॑ पिताम॒हः।
सि॑ला॒ची नाम॒ वा अ॑सि॒ सा दे॒वाना॑मसि॒ स्वसा॑ ।।१।।

यस्त्वा॒ पिब॑ति॒ जीव॑ति॒ त्राय॑से॒ पुरु॑षं॒ त्वम्।
भ॒र्त्री हि शश्व॑ता॒मसि॒ जना॑नां च॒ न्यञ्च॑नी ।।२।।

वृ॒क्षंवृ॑क्ष॒मा रो॑हसि वृष॒ण्यन्ती॑व क॒न्यला॑।
जय॑न्ती प्रत्या॒तिष्ठ॑न्ती॒ स्पर॑णी॒ नाम॒ वा अ॑सि ।।३।।

यद्द॒ण्डेन॒ यदिष्वा॒ यद्वारु॒र्हर॑सा कृ॒तम्।
तस्य॒ त्वम॑सि॒ निष्कृ॑तिः॒ सेमं निष्कृ॑धि॒ पूरु॑षम् ।।४।।

भ॒द्रात्प्ल॒क्षान्निस्ति॑ष्ठस्यश्व॒त्थात्ख॑दि॒राद्ध॒वात्।
भ॒द्रान्न्य॒ग्रोधा॑त्प॒र्णात्सा न॒ एह्य॑रुन्धति ।।५।।

हिर॑ण्यवर्णे॒ सुभ॑गे॒ सूर्य॑वर्णे॒ वपु॑ष्टमे।
रु॒तं ग॑छासि निष्कृते॒ निष्कृ॑ति॒र्नाम॒ वा अ॑सि ।।६।।

हिर॑ण्यवर्णे॒ सुभ॑गे॒ शुष्मे॒ लोम॑शवक्षने।
अ॒पाम॑सि॒ स्वसा॑ लाक्षे॒ वातो॑ हा॒त्मा ब॑भूव ते ।।७।।

सि॑ला॒ची नाम॑ कानी॒नो ऽज॑बभ्रु पि॒ता तव॑।
अश्वो॑ य॒मस्य॒ यः श्या॒वस्तस्य॑ हा॒स्नास्यु॑क्षि॒ता ।।८।।

अश्व॑स्या॒स्नः संप॑तिता॒ सा वृ॒क्षाँ अ॒भि सि॑ष्यदे।
स॒रा प॑तत्रिणी भू॒त्वा सा न॒ एह्य॑रुन्धति ।।९।।

=== सूक्तम् – 6

ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ।।१।।

अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे।
वी॒रान्नो॒ अत्र॒ मा द॑भ॒न्तद्व॑ ए॒तत्पु॒रो द॑धे ।।२।।

स॒हस्र॑धार ए॒व ते॒ सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑।
तस्य॒ स्पशो॒ न नि॑ मिषन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वे ।।३।।

पुर्यु॒ षु प्र ध॑न्वा॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑।
द्वि॒षस्तदध्य॑र्ण॒वेने॑यसे सनिस्र॒सो नामा॑सि त्रयोद॒शो मास॒ इन्द्र॑स्य गृ॒हः ।।४।।

न्वे॑३तेना॑रात्सीरसौ॒ स्वाहा॑।
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒षेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ।।५।।

अवै॑तेनारात्सीरसौ॒ स्वाहा॑।
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒षेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ।।६।।

अपै॑तेनारात्सीरसौ॒ स्वाहा॑।
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒षेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ।।७।।

मु॑मु॒क्तम॒स्मान्दु॑रि॒ताद॑व॒द्याज्जु॒षेथा॑म्य॒ज्ञम॒मृत॑म॒स्मासु॑ धत्तम् ।।८।।

चक्षु॑षो हेते॒ मन॑सो हेते॒ ब्रह्म॑णो हेते॒ तप॑सश्च हेते।
मे॒न्या मे॒निर॑स्यमे॒नय॒स्ते स॑न्तु॒ ये ऽस्माँ अ॑भ्यघा॒यन्ति॑ ।।९।।

यो॑३ ऽस्मांश्चक्षु॑षा॒ मन॑सा॒ चित्त्याकू॑त्या च॒ यो अ॑घा॒युर॑भि॒दासा॑त्।
त्वं तान॑ग्ने मे॒न्यामे॒नीन्कृ॑णु॒ स्वाहा॑ ।।१०।।

इन्द्र॑स्य गृ॒हो ऽसि॑।
तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मे ऽस्ति॒ तेन॑ ।।११।।

इन्द्र॑स्य शर्मासि।
तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मे ऽस्ति॒ तेन॑ ।।१२।।

इन्द्र॑स्य॒ वर्मा॑सि।
तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मे ऽस्ति॒ तेन॑ ।।१३।।

इन्द्र॑स्य॒ वरू॑थमसि।
तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मे ऽस्ति॒ तेन॑ ।।१४।।

=== सूक्तम् – 7

आ नो॑ भर॒ मा परि॑ ष्ठा अराते॒ मा नो॑ रक्षी॒र्दक्षि॑णां नी॒यमा॑नाम्।
नमो॑ वी॒र्त्साया॒ अस॑मृद्धये॒ नमो॑ अ॒स्त्वरा॑तये ।।१।।

यम॑राते पुरोध॒त्से पुरु॑षं परिरा॒पिण॑म्।
नम॑स्ते॒ तस्मै॑ कृण्मो॒ मा व॒निं व्य॑थयी॒र्मम॑ ।।२।।

प्र णो॑ व॒निर्दे॒वकृ॑ता॒ दिवा॒ नक्तं॑ च कल्पताम्।
अरा॑तिमनु॒प्रेमो॑ व॒यं नमो॑ अ॒स्त्वरा॑तये ।।३।।

सर॑स्वती॒मनु॑मति॒म्भग॒म्यन्तो॑ हवामहे।
वाच॑म्जु॒ष्टां मधु॑मतीमवादिषं दे॒वानां॑ दे॒वहू॑तिषु ।।४।।

यं याचा॑म्य॒हं वा॒चा सर॑स्वत्या मनो॒युजा॑।
श्र॒द्धा तम॒द्य वि॑न्दतु द॒त्ता सोमे॑न ब॒भ्रुणा॑ ।।५।।

मा व॒निं मा वाचं॑ नो॒ वीर्त्सी॑रु॒भावि॑न्द्रा॒ग्नी आ भ॑रतां नो॒ वसू॑नि।
सर्वे॑ नो अ॒द्य दित्स॒न्तो ऽरा॑तिं॒ प्रति॑ हर्यत ।।६।।

प॒रो ऽपे॑ह्यसमृद्धे॒ वि ते॑ हे॒तिम्न॑यामसि।
वेद॑ त्वा॒हं नि॒मीव॑न्तीं नितु॒दन्ती॑मराते ।।७।।

उ॒त न॒ग्ना बोभु॑वती स्वप्न॒या स॑चसे॒ जन॑म्।
अरा॑ते चि॒त्तम्वीर्त्स॒न्त्याकू॑ति॒म्पुरु॑षस्य च ।।८।।

या म॑ह॒ती म॒होन्मा॑ना॒ विश्वा॒ आशा॑ व्यान॒शे।
तस्यै॑ हिरण्यके॒श्यै निरृ॑त्या अकरं॒ नमः॑ ।।९।।

हिर॑ण्यवर्णा सु॒भगा॒ हिर॑ण्यकशिपुर्म॒ही।
तस्यै॒ हिर॑ण्यद्राप॒ये ऽरा॑त्या अकरं॒ नमः॑ ।।१०।।

=== सूक्तम् – 8

वै॑कङ्क॒तेने॒ध्मेन॑ दे॒वेभ्य॒ आज्यं॑ वह।
अग्ने॒ तामि॒ह मा॑दय॒ सर्व॒ आ य॑न्तु मे॒ हव॑म् ।।१।।

इ॒न्द्रा या॑हि मे॒ हव॑मि॒दं क॑रिष्यामि॒ तच्छृ॑णु।
इ॒म अै॒न्द्रा अ॑तिस॒रा आकू॑तिं॒ सं न॑मन्तु मे।
तेभिः॑ शकेम वी॒र्य॑१ं॒ जात॑वेद॒स्तनू॑वशिन् ।।२।।

यद॒साव॒मुतो॑ देवा अदे॒वः संश्चिकी॑र्षति।
मा तस्या॒ग्निर्ह॒व्यं वा॑क्षी॒द्धवं॑ दे॒वा अ॑स्य॒ मोप॒ गुर्ममै॒व हव॒मेत॑न ।।३।।

अति॑ धावतातिसरा॒ इन्द्र॑स्य॒ वच॑सा हत।
अविं॒ वृक॑ इव मथ्नीत॒ स वो॒ जीव॒न्मा मो॑चि प्रा॒नम॒स्यापि॑ नह्यत ।।४।।

यम॒मी पु॑रोदधि॒रे ब्र॒ह्माण॒मप॑भूतये।
इन्द्र॒ स ते॑ अधस्प॒दं तं प्रत्य॑स्यामि मृ॒त्यवे॑ ।।५।।

यदि॑ प्रे॒युर्दे॑वपु॒रा ब्रह्म॒ वर्मा॑णि चक्रि॒रे।
त॑नू॒पानं॑ परि॒पाणं॑ कृण्वा॒ना यदु॑पोचि॒रे सर्वं॒ तद॑र॒सं कृ॑धि ।।६।।

यान॒साव॑तिस॒रांश्च॒कार॑ कृ॒णव॑च्च॒ यान्।
त्वं तानि॑न्द्र वृत्रहन्प्र॒तीचः॒ पुन॒रा कृ॑धि॒ यथा॒मुं तृ॒णहां॒ जन॑म् ।।७।।

यथेन्द्र॑ उ॒द्वाच॑नं ल॒ब्ध्वा च॒क्रे अ॑धस्प॒दम्।
कृ॒ण्वे ऽहमध॑रा॒न्तथा॑ अ॒मूञ्छ॑श्व॒तीभ्यः॒ समा॑भ्यः ।।८।।

अत्रै॑नानिन्द्र वृत्रहन्नु॒ग्रो मर्म॑णि विध्य।
अत्रै॒वैना॑न॒भि ति॒ष्ठेन्द्र॑ मे॒द्य॑१हं तव॑।
अनु॑ त्वे॒न्द्रा र॑भामहे॒ स्याम॑ सुम॒तौ तव॑ ।।९।।

=== सूक्तम् – 9

दि॒वे स्वाहा॑ ।।१।।

पृ॑थि॒व्यै स्वाहा॑ ।।२।।

अ॒न्तरि॑क्षाय॒ स्वाहा॑ ।।३।।

अ॒न्तरि॑क्षाय॒ स्वाहा॑ ।।४।।

दि॒वे स्वाहा॑ ।।५।।

पृ॑थि॒व्यै स्वाहा॑ ।।६।।

सूर्यो॑ मे॒ चक्षु॒र्वातः॑ प्रा॒णो ऽन्तरि॑क्षमा॒त्मा पृ॑थि॒वी शरी॑रम्।
अ॑स्तृ॒तो नामा॒हम॒यम॑स्मि॒ स आ॒त्मानं॒ नि द॑धे॒ द्यावा॑पृथि॒वीभ्यां॑ गोपी॒थाय॑ ।।७।।

उदायु॒रुद्बल॒मुत्कृ॒तमुत्कृ॒त्यामुन्म॑नी॒षामुदि॑न्द्रि॒यम्।
आयु॑ष्कृ॒दायु॑ष्पत्नी॒ स्वधा॑वन्तौ गो॒पा मे॑ स्तं गोपा॒यतं॑ मा।
आ॑त्म॒सदौ॑ मे स्तं॒ मा मा॑ हिंसिष्टम् ।।८।।

=== सूक्तम् – 5.10

अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॒ प्राच्या॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑छात् ।।१।।

अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॒ दक्षि॑णाया दि॒शो ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑छात् ।।२।।

अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॑ प्र॒तीच्या॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑छात् ।।३।।

अ॑श्मव॒र्म मे॑ ऽसि॒ यो मोदी॑च्या दि॒शो ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑छात् ।।४।।

अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॑ ध्रु॒वाया॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑छात् ।।५।।

अ॑श्मव॒र्म मे॑ ऽसि॒ यो मो॒र्ध्वाया॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑छात् ।।६।।

अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॑ दि॒शाम॑न्तर्दे॒शेभ्यो॑ ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑छात् ।।७।।

बृ॑ह॒ता मन॒ उप॑ ह्वये मात॒रिश्व॑ना प्राणापा॒नौ।
सूर्या॒च्चक्षु॑र॒न्तरि॑क्षा॒च्छ्रोत्रं॑ पृथि॒व्याः शरी॑रम्।
सर॑स्वत्या॒ वाच॒मुप॑ ह्वयामहे मनो॒युजा॑ ।।८।।

=== सूक्तम् – 11

क॒थं म॒हे असु॑रायाब्रवीरि॒ह क॒थं पि॒त्रे हर॑ये त्वे॒षनृ॑म्णः।
पृश्निं॑ वरुण॒ दक्षि॑णां ददा॒वान्पुन॑र्मघ॒ त्वं मन॑साचिकित्सीः ।।१।।

न कामे॑न॒ पुन॑र्मघो भवामि॒ सं च॑क्षे॒ कं पृश्नि॑मे॒तामुपा॑जे।
केन॒ नु त्वम॑थर्व॒न्काव्ये॑न॒ केन॑ जा॒तेना॑सि जा॒तवे॑दाः ।।२।।

स॒त्यम॒हं ग॑भी॒रः काव्ये॑न स॒त्यं जा॒तेना॑स्मि जा॒तवे॑दाः।
न मे॑ दा॒सो नार्यो॑ महि॒त्वा व्र॒तं मी॑माय॒ यद॒हं ध॑रि॒ष्ये ।।३।।

न त्वद॒न्यः क॒वित॑रो॒ न मे॒धया॒ धीर॑तरो वरुण स्वधावन्।
त्वं ता विश्वा॒ भुव॑नानि वेत्थ॒ स चि॒न्नु त्वज्जनो॑ मा॒यी बि॑भाय ।।४।।

त्वं ह्य॒ङ्ग व॑रुण स्वधाव॒न्विश्वा॒ वेत्थ॒ जनि॑म सुप्रणीते।
किं रज॑स ए॒ना प॒रो अ॒न्यद॑स्त्ये॒ना किं परे॒णाव॑रममुर ।।५।।

एकं॒ रज॑स ए॒ना प॒रो अ॒न्यदस्त्ये॒ना प॒र एके॑न दु॒र्णशं॑ चिद॒र्वाक्।
तत्ते॑ वि॒द्वान्व॑रुण॒ प्र ब्र॑वीम्य॒धोव॑चसः प॒णयो॑ भवन्तु नी॒चैर्दा॒सा उप॑ सर्पन्तु॒ भूमि॑म् ।।६।।

त्वं ह्य॒ङ्ग व॑रुण॒ ब्रवी॑षि॒ पुन॑र्मघेष्वव॒द्यानि॒ भूरि॑।
मो षु प॒णीँर॑भ्ये॒ताव॑तो भू॒न्मा त्वा॑ वोचन्नरा॒धसं॒ जना॑सः ।।७।।

मा मा॑ वोचन्नरा॒धसं॒ जना॑सः॒ पुन॑स्ते॒ पृश्निं॑ जरितर्ददामि।
स्तो॒त्रं मे॒ विश्व॒मा या॑हि॒ शची॑भिर॒न्तर्विश्वा॑सु॒ मानु॑षीषु दि॒क्षु ।।८।।

आ ते॑ स्तो॒त्राण्युद्य॑तानि यन्त्व॒न्तर्विश्वा॑सु॒ मानु॑षीषु दि॒क्षु।
दे॒हि नु मे॒ यन्मे॒ अद॑त्तो॒ असि॒ युज्यो॑ मे स॒प्तप॑दः॒ सखा॑सि ।।९।।

स॒मा नौ॒ बन्धु॑र्वरुण स॒मा जा वेदा॒हं तद्यन्ना॑वे॒षा स॒मा जा।
ददा॑मि॒ तद्यत्ते॒ अद॑त्तो॒ अस्मि॒ युज्य॑स्ते स॒प्तप॑दः॒ सखा॑स्मि ।।१०।।

दे॒वो दे॒वाय॑ गृण॒ते व॑यो॒धा विप्रो॒ विप्रा॑य स्तुव॒ते सु॑मे॒धाः।
अजी॑जनो॒ हि व॑रुण स्वधाव॒न्नथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुम्।
तस्मा॑ उ॒ राधः॑ कृणुहि सुप्रश॒स्तं सखा॑ नो असि पर॒मं च॒ बन्धुः॑ ।।११।।

=== सूक्तम् – 12

समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः।
आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ।।१।।

तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व।
मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे॑व॒त्रा च॑ कृणुह्यध्व॒रम्नः॑ ।।२।।

आ॒जुह्वा॑न॒ ईड्यो॒ बन्द्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑।
त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ।।३।।

प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म्।
व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ।।४।।

व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः।
देवी॑र्द्वारो बृह॒तीर्वि॑श्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ।।५।।

आ सु॒ष्वय॑न्ती यज॒ते उ॒पाके॑ उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑।
दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ।।६।।

दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै।
प्र॑चो॒दय॑न्ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ।।७।।

आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती।
ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वतीः॒ स्वप॑सः सदन्ताम् ।।८।।

य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑।
तम॒द्य हो॑तरिषि॒तो यजी॑यान्दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ।।९।।

उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑।
वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ।।१०।।

स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः।
अ॒स्य होतुः॑ प्र॒शिष्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ।।११।।

=== सूक्तम् – 13

द॒दिर्हि मह्यं॒ वरु॑णो दि॒वः क॒विर्वचो॑भिरु॒ग्रैर्नि रि॑णामि ते वि॒षम्।
खा॒तमखा॑तमु॒त स॒क्तम॑ग्रभ॒मिरे॑व॒ धन्व॒न्नि ज॑जास ते वि॒षम् ।।१।।

यत्ते॒ अपो॑दकं वि॒षं तत्त॑ ए॒तास्व॑ग्रभम्।
गृ॒ह्णामि॑ ते मध्य॒ममु॑त्त॒मं रस॑मु॒ताव॒मम्भि॒यसा॑ नेश॒दादु॑ ते ।।२।।

वृषा॑ मे॒ रवो॒ नभ॑सा॒ न त॑न्य॒तुरु॒ग्रेण॑ ते॒ वच॑सा बाध॒ आदु॑ ते।
अ॒हं तम॑स्य॒ नृभि॑रग्रभ॒म्रसं॒ तम॑स इव॒ ज्योति॒रुदे॑तु॒ सूर्यः॑ ।।३।।

चक्षु॑षा ते॒ चक्षु॑र्हन्मि वि॒षेण॑ हन्मि ते वि॒षम्।
अहे॑ म्रि॒यस्व॒ मा जी॑वीः प्र॒त्यग॒भ्ये॑तु त्वा वि॒षम् ।।४।।

कैरा॑त॒ पृश्न॒ उप॑तृण्य॒ बभ्र॒ आ मे॑ शृणु॒तासि॑ता॒ अली॑काः।
मा मे॒ सख्युः॑ स्ता॒मान॒मपि॑ ष्ठाताश्रा॒वय॑न्तो॒ नि वि॒षे र॑मध्वम् ।।५।।

अ॑सि॒तस्य॑ तैमा॒तस्य॑ ब॒भ्रोरपो॑दकस्य च।
सा॑त्रासा॒हस्या॒हं म॒न्योरव॒ ज्यामि॑व॒ धन्व॑नो॒ वि मु॑ञ्चामि॒ रथाँ॑ इव ।।६।।

आलि॑गी च॒ विलि॑गी च पि॒ता च॑ म॒ता च॑।
वि॒द्म वः॑ स॒र्वतो॒ बन्ध्वर॑साः॒ किं क॑रिष्यथ ।।७।।

उ॑रु॒गूला॑या दुहि॒ता जा॒ता दा॒स्यसि॑क्न्या।
प्र॒तङ्कं॑ द॒द्रुषी॑णां॒ सर्वा॑सामर॒सम्वि॒षम् ।।८।।

क॒र्णा श्वा॒वित्तद॑ब्रवीद्गि॒रेर॑वचरन्ति॒का।
याः काश्चे॒माः ख॑नि॒त्रिमा॒स्तासा॑मर॒सत॑मं वि॒षम् ।।९।।

ता॒बुवं॒ न ता॒बुवं॒ न घेत्त्वम॑सि ता॒बुव॑म्।
ता॒बुवे॑नार॒सं वि॒षम् ।।१०।।

त॒स्तुवं॒ न त॒स्तुवं॒ न घेत्त्वम॑सि त॒स्तुव॑म्।
त॒स्तुवे॑नार॒सं वि॒षम् ।।११।।

=== सूक्तम् – 14

सु॑प॒र्णस्त्वान्व॑विन्दत्सूक॒रस्त्वा॑खनन्न॒सा।
दिप्सौ॑षधे॒ त्वं दिप्स॑न्त॒मव॑ कृत्या॒कृतं॑ जहि ।।१।।

अव॑ जहि यातु॒धाना॒नव॑ कृत्या॒कृतं॑ जहि।
अथो॒ यो अ॒स्मान्दिप्स॑ति॒ तमु॒ त्वं ज॑ह्योषधे ।।२।।

रि॑श्यस्येव परीशा॒सं प॑रि॒कृत्य॒ परि॑ त्व॒चः।
कृ॒त्यां कृ॑त्या॒कृते॑ देवा नि॒ष्कमि॑व॒ प्रति॑ मुञ्चत ।।३।।

पुनः॑ कृ॒त्यां कृ॑त्या॒कृते॑ हस्त॒गृह्य॒ परा॑ णय।
स॑म॒क्षम॑स्म॒ आ धे॑हि॒ यथा॑ कृत्या॒कृत॒म्हन॑त् ।।४।।

कृ॒त्याः स॑न्तु कृत्या॒कृते॑ श॒पथः॑ शपथीय॒ते।
सु॒खो रथ॑ इव वर्ततां कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑ ।।५।।

यदि॒ स्त्री यदि॑ वा॒ पुमा॑न्कृ॒त्यां च॒कार॑ पा॒प्मने॑।
तामु॒ तस्मै॑ नयाम॒स्यश्व॑मिवाश्वाभि॒धान्या॑ ।।६।।

यदि॒ वासि॑ दे॒वकृ॑ता॒ यदि॑ वा॒ पुरु॑षैः कृ॒ता।
तां त्वा॒ पुन॑र्णयाम॒सीन्द्रे॑ण स॒युजा॑ व॒यम् ।।७।।

अग्ने॑ पृतनाषा॒ट्पृत॑नाः सहस्व।
पुनः॑ कृ॒त्यां कृ॑त्या॒कृते॑ प्रति॒हर॑णेन हरामसि ।।८।।

कृत॑व्यधनि॒ विद्य॒ तं यश्च॒कार॒ तमिज्ज॑हि।
न त्वामच॑क्रुषे व॒यं व॒धाय॒ सं शि॑शीमहि ।।९।।

पु॒त्र इ॑व पि॒तरं॑ गछ स्व॒ज इ॑वा॒भिष्ठि॑तो दश।
ब॒न्धमि॑वावक्रा॒मी ग॑छ॒ कृत्ये॑ कृत्या॒कृतं॒ पुनः॑ ।।१०।।

उदे॒णीव॑ वार॒ण्य॑भि॒स्कन्धं॑ मृ॒गीव॑।
कृ॒त्या क॒र्तार॑मृछतु ।।११।।

इष्वा॒ ऋजी॑यः पततु॒ द्यावा॑पृथिवी॒ तं प्रति॑।
सा तं मृ॒गमि॑व गृह्णतु कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑ ।।१२।।

अ॒ग्निरि॑वैतु प्रति॒कूल॑मनु॒कूल॑मिवोद॒कम्।
सु॒खो रथ॑ इव वर्ततां कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑ ।।१३।।

=== सूक्तम् – 5.15

एका॑ च मे॒ दश॑ च मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।१।।

द्वे च॑ मे विंश॒तिश्च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।२।।

ति॒स्रश्च॑ मे त्रिं॒शच्च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।३।।

चत॑स्रश्च मे चत्वारिं॒शच्च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रह् ।।४।।

पञ्च॑ च मे पञ्चा॒शच्च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।५।।

षट्च॑ मे ष॒ष्टिश्च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।६।।

स॒प्त च॑ मे सप्त॒तिश्च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।७।।

अ॒ष्ट च॑ मे ऽशी॒तिश्च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।८।।

नव॑ च मे नव॒तिश्च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।९।।

दश॑ च मे श॒तं च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।१०।।

श॒तं च॑ मे स॒हस्रं॑ चापव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।११।।

=== सूक्तम् – 16

यद्ये॑कवृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।१।।

यदि॑ द्विवृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।२।।

यदि॑ त्रिवृ॒सो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।३।।

यदि॑ चतुर्वृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।४।।

यदि॑ पञ्चवृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।५।।

यदि॑ षड्वृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।६।।

यदि॑ सप्तवृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।७।।

यद्य॑ष्टवृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।८।।

यदि॑ नववृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।९।।

यदि॑ दशवृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।१०।।

यद्ये॑काद॒शो ऽसि॒ सो ऽपो॑दको ऽसि ।।११।।

=== सूक्तम् – 17

ते ऽव॒दन्प्र॑थ॒मा ब्र॑ह्मकिल्बि॒षे ऽकू॑पारः सलि॒लो मा॑तरिश्वा।
वी॒डुह॑रा॒स्तप॑ उ॒ग्रं म॑यो॒भूरापो॑ दे॒वीः प्र॑थम॒जा ऋ॒तस्य॑ ।।१।।

सोमो॒ राजा॑ प्रथ॒मो ब्र॑ह्मजा॒यां पुनः॒ प्राय॑छ॒दहृ॑णीयमानः।
अ॑न्वर्ति॒ता वरु॑णो मि॒त्र आ॑सीद॒ग्निर्होता॑ हस्त॒गृह्या नि॑नाय ।।२।।

हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येति॒ चेदवो॑चत्।
न दू॒ताय॑ प्र॒हेया॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ।।३।।

यामा॒हुस्तार॑कै॒षा वि॑के॒शीति॑ दु॒छुनां॒ ग्राम॑मव॒पद्य॑मानाम्।
सा ब्र॑ह्मजा॒या वि दु॑नोति रा॒ष्ट्रं यत्र॒ प्रापा॑दि श॒श उ॑ल्कु॒षीमा॑न् ।।४।।

ब्र॑ह्मचा॒री च॑रति॒ वेवि॑ष॒द्विषः॒ स दे॒वानां॑ भव॒त्येक॒मङ्ग॑म्।
तेन॑ जा॒यामन्व॑विन्द॒द्बृह॒स्पतिः॒ सोमे॑न नी॒तां जु॒ह्व॑१ं॒ न दे॑वाः ।।५।।

दे॒वा वा ए॒तस्या॑मवदन्त॒ पूर्वे॑ सप्तऋ॒षय॒स्तप॑सा॒ ये नि॑षे॒दुः।
भी॒मा जा॒या ब्रा॑ह्म॒णस्याप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो॑मन् ।।६।।

ये गर्भा॑ अव॒पद्य॑न्ते॒ जग॒द्यच्चा॑पलु॒प्यते॑।
वी॒रा ये तृ॒ह्यन्ते॑ मि॒थो ब्र॑ह्मजा॒या हि॑नस्ति॒ तान् ।।७।।

उ॒त यत्पत॑यो॒ दश॑ स्त्रि॒याः पूर्वे॒ अब्रा॑ह्मणाः।
ब्र॒ह्मा चे॒द्धस्त॒मग्र॑ही॒त्स ए॒व पति॑रेक॒धा ।।८।।

ब्रा॑ह्म॒ण ए॒व पति॒र्न रा॑ज॒न्यो॑३ न वैश्यः॑।
तत्सूर्यः॑ प्रब्रु॒वन्ने॑ति प॒ञ्चभ्यो॑ मान॒वेभ्यः॑ ।।९।।

पुन॒र्वै दे॒वा अ॑ददुः॒ पुन॑र्मनु॒ष्या॑ अददुः।
राजा॑नः स॒त्यं गृ॑ह्णा॒ना ब्र॑ह्मजा॒यां पुन॑र्ददुः ।।१०।।

पु॑न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वा दे॒वैर्नि॑किल्बि॒षम्।
ऊर्जं॑ पृथि॒व्या भ॒क्त्वोरु॑गा॒यमुपा॑सते ।।११।।

नास्य॑ जा॒या श॑तवा॒ही क॑ल्या॒णी तल्प॒मा श॑ये।
यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ।।१२।।

न वि॑क॒र्णः पृ॒थुशि॑रा॒स्तस्मि॒न्वेश्म॑नि जायते।
यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ।।१३।।

नास्य॑ क्स॒त्ता नि॒ष्कग्री॑वः सू॒नाना॑मेत्यग्र॒तः।
यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ।।१४।।

नास्य॑ श्वे॒तः कृ॑ष्ण॒कर्णो॑ धु॒रि यु॒क्तो म॑हीयते।
यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ।।१५।।

नास्य॒ क्षेत्रे॑ पुष्क॒रिणी॑ ना॒ण्डीक॑म्जायते॒ बिस॑म्।
यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ।।१६।।

नास्मै॒ पृश्निं॒ वि दु॑हन्ति॒ ये ऽस्या॒ दोह॑मु॒पास॑ते।
यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ।।१७।।

नास्य॑ धे॒नुः क॑ल्या॒णी नान॒ड्वान्त्स॑हते॒ धुर॑म्।
विजा॑नि॒र्यत्र॑ ब्रह्म॒णो रात्रिं॒ वस॑ति पा॒पया॑ ।।१८।।

=== सूक्तम् – 18

नैतां ते॑ दे॒वा अ॑ददु॒स्तुभ्यं॑ नृपते॒ अत्त॑वे।
मा ब्रा॑ह्म॒णस्य॑ राजन्य॒ गां जि॑घत्सो अना॒द्याम् ।।१।।

अ॒क्षद्रु॑ग्धो राज॒न्यः॑ पा॒प आ॑त्मपराजि॒तः।
स ब्रा॑ह्म॒णस्य॒ गाम॑द्याद॒द्य जी॒वानि॒ मा श्वः ।।२।।

आवि॑ष्टिता॒घवि॑षा पृदा॒कूरि॑व॒ चर्म॑णा।
सा ब्रा॑ह्म॒णस्य॑ राजन्य तृ॒ष्टैषा गौर॑ना॒द्या ।।३।।

निर्वै क्ष॒त्रं नय॑ति हन्ति॒ वर्चो॒ ऽग्निरि॒वार॑ब्धो॒ वि दु॑नोति॒ सर्व॑म्।
यो ब्रा॑ह्म॒णं मन्य॑ते॒ अन्न॑मे॒व स वि॒षस्य॑ पिबति तैमा॒तस्य॑ ।।४।।

य ए॑नं॒ हन्ति॑ मृ॒दुं मन्य॑मानो देवपी॒युर्धन॑कामो॒ न चि॒त्तात्।
सं तस्येन्द्रो॒ हृद॑ये॒ ऽग्निमि॑न्धे उ॒भे ए॑नं द्विष्टो॒ नभ॑सी॒ चर॑न्तम् ।।५।।

न ब्रा॑ह्म॒णो हिं॑सित॒व्यो॑३ ऽग्निः प्रि॒यत॑नोरिव।
सोमो॒ ह्य॑स्य दाया॒द इन्द्रो॑ अस्याभिशस्ति॒पाः ।।६।।

श॒तापा॑ष्ठां॒ नि गि॑रति॒ तां न श॑क्नोति निः॒खिद॑म्।
अन्नं॒ यो ब्र॒ह्मणा॑म्म॒ल्वः स्वा॒द्व॑१द्मीति॒ मन्य॑ते ।।७।।

जि॒ह्वा ज्या भव॑ति॒ कुल्म॑लं॒ वाङ्ना॑डी॒का दन्ता॒स्तप॑सा॒भिदि॑ग्धाः।
तेभि॑र्ब्र॒ह्मा वि॑ध्यति देवपी॒यून्हृ॑द्ब॒लैर्धनु॑र्भिर्दे॒वजू॑तैः ।।८।।

ती॒क्ष्णेष॑वो ब्राह्म॒णा हे॑ति॒मन्तो॒ यामस्य॑न्ति शर॒व्या॑३ं॒ न सा मृषा॑।
अ॑नु॒हाय॒ तप॑सा म॒न्युना॑ चो॒त दु॒रादव॑ भिन्दन्त्येनम् ।।९।।

ये स॒हस्र॒मरा॑ज॒न्नास॑न्दशश॒ता उ॒त।
ते ब्रा॑ह्म॒णस्य॒ गां ज॒ग्ध्वा वै॑तह॒व्याः परा॑भवन् ।।१०।।

गौरे॒व तान्ह॒न्यमा॑ना वैतह॒व्याँ अवा॑तिरत्।
ये केस॑रप्राबन्धायाश्चर॒माजा॒मपे॑चिरन् ।।११।।

एक॑शतं॒ ता ज॒नता॒ या भूमि॒र्व्य॑धूनुत।
प्र॒जां हिं॑सि॒त्वा ब्राह्म॑णीमसंभ॒व्यं परा॑भवन् ।।१२।।

दे॑वपी॒युश्च॑रति॒ मर्त्ये॑षु गरगी॒र्णो भ॑व॒त्यस्थि॑भूयान्।
यो ब्रा॑ह्म॒णं दे॒वब॑न्धुं हि॒नस्ति॒ न स पि॑तृ॒याण॒मप्ये॑ति लो॒कम् ।।१३।।

अ॒ग्निर्वै नः॑ पदवा॒यः सोमो॑ दाया॒द उ॑च्यते।
ह॒न्ताभिश॒स्तेन्द्र॒स्तथा॒ तद्वे॒धसो॑ विदुः ।।१४।।

इषु॑रिव दि॒ग्धा नृ॑पते पृदा॒कूरि॑व गोपते।
सा ब्रा॑ह्म॒णस्येषु॑र्घो॒रा तया॑ विध्यति॒ पीय॑तः ।।१५।।

=== सूक्तम् – 19

अ॑तिमा॒त्रम॑वर्धन्त॒ नोदि॑व॒ दिव॑मस्पृशन्।
भृगुं॑ हिंसि॒त्वा सृञ्ज॑या वैतह॒व्याः परा॑भवन् ।।१।।

ये बृ॒हत्सा॑मानमाङ्गिर॒समार्प॑यन्ब्राह्म॒णं जनाः॑।
पेत्व॒स्तेषा॑मुभ॒याद॒मवि॑स्तो॒कान्या॑वयत् ।।२।।

ये ब्रा॑ह्म॒णं प्र॒त्यष्ठी॑व॒न्ये वा॑स्मिञ्छु॒ल्कमी॑षि॒रे।
अ॒स्नस्ते॒ मध्ये॑ कु॒ल्यायाः॒ केशा॒न्खाद॑न्त आसते ।।३।।

ब्र॑ह्मग॒वी प॒च्यमा॑ना॒ याव॒त्साभि वि॒जङ्ग॑हे।
तेजो॑ रा॒ष्ट्रस्य॒ निर्ह॑न्ति॒ न वी॒रो जा॑यते॒ वृषा॑ ।।४।।

क्रू॒रम॑स्या आ॒शस॑नं तृ॒ष्टं पि॑शि॒तम॑स्यते।
क्षी॒रं यद॑स्याः पी॒यते॒ तद्वै पि॒तृषु॒ किल्बि॑षम् ।।५।।

उ॒ग्रो राजा॒ मन्य॑मानो ब्राह्म॒णं यो जिघ॑त्सति।
परा॒ तत्सि॑च्यते रा॒ष्ट्रं ब्रा॑ह्म॒णो यत्र॑ जी॒यते॑ ।।६।।

अ॒ष्टाप॑दी चतुर॒क्षी चतुः॑श्रोत्रा॒ चतु॑र्हनुः।
द्व्या॑स्या॒ द्विजि॑ह्वा भू॒त्वा सा रा॒ष्ट्रमव॑ धूनुते ब्रह्म॒ज्यस्य॑ ।।७।।

तद्वै रा॒ष्ट्रमा स्र॑वति॒ नावं॑ भि॒न्नामि॑वोद॒कम्।
ब्र॒ह्माणं॒ यत्र॒ हिंस॑न्ति॒ तद्रा॒ष्ट्रं ह॑न्ति दु॒छुना॑ ।।८।।

तं वृ॒क्षा अप॑ सेधन्ति छा॒यां नो॒ मोप॑ गा॒ इति॑।
यो ब्रा॑ह्म॒णस्य॒ सद्धन॑म॒भि ना॑रद॒ मन्य॑ते ।।९।।

वि॒षमे॒तद्दे॒वकृ॑तं॒ राजा॒ वरु॑णो ऽब्रवीत्।
न ब्रा॑ह्म॒णस्य॒ गां ज॒ग्ध्वा रा॒स्त्रे जा॑गार॒ कश्च॒न ।।१०।।

नवै॒व ता न॑व॒तयो॒ या भूमि॒र्व्य॑धूनुत।
प्र॒जां हिं॑सि॒त्वा ब्राह्म॑णीमसंभ॒व्यं परा॑भवन् ।।११।।

याम्मृ॒ताया॑नुब॒ध्नन्ति॑ कू॒द्यं॑ पद॒योप॑नीम्।
तद्वै ब्र॑ह्मज्य ते दे॒वा उ॑प॒स्तर॑णमब्रुवन् ।।१२।।

अश्रू॑णि॒ कृप॑मानस्य॒ यानि॑ जी॒तस्य॑ वावृ॒तुः।
तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन् ।।१३।।

येन॑ मृ॒तं स्न॒पय॑न्ति॒ श्मश्रू॑णि॒ येनो॒न्दते॑।
तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन् ।।१४।।

न व॒र्षं मै॑त्रावरु॒णं ब्र॑ह्म॒ज्यम॒भि व॑र्षति।
नास्मै॒ समि॑तिः कल्पते॒ न मि॒त्रं न॑यते॒ वश॑म् ।।१५।।

=== सूक्तम् – 5.20

उ॒च्चैर्घो॑षो दुन्दु॒भिः स॑त्वना॒यन्वा॑नस्प॒त्यः संभृ॑त उ॒सृइया॑भिः।
वाचं॑ क्षुणुवा॒नो द॒मय॑न्त्स॒पत्ना॑न्त्सिं॒ह इ॑व जे॒ष्यन्न॒भि तं॑स्तनीहि ।।१।।

सिं॒ह इ॑वास्तानीद्द्रु॒वयो॒ विब॑द्धो ऽभि॒क्रन्द॑न्नृष॒भो वा॑सि॒तामि॑व।
वृषा॒ त्वं वध्र॑यस्ते स॒पत्ना॑ अै॒न्द्रस्ते॒ शुष्मो॑ अभिमातिषा॒हः ।।२।।

वृषे॑व यू॒थे सह॑सा विदा॒नो ग॒व्यन्न॒भि रु॑व संधनाजित्।
शु॒चा वि॑ध्य॒ हृद॑यं॒ परे॑षां हि॒त्वा ग्रामा॒न्प्रच्यु॑ता यन्तु॒ शत्र॑वः ।।३।।

सं॒जय॒न्पृत॑ना ऊ॒र्ध्वमा॑यु॒र्गृह्या॑ गृह्णा॒नो ब॑हु॒धा वि च॑क्ष्व।
दैवीं॒ वाचं॑ दुन्दुभ॒ आ गु॑रस्व वे॒धाः शत्रू॑णा॒मुप॑ भरस्व॒ वेदः॑ ।।४।।

दु॑न्दु॒भेर्वाचं॒ प्रय॑तां॒ वद॑न्तीमाशृण्व॒ती ना॑थि॒ता घोष॑बुद्धा।
नारी॑ पु॒त्रं धा॑वतु हस्त॒गृह्या॑मि॒त्री भी॒ता स॑म॒रे व॒धाना॑म् ।।५।।

पूर्वो॑ दुन्दुभे॒ प्र व॑दासि॒ वाचं॒ भूम्याः॑ पृ॒ष्ठे व॑द॒ रोच॑मानः।
अ॑मित्रसे॒नाम॑भि॒जञ्ज॑भानो द्यु॒मद्व॑द दुन्दुभे सू॒नृता॑वत् ।।६।।

अ॑न्त॒रेमे नभ॑सी॒ घोषो॑ अस्तु॒ पृथ॑क्ते ध्व॒नयो॑ यन्तु॒ शीभ॑म्।
अ॒भि क्र॑न्द स्त॒नयो॒त्पिपा॑नः श्लोक॒कृन्मि॑त्र॒तूर्या॑य स्व॒र्धी ।।७।।

धी॒भिः कृ॒तः प्र व॑दाति॒ वाच॒मुद्ध॑र्षय॒ सत्व॑ना॒मायु॑धानि।
इन्द्र॑मेदी॒ सत्व॑नो॒ नि ह्व॑यस्व मि॒त्रैर॒मित्राँ॒ अव॑ जङ्घनीहि ।।८।।

सं॒क्रन्द॑नः प्रव॒दो धृ॒ष्णुषे॑णः प्रवेद॒कृद्ब॑हु॒धा ग्रा॑मघो॒षी।
श्रियो॑ वन्व॒नो व॒युना॑नि वि॒द्वान्की॒र्तिम्ब॒हुभ्यो॒ वि ह॑र द्विरा॒जे ।।९।।

श्रेयः॑केतो वसु॒जित्सही॑यान्त्संग्राम॒जित्संशि॑तो॒ ब्रह्म॑णासि।
अं॒शूनि॑व॒ ग्रावा॑धि॒षव॑णे॒ अद्रि॑र्ग॒व्यन्दु॑न्दु॒भेऽधि॑ नृत्य॒ वेदः॑ ।।१०।।

शत्रू॑षाण्नी॒षाद॑भिमातिषा॒हो ग॒वेष॑णः॒ सह॑मान उ॒द्भित्।
वा॒ग्वीव॒ मन्त्रं॒ प्र भ॑रस्व॒ वाच॒म्सांग्रा॑मजित्या॒येष॒मुद्व॑दे॒ह ।।११।।

अ॑च्युत॒च्युत्स॒मदो॒ गमि॑ष्ठो॒ मृधो॒ जेता॑ पुरए॒तायो॒ध्यः।
इन्द्रे॑ण गु॒प्तो वि॒दथा॑ निचिक्यद्धृ॒द्द्योत॑नो द्विष॒तां या॑हि॒ शीभ॑म् ।।१२।।

=== सूक्तम् – 21

विहृ॑दयं वैमन॒स्यं वदा॒मित्रे॑षु दुन्दुभे।
वि॑द्वे॒षं कश्म॑शं भ॒यम॒मित्रे॑षु॒ नि द॑ध्म॒स्यव॑ एनान्दुन्दुभे जहि ।।१।।

उ॒द्वेप॑माना॒ मन॑सा॒ चक्षु॑षा॒ हृद॑येन च।
धाव॑न्तु॒ बिभ्य॑तो॒ ऽमित्राः॑ प्रत्रा॒सेनाज्ये॑ हु॒ते ।।२।।

वा॑नस्प॒त्यः संभृ॑त उ॒स्रिया॑भिर्वि॒श्वगो॑त्र्यः।
प्र॑त्रा॒सम॒मित्रे॑भ्यो व॒दाज्ये॑ना॒भिघा॑रितः ।।३।।

यथा॑ मृ॒गाः सं॑वि॒जन्त॑ आर॒ण्याः पुरु॑षा॒दधि॑।
ए॒व त्वं दु॑न्दुभे॒ ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ।।४।।

यथा॒ वृका॑दजा॒वयो॒ धाव॑न्ति ब॒हु बिभ्य॑तीः।
ए॒व त्वं दु॑न्दुभे॒ ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ।।५।।

यथा॑ श्ये॒नात्प॑त॒त्रिणः॑ संवि॒जन्ते॒ अह॑र्दिवि सिं॒हस्य॑ स्त॒नथो॒र्यथा॑।
ए॒व त्वं दु॑न्दुभे॒ ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ।।६।।

परा॒मित्रा॑न्दुन्दु॒भिना॑ हरि॒णस्या॒जिने॑न च।
सर्वे॑ दे॒वा अ॑तित्रस॒न्ये सं॑ग्रा॒मस्येष॑ते ।।७।।

यैरिन्द्रः॑ प्र॒क्रीड॑ते पद्घो॒षैश्छा॒यया॑ स॒ह।
तैर॒मित्रा॑स्त्रसन्तु नो॒ ऽमी ये यन्त्य॑नीक॒शः ।।८।।

ज्या॑घो॒षा दु॑न्दु॒भयो॒ ऽभि क्रो॑शन्तु॒ या दिशः॑।
सेनाः॒ परा॑जिता य॒तीर॒मित्रा॑णामनीक॒शः ।।९।।

आदि॑त्य॒ चक्षु॒रा द॑त्स्व॒ मरी॑च॒यो ऽनु॑ धावत।
प॑त्स॒ङ्गिनी॒रा स॑जन्तु॒ विग॑ते बाहुवी॒र्ये॑ ।।१०।।

यू॒यमु॒ग्रा म॑रुतः पृश्निमातर॒ इन्द्रे॑ण यु॒जा प्र मृ॑नीत॒ शत्रू॑न्।
सोमो॒ राजा॒ वरु॑णो॒ राजा॑ महादे॒व उ॒त मृ॒त्युरिन्द्रः॑ ।।११।।

ए॒ता दे॑वसे॒नाः सूर्य॑केतवः॒ सचे॑तसः।
अ॒मित्रा॑न्नो जयन्तु॒ स्वाहा॑ ।।१२।।

=== सूक्तम् – 22

अ॒ग्निस्त॒क्मान॒मप॑ बाधतामि॒तः सोमो॒ ग्रावा॒ वरु॑णः पू॒तद॑क्षाः।
वेदि॑र्ब॒र्हिः स॒मिधः॒ शोशु॑चाना॒ अप॒ द्वेषां॑स्यमु॒या भ॑वन्तु ।।१।।

अ॒यं यो विश्वा॒न्हरि॑तान्कृ॒णोष्यु॑च्छो॒चय॑न्न॒ग्निरि॑वाभिदु॒न्वन्।
अधा॒ हि त॑क्मन्नर॒सो हि भू॒या अधा॒ न्य॑ङ्ङध॒रान्वा॒ परे॑हि ।।२।।

यः प॑रु॒षः पा॑रुषे॒यो ऽव॑ध्वं॒स इ॑वारु॒णः।
त॒क्मानं॑ विश्वधावीर्याध॒राञ्चं॒ परा॑ सुवा ।।३।।

अ॑ध॒राञ्च॒म्प्र हि॑णो॒मि नमः॑ कृ॒त्वा त॒क्मने॑।
श॑कम्भ॒रस्य॑ मुष्टि॒हा पुन॑रेतु महावृ॒षान् ।।४।।

ओको॑ अस्य॒ मूज॑वन्त॒ ओको॑ अस्य महावृ॒षाः।
याव॑ज्जा॒तस्त॑क्मं॒स्तावा॑नसि॒ बल्हि॑केषु न्योच॒रः ।।५।।

तक्म॒न्व्या॑ल॒ वि ग॑द॒ व्य॑ङ्ग॒ भूरि॑ यावय।
दा॒सीं नि॒ष्टक्व॑रीमिछ॒ ताम्वज्रे॑ण॒ सम॑र्पय ।।६।।

तक्म॒न्मूज॑वतो गछ॒ बल्हि॑कान्वा परस्त॒राम्।
शू॒द्रामि॑छ प्रप॒र्व्य॑१ं॒ तां त॑क्म॒न्वीव॑ धूनुहि ।।७।।

म॑हावृ॒षान्मूज॑वतो॒ बन्ध्व॑द्धि प॒रेत्य॑।
प्रैतानि॑ त॒क्मने॑ ब्रूमो अन्यक्षे॒त्राणि॒ वा इ॒मा ।।८।।

अ॑न्यक्षे॒त्रे न र॑मसे व॒शी सन्मृ॑डयासि नः।
अभू॑दु॒ प्रार्थ॑स्त॒क्मा स ग॑मिष्यति॒ बल्हि॑कान् ।।९।।

यत्त्वं शी॒तो ऽथो॑ रू॒रः स॒ह का॒सावे॑पयः।
भी॒मास्ते॑ तक्मन्हे॒तय॒स्ताभिः॑ स्म॒ परि॑ वृङ्ग्धि नः ।।१०।।

मा स्मै॒तान्त्सखी॑न्कुरुथा ब॒लासं॑ का॒समु॑द्यु॒गम्।
मा स्मातो॒ऽर्वाङैः पुन॒स्तत्त्वा॑ तक्म॒न्नुप॑ ब्रुवे ।।११।।

तक्म॒न्भ्रात्रा॑ ब॒लासे॑न॒ स्वस्रा॒ कासि॑कया स॒ह।
पा॒प्मा भ्रातृ॑व्येण स॒ह गछा॒मुमर॑णं॒ जन॑म् ।।१२।।

तृती॑यकं वितृती॒यं स॑द॒न्दिमु॒त शा॑र॒दम्।
त॒क्मानं॑ शी॒तं रू॒रं ग्रैष्मं॑ नाशय॒ वार्षि॑कम् ।।१३।।

ग॒न्धारि॑भ्यो॒ मूज॑व॒द्भ्यो ऽङ्गे॑भ्यो म॒गधे॑भ्यः।
प्रै॒ष्यन्जन॑मिव शेव॒धिं त॒क्मानं॒ परि॑ दद्मसि ।।१४।।

=== सूक्तम् – 23

ओते॑ मे॒ द्यावा॑पृथि॒वी ओता॑ दे॒वी सर॑स्वती।
ओतौ॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒ क्रिमिं॑ जम्भयता॒मिति॑ ।।१।।

अ॒स्येन्द्र॑ कुमा॒रस्य॒ क्रिमी॑न्धनपते जहि।
ह॒ता विश्वा॒ अरा॑तय उ॒ग्रेण॒ वच॑सा॒ मम॑ ।।२।।

यो अ॒क्ष्यौ॑ परि॒सर्प॑ति॒ यो नासे॑ परि॒सर्प॑ति।
द॒तां यो मद्यं॒ गछ॑ति॒ तं क्रिमिं॑ जम्भयामसि ।।३।।

सरू॑पौ॒ द्वौ विरू॑पौ॒ द्वौ कृ॒ष्णौ द्वौ रोहि॑तौ॒ द्वौ।
ब॒भ्रुश्च॑ ब॒भ्रुक॑र्णश्च॒ गृध्रः॒ कोक॑श्च॒ ते ह॒ताः ।।४।।

ये क्रिम॑यः शिति॒कक्षा॒ ये कृ॒ष्णाः शि॑ति॒बाह॑वः।
ये के च॑ वि॒श्वरू॑पा॒स्तान्क्रिमी॑न्जम्भयामसि ।।५।।

उत्पु॒रस्ता॒त्सूर्य॑ एति वि॒श्वदृ॑ ष्टोअदृष्ट॒हा।
दृ॒ष्टांश्च॒ घ्नन्न॒दृष्टां॑श्च॒ सर्वां॑श्च प्रमृ॒णन्क्रिमी॑न् ।।६।।

येवा॑षासः॒ कष्क॑षास एज॒त्काः शि॑पवित्नु॒काः।
दृ॒ष्टांश्च॑ ह॒न्यतां॒ क्रिमि॑रु॒तादृष्ट॑श्च हन्यताम् ।।७।।

ह॒तो येवा॑षः॒ क्रिमी॑णां ह॒तो न॑दनि॒मोत।
सर्वा॒न्नि म॑ष्म॒षाक॑रं दृ॒षदा॒ खल्वाँ॑ इव ।।८।।

त्रि॑शी॒र्षाणं॑ त्रिक॒कुदं॒ क्रिमिं॑ सा॒रङ्ग॒मर्जु॑नम्।
शृ॒णाम्य॑स्य पृ॒ष्टीरपि॑ वृश्चामि॒ यच्छिरः॑ ।।९।।

अ॑त्रि॒वद्वः॑ क्रिमयो हन्मि कण्व॒वज्ज॑मदग्नि॒वत्।
अ॒गस्त्य॑स्य॒ ब्रह्म॑णा॒ सं पि॑नष्म्य॒हं क्रिमी॑न् ।।१०।।

ह॒तो राजा॒ क्रिमी॑णामु॒तैषां॑ स्थ॒पति॑र्ह॒तः।
ह॒तो ह॒तमा॑ता॒ क्रिमि॑र्ह॒तभ्रा॑ता ह॒तस्व॑सा ।।११।।

ह॒तासो॑ अस्य वे॒शसो॑ ह॒तासः॒ परि॑वेशसः।
अथो॒ ये क्षु॑ल्ल॒का इ॑व॒ सर्वे॒ ते क्रिम॑यो ह॒ताः ।।१२।।

सर्वे॑षां च॒ क्रिमी॑णां॒ सर्वा॑सां च क्रि॒मीना॑म्।
भि॒नद्म्यश्म॑ना॒ शिर॒ दहा॑म्य॒ग्निना॒ मुख॑म् ।।१३।।

=== सूक्तम् – 24

स॑वि॒ता प्र॑स॒वाना॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्याम्प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।१।।

अ॒ग्निर्वन॒स्पती॑ना॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।२।।

द्यावा॑पृथि॒वी दा॑तॄ॒णामधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।३।।

वरु॑णो॒ ऽपामधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।४।।

मि॒त्रावरु॑णौ वृ॒ष्ट्याधि॑पती॒ तौ मा॑वताम्।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।५।।

म॒रुतः॒ पर्व॑ताना॒मधि॑पतय॒स्ते मा॑वन्तु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।६।।

सोमो॑ वी॒रुधा॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।७।।

वा॒युर॒न्तरि॑क्ष॒स्याधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।८।।

सूर्य॒श्चक्षु॑षा॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।९।।

च॒न्द्रमा॒ नक्ष॑त्राणा॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।१०।।

इन्द्रो॑ दि॒वो ऽधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।११।।

म॒रुतां॑ पि॒ता प॑शू॒नामधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्याम्पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।१२।।

मृ॒त्युः प्र॒जाना॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्याम्पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।१३।।

य॒मः पि॑तॄ॒णामधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।१४।।

पि॒तरः॒ परे॑ ते मावन्तु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।१५।।

त॒ता अव॑रे ते मावन्तु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒स्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।१६।।

त॒तस्त॑ताम॒हास्ते॑ मावन्तु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।१७।।

=== सूक्तम् – 5.25

पर्व॑ताद्दि॒वो योने॒रङ्गा॑दङ्गात्स॒माभृ॑तम्।
शेपो॒ गर्भ॑स्य रेतो॒धाः सरौ॑ प॒र्णमि॒वा द॑धत् ।।१।।

यथे॒यं पृ॑थि॒वी म॒ही भू॒तानां॒ गर्भ॑माद॒धे।
ए॒वा द॑धामि ते॒ गर्भं॒ तस्मै॒ त्वामव॑से हुवे ।।२।।

गर्भं॑ धेहि सिनीवालि॒ गर्भं॑ धेहि सरस्वति।
गर्भं॑ ते अ॒श्विनो॒भा ध॑त्तां॒ पुष्क॑रस्रजा ।।३।।

गर्भं॑ ते मि॒त्रावरु॑णौ॒ गर्भ॑म्दे॒वो बृह॒स्पतिः॑।
गर्भं॑ त॒ इन्द्र॑श्चा॒ग्निश्च॒ गर्भं॑ धा॒ता द॑धातु ते ।।४।।

विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिंशतु।
आ सि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते ।।५।।

यद्वेद॒ राजा॒ वरु॑णो॒ यद्वा॑ दे॒वी सर॑स्वती।
यदिन्द्रो॑ वृत्र॒हा वेद॒ तद्ग॑र्भ॒कर॑णं पिब ।।६।।

गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नाम्।
गर्भो॒ विश्व॑स्य भू॒तस्य॒ सो अ॑ग्ने॒ गर्भ॒मेह धाः॑ ।।७।।

अधि॑ स्कन्द वी॒रय॑स्व॒ गर्भ॒मा धे॑हि॒ योन्या॑म्।
वृषा॑सि वृष्ण्यावन्प्र॒जायै॒ त्वा न॑यामसि ।।८।।

वि जि॑हीष्व बार्हत्सामे॒ गर्भ॑स्ते॒ योनि॒मा श॑याम्।
अदु॑ष्टे दे॒वाः पु॒त्रं सो॑म॒पा उ॑भया॒विन॑म् ।।९।।

धातः॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः।
पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे ।।१०।।

त्वष्टः॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः।
पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे ।।११।।

सवि॑तः॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः।
पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे ।।१२।।

प्रजा॑पते॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः।
पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे ।।१३।।

=== सूक्तम् – 26

यजूं॑षि य॒ज्ञे स॒मिधः॒ स्वाहा॒ग्निः प्र॑वि॒द्वानि॒ह वो॑ युनक्तु ।।१।।

यु॒नक्तु॑ दे॒वः स॑वि॒ता प्र॑जा॒नन्न॒स्मिन्य॒ज्ञे म॑हि॒षः स्वाहा॑ ।।२।।

इन्द्र॑ उक्थाम॒दान्य॒स्मिन्य॒ज्ञे प्र॑वि॒द्वान्यु॑नक्तु सु॒युजः॒ स्वाहा॑ ।।३।।

प्रै॒षा य॒ज्ञे नि॒विदः॒ स्वाहा॑ शि॒ष्टाः पत्नी॑भिर्वहते॒ह यु॒क्ताः ।।४।।

छन्दां॑सि य॒ज्ञे म॑रुतः॒ स्वाहा॑ मा॒तेव॑ पु॒त्रं पि॑पृते॒ह यु॒क्ताः ।।५।।

एयम॑गन्ब॒र्हिषा॒ प्रोक्ष॑णीभिर्य॒ज्ञं त॑न्वा॒नादि॑तिः॒ स्वाहा॑ ।।६।।

विष्णु॑र्युनक्तु बहु॒धा तपां॑स्य॒स्मिन्य॒ज्ञे सु॒युजः॒ स्वाहा॑ ।।७।।

त्वष्टा॑ युनक्तु बहु॒धा नु रू॒पा अ॒स्मिन्य॒ज्ञे यु॑नक्तु सु॒युजः॒ स्वाहा॑ ।।८।।

भगो॑ युनक्त्वा॒शिषो॒ न्व॒स्मा अ॒स्मिन्य॒ज्ञे प्र॑वि॒द्वान्यु॑नक्तु सु॒युजः॒ स्वाहा॑ ।।९।।

सोमो॑ युनक्तु बहु॒धा पयां॑स्य॒स्मिन्य॒ज्ञे सु॒युजः॒ स्वाहा॑ ।।१०।।

इन्द्रो॑ युनक्तु बहु॒धा पयां॑स्य॒स्मिन्य॒ज्ञे सु॒युजः॒ स्वाहा॑ ।।११।।

अश्वि॑ना॒ ब्रह्म॒णा या॑तम॒र्वाञ्चौ॑ वषट्का॒रेण॑ य॒ज्ञं व॒र्धय॑न्तौ।
बृह॑स्पते॒ ब्रह्म॒णा या॑ह्य॒र्वाङ्य॒ज्ञो अ॒यं स्व॑रि॒दं यज॑मानाय॒ स्वाहा॑ ।।१२।।

=== सूक्तम् – 27

ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चीष्य॒ग्नेः।
द्यु॒मत्त॑मा सु॒प्रती॑कः॒ ससू॑नु॒स्तनू॒नपा॒दसु॑रो॒ भूरि॑पाणिः ।।१।।

दे॒वो दे॒वेषु॑ दे॒वः प॒थो अ॑नक्ति॒ मध्वा॑ घृ॒तेन॑ ।।२।।

मध्वा॑ य॒ज्ञम्न॑क्षति प्रैणा॒नो नरा॒शंसो॑ अ॒ग्निः सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः ।।३।।

अछा॒यमे॑ति॒ शव॑सा घृ॒ता चि॒दीदा॑नो॒ वह्नि॒र्नम॑सा ।।४।।

अ॒ग्निः स्रुचो॑ अध्व॒रेषु॑ प्र॒यक्षु॒ स य॑क्षदस्य महि॒मान॑म॒ग्नेः ।।५।।

त॒री म॒न्द्रासु॑ प्र॒यक्षु॒ वस॑व॒श्चाति॑ष्ठन्वसु॒धात॑रश्च ।।६।।

द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे॑ व्र॒तं र॑क्षन्ति वि॒श्वहा॑ ।।७।।

उ॑रु॒व्यच॑सा॒ग्नेर्धाम्ना॒ पत्य॑माने।
आ सु॒ष्वय॑न्ती यज॒ते उ॒पाके॑ उ॒षासा॒नक्तेमं य॒ज्ञम॑वतामध्व॒रम्नः॑ ।।८।।

दैवा॒ होता॑र ऊ॒र्ध्वम॑ध्व॒रं नो॒ ऽग्नेर्जि॒ह्वया॒भि गृ॑नत गृ॒नता॑ नः॒ स्वि॑ष्टये।
ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्ता॒मिडा॒ सर॑स्वती म॒ही भार॑ती गृणा॒ना ।।९।।

तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु।
देव॑ त्वष्टा रा॒यस्पो॑षं॒ वि ष्य॒ नाभि॑मस्य ।।१०।।

वन॑स्प॒ते ऽव॑ सृजा॒ ररा॑णः।
त्मना॑ दे॒वेभ्यो॑ अ॒ग्निर्ह॒व्यं श॑मि॒ता स्व॑दयतु ।।११।।

अ॑ग्ने॒ स्वाहा॑ कृणुहि जातवेदः।
इन्द्रा॑य य॒ज्ञं विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्ताम् ।।१२।।

=== सूक्तम् – 28

नव॑ प्रा॒णान्न॒वभिः॒ सं मि॑मीते दीर्घायु॒त्वाय॑ श॒तशा॑रदाय।
हरि॑ते॒ त्रीणि॑ रज॒ते त्रीन्यय॑सि॒ त्रीणि॒ तप॒सावि॑ष्ठितानि ।।१।।

अ॒ग्निः सूर्य॑श्च॒न्द्रमा॒ भूमि॒रापो॒ द्यौर॒न्तरि॑क्षं प्र॒दिशो॒ दिश॑श्च।
आ॑र्त॒वा ऋ॒तुभिः॑ संविदा॒ना अ॒नेन॑ मा त्रि॒वृता॑ पारयन्तु ।।२।।

त्रयः॒ पोष॑स्त्रि॒वृति॑ श्रयन्ताम॒नक्तु॑ पू॒षा पय॑सा घृ॒तेन॑।
अन्न॑स्य भू॒मा पुरु॑षस्य भू॒मा भू॒मा प॑शू॒नां त॑ इ॒ह श्र॑यन्ताम् ।।३।।

इ॒ममा॑दित्या॒ वसु॑ना॒ समु॑क्षते॒मम॑ग्ने वर्धय ववृधा॒नः।
इ॒ममि॑न्द्र॒ सं सृ॑ज वी॒र्ये॑णा॒स्मिन्त्रि॒वृच्छ्र॑यतां पोषयि॒ष्णु ।।४।।

भूमि॑ष्ट्वा पातु॒ हरि॑तेन विश्व॒भृद॒ग्निः पि॑प॒र्त्वय॑सा स॒जोषाः॑।
वी॒रुद्भि॑ष्टे॒ अर्जु॑नं संविदा॒नं दक्षं॑ दधातु सुमन॒स्यमा॑नम् ।।५।।

त्रे॒धा जा॒तम्जन्म॑ने॒दं हिर॑ण्यम॒ग्नेरेकं॑ प्रि॒यत॑मं बभूव॒ सोम॒स्यैकं॑ हिंसि॒तस्य॒ परा॑पतत्।
अ॒पामेकं॑ वे॒धसां॒ रेत॑ आहु॒स्तत्ते॒ हिर॑ण्यं त्रि॒वृद॒स्त्वायु॑षे ।।६।।

त्र्या॑यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम्।
त्रे॒धामृत॑स्य॒ चक्ष॑णं॒ त्रीण्यायूं॑षि ते ऽकरम् ।।७।।

त्रय॑ह्सुप॒र्णास्त्रि॒वृता॒ यदाय॑न्नेकाक्ष॒रम॑भिसं॒भूय॑ श॒क्राः।
प्रत्यौ॑हन्मृ॒त्युम॒मृते॑न सा॒कम॑न्त॒र्दधा॑ना दुरि॒तानि॒ विश्वा॑ ।।८।।

दि॒वस्त्वा॑ पातु॒ हरि॑तं॒ मध्या॑त्त्वा पा॒त्वर्जु॑नम्।
भूम्या॑ अय॒स्मयं॑ पातु॒ प्रागा॑द्देवपू॒रा अ॒यम् ।।९।।

इ॒मास्ति॒स्रो दे॑वपु॒रास्तास्त्वा॑ रक्षन्तु स॒र्वतः॑।
तास्त्वं बिभ्र॑द्वर्च॒स्व्युत्त॑रो द्विष॒तां भ॑व ।।१०।।

पुरं॑ दे॒वाना॑म॒मृतं॒ हिर॑ण्य॒म्य आ॑बे॒धे प्र॑थ॒मो दे॒वो अग्रे॑।
तस्मै॒ नमो॒ दश॒ प्राचीः॑ कृणो॒म्यनु॑ मन्यतां त्रि॒वृदा॒बधे॑ मे ।।११।।

आ त्वा॑ चृतत्वर्य॒मा पू॒षा बृह॒स्पतिः॑।
अह॑र्जातस्य॒ यन्नाम॒ तेन॒ त्वाति॑ चृतामसि ।।१२।।

ऋ॒तुभि॑ष्ट्वार्त॒वैरायु॑षे॒ वर्च॑से त्वा।
सं॑वत्स॒रस्य॒ तेज॑सा॒ तेन॒ सम्ह॑नु कृण्मसि ।।१३।।

घृ॒तादुल्लु॑प्त॒म्मधु॑ना॒ सम॑क्तं भूमिदृं॒हमच्यु॑तम्पारयि॒ष्णु।
भि॒न्दत्स॒पत्ना॒नध॑रांश्च कृ॒ण्वदा मा॑ रोह मह॒ते सौभ॑गाय ।।१४।।

=== सूक्तम् – 29

पु॒रस्ता॑द्यु॒क्तो व॑ह जातवे॒दो ऽग्ने॑ वि॒द्धि क्रि॒यमा॑ण॒म्यथे॒दम्।
त्वं भि॒षग्भे॑ष॒जस्या॑सि क॒र्ता त्वया॒ गामश्वं॒ पुरु॑षं सनेम ।।१।।

तथा॒ तद॑ग्ने कृणु जातवेदो॒ विश्वे॑भिर्दे॒वैः स॒ह सं॑विदा॒नः।
यो नो॑ दि॒देव॑ यत॒मो ज॒घास॒ यथा॒ सो अ॒स्य प॑रि॒धिष्पता॑ति ।।२।।

यथा॒ सो अ॒स्य प॑रि॒धिष्पता॑ति॒ तथा॒ तद॑ग्ने कृणु जातवेदः।
विश्वे॑भिर्दे॒वैर्स॒ह सं॑विदा॒नः ।।३।।

अ॒क्ष्यौ॑३ नि वि॑ध्य॒ हृद॑यं॒ नि वि॑ध्य जि॒ह्वां नि तृ॑न्द्धि॒ प्र द॒तो मृ॑णीहि।
पि॑शा॒चो अ॒स्य य॑त॒मो ज॒घासाग्ने॑ यविष्ठ॒ प्रति॑ शृणीहि ।।४।।

यद॑स्य हृ॒तं विहृ॑तं॒ यत्परा॑भृतमा॒त्मनो॑ ज॒ग्धं य॑त॒मत्पि॑शा॒चैः।
तद॑ग्ने वि॒द्वान्पुन॒रा भ॑र॒ त्वं शरी॑रे मां॒समसु॒मेर॑यामः ।।५।।

आ॒मे सुप॑क्वे श॒बले॒ विप॑क्वे॒ यो मा॑ पिशा॒चो अश॑ने द॒दम्भ॑।
तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो ऽयम॑स्तु ।।६।।

क्षि॒रे मा॑ म॒न्थे य॑त॒मो द॒दम्भा॑कृष्टप॒च्ये अश॑ने धा॒न्ये॑३ यः।
तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो ऽयम॑स्तु ।।७।।

अ॒पां मा॒ पाने॑ यत॒मो द॒दम्भ॑ क्र॒व्याद्या॑तू॒नाम्शय॑ने॒ शया॑नम्।
तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो ऽयम॑स्तु ।।८।।

दिवा॑ मा॒ नक्तं॑ यत॒मो द॒दम्भ॑ क्र॒व्याद्या॑तू॒नाम्शय॑ने॒ शया॑नम्।
तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो ऽयम॑स्तु ।।९।।

क्र॒व्याद॑मग्ने रुधि॒रं पि॑शा॒चं म॑नो॒हनं॑ जहि जातवेदः।
तमिन्द्रो॑ वा॒जी वज्रे॑ण हन्तु छि॒नत्तु॒ सोमः॒ शिरो॑ अस्य धृ॒ष्णुः ।।१०।।

स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः।
स॒हमू॑रा॒ननु॑ दह क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ।।११।।

स॒माह॑र जातवेदो॒ यद्धृ॒तं यत्परा॑भृतम्।
गात्रा॑ण्यस्य वर्धन्तामं॒शुरि॒वा प्या॑यताम॒यम् ।।१२।।

सोम॑स्येव जातवेदो अं॒शुरा प्या॑यताम॒यम्।
अग्ने॑ विर॒प्शिनं॒ मेध्य॑मय॒क्ष्मं कृ॑णु॒ जीव॑तु ।।१३।।

ए॒तास्ते॑ अग्ने स॒मिधः॑ पिशाच॒जम्भ॑नीः।
तास्त्वं जु॑षस्व॒ प्रति॑ चैना गृहाण जातवेदः ।।१४।।

ता॑र्ष्टा॒घीर॑ग्ने स॒मिधः॒ प्रति॑ गृह्णाह्य॒र्चिषा॑।
जहा॑तु क्र॒व्याद्रू॒पं यो अ॑स्य मां॒सं जिही॑र्षति ।।१५।।

=== सूक्तम् – 5.30

आ॒वत॑स्त आ॒वतः॑ परा॒वत॑स्त आ॒वतः॑।
इ॒हैव भ॑व॒ मा नु गा॒ मा पूर्वा॒ननु॑ गाः पि॒तॄनसुं॑ बध्नामि ते दृ॒ढम् ।।१।।

यत्त्वा॑भिचे॒रुः पुरु॑षः॒ स्वो यदर॑णो॒ जनः॑।
उ॑न्मोचनप्रमोच॒ने उ॒भे वा॒चा व॑दामि ते ।।२।।

यद्दु॒द्रोहि॑थ शेपि॒षे स्त्रि॒यै पुं॒से अचि॑त्त्या।
उ॑न्मोचनप्रमोच॒ने उ॒भे वा॒चा व॑दामि ते ।।३।।

यतेन॑सो मा॒तृकृ॑ता॒च्छेषे॑ पि॒तृकृ॑ताच्च॒ यत्।
उ॑न्मोचनप्रमोच॒ने उ॒भे वा॒चा व॑दामि ते ।।४।।

यत्ते॑ मा॒ता यत्ते॑ पि॒ता ज॒मिर्भ्राता॑ च॒ सर्ज॑तः।
प्र॒त्यक्से॑वस्व भेष॒जं ज॒रद॑ष्टिं कृणोमि त्वा ।।५।।

इ॒हैधि॑ पुरुष॒ सर्वे॑ण॒ मन॑सा स॒ह।
दू॒तौ य॒मस्य॒ मानु॑ गा॒ अधि॑ जीवपु॒रा इ॑हि ।।६।।

अनु॑हूतः॒ पुन॒रेहि॑ वि॒द्वानु॒दय॑नं प॒थः।
आ॒रोह॑णमा॒क्रम॑णं॒ जीव॑तोजीव॒तो ऽय॑नम् ।।७।।

मा बि॑भे॒र्न म॑रिष्यसि ज॒रद॑ष्टिं कृणोमि त्वा।
निर॑वोचम॒हं यक्ष्म॒मङ्गे॑भ्यो अङ्गज्व॒रं तव॑ ।।८।।

अ॑ङ्गभे॒दो अ॑ङ्गज्व॒रो यश्च॑ ते हृदयाम॒यः।
यक्ष्मः॑ श्ये॒न इ॑व॒ प्राप॑प्तद्व॒चा सा॒ढः प॑रस्त॒राम् ।।९।।

ऋषी॑ बोधप्रतीबो॒धाव॑स्व॒प्नो यश्च॒ जागृ॑विः।
तौ ते॑ प्रा॒णस्य॑ गो॒प्तारौ॒ दिवा॒ नक्तं॑ च जागृताम् ।।१०।।

अ॒यम॒ग्निरु॑प॒सद्य॑ इ॒ह सूर्य॒ उदे॑तु ते।
उ॒देहि॑ मृ॒त्योर्ग॑म्भी॒रात्कृ॒ष्णाच्चि॒त्तम॑स॒स्परि॑ ।।११।।

नमो॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॒ नमः॑ पि॒तृभ्य॑ उ॒त ये नय॑न्ति।
उ॒त्पार॑णस्य॒ यो वेद॒ तम॒ग्निं पु॒रो द॑धे॒ ऽस्मा अ॑रि॒ष्टता॑तये ।।१२।।

अैतु॑ प्रा॒ण अैतु॒ मन॒ अैतु॒ चक्षु॒रथो॒ बल॑म्।
शरी॑रमस्य॒ सम्वि॑दां॒ तत्प॒द्भ्यां प्रति॑ तिष्ठतु ।।१३।।

प्रा॒णेना॑ग्ने॒ चक्षु॑षा॒ सं सृ॑जे॒मं समी॑रय त॒न्वा॑३ सं बले॑न।
वेत्था॒मृत॑स्य॒ मा नु गा॒न्मा नु भूमि॑गृहो भुवत् ।।१४।।

मा ते॑ प्रा॒ण उप॑ दस॒न्मो अ॑पा॒नो ऽपि॑ धायि ते।
सूर्य॒स्त्वाधि॑पतिर्मृ॒त्योरु॒दाय॑छतु र॒श्मिभिः॑ ।।१५।।

इ॒वम॒न्तर्व॑दति जि॒ह्वा ब॒द्धा प॑निष्प॒दा।
त्वया॒ यक्ष्म॒म्निर॑वोचं श॒तं रोपी॑श्च त॒क्मनः॑ ।।१६।।

अ॒यं लो॒कः प्रि॒यत॑मो दे॒वाना॒मप॑राजितः।
यस्मै॒ त्वमि॒ह मृ॒त्यवे॑ दि॒ष्टः पु॑रुष जज्ञि॒षे।
स च॒ त्वानु॑ ह्वयामसि॒ मा पु॒रा ज॒रसो॑ मृथाः ।।१७।।

=== सूक्तम् – 31

यां ते॑ च॒क्रुरा॒मे पात्रे॒ यां च॒क्रुर्मि॒श्रधा॑न्ये।
आ॒मे मां॒से कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ।।१।।

यां ते॑ च॒क्रुः कृ॑क॒वाका॑व॒जे वा॒ यां कु॑री॒रिणि॑।
अव्यां॑ ते कृ॒त्यां याम्च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ।।२।।

यां ते॑ च॒क्रुरेक॑शपे पशू॒नामु॑भ॒याद॑ति।
ग॑र्द॒भे कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ।।३।।

यां ते॑ च॒क्रुर॑मू॒लायां॑ वल॒गं वा॑ नरा॒च्याम्।
क्षेत्रे॑ ते कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ।।४।।

यां ते॑ च॒क्रुर्गार्ह॑पत्ये पूर्वा॒ग्नावु॒त दु॒श्चित॑ह्।
शाला॑यां कृ॒त्यां याम्च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ।।५।।

यां ते॑ च॒क्रुः स॒भायां॒ याम्च॒क्रुर॑धि॒देव॑ने।
अ॒क्षेषु॑ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ।।६।।

यां ते॑ च॒क्रुः सेना॑यां॒ यां च॒क्रुरि॑ष्वायु॒धे।
दु॑न्दु॒भौ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ।।७।।

यां ते॑ कृ॒त्याम्कूपे॑ ऽवद॒धुः श्म॑शा॒ने वा॑ निच॒ख्नुः।
सद्म॑नि कृ॒त्याम्यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ।।८।।

यां ते॑ च॒क्रुः पु॑रुषा॒स्थे अ॒ग्नौ संक॑सुके च॒ याम्।
म्रो॒कं नि॑र्दा॒हं क्र॒व्यादं॒ पुनः॒ प्रति॑ हरामि॒ ताम् ।।९।।

अप॑थे॒ना ज॑भारैनां॒ तां प॒थेतः प्र हि॑ण्मसि।
अधी॑रो मर्या॒धीरे॑भ्यः॒ सं ज॑भा॒राचि॑त्त्या ।।१०।।

यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म्।
च॒कार॑ भ॒द्रम॒स्मभ्य॑मभ॒गो भग॑वद्भ्यः ।।११।।

कृ॑त्या॒कृत॑म्वल॒गिनं॑ मू॒लिनं॑ शपथे॒य्य॑म्।
इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेना॒ग्निर्वि॑ध्यत्व॒स्तया॑ ।।१२।।

== काण्डम् – 6

=== सूक्तम् – 6.1

दो॒षो गा॑य बृ॒हद्गा॑य द्यु॒मद्धे॑हि।
आथ॑र्वण स्तु॒हि दे॒वं स॑वि॒तार॑म् ।।१।।

तमु॑ ष्टुहि॒ यो अ॒न्तः सिन्धौ॑ सू॒नुः।
स॒त्यस्य॒ युवा॑न॒मद्रो॑घवाचं सु॒शेव॑म् ।।२।।

स घा॑ नो दे॒वः स॑वि॒ता सा॑विषद॒मृता॑नि॒ भूरि॑।
उ॒भे सु॑ष्टु॒ती सु॒गात॑वे ।।३।।

=== सूक्तम् – 2

इन्द्रा॑य॒ सोम॑मृत्विजः सु॒नोता च॑ धावत।
स्तो॒तुर्यो वचः॑ शृ॒णव॒द्धवं॑ च मे ।।१।।

आ यं वि॒शन्तीन्द॑वो॒ वयो॒ न वृ॒क्षमन्ध॑सः।
विर॑प्शि॒न्वि मृधो॑ जहि रक्ष॒स्विनीः॑ ।।२।।

सु॒नोता॑ सोम॒पाव्ने॒ सोम॒मिन्द्रा॑य व॒ज्रिणे॑।
युवा॒ जेतेशा॑न॒ह्स पु॑रुष्टु॒तः ।।३।।

=== सूक्तम् – 3

पा॒तं न॑ इन्द्रापूष॒णादि॑तिः पान्तु म॒रुतः॑।
अपां॑ नपात्सिन्धवः स॒प्त पा॑तन॒ पातु॑ नो॒ विष्णु॑रु॒त द्यौः ।।१।।

पा॒तां नो॒ द्यावा॑पृथि॒वी अ॒भिष्ट॑ये॒ पातु॒ ग्रावा॒ पातु॒ सोमो॑ नो॒ अंह॑सः।
पातु॑ नो दे॒वी सु॒भगा॒ सर॑स्वती॒ पात्व॒ग्निः शि॒वा ये अ॑स्य पा॒यवः॑ ।।२।।

पा॒ताम्नो॑ दे॒वाश्विना॑ शु॒भस्पती॑ उ॒षासा॒नक्तो॒त न॑ उरुष्यताम्।
अपां॑ नपा॒दभि॑ह्रुती॒ गय॑स्य चि॒द्देव॑ त्वष्टर्व॒र्धय॑ स॒र्वता॑तये ।।३।।

=== सूक्तम् – 4

त्वष्टा॑ मे॒ दैव्यं॒ वचः॑ प॒र्जन्यो॒ ब्रह्म॑ण॒स्पतिः॑।
पु॒त्रैर्भ्रातृ॑भि॒रदि॑ति॒र्नु पा॑तु नो दु॒ष्टरं॒ त्राय॑माणं॒ सहः॑ ।।१।।

अंशो॒ भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मादि॑तिः॒ पान्तु॑ म॒रुतः॑।
अप॒ तस्य॒ द्वेषो॑ गमेदभि॒ह्रुतो॑ यावय॒च्छत्रु॒मन्ति॑तम् ।।२।।

धि॒ये सम॑श्विना॒ प्राव॑तं न उरु॒ष्या ण॑ उरुज्म॒न्नप्र॑युछन्।
द्यौ॑३ष्पित॑र्या॒वय॑ दु॒छुना॒ या ।।३।।

=== सूक्तम् – 6.5

उदे॑नमुत्त॒रं न॒याग्ने॑ घृ॒तेना॑हुत।
समे॑नं॒ वर्च॑सा सृज प्र॒जया॑ च ब॒हुं कृ॑धि ।।१।।

इन्द्रे॒मं प्र॑त॒रं कृ॑धि सजा॒ताना॑मसद्व॒शी।
रा॒यस्पोषे॑ण॒ सं सृ॑ज जी॒वात॑वे ज॒रसे॑ नय ।।२।।

यस्य॑ कृ॒ण्मो ह॒विर्गृ॒हे तम॑ग्ने वर्धया॒ त्वम्।
तस्मै॒ सोमो॒ अधि॑ ब्रवद॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ।।३।।

=== सूक्तम् – 6

यो ऽस्मान्ब्र॑ह्मणस्प॒ते ऽदे॑वो अभि॒मन्य॑ते।
सर्वं॒ तम्र॑न्धयासि मे॒ यज॑मानाय सुन्व॒ते ।।१।।

यो नः॑ सोम सुशं॒सिनो॑ दुः॒शंस॑ आ॒दिदे॑शति।
वज्रे॑णास्य॒ मुखे॑ जहि॒ स संपि॑ष्टो॒ अपा॑यति ।।२।।

यो नः॑ सोमाभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्यः॑।
अप॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौर्व॑ध॒त्मना॑ ।।३।।

=== सूक्तम् – 7

येन॑ सो॒मादि॑तिः प॒था मि॒त्रा वा॒ यन्त्य॒द्रुहः॑।
तेना॒ नो ऽव॒सा ग॑हि ।।१।।

येन॑ सोम साह॒न्त्यासु॑रान्र॒न्धया॑सि नः।
तेना॑ नो॒ अधि॑ वोचत ।।२।।

येन॑ देवा॒ असु॑राणा॒मोजां॒स्यवृ॑णीध्वम्।
तेना॑ नः॒ शर्म॑ यछत ।।३।।

=== सूक्तम् – 8

यथा॑ वृ॒क्षं लिबु॑जा सम॒न्तं प॑रिषस्व॒जे।
ए॒वा परि॑ ष्वजस्व॒ मां यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ।।१।।

यथा॑ सुप॒र्णः प्र॒पत॑न्प॒क्षौ नि॒हन्ति॒ भूम्या॑म्।
ए॒वा नि ह॑न्मि ते॒ मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ।।२।।

यथे॒मे द्यावा॑पृथि॒वी स॒द्यः प॒र्येति॒ सूर्यः॑।
ए॒वा पर्ये॑मि ते॒ मनो॒ यथा॒ माम्का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ।।३।।

=== सूक्तम् – 9

वाञ्छ॑ मे त॒न्व॑१ं॒ पादौ॒ वाञ्छा॒क्ष्यौ॑३ वाञ्छ॑ स॒क्थ्यौ॑।
अ॒क्ष्यौ॑ वृष॒ण्यन्त्याः॒ केशा॒ मां ते॒ कामे॑न शुष्यन्तु ।।१।।

मम॒ त्वा दो॑षणि॒श्रिषं॑ कृ॒णोमि॑ हृदय॒श्रिष॑म्।
यथा॒ मम॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ।।२।।

यासां॒ नाभि॑रा॒रेह॑णं हृ॒दि सं॒वन॑नं कृ॒तम्गावो॑ घृ॒तस्य॑ मा॒तरो॒ ऽमूं सं वा॑नयन्तु मे ।।३।।

=== सूक्तम् – 6.10

पृ॑थि॒व्यै श्रोत्रा॑य॒ वन॒स्पति॑भ्यो॒ ऽग्नये ऽधि॑पतये॒ स्वाहा॑ ।।१।।

प्रा॒णाया॒न्तरि॑क्षाय॒ वयो॑भ्यो वा॒यवे ऽधि॑पतये॒ स्वाहा॑ ।।२।।

दि॒वे चक्षु॑षे॒ नक्ष॑त्रेभ्यः॒ सूर्या॒याधि॑पतये॒ स्वाहा॑ ।।३।।

=== सूक्तम् – 11

शमीम॑श्व॒त्थ आरू॑ढ॒स्तत्र॑ पुं॒सुव॑नं कृ॒तम्।
तद्वै पु॒त्रस्य॒ वेद॑नं॒ तत्स्त्री॒ष्वा भ॑रामसि ।।१।।

पुं॒सि वै रेतो॑ भवति॒ तत्स्त्रि॒यामनु॑ षिच्यते।
तद्वै पु॒त्रस्य॒ वेद॑नं॒ तत्प्र॒जाप॑तिरब्रवीत् ।।२।।

प्र॒जाप॑ति॒रनु॑मतिः सिनीवा॒ल्य॑चीक्ळृपत्।
स्त्रैषू॑यम॒न्यत्र॒ दध॒त्पुमां॑समु दधति॒ह ।।३।।

=== सूक्तम् – 12

परि॒ द्यामि॑व॒ सूर्यो ऽही॑नां॒ जनि॑मागमम्।
रात्री॒ जग॑दिवा॒न्यद्धं॒सात्तेना॑ ते वारये वि॒षम् ।।१।।

यद्ब्र॒ह्मभि॒र्यदृषि॑भि॒र्यद्दे॒वैर्वि॑दि॒तं पु॒रा।
यद्भू॒तं भव्य॑मास॒न्वत्तेना॑ ते वारये वि॒षम् ।।२।।

मध्वा॑ पृञ्चे न॒द्य॑१ः॒ पर्व॑ता गि॒रयो॒ मधु॑।
मधु॒ परु॑ष्णी॒ शीपा॑ला॒ शमा॒स्ने अ॑स्तु॒ शं हृ॒दे ।।३।।

=== सूक्तम् – 13

नमो॑ देवव॒धेभ्यो॒ नमो॑ राजव॒धेभ्यः॑।
अथो॒ ये विश्या॑नां व॒धास्तेभ्यो॑ मृत्यो॒ नमो॑ ऽस्तु ते ।।१।।

नम॑स्ते अधिवा॒काय॑ परावा॒काय॑ ते॒ नमः॑।
सु॑म॒त्यै मृ॑त्यो ते॒ नमो॑ दुर्म॒त्यै ते॑ इ॒दं नमः॑ ।।२।।

नम॑स्ते यातु॒धाने॑भ्यो॒ नम॑स्ते भेष॒जेभ्यः॑।
नम॑स्ते मृत्यो॒ मूले॑भ्यो ब्राह्म॒णेभ्य॑ इ॒दं नमः॑ ।।३।।

=== सूक्तम् – 14

अ॑स्थिस्रं॒सं प॑रुस्रं॒समास्थि॑तम्हृदयाम॒यम्।
ब॒लासं॒ सर्वं॑ नाशयाङ्गे॒ष्ठा यश्च॒ पर्व॑सु ।।१।।

निर्ब॒लासं॑ बला॒सिनः॑ क्षि॒णोमि॑ मुष्क॒रं य॑था।
छि॒नद्म्य॑स्य॒ बन्ध॑नं॒ मूल॑मुर्वा॒र्वा इ॑व ।।२।।

निर्बला॑से॒तः प्र प॑ताशु॒ङ्गः शि॑शु॒को य॑था।
अथो॒ इत॑ इव हाय॒नो ऽप॑ द्रा॒ह्यवी॑रहा ।।३।।

=== सूक्तम् – 6.15

उ॑त्त॒मो अ॒स्योष॑धीनां॒ तव॑ वृ॒क्षा उ॑प॒स्तयः॑।
उ॑प॒स्तिर॑स्तु॒ सो ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ।।१।।

सब॑न्धु॒श्चास॑बन्धुश्च॒ यो अ॒स्माँ अ॑भि॒दास॑ति।
तेषां॒ सा वृ॒क्षाणा॑मिवा॒हं भू॑यासमुत्त॒मः ।।२।।

यथा॒ सोम॒ ओष॑धीनामुत्त॒मो ह॒विषां॑ कृ॒तः।
त॒लाशा॑ वृ॒क्षाना॑मिवा॒हं भू॑यासमुत्त॒मः ।।३।।

=== सूक्तम् – 16

आब॑यो॒ अना॑बयो॒ रस॑स्त उ॒ग्र आ॑बयो।
आ ते॑ कर॒म्भम॑द्मसि ।।१।।

वि॒हह्लो॒ नाम॑ ते पि॒ता म॒दाव॑ती॒ नाम॑ ते मा॒ता।
स हि॑न॒ त्वम॑सि॒ यस्त्वमा॒त्मान॒माव॑यः ।।२।।

तौवि॑लि॒के ऽवे॑ल॒यावा॒यमै॑ल॒ब अै॑लयीत्।
ब॒भ्रुश्च॑ ब॒भ्रुक॑र्ण॒श्चापे॑हि॒ निरा॑ल ।।३।।

अ॑ल॒साला॑सि॒ पूर्व॑ सि॒लाञ्जा॑ला॒स्युत्त॑रा।
नी॑लागल॒साल॑ ।।४।।

=== सूक्तम् – 17

यथे॒यम्पृ॑थि॒वी म॒ही भू॒तानां॒ गर्भ॑माद॒धे।
ए॒वा ते॑ ध्रियतां॒ गर्भो॒ अनु॒ सूतुं॒ सवि॑तवे ।।१।।

यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान्वन॒स्पती॑न्।
ए॒वा ते॑ ध्रियतां॒ गर्भो॒ अनु॒ सूतुं॒ सवि॑तवे ।।२।।

यथे॒यं पृ॑थि॒वी म॒ही दा॒धार॒ पर्व॑तान्गि॒रीन्।
ए॒वा ते॑ ध्रियतां॒ गर्भो॒ अनु॒ सूतुं॒ सवि॑तवे ।।३।।

यथे॒यं पृ॑थि॒वी म॒ही दा॒धार॒ विष्ठि॑तं॒ जग॑त्।
ए॒वा ते॑ ध्रियतां॒ गर्भो॒ अनु॒ सूतुं॒ सवि॑तवे ।।४।।

=== सूक्तम् – 18

ई॒र्ष्याया॒ ध्राजिं॑ प्रथ॒मां प्र॑थ॒मस्या॑ उ॒ताप॑राम्।
अ॒ग्निं हृ॑द॒य्य॑१ं॒ शोकं॒ तं ते॒ निर्वा॑पयामसि ।।१।।

यथा॒ भूमि॑र्मृ॒तम॑ना मृ॒तान्मृ॒तम॑नस्तरा।
यथो॒त म॒म्रुषो॒ मन॑ ए॒वेर्ष्योर्मृ॒तं मनः॑ ।।२।।

अ॒दो यत्ते॑ हृ॒दि श्रि॒तं म॑न॒स्कं प॑तयिष्णु॒कम्।
तत॑स्त ई॒र्ष्यां मु॑ञ्चामि॒ निरू॒ष्माणं॒ दृते॑रिव ।।३।।

=== सूक्तम् – 19

पु॒नन्तु॑ मा देवज॒नाः पु॒नन्तु॒ मन॑वो धि॒या।
पु॒नन्तु॒ विश्वा॑ भू॒तानि॒ पव॑मानः पुनातु मा ।।१।।

पव॑मानः पुनातु मा॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑।
अथो॑ अरि॒ष्टता॑तये ।।२।।

उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च।
अ॒स्मान्पु॑नीहि॒ चक्ष॑से ।।३।।

=== सूक्तम् – 6.20

अ॒ग्नेरि॒वास्य॒ दह॑त एति शु॒ष्मिण॑ उ॒तेव॑ म॒त्तो वि॒लप॒न्नपा॑यति।
अ॒न्यम॒स्मदि॑छतु॒ कं चि॑दव्र॒तस्तपु॑र्वधाय॒ नमो॑ अस्तु त॒क्मने॑ ।।१।।

नमो॑ रु॒द्राय॒ नमो॑ अस्तु त॒क्मने॒ नमो॒ राज्ञे॒ वरु॑णाय॒ त्विषी॑मते।
नमो॑ दि॒वे नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः ।।२।।

अ॒यं यो अ॑भिशोचयि॒ष्णुर्विश्वा॑ रू॒पाणि॒ हरि॑ता कृ॒णोषि॑।
तस्मै॑ ते ऽरु॒णाय॑ ब॒भ्रवे॒ नमः॑ कृणोमि॒ वन्या॑य त॒क्मने॑ ।।३।।

=== सूक्तम् – 21

इ॒मा यास्ति॒स्रः पृ॑थि॒वीस्तासां॑ ह॒ भूमि॑रुत्त॒मा।
तासा॒मधि॑ त्व॒चो अ॒हं भे॑ष॒जं समु॑ जग्रभम् ।।१।।

श्रेष्ठ॑मसि भेष॒जानां॒ वसि॑ष्ठं॒ वीरु॑धानाम्।
सोमो॒ भग॑ इव॒ यामे॑षु दे॒वेषु॒ वरु॑णो॒ यथा॑ ।।२।।

रेव॑ती॒रना॑धृषः सिषा॒सवः॑ सिषासथ।
उ॒त स्थ के॑श॒दृम्ह॑णी॒रथो॑ ह केश॒वर्ध॑नीः ।।३।।

=== सूक्तम् – 22

कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति।
त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वीं व्यू॑दुः ।।१।।

पय॑स्वतीः कृणुथा॒प ओष॑धीः शि॒वा यदेज॑था मरुतो रुक्मवक्षसः।
ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वत॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ ।।२।।

उ॑द॒प्रुतो॑ म॒रुत॒स्ताँ इ॑यर्त वृ॒ष्टिर्या विश्वा॑ नि॒वत॑स्पृ॒णाति॑।
एजा॑ति॒ ग्लहा॑ क॒न्ये॑व तु॒न्नैरुं॑ तुन्दा॒ना पत्ये॑व जा॒या ।।३।।

=== सूक्तम् – 23

स॒स्रुषी॒स्तद॒पसो॒ दिवा॒ नक्तं॑ च स॒स्रुषीः॑।
वरे॑ण्यक्रतुर॒हम॒पो दे॒वीरुप॑ ह्वये ।।१।।

ओता॒ आपः॑ कर्म॒ण्या॑ मु॒ञ्चन्त्वि॒तः प्रणी॑तये।
स॒द्यः कृ॑ण्व॒न्त्वेत॑वे ।।२।।

दे॒वस्य॑ सवि॒तुः स॒वे कर्म॑ कृण्वन्तु॒ मानु॑षाः।
शं नो॑ भवन्त्व॒प ओष॑धीः शि॒वाः ।।३।।

=== सूक्तम् – 24

हि॒मव॑तः॒ प्र स्र॑वन्ति॒ सिन्धौ॑ समह सङ्ग॒मः।
आपो॑ ह॒ मह्यं॒ तद्दे॒वीर्दद॑न्हृ॒द्द्योत॑भेष॒जम् ।।१।।

यन्मे॑ अ॒क्ष्योरा॑दि॒द्योत॒ पार्ष्ण्योः॒ प्रप॑दोश्च॒ यत्।
आप॒स्तत्सर्वं॒ निष्क॑रन्भि॒षजां॒ सुभि॑षक्तमाः ।।२।।

सि॑न्धुपत्नीः॒ सिन्धु॑राज्ञीः॒ सर्वा॒ या न॒द्य॑१ स्थन॑।
द॒त्त न॒स्तस्य॑ भेष॒जं तेना॑ वो भुनजामहै ।।३।।

=== सूक्तम् – 6.25

पञ्च॑ च॒ याः प॑ञ्चा॒शच्च॑ सं॒यन्ति॒ मन्या॑ अ॒भि।
इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ।।१।।

स॒प्त च॒ याः स॑प्त॒तिश्च॑ सं॒यन्ति॒ ग्रैव्या॑ अ॒भि।
इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ।।२।।

नव॑ च॒ या न॑व॒तिश्च॑ सं॒यन्ति॒ स्कन्ध्या॑ अ॒भि।
इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ।।३।।

=== सूक्तम् – 26

अव॑ मा पाप्मन्सृज व॒शी सन्मृ॑दयासि नः।
आ मा॑ भ॒द्रस्य॑ लो॒के पाप्म॑न्धे॒ह्यवि॑ह्रुतम् ।।१।।

यो नः॑ पाप्म॒न्न जहा॑सि॒ तमु॑ त्वा जहिमो व॒यम्।
प॒थामनु॑ व्या॒वर्त॑ने॒ ऽन्यं पा॒प्मानु॑ पद्यताम् ।।२।।

अ॒न्यत्रा॒स्मन्न्यु॑च्यतु सहस्रा॒क्षो अम॑र्त्यः।
यं द्वेषा॑म॒ तमृ॑छतु॒ यमु॑ द्वि॒ष्मस्तमिज्ज॑हि ।।३।।

=== सूक्तम् – 27

देवाः॑ क॒पोत॑ इषि॒तो यदि॒छन्दू॒तो निरृ॑त्या इ॒दमा॑ज॒गाम॑।
तस्मा॑ अर्चाम कृ॒णवा॑म॒ निष्कृ॑तिं॒ शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ।।१।।

शि॒वः क॒पोत॑ इषि॒तो नो॑ अस्त्वना॒गा दे॒वाः श॑कु॒नो गृ॒हं नः॑।
अ॒ग्निर्हि विप्रो॑ जु॒षता॑म्ह॒विर्नः॒ परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ।।२।।

हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्री प॒दं कृ॑णुते अग्नि॒धाने॑।
शि॒वो गोभ्य॑ उ॒त पुरु॑षेभ्यो नो अस्तु॒ मा नो॑ देवा इ॒ह हिं॑सीत्क॒पोत॑ ।।३।।

=== सूक्तम् – 28

ऋ॒चा क॒पोतं॑ नुदत प्र॒णोद॒मिषं॒ मद॑न्तः॒ परि॒ गां न॑यामः।
सं॑लो॒भय॑न्तो दुरि॒ता प॒दानि॑ हि॒त्वा न॒ ऊर्जं॒ प्र प॑दा॒त्पथि॑ष्ठः ।।१।।

परी॒मे ऽग्निम॑र्षत॒ परी॒मे गाम॑नेषत।
दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ आ द॑धर्षति ।।२।।

यः प्र॑थ॒मः प्र॒वत॑मास॒साद॑ ब॒हुभ्यः॒ पन्था॑मनुपस्पशा॒नः।
यो ऽस्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पद॒स्तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ।।३।।

=== सूक्तम् – 29

अ॒मून्हे॒तिः प॑त॒त्रिणी॒ न्ये॑तु॒ यदुलू॑को॒ वद॑ति मो॒घमे॒तत्।
यद्वा॑ क॒पोत॑ प॒दम॒ग्नौ कृ॒णोति॑ ।।१।।

यौ ते॑ दू॒तौ नि॑रृत इ॒दमे॒तो ऽप्र॑हितौ॒ प्रहि॑तौ वा गृ॒हं नः॑।
क॑पोतोलू॒काभ्या॒मप॑दं॒ तद॑स्तु ।।२।।

अ॑वैरह॒त्याये॒दमा प॑पत्यात्सुवी॒रता॑या इ॒दमा स॑सद्यात्।
परा॑ङे॒व परा॑ वद॒ परा॑ची॒मनु॑ सं॒वत॑म्।
यथा॑ य॒मस्य॑ त्वा गृ॒हे ऽर॒सं प्र॑ति॒चाक॑शाना॒भूकं॑ प्रति॒चाक॑शान् ।।३।।

=== सूक्तम् – 6.30

दे॒वा इ॒मं मधु॑ना॒ संयु॑तं॒ यवं॒ सर॑स्वत्या॒मधि॑ म॒णाव॑चर्कृषुः।
इन्द्र॑ आसी॒त्सीर॑पतिः श॒तक्र॑तुः की॒नाशा॑ आसन्म॒रुतः॑ सु॒दान॑वः ।।१।।

यस्ते॒ मदो॑ ऽवके॒शो वि॑के॒शो येना॑भि॒हस्यं॒ पुरु॑षं कृ॒णोषि॑।
आ॒रात्त्वद॒न्या वना॑नि वृक्षि॒ त्वं श॑मि श॒तव॑ल्शा॒ वि रो॑ह ।।२।।

बृह॑त्पलाशे॒ सुभ॑गे॒ वर्ष॑वृद्ध॒ ऋता॑वरि।
मा॒तेव॑ पु॒त्रेभ्यो॑ मृड॒ केशे॑भ्यः शमि ।।३।।

=== सूक्तम् – 31

आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तर॑म्पु॒रः।
पि॒तर॑म्च प्र॒यन्त्स्वः॑ ।।१।।

अ॒न्तश्च॑रति रोच॒ना अ॒स्य प्रा॒णाद॑पान॒तः।
व्य॑ख्यन्महि॒षः स्वः॑ ।।२।।

त्रिं॒शद्धामा॒ वि रा॑जति॒ वाक्प॑त॒ङ्गो अ॑शि॒श्रिय॑त्।
प्रति॒ वस्तो॒रह॒र्द्युभिः॑ ।।३।।

=== सूक्तम् – 32

अ॑न्तर्दा॒वे जु॑हुत॒ स्वे॒तद्या॑तुधान॒क्षय॑णं घृ॒तेन॑।
आ॒राद्रक्षां॑सि॒ प्रति॑ दह॒ त्वम॑ग्ने॒ न नो॑ गृ॒हाणा॒मुप॑ तीतपासि ।।१।।

रु॒द्रो वो॑ ग्री॒वा अश॑रैत्पिशाचाह्पृ॒ष्टीर्वो ऽपि॑ शृणातु यातुधानाः।
वी॒रुद्वो॑ वि॒श्वतो॑वीर्या य॒मेन॒ सम॑जीगमत् ।।२।।

अभ॑यं मित्रावरुणावि॒हास्तु॑ नो॒ ऽर्चिषा॒त्त्रिणो॑ नुदतं प्र॒तीचः॑।
मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ।।३।।

=== सूक्तम् – 33

यस्ये॒दमा रजो॒ युज॑स्तु॒जे जना॒ नवं॒ स्वः॑।
इन्द्र॑स्य॒ रन्त्यं॑ बृ॒हत् ।।१।।

नाधृ॑ष॒ आ द॑धृषते धृषा॒णो धृ॑षि॒तः शवः॑।
पु॒रा यथा॑ व्य॒थिः श्रव॒ इन्द्र॑स्य॒ नाधृ॑षे॒ शवः॑ ।।२।।

स नो॑ ददातु॒ तां र॒यिमु॒रुं पि॒शङ्ग॑संदृशम्।
इन्द्रः॒ पति॑स्तु॒विष्ट॑मो॒ जने॒ष्वा ।।३।।

=== सूक्तम् – 34

प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम्।
स नः॑ पर्ष॒दति॒ द्विषः॑ ।।१।।

यो रक्षां॑सि नि॒जूर्व॑त्य॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑।
स नः॑ पर्ष॒दति॒ द्विषः॑ ।।२।।

यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते।
स नः॑ पर्ष॒दति॒ द्विषः॑ ।।३।।

यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति।
स नः॑ पर्ष॒दति॒ द्विषः॑ ।।४।।

यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत।
स नः॑ पर्ष॒दति॒ द्विषः॑ ।।५।।

=== सूक्तम् – 6.35

वै॑श्वान॒रो न॑ ऊ॒तय॒ आ प्र या॑तु परा॒वतः॑।
अ॒ग्निर्नः॑ सुष्टु॒तीरुप॑ ।।१।।

वै॑श्वान॒रो न॒ आग॑मदि॒मं य॒ज्ञं स॒जूरुप॑।
अ॒ग्निरु॒क्थेष्वंह॑सु ।।२।।

वै॑श्वान॒रो ऽङ्गि॑रसां॒ स्तोम॑मु॒क्थं च॑ चाक्ळृपत्।
अैषु॑ द्यु॒म्नं स्व॑र्यमत् ।।३।।

=== सूक्तम् – 36

ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति॑म्।
अज॑स्रं घ॒र्ममी॑महे ।।१।।

स विश्वा॒ प्रति॑ चाक्ळृप ऋ॒तूंरुत्सृ॑जते व॒शी।
य॒ज्ञस्य॒ वय॑ उत्ति॒रन् ।।२।।

अ॒ग्निः परे॑षु॒ धाम॑सु॒ कामो॑ भू॒तस्य॒ भव्य॑स्य।
स॒म्रादेको॒ वि रा॑जति ।।३।।

=== सूक्तम् – 37

उप॒ प्रागा॑त्सहस्रा॒क्षो यु॒क्त्वा श॒पथो॒ रथ॑म्।
श॒प्तार॑मन्वि॒छन्मम॒ वृक॑ इ॒वावि॑मतो गृ॒हम् ।।१।।

परि॑ णो वृङ्ग्धि शपथ ह्र॒दम॒ग्निरि॑वा॒ दह॑न्।
श॒प्तार॒मत्र॑ नो जहि दि॒वो वृ॒क्षमि॑वा॒शनिः॑ ।।२।।

यो नः॒ शपा॒दश॑पतः॒ शप॑तो॒ यश्च॑ नः॒ शपा॑त्।
शुने॒ पेष्ट्र॑मि॒वाव॑क्षामं॒ तं प्रत्य॑स्यामि मृ॒त्यवे॑ ।।३।।

=== सूक्तम् – 38

सि॒म्हे व्या॒घ्र उ॒त या पृदा॑कौ॒ त्विषि॑र॒ग्नौ ब्रा॑ह्म॒णे सूर्ये॒ या।
इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ अैतु॒ वर्च॑सा संविदा॒ना ।।१।।

या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये॒ त्विषि॑र॒प्सु गोषु॒ या पुरु॑षेषु।
इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ अैतु॒ वर्च॑सा संविदा॒ना ।।२।।

रथे॑ अ॒क्षेष्वृ॑ष॒भस्य॒ वाजे॒ वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे॑।
इन्द्र॒म्या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ अैतु॒ वर्च॑सा संविदा॒ना ।।३।।

रा॑ज॒न्ये॑ दुन्दु॒भावाय॑ताया॒मश्व॑स्य॒ वाजे॒ पुरु॑षस्य मा॒यौ।
इन्द्र॒म्या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ अैतु॒ वर्च॑सा सम्विदा॒ना ।।४।।

=== सूक्तम् – 39

यशो॑ ह॒विर्व॑र्धता॒मिन्द्र॑जूतं स॒हस्र॑वीर्यं॒ सुभृ॑तं॒ सह॑स्कृतम्।
प्र॒सर्स्रा॑ण॒मनु॑ दी॒र्घाय॒ चक्ष॑से ह॒विष्म॑न्तं मा वर्धय ज्ये॒ष्ठता॑तये ।।१।।

अछा॑ न॒ इन्द्रं॑ य॒शसं॒ यशो॑भिर्यश॒स्विनं॑ नमसा॒ना वि॑धेम।
स नो॑ रास्व रा॒ष्ट्रमिन्द्र॑जूतं॒ तस्य॑ ते रा॒तौ य॒शसः॑ स्याम ।।२।।

य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत।
य॒शा विश्व॑स्य भू॒तस्य॑ अ॒हम॑स्मि य॒शस्त॑मः ।।३।।

=== सूक्तम् – 6.40

अभ॑यं द्यावापृथिवी इ॒हास्तु॒ नो ऽभ॑यं॒ सोमः॑ सवि॒ता नः॑ कृणोतु।
अभ॑यं नो ऽस्तू॒र्व॒न्तरि॑क्षं सप्तऋषी॒णां च॑ ह॒विषाभ॑यं नो अस्तु ।।१।।

अ॒स्मै ग्रामा॑य प्र॒दिश॒श्चत॑स्र॒ ऊर्जं॑ सुभू॒तं स्व॒स्ति स॑वि॒ता नः॑ कृणोतु।
अ॑श॒त्र्विन्द्रो॒ अभ॑यं नः कृणोत्व॒न्यत्र॒ राज्ञा॑म॒भि या॑तु म॒न्युः ।।२।।

अ॑नमि॒त्रं नो॑ अध॒राद॑नमि॒त्रं न॑ उत्त॒रात्।
इन्द्रा॑नमि॒त्रं नः॑ प॒श्चाद॑नमि॒त्रं पु॒रस्कृ॑धि ।।३।।

=== सूक्तम् – 41

मन॑से॒ चेत॑से धि॒य आकू॑तय उ॒त चित्त॑ये।
म॒त्यै श्रु॒ताय॒ चक्ष॑से वि॒धेम॑ ह॒विषा॑ व॒यम् ।।१।।

अ॑पा॒नाय॑ व्या॒नाय॑ प्रा॒णाय॒ भूरि॑धायसे।
सर॑स्वत्या उरु॒व्यचे॑ वि॒धेम॑ ह॒विषा॑ व॒यम् ।।२।।

मा नो॑ हासिषु॒रृष॑यो॒ दैव्या॒ ये त॑नू॒पा ये न॑स्त॒न्व॑स्तनू॒जाः।
अम॑र्त्या॒ मर्त्यां॑ अ॒भि नः॑ सचध्व॒मायु॑र्धत्त प्रत॒रं जी॒वसे॑ नः ।।३।।

=== सूक्तम् – 42

अव॒ ज्यामि॑व॒ धन्व॑नो म॒न्युं त॑नोमि ते हृ॒दः।
यथा॒ संम॑नसौ भू॒त्वा सखा॑याविव॒ सचा॑वहै ।।१।।

सखा॑याविव सचावहा॒ अव॑ म॒न्युं त॑नोमि ते।
अ॒धस्ते॒ अश्म॑नो म॒न्युमुपा॑स्यामसि॒ यो गु॒रुः ।।२।।

अ॒भि ति॑ष्ठामि ते म॒न्युं पार्ष्ण्या॒ प्रप॑देन च।
यथा॑व॒शो न वादि॑षो॒ मम॑ चित्तमु॒पाय॑सि ।।३।।

=== सूक्तम् – 43

अ॒यं द॒र्भो विम॑न्युकः॒ स्वाय॒ चार॑णाय च।
म॒न्योर्वि॑मन्युकस्या॒यं म॑न्यु॒शम॑न उच्यते ।।१।।

अ॒यं यो भूरि॑मूलः समु॒द्रम॑व॒तिष्ठ॑ति।
द॒र्भः पृ॑थि॒व्या उत्थि॑तो मन्यु॒शम॑न उच्यते ।।२।।

वि ते॑ हन॒व्यां॑ श॒रणिं॒ वि ते॒ मुख्यां॑ नयामसि।
यथा॑व॒शो न वादि॑षो॒ मम॑ चि॒त्तमु॒पाय॑सि ।।३।।

=== सूक्तम् – 44

अस्था॒द्द्यौरस्था॑त्पृथि॒व्यस्था॒द्विश्व॑मि॒दं जग॑त्।
अस्थु॑र्वृ॒क्षा ऊ॒र्ध्वस्व॑प्ना॒स्तिष्ठा॒द्रोगो॑ अ॒यं तव॑ ।।१।।

श॒तं या भे॑ष॒जानि॑ ते स॒हस्रं॒ संग॑तानि च।
श्रेष्ठ॑मास्रावभेष॒जं वसि॑ष्ठं रोग॒नाश॑नम् ।।२।।

रु॒द्रस्य॒ मूत्र॑मस्य॒मृत॑स्य॒ नाभिः॑।
वि॑षाण॒का नाम॒ वा अ॑सि पितॄ॒णां मूला॒दुत्थि॑ता वातीकृत॒नाश॑नी ।।३।।

=== सूक्तम् – 6.45

प॒रो ऽपे॑हि मनस्पाप॒ किमश॑स्तानि शंससि।
परे॑हि॒ न त्वा॑ कामये वृ॒क्षां वना॑नि॒ सं च॑र गृ॒हेषु॒ गोषु॑ मे॒ मनः॑ ।।१।।

अ॑व॒शसा॑ निः॒शसा॒ यत्प॑रा॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑।
अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ।।२।।

यदि॑न्द्र ब्रह्मणस्प॒ते ऽपि॒ मृषा॒ चरा॑मसि।
प्रचे॑ता न आङ्गिर॒सो दु॑रि॒तात्पा॒त्वंह॑सः ।।३।।

=== सूक्तम् – 46

यो न जी॒वो ऽसि॒ न मृ॒तो दे॒वाना॑ममृतग॒र्भो ऽसि॑ स्वप्न।
व॑रुणा॒नी ते॑ मा॒ता य॒मः पि॒ताररु॒र्नामा॑सि ।।१।।

वि॒द्म ते॑ स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः।
अन्त॑को ऽसि मृ॒त्युर॑सि॒ तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ।।२।।

यथा॑ क॒लां यथा॑ श॒पं यथ॒र्णं सं॒नय॑न्ति।
ए॒वा दु॒ष्वप्न्यं॒ सर्वं॑ द्विष॒ते सं न॑यामसि ।।३।।

=== सूक्तम् – 47

अ॒ग्निः प्रा॑तःसव॒ने पा॑त्व॒स्मान्वै॑श्वान॒रो वि॑श्व॒कृद्वि॒श्वशं॑भूः।
स नः॑ पाव॒को द्रवि॑णे दधा॒त्वायु॑ष्मन्तः स॒हभ॑क्षाः स्याम ।।१।।

विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः।
आयु॑ष्मन्तः प्रि॒यमे॑षां॒ वद॑न्तो व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ।।२।।

इ॒दं तृ॒तीयं॒ सव॑नं कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त।
ते सौ॑धन्व॒नाः स्व॑रानशा॒नाः स्वि॑ष्टिं नो अ॒भि वस्यो॑ नयन्तु ।।३।।

=== सूक्तम् – 48

श्ये॒नो ऽसि॑ गाय॒त्रछ॑न्दा॒ अनु॒ त्वा र॑भे।
स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑ ।।१।।

ऋ॒भुर॑सि॒ जग॑छन्दा॒ अनु॒ त्वा र॑भे।
स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑ ।।२।।

वृषा॑सि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वा र॑भे।
स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑ ।।३।।

=== सूक्तम् – 49

न॒हि ते॑ अग्ने त॒न्वः॑ क्रू॒रमा॒नंश॒ मर्त्यः॑।
क॒पिर्ब॑भस्ति॒ तेज॑नं॒ स्वं ज॒रायु॒ गौरि॑व ।।१।।

मे॒ष इ॑व॒ वै सं च॒ वि चो॒र्व॑च्यसे॒ यदु॑त्तर॒द्रावुप॑रश्च॒ खाद॑तः।
शी॒र्ष्णा शिरो ऽप्स॒साप्सो॑ अ॒र्दय॑न्नं॒शून्ब॑भस्ति॒ हरि॑तेभिरा॒सभिः॑ ।।२।।

सु॑प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः।
नि यन्नि॒यन्ति॒ उप॑रस्य॒ निष्कृ॑तिं पु॒रू रेतो॑ दधिरे सूर्यश्रितः ।।३।।

=== सूक्तम् – 6.50

ह॒तं त॒र्दं स॑म॒ङ्कमा॒खुम॑श्विना छि॒न्तं शिरो॒ अपि॑ पृ॒ष्टीः शृ॑णीतम्।
यवा॒न्नेददा॒नपि॑ नह्यतं॒ मुख॒मथाभ॑यं कृणुतं धा॒न्या॑य ।।१।।

तर्द॒ है पत॑ङ्ग॒ है जभ्य॒ हा उप॑क्वस।
ब्र॒ह्मेवासं॑स्थितं ह॒विरन॑दन्त इ॒मान्यवा॒नहिं॑सन्तो अ॒पोदि॑त ।।२।।

तर्दा॑पते॒ वघा॑पते॒ तृष्ट॑जम्भा॒ आ शृ॑णोत मे।
य आ॑र॒ण्या व्य॑द्व॒रा ये के च॒ स्थ व्य॑द्व॒रास्तान्त्सर्वा॑न्जम्भयामसि ।।३।।

=== सूक्तम् – 51

वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्सोमो॒ अति॑ द्रु॒तः।
इन्द्र॑स्य॒ युजः॒ सखा॑ ।।१।।

आपो॑ अ॒स्मान्मा॒तरः॑ सूदयन्तु घृ॒तेन॑ नो घृत॒प्व॑ह्पुनन्तु।
विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ।।२।।

यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ ऽभिद्रो॒हं म॑नु॒ष्या॑३श्चर॑न्ति।
अचि॑त्त्या॒ चेत्तव॒ धर्म॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ।।३।।

=== सूक्तम् – 52

उत्सूर्यो॑ दि॒व ए॑ति पु॒रो रक्सां॑सि नि॒जूर्व॑न्।
आ॑दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ।।१।।

नि गावो॑ गो॒ष्ठे अ॑सद॒न्नि मृ॒गासो॑ अविक्षत।
न्यू॑३र्मयो॑ न॒दीनं॒ न्य॒दृष्टा॑ अलिप्सत ।।२।।

आ॑यु॒र्ददं॑ विप॒श्चितं॑ श्रु॒तां कण्व॑स्य वी॒रुध॑म्।
आभा॑रिषं वि॒श्वभे॑षजीम॒स्यादृष्टा॒न्नि श॑मयत् ।।३।।

=== सूक्तम् – 53

द्यौश्च॑ म इ॒दं पृ॑थि॒वी च॒ प्रचे॑तसौ शु॒क्रो बृ॒हन्दक्षि॑णया पिपर्तु।
अनु॑ स्व॒धा चि॑कितां॒ सोमो॑ अ॒ग्निर्वा॒युर्नः॑ पातु सवि॒ता भग॑श्च ।।१।।

पुनः॑ प्रा॒णः पुन॑रा॒त्मा न॒ अैतु॒ पुन॒श्चक्षुः॒ पुन॒रसु॑र्न॒ अैतु॑।
वै॑श्वान॒रो नो॒ अद॑ब्धस्तनू॒पा अ॒न्तस्ति॑ष्ठाति दुरि॒तानि॒ विश्वा॑ ।।२।।

सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सं शि॒वेन॑।
त्वष्टा॑ नो॒ अत्र॒ वरी॑यः कृणो॒त्वनु॑ नो मार्ष्टु त॒न्वो॑३ यद्विरि॑ष्टम् ।।३।।

=== सूक्तम् – 54

इ॒दं तद्यु॒ज उत्त॑र॒मिन्द्रं॑ शुम्भा॒म्यष्ट॑ये।
अ॒स्य क्ष॒त्रं श्रियं॑ म॒हीं वृ॒ष्टिरि॑व वर्धया॒ तृण॑म् ।।१।।

अ॒स्मै क्ष॒त्रम॑ग्नीषोमाव॒स्मै धा॑रयतं र॒यिम्।
इ॒मं रा॒ष्ट्रस्या॑भीव॒र्गे कृ॑णु॒तम्यु॒ज उत्त॑रम् ।।२।।

सब॑न्धु॒श्चास॑बन्धुश्च॒ यो अ॒स्माँ अ॑भि॒दास॑ति।
सर्वं॒ तं र॑न्धयासि मे॒ यज॑मानाय सुन्व॒ते ।।३।।

=== सूक्तम् – 6.55

ये पन्था॑नो ब॒हवो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी सं॒चर॑न्ति।
तेषा॒मज्या॑निं यत॒मो वहा॑ति॒ तस्मै॑ मा देवाः॒ परि॑ दत्ते॒ह सर्वे॑ ।।१।।

ग्री॒ष्मो हे॑म॒न्तः शिशि॑रो वस॒न्तः श॒रद्व॒र्षाः स्वि॒ते नो॑ दधात।
आ नो॒ गोषु॒ भज॒ता प्र॒जायां॑ निवा॒त इद्वः॑ शर॒णे स्या॑म ।।२।।

इ॑दावत्स॒राय॑ परिवत्स॒राय॑ संवत्स॒राय॑ कृणुता बृ॒हन्नमः॑।
तेषां॑ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑ मन॒से स्या॑म ।।३।।

=== सूक्तम् – 56

मा नो॑ देवा॒ अहि॑र्वधी॒त्सतो॑कान्त्स॒हपु॑रुषान्।
सम्य॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑म॒न्नमो॑ देवज॒नेभ्यः॑।

नमो॑ ऽस्त्वसि॒ताय॒ नम॒स्तिर॑श्चिराजये।
स्व॒जाय॑ ब॒भ्रवे॒ नमो॒ नमो॑ देवज॒नेभ्यः॑ ।।२।।

सं ते॑ हन्मि द॒ता द॒तः समु॑ ते॒ हन्वा॒ हनू॑।
सं ते॑ जि॒ह्वया॑ जि॒ह्वां सम्वा॒स्नाह॑ आ॒स्य॑म् ।।३।।

=== सूक्तम् – 57

इ॒दमिद्वा उ॑ भेष॒जमि॒दं रु॒द्रस्य॑ भेष॒जम्।
येनेषु॒मेक॑तेजनां श॒तश॑ल्यामप॒ब्रव॑त् ।।१।।

जा॑ला॒षेणा॒भि षि॑ञ्चत जाला॒षेणोप॑ सिञ्चत।
जा॑ला॒षमु॒ग्रं भे॑ष॒जं तेन॑ नो मृड जी॒वसे॑ ।।२।।

शं च॑ नो॒ मय॑श्च नो॒ मा च॑ नः॒ किं च॒नाम॑मत्।
क्ष॒मा रपो॒ विश्वं॑ नो अस्तु भेष॒जं सर्वं॑ नो अस्तु भेष॒जम् ।।३।।

=== सूक्तम् – 58

य॒शसं॒ मेन्द्रो॑ म॒घवा॑न्कृणोतु य॒शसं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे।
य॒शसं॑ मा दे॒वः स॑वि॒ता कृ॑णोतु प्रि॒यो दा॒तुर्दक्षि॑णाया इ॒ह स्या॑म् ।।१।।

यथेन्द्रो॒ द्यावा॑पृथि॒व्योर्यश॑स्वा॒न्यथाप॒ ओष॑धीषु॒ यश॑स्वतीः।
ए॒वा विश्वे॑षु दे॒वेषु॑ व॒यं सर्वे॑षु य॒शसः॑ स्याम ।।२।।

य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत।
य॒शा विश्व॑स्य भू॒तस्या॒हम॑स्मि य॒शस्त॑मः ।।३।।

=== सूक्तम् – 59

अ॑न॒डुद्भ्य॒स्त्वं प्र॑थ॒मं धे॒नुभ्य॒स्त्वम॑रुन्धति।
अधे॑नवे॒ वय॑से॒ शर्म॑ यछ॒ चतु॑ष्पदे ।।१।।

शर्म॑ यछ॒त्वोष॑धिः स॒ह दे॒वीर॑रुन्ध॒ती।
कर॒त्पय॑स्वन्तं गो॒ष्ठम॑य॒क्ष्माँ उ॒त पूरु॑षान् ।।२।।

वि॒श्वरू॑पां सु॒भगा॑म॒छाव॑दामि जीव॒लाम्।
सा नो॑ रु॒द्रस्या॒स्तां हे॒तिं दू॒रं न॑यतु॒ गोभ्यः॑ ।।३।।

=== सूक्तम् – 6.60

अ॒यमा या॑त्यर्य॒मा पु॒रस्ता॒द्विषि॑तस्तुपः।
अ॒स्या इ॒छन्न॒ग्रुवै॒ पति॑मु॒त जा॒याम॒जान॑ये ।।१।।

अश्र॑मदि॒यम॑र्यमन्न॒न्यासां॒ सम॑नं य॒ती।
अ॒ङ्गो न्व॑र्यमन्न॒स्या अ॒न्याः सम॑न॒माय॑ति ।।२।।

धा॒ता दा॑धार पृथि॒वीम्धा॒ता द्यामु॒त सूर्य॑म्।
धा॒तास्या अ॒ग्रुवै॒ पति॒म्दधा॑तु प्रतिका॒म्य॑म् ।।३।।

=== सूक्तम् – 61

मह्य॒मापो॒ मधु॑म॒देर॑यन्तां॒ मह्यं॒ सूरो॑ अभर॒ज्ज्योति॑षे॒ कम्।
मह्यं॑ दे॒वा उ॒त विश्वे॑ तपो॒जा मह्यं॑ दे॒वः स॑वि॒ता व्यचो॑ धात् ।।१।।

अ॒हं वि॑वेच पृथि॒वीमु॒त द्याम॒हमृ॒तूंर॑जनयं स॒प्त सा॒कम्।
अ॒हं स॒त्यमनृ॑तं॒ यद्वदा॑म्य॒हं दैवीं॒ परि॒ वाच॒म्विश॑श्च ।।२।।

अ॒हं ज॑जान पृथि॒वीमु॒त द्याम॒हमृ॒तूंर॑जनयं स॒प्त सिन्धू॑न्।
अ॒हं स॒त्वमनृ॑तं॒ यद्वदा॑मि॒ यो अ॑ग्नीषो॒मावजु॑षे॒ सखा॑या ।।३।।

=== सूक्तम् – 62

वै॑श्वान॒रो र॒श्मिभि॑र्नः पुनातु॒ वातः॑ प्रा॒णेने॑षि॒रो नभो॑भिः।
द्यावा॑पृथि॒वी पय॑सा॒ पय॑स्वती ऋ॒ताव॑री यज्ञिये न पुनीताम् ।।१।।

वै॑श्वान॒रीं सू॒नृता॒मा र॑भध्वं॒ यस्या॒ आशा॑स्त॒न्वो॑ वी॒तपृ॑ष्ठाः।
तया॑ गृ॒णन्तः॑ सध॒मादे॑षु व॒यं स्या॑म॒ पत॑यो रयी॒नाम् ।।२।।

वै॑श्वान॒रीं वर्च॑स॒ आ र॑भध्वं शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः।
इ॒हेड॑या सध॒मादं॒ मद॑न्तो॒ ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॑न्तम् ।।३।।

=== सूक्तम् – 63

यत्ते॑ दे॒वी निरृ॑तिराब॒बन्ध॒ दाम॑ ग्री॒वास्व॑विमो॒क्यं यत्।
तत्ते॒ वि ष्या॒म्यायु॑षे॒ वर्च॑से॒ बला॑यादोम॒दमन्न॑मद्धि॒ प्रसू॑तः ।।१।।

नमो॑ ऽस्तु ते निरृते तिग्मतेजो ऽय॒स्मया॒न्वि चृ॑ता बन्धपा॒शान्।
य॒मो मह्य॒म्पुन॒रित्त्वाम्द॑दाति॒ तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ।।२।।

अ॑य॒स्मये॑ द्रुप॒दे बे॑धिषे इ॒हाभिहि॑तो मृ॒त्युभि॒र्ये स॒हस्र॑म्।
य॒मेन॒ त्वं पि॒तृभिः॑ संविदा॒न उ॑त्त॒मं नाक॒मधि॑ रोहये॒मम् ।।३।।

संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ।
इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ।।४।।

=== सूक्तम् – 64

सं जा॑नीध्वं॒ सं पृ॑च्यध्वं॒ सं वो॒ मनां॑सि जानताम्।
दे॒वा भा॒गं यथा॒ पूर्वे॑ सम्जाना॒ना उ॒पास॑ते ।।१।।

स॑मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं व्र॒तं स॒ह चि॒त्तमे॑षाम्।
स॑मा॒नेन॑ वो ह॒विषा॑ जुहोमि समा॒नं चेतो॑ अभि॒संवि॑शध्वम् ।।२।।

स॑मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः।
स॑मा॒नम॑स्तु वो॒ मनः॒ यथा॑ वः॒ सुस॒हास॑ति ।।३।।

=== सूक्तम् – 6.65

अव॑ म॒न्युरवाय॒ताव॑ बा॒हू म॑नो॒युजा॑।
परा॑शर॒ त्वं तेषा॒म्परा॑ञ्चं॒ शुष्म॑मर्द॒याधा॑ नो र॒यिमा कृ॑धि ।।१।।

निर्ह॑स्तेभ्यो नैर्ह॒स्तम्यं दे॑वाः॒ शरु॒मस्य॑थ।
वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॒ ऽहम् ।।२।।

इन्द्र॑श्चकार प्रथ॒मं नै॑र्ह॒स्तमसु॑रेभ्यः।
जय॑न्तु॒ सत्वा॑नो॒ मम॑ स्थि॒रेणेन्द्रे॑ण मे॒दिना॑ ।।३।।

=== सूक्तम् – 66

निर्ह॑स्तः॒ शत्रु॑रभि॒दास॑न्नस्तु॒ ये सेना॑भि॒र्युध॑मा॒यन्त्य॒स्मान्।
सम॑र्पयेन्द्र मह॒ता व॒धेन॒ द्रात्वे॑षामघहा॒रो विवि॑द्धः ।।१।।

आ॑तन्वा॒ना आ॒यछ॒न्तो ऽस्य॑न्तो॒ ये च॒ धाव॑थ।
निर्ह॑स्ताः शत्रवः स्थ॒नेन्द्रो॑ वो॒ ऽद्य परा॑शरीत् ।।२।।

निर्ह॑स्ताः सन्तु॒ शत्र॒वो ऽङ्गै॑षां म्लापयामसि।
अथै॑षामिन्द्र॒ वेदां॑सि शत॒शो वि भ॑जामहै ।।३।।

=== सूक्तम् – 67

परि॒ वर्त्मा॑नि स॒र्वत॒ इन्द्रः॑ पू॒षा च॑ सस्रतुः।
मुह्य॑न्त्व॒द्यामूः सेना॑ अमित्राणां परस्त॒राम् ।।१।।

मू॒ढा अ॒मित्रा॑श्चरताशी॒र्षाण॑ इ॒वाह॑यः।
तेषां॑ वो अ॒ग्निमू॑ढाना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम् ।।२।।

अैषु॑ नह्य॒ वृषा॒जिनं॑ हरि॒णस्य॒ भियं॑ कृधि।
परा॑ङ॒मित्र॒ एष॑त्व॒र्वाची॒ गौरुपे॑षतु ।।३।।

=== सूक्तम् – 68

आयम॑गन्त्सवि॒ता क्षु॒रेणो॒ष्णेन॑ वाय उद॒केनेहि॑।
आ॑दि॒त्या रु॒द्रा वस॑व उन्दन्तु॒ सचे॑तसः॒ सोम॑स्य॒ राज्ञो॑ वपत॒ प्रचे॑तसः ।।१।।

अदि॑तिः॒ श्मश्रु॑ वप॒त्वाप॑ उन्दन्तु॒ वर्च॑सा।
चिकि॑त्सतु प्र॒जाप॑तिर्दीर्घायु॒त्वाय॒ चक्ष॑से ।।२।।

येनाव॑पत्सवि॒ता क्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान्।
तेन॑ ब्रह्माणो वपते॒दम॒स्य गोमा॒नश्व॑वान॒यम॑स्तु प्र॒जावा॑न् ।।३।।

=== सूक्तम् – 69

गि॒राव॑र॒गरा॑टेषु॒ हिर॑न्ये॒ गोषु॒ यद्यशः॑।
सुरा॑यां सि॒च्यमा॑नायां की॒लाले॒ मधु॒ तन्मयि॑ ।।१।।

अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती।
यथा॒ भर्ग॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ।।२।।

मयि॒ वर्चो॒ अथो॒ यशो ऽथो॑ य॒ज्ञस्य॒ यत्पयः॑।
तन्मयि॑ प्र॒जाप॑तिर्दि॒वि द्यामि॑व दृंहतु ।।३।।

=== सूक्तम् – 6.70

यथा॑ मां॒सम्यथा॒ सुरा॒ यथा॒क्षा अ॑धि॒देव॑ने।
यथा॑ पुं॒सो वृ॑षण्य॒त स्त्रि॒यां नि॑ह॒न्यते॒ मनः॑।
ए॒वा ते॑ अघ्न्ये॒ मनो ऽधि॑ व॒त्से नि ह॑न्यताम् ।।१।।

यथा॑ ह॒स्ती ह॑स्ति॒न्याः प॒देन॑ प॒दमु॑द्यु॒जे।
यथा॑ पुं॒सो वृ॑षण्य॒त स्त्रि॒यां नि॑ह॒न्यते॒ मनः॑।
ए॒वा ते॑ अघ्न्ये॒ मनो ऽधि॑ व॒त्से नि ह॑न्यताम् ।।२।।

यथा॑ प्र॒धिर्यथो॑प॒धिर्यथा॒ नभ्यं॑ प्र॒धावधि॑।
यथा॑ पुं॒सो वृ॑षण्य॒त स्त्रि॒यां नि॑ह॒न्यते॒ मनः॑।
ए॒वा ते॑ अघ्न्ये॒ मनो ऽधि॑ व॒त्से नि ह॑न्यताम् ।।३।।

=== सूक्तम् – 71

यदन्न॒मद्मि॑ बहु॒धा विरू॑पं॒ हिर॑ण्य॒मश्व॑मु॒त गाम॒जामवि॑म्।
यदे॒व किं च॑ प्रतिज॒ग्रहा॒हम॒ग्निष्टद्धोता॒ सुहु॑तं कृनोतु ।।१।।

यन्मा॑ हु॒तमहु॑तमाज॒गाम॑ द॒त्तं पि॒तृभि॒रनु॑मतं मनु॒ष्यैः।
यस्मा॑न्मे॒ मन॒ उदि॑व॒ रार॑जीत्य॒ग्निष्टद्धोता॒ सुहु॑तं कृणोतु ।।२।।

यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा॑स्यन्नु॒त सं॑गृ॒णामि॑।
वै॑श्वान॒रस्य॑ मह॒तो म॑हि॒म्ना शि॒वं मह्यं॒ मधु॑मद॒स्त्वन्न॑म् ।।३।।

=== सूक्तम् – 72

यथा॑सि॒तः प्र॒थय॑ते॒ वशा॒मनु॒ वपूं॑षि कृ॒ण्वन्नसु॑रस्य मा॒यया॑।
ए॒वा ते॒ शेपः॒ सह॑सा॒यम॒र्को ऽङ्गे॒नाङ्गं॒ संस॑मकं कृणोतु ।।१।।

यथा॒ पस॑स्तायाद॒रं वाते॑न स्थूल॒भं कृ॒तम्।
याव॑त्पर॒स्वतः॒ पस॒स्ताव॑त्ते वर्धतां॒ पसः॑ ।।२।।

याव॑द॒ङ्गीनं॒ पार॑स्वतं॒ हास्ति॑नं॒ गार्द॑भम्च॒ यत्।
याव॒दश्व॑स्य व॒जिन॒स्ताव॑त्ते वर्धतां॒ पसः॑ ।।३।।

=== सूक्तम् – 73

एह या॑तु॒ वरु॑णः॒ सोमो॑ अ॒ग्निर्बृह॒स्पति॒र्वसु॑भि॒रेह या॑तु।
अ॒स्य श्रिय॑मुप॒संया॑त॒ सर्व॑ उ॒ग्रस्य॑ चे॒त्तुः संम॑नसः सजाताः ।।१।।

यो वः॒ शुष्मो॒ हृद॑येष्व॒न्तराकू॑ति॒र्या वो॒ मन॑सि॒ प्रवि॑ष्टा।
तान्त्सी॑वयामि ह॒विषा॑ घृ॒तेन॒ मयि॑ सजाता र॒मति॑र्वो अस्तु ।।२।।

इ॒हैव स्त॒ माप॑ या॒ताध्य॒स्मत्पू॒षा प॒रस्ता॒दप॑थम्वः कृणोतु।
वास्तो॒ष्पति॒रनु॑ वो जोहवीतु॒ मयि॑ सजाता र॒मतिः॑ वो अस्तु ।।३।।

=== सूक्तम् – 74

सं वः॑ पृच्यन्तां त॒न्व॑१ः॒ सं मनां॑सि॒ समु॑ व्र॒ता।
सम्वो॒ ऽयम्ब्रह्म॑ण॒स्पति॒र्भगः॒ सं वो॑ अजीगमत् ।।१।।

स॒म्ज्ञप॑नं वो॒ मन॒सो ऽथो॑ स॒म्ज्ञप॑नम्हृ॒दः।
अथो॒ भग॑स्य॒ यच्छ्रा॒न्तं तेन॒ संज्ञ॑पयामि वः ।।२।।

यथा॑दि॒त्या वसु॑भिः सम्बभू॒वुर्म॒रुद्भि॑रु॒ग्रा अहृ॑णीयमानाः।
ए॒वा त्रि॑णाम॒न्नहृ॑णीयमान इ॒मान्जना॒न्त्संम॑नसस्कृधी॒ह ।।३।।

=== सूक्तम् – 6.75

निर॒मुं नु॑द॒ ओक॑सः स॒पत्नो॒ यः पृ॑त॒न्यति॑।
नै॑र्बा॒ध्ये॑न ह॒विषेन्द्र॑ एनं॒ परा॑शरीत् ।।१।।

प॑र॒मां तं प॑रा॒वत॒मिन्द्रो॑ नुदतु वृत्र॒हा।
यतो॒ न पुन॒राय॑ति शश्व॒तीभ्यः॒ समा॑भ्यः ।।२।।

एतु॑ ति॒स्रः प॑रा॒वत॒ एतु॒ पञ्च॒ जनाँ॒ अति॑।
एतु॑ ति॒स्रो ऽति॑ रोच॒ना यतो॒ न पुन॒राय॑ति।
श॑श्व॒तीभ्यः॒ समा॑भ्यो॒ याव॒त्सूर्यो॒ अस॑द्दि॒वि ।।३।।

=== सूक्तम् – 76

य ए॑नं परि॒षीद॑न्ति समा॒दध॑ति॒ चक्ष॑से।
सं॒प्रेद्धो॑ अ॒ग्निर्जि॒ह्वाभि॒रुदे॑तु॒ हृद॑या॒दधि॑ ।।१।।

अ॒ग्नेः सा॑म्तप॒नस्या॒हमायु॑षे प॒दमा र॑भे।
अ॑द्धा॒तिर्यस्य॒ पश्य॑ति धू॒ममु॒द्यन्त॑मास्य॒तः ।।२।।

यो अ॑स्य स॒मिधं॒ वेद॑ क्ष॒त्रिये॑ण स॒माहि॑ताम्।
नाभि॑ह्वा॒रे प॒दं नि द॑धाति॒ स मृ॒त्यवे॑ ।।३।।

नैनं॑ घ्नन्ति पर्या॒यिनो॒ न स॒न्नाँ अव॑ गछति।
अ॒ग्नेर्यः क्ष॒त्रियो॑ वि॒द्वान्नाम॑ गृ॒ह्नाति॒ आयु॑षे ।।४।।

=== सूक्तम् – 77

अस्था॒द्द्यौरस्था॑त्पृथि॒व्यस्था॒द्विश्व॑मि॒दं जग॑त्।
आ॒स्थाने॒ पर्व॑ता अस्थु॒ स्थाम्न्यश्वाँ॑ अतिष्ठिपम् ।।१।।

य उ॒दान॑त्प॒राय॑णं॒ य उ॒दान॒ण्न्याय॑नम्।
आ॒वर्त॑नम्नि॒वर्त॑नं॒ यो गो॒पा अपि॒ तं हु॑वे ।।२।।

जात॑वेदो॒ नि व॑र्तय श॒तं ते॑ सन्त्वा॒वृतः॑।
स॒हस्रं॑ त उपा॒वृत॒स्तभि॑र्नः॒ पुन॒रा कृ॑धि ।।३।।

=== सूक्तम् – 78

तेन॑ भू॒तेन॑ ह॒विषा॒यमा प्या॑यतां॒ पुनः॑।
जा॒याम्याम॑स्मा॒ आवा॑क्षु॒स्ताम्रसे॑ना॒भि व॑र्धताम् ।।१।।

अ॒भि व॑र्धतां॒ पय॑साभि रा॒ष्ट्रेण॑ वर्धताम्।
र॒य्या स॒हस्र॑वर्चसे॒मौ स्ता॒मनु॑पक्षितौ ।।२।।

त्वष्टा॑ जा॒याम॑जनय॒त्त्वष्टा॑स्यै॒ त्वां पति॑म्।
त्वष्टा॑ स॒हस्र॒मायुं॑षि दी॒र्घमायुः॑ कृणोतु वाम् ।।३।।

=== सूक्तम् – 79

अ॒यं नो॒ नभ॑स॒स्पतिः॑ सं॒स्पानो॑ अ॒भि र॑क्षतु।
अस॑मातिम्गृ॒हेषु॑ नः ।।१।।

त्वं नो॒ नभ॑सस्पते॒ ऊर्जं॑ गृ॒हेसु॑ धारय।
आ पु॒ष्टमे॒त्वा वसु॑ ।।२।।

देव॑ सं॒स्पान॑ सहस्रापो॒षस्ये॑शिषे।
तस्य॑ नो रास्व॒ तस्य॑ नो धेहि॒ तस्य॑ ते भक्ति॒वाम्सः॑ स्याम ।।३।।

=== सूक्तम् – 6.80

अ॒न्तरि॑क्सेण पतति॒ विश्वा॑ भू॒ताव॒चाक॑शत्।
शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ।।१।।

ये त्रयः॑ कालका॒ञ्जा दि॒वि दे॒वा इ॑व श्रि॒ताः।
तान्सर्वा॑नह्व ऊ॒तये॒ ऽस्मा अ॑रि॒ष्टता॑तये ।।२।।

अ॒प्सु ते॒ जन्म॑ दि॒वि ते॑ स॒धस्थं॑ समु॒द्रे अ॒न्तर्म॑हि॒मा ते॑ पृथि॒व्याम्।
शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ।।३।।

=== सूक्तम् – 81

य॒न्तासि॒ यछ॑से॒ हस्ता॒वप॒ रक्षां॑सि सेधसि।
प्र॒जां धनं॑ च गृह्णा॒नः प॑रिह॒स्तो अ॑भूद॒यम् ।।१।।

परि॑हस्त॒ वि धा॑रय॒ योनिं॒ गर्भा॑य॒ धात॑वे।
मर्या॑दे पु॒त्रमा धे॑हि॒ तं त्वमा ग॑मयागमे ।।२।।

यं प॑रिह॒स्तमबि॑भ॒रदि॑तिः पुत्रका॒म्या।
त्वष्टा॒ तम॑स्या॒ आ ब॑ध्ना॒द्यथा॑ पु॒त्रं जना॑द् ।।३।।

=== सूक्तम् – 82

आ॒गछ॑त॒ आग॑तस्य॒ नाम॑ गृह्णाम्याय॒तः।
इन्द्र॑स्य वृत्र॒घ्नो व॑न्वे वास॒वस्य॑ श॒तक्र॑तोः ।।१।।

येन॑ सू॒र्यां सा॑वि॒त्रीम॒श्विनो॒हतुः॑ प॒था।
तेन॒ माम॑ब्रवी॒द्भगो॑ ज॒यामा व॑हता॒दिति॑ ।।२।।

यस्ते॑ ऽङ्कु॒शो व॑सु॒दानो॑ बृ॒हन्नि॑न्द्र हिर॒ण्ययः॑।
तेना॑ जनीय॒ते जा॒यां मह्यं॑ धेहि शचीपते ।।३।।

=== सूक्तम् – 83

अप॑चितः॒ प्र प॑तत सुप॒र्णो व॑स॒तेरि॑व।
सूर्यः॑ कृ॒णोतु॑ भेष॒जं च॒न्द्रमा॒ वो ऽपो॑छतु ।।१।।

एन्येका॒ श्येन्येका॑ कृ॒ष्णैका॒ रोहि॑णी॒ द्वे।
सर्वा॑सा॒मग्र॑भं॒ नामावी॑रघ्नी॒रपे॑तन ।।२।।

अ॒सूति॑का रामाय॒ण्य॑प॒चित्प्र प॑तिष्यति।
ग्लौरि॒तः प्र प॑तिष्यति॒ स ग॑लु॒न्तो न॑शिष्यति ।।३।।

वी॒हि स्वामाहु॑तिं जुषा॒नो मन॑सा॒ स्वाहा॒ मन॑सा॒ यदि॒दं जु॒होमि॑ ।।४।।

=== सूक्तम् – 84

यस्या॑स्त आ॒सनि॑ घो॒रे जु॒होम्ये॒षां ब॒द्धाना॑मव॒सर्ज॑नाय॒ कम्।
भूमि॒रिति॑ त्वाभि॒प्रम॑न्वते॒ जना॒ निरृ॑ति॒रिति॑ त्वा॒हं परि॑ वेद स॒र्वतः॑ ।।१।।

भूते॑ ह॒विष्म॑ती भवै॒ष ते॑ भा॒गो यो अ॒स्मासु॑।
मु॒ञ्चेमान॒मूनेन॑सः॒ स्वाहा॑ ।।२।।

ए॒वो ष्व॒स्मन्नि॑रृते ऽने॒हा त्वम॑य॒स्मया॒न्वि चृ॑ता बन्धपा॒शान्।
य॒मो मह्यं॒ पुन॒रित्त्वां द॑दाति॒ तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ।।३।।

अ॑य॒स्मये॑ द्रुप॒दे बे॑धिष इ॒हाभिहि॑तो मृ॒त्युभि॒र्ये स॒हस्र॑म्।
य॒मेन॒ त्वं पि॒तृभिः॑ संविदा॒न उ॑त्त॒मं नाक॒मधि॑ रोहये॒मम् ।।४।।

=== सूक्तम् – 6.85

व॑र॒णो वा॑रयाता अ॒यं दे॒वो वन॒स्पतिः॑।
यक्ष्मो॒ यो अ॒स्मिन्नावि॑ष्ट॒स्तमु॑ दे॒वा अ॑वीवरन् ।।१।।

इन्द्र॑स्य॒ वच॑सा व॒यं मि॒त्रस्य॒ वरु॑णस्य च।
दे॒वानां॒ सर्वे॑षां वा॒चा यक्ष्मं॑ ते वारयामहे ।।२।।

यथा॑ वृ॒त्र इ॒मा आप॑स्त॒स्तम्भ॑ वि॒श्वधा॑ य॒तीः।
ए॒वा ते॑ अ॒ग्निना॒ यक्ष्मं॑ वैश्वान॒रेण॑ वारये ।।३।।

=== सूक्तम् – 86

वृषेन्द्र॑स्य॒ वृषा॑ दि॒वो वृसा॑ पृथि॒व्या अ॒यम्।
वृषा॒ विश्व॑स्य भू॒तस्य॒ त्वमे॑कवृ॒षो भ॑व ।।१।।

स॑मु॒द्र ई॑शे स्र॒वता॑म॒ग्निः पृ॑थि॒व्या व॒शी।
च॒न्द्रमा॒ नक्ष॑त्राणामीशे॒ त्वमे॑कवृ॒षो भ॑व ।।२।।

स॒म्राड॒स्यसु॑राणां क॒कुन्म॑नु॒ष्या॑नाम्।
दे॒वाना॑मर्ध॒भाग॑सि॒ त्वमे॑कवृ॒षो भ॑व ।।३।।

=== सूक्तम् – 87

आ त्वा॑हार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलत्।
विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ।।१।।

इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलत्।
इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ।।२।।

इन्द्र॑ ए॒तम॑दीधरत्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑।
तस्मै॒ सोमो॒ अधि॑ ब्रवद॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ।।३।।

=== सूक्तम् – 88

ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वं विश्व॑मि॒दं जग॑त्।
ध्रु॒वासः॒ पर्व॑ता इ॒मे ध्रु॒वो राजा॑ वि॒शाम॒यम् ।।१।।

ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वम्दे॒वो बृह॒स्पतिः॑।
ध्रु॒वं त॒ इन्द्र॒श्चाग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ।।२।।

ध्रु॒वो ऽच्यु॑तः॒ प्र मृ॑णीहि॒ शत्रू॑न्छत्रूय॒तो ऽध॑रान्पादयस्व।
सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीची॑र्ध्रु॒वाय॑ ते॒ समि॑तिः कल्पतामि॒ह ।।३।।

=== सूक्तम् – 89

इ॒दं यत्प्रे॒ण्यः शिरो॑ द॒त्तं सोमे॑न॒ वृष्ण्य॑म्।
ततः॒ परि॒ प्रजा॑तेन॒ हार्दिं॑ ते शोचयामसि ।।१।।

शो॒चया॑मसि ते॒ हार्दिं॑ शो॒चया॑मसि ते॒ मनः॑।
वातं॑ धू॒म इ॑व स॒ध्र्य॑१ङ्मामे॒वान्वे॑तु ये॒ मनः॑ ।।२।।

मह्यं॑ त्वा मि॒त्रावरु॑णौ॒ मह्यं॑ दे॒वी सर॑स्वती।
मह्यं॑ त्वा॒ मध्यं॒ भूम्या॑ उ॒भावन्तौ॒ सम॑स्यताम् ।।३।।

=== सूक्तम् – 6.90

यां ते॑ रु॒द्र इषु॒मास्य॒दङ्गे॑भ्यो॒ हृद॑याय च।
इ॒दं ताम॒द्य त्वद्व॒यं विषू॑चीं॒ वि वृ॑हामसि ।।१।।

यास्ते॑ श॒तं ध॒मन॒यो ऽङ्गा॒न्यनु॒ विष्ठि॑ताः।
तासां॑ ते॒ सर्वा॑साम्व॒यं निर्वि॒षाणि॑ ह्वयामसि ।।२।।

नम॑स्ते रु॒द्रास्य॑ते॒ नमः॒ प्रति॑हितायै।
नमो॑ विसृ॒ज्यमा॑नायै॒ नमो॒ निप॑तितायै ।।३।।

=== सूक्तम् – 91

इ॒मं यव॑मष्टायो॒गैः ष॑द्यो॒गेभि॑रचर्कृषुः।
तेना॑ ते त॒न्वो॑३ रपो॑ ऽपा॒चीन॒मप॑ व्यये ।।१।।

न्य॑१ग्वातो॑ वाति॒ न्य॑क्तपति॒ सूर्यः॑।
नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रपः॑ ।।२।।

आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः।
आपो॒ विश्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ।।३।।

=== सूक्तम् – 92

वात॑रम्हा भव वाजिन्यु॒जमा॑न॒ इन्द्र॑स्य याहि प्रस॒वे मनो॑जवाः।
यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ आ ते॒ त्वस्ता॑ प॒त्सु ज॒वं द॑धातु ।।१।।

ज॒वस्ते॑ अर्व॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने वाते॑ उ॒त यो ऽच॑र॒त्परी॑त्तः।
तेन॒ त्वं वा॑जि॒न्बल॑वा॒न्बले॑ना॒जिं ज॑य॒ सम॑ने परयि॒ष्णुः ।।२।।

त॒नूष्टे॑ वाजिन्त॒न्व॑१ं॒ नय॑न्ती वा॒मम॒स्मभ्यं॒ धाव॑तु॒ शर्म॒ तुभ्य॑म्।
अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वो दि॒वीव॒ ज्योति॒ह्स्वमा मि॑मीयात् ।।३।।

=== सूक्तम् – 93

य॒मो मृ॒त्युर॑घमा॒रो नि॑रृ॒थो ब॒भ्रुः श॒र्वो ऽस्ता॒ नील॑शिखण्डः।
दे॑वज॒नाः सेन॑योत्तस्थि॒वांस॒स्ते अ॒स्माकं॒ परि॑ वृञ्जन्तु वी॒रान् ।।१।।

मन॑सा॒ होमै॒र्हर॑सा घृ॒तेन॑ श॒र्वायास्त्र॑ उ॒त राज्ञे॑ भ॒वाय॑।
न॑म॒स्ये॑भ्यो॒ नम॑ एभ्यः कृणोम्य॒न्यत्रा॒स्मद॒घवि॑षा नयन्तु ।।२।।

त्राय॑ध्वं नो अ॒घवि॑षाभ्यो व॒धाद्विश्वे॑ देवा मरुतो विश्ववेदसः।
अ॒ग्नीषोमा॒ वरु॑णः पू॒तद॑क्षा वातापर्ज॒न्ययोः॑ सुम॒तौ स्या॑म ।।३।।

=== सूक्तम् – 94

सं वो॒ मनां॑सि॒ सं व्र॒ता समाकू॑तीर्नमामसि।
अ॒मी ये विव्र॑ता॒ स्थन॒ तान्वः॒ सं न॑मयामसि ।।१।।

अ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनां॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑।
मम॒ वशे॑षु॒ हृद॑यानि वः कृणोमि॒ मम॑ या॒तमनु॑वर्त्मान॒ एत॑ ।।२।।

ओते॑ मे॒ द्यावा॑पृथि॒वी ओता॑ दे॒वी सर॑स्वती।
ओतौ॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒ र्ध्यास्मे॒दं स॑रस्वति ।।३।।

=== सूक्तम् – 6.95

अ॑श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि।
तत्रा॒मृत॑स्य॒ चक्ष॑णम्दे॒वाः कुष्ठ॑मवन्वत ।।१।।

हि॑र॒ण्ययी॒ नौर॑चर॒द्धिर॑ण्यबन्धना दि॒वि।
तत्रा॒मृत॑स्य॒ पुष्पं॑ दे॒वाः कुष्ठ॑मवन्वत ।।२।।

गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॑ हि॒मव॑तामु॒त।
गर्भो॒ विश्व॑स्य भू॒तस्ये॒मं मे॑ अग॒दं कृ॑धि ।।३।।

=== सूक्तम् – 96

या ओष॑धयः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः।
बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ।।१।।

मु॒ञ्चन्तु॑ मा शप॒थ्या॑३दथो॑ वरु॒ण्या॑दु॒त।
अथो॑ य॒मस्य॒ पड्वी॑षा॒द्विश्व॑स्माद्देवकिल्बि॒षात् ।।२।।

यच्चक्षु॑षा॒ मन॑सा॒ यच्च॑ वा॒चोपा॑रि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑।
सोम॒स्तानि॑ स्व॒धया॑ नः पुनातु ।।३।।

=== सूक्तम् – 97

अ॑भि॒भूर्य॒ज्ञो अ॑भि॒भूर॒ग्निर॑भि॒भूः सोमो॑ अभि॒भूरिन्द्रः॑।
अ॒भ्य॒हं वि॑श्वाः॒ पृत॑ना॒ यथासा॑न्ये॒वा वि॑धेमा॒ग्निहो॑त्रा इ॒दं ह॒विः ।।१।।

स्व॒धास्तु॑ मित्रावरुणा विपश्चिता प्र॒जाव॑त्क्ष॒त्रं मधु॑ने॒ह पि॑न्वतम्।
बाधे॑थां दू॒रं निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुक्तम॒स्मत् ।।२।।

इ॒मं वी॒रमनु॑ हर्षध्वमु॒ग्रमिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम्।
ग्रा॑म॒जितं॑ गो॒जितं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ।।३।।

=== सूक्तम् – 98

इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयातै।
च॒र्कृत्य॒ ईड्यो॒ वन्द्य॑श्चोप॒सद्यो॑ नमस्य्श्भवे॒ह ।।१।।

त्वमि॑न्द्राधिरा॒जः श्र॑व॒स्युस्त्वं भू॑र॒भिभू॑ति॒र्जना॑नाम्।
त्वं दैवी॑र्विश इ॒मा वि रा॒जायु॑ष्मत्क्ष॒त्रम॒जरं॑ ते अस्तु ।।२।।

प्राच्या॑ दि॒शस्त्वमि॑न्द्रासि॒ राजो॒तोदी॑च्या दि॒शो वृ॑त्रहन्छत्रु॒हो ऽसि॑।
यत्र॒ यन्ति॑ स्रो॒त्यास्तज्जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑षि॒ हव्यः॑ ।।३।।

=== सूक्तम् – 99

अ॒भि त्वे॑न्द्र॒ वरि॑मतः पु॒रा त्वां॑हूर॒णाद्धु॑वे।
ह्वया॑म्यु॒ग्रं चे॒त्तारं॑ पु॒रुणा॑मानमेक॒जम् ।।१।।

यो अ॒द्य सेन्यो॑ व॒धो जिघां॑सन्न उ॒दीर॑ते।
इन्द्र॑स्य॒ तत्र॑ बा॒हू स॑म॒न्तं परि॑ दद्मः ।।२।।

परि॑ दद्म॒ इन्द्र॑स्य बा॒हू स॑म॒न्तं त्रा॒तुस्त्राय॑तां नः।
देव॑ सवितः॒ सोम॑ राजन्सु॒मन॑सं मा कृणु स्व॒स्तये॑ ।।३।।

=== सूक्तम् – 6.100

दे॒वा अ॑दुः॒ सूर्यो॒ द्यौर॑दात्पृथि॒व्य॑दात्।
ति॒स्रः सर॑स्वतिरदुः॒ सचि॑त्ता विष॒दूष॑णम् ।।१।।

यद्वो॑ दे॒वा उ॑पजीका॒ आसि॑ञ्च॒न्धन्व॑न्युद॒कम्।
तेन॑ दे॒वप्र॑सूतेने॒दं दू॑षयता वि॒षम् ।।२।।

असु॑राणां दुहि॒तासि॒ सा दे॒वाना॑मसि॒ स्वसा॑।
दि॒वस्पृ॑थि॒व्याः संभू॑ता॒ सा च॑कर्थार॒सं वि॒षम् ।।३।।

=== सूक्तम् – 101

आ वृ॑षायस्व श्वसिहि॒ वर्ध॑स्व प्र॒थय॑स्व च।
य॑था॒ङ्गं व॑र्धतां॒ शेप॒स्तेन॑ यो॒षित॒मिज्ज॑हि ।।१।।

येन॑ कृ॒षं वा॒जय॑न्ति॒ येन॑ हि॒न्वन्त्यातु॑रम्।
तेना॒स्य ब्र॑ह्मणस्पते॒ धनु॑रि॒वा ता॑नया॒ पसः॑ ।।२।।

आहं त॑नोमि ते॒ पसो॒ अधि॒ ज्यामि॑व॒ धन्व॑नि।
क्रम॑स्व॒ ऋष॑ इव रो॒हित॒मन॑वग्लायता॒ सदा॑ ।।३।।

=== सूक्तम् – 102

यथ॒यं वा॒हो अ॑श्विना स॒मैति॒ सं च॒ वर्त॑ते।
ए॒वा माम॒भि ते॒ मनः॑ स॒मैतु॒ सं च॑ वर्तताम् ।।१।।

आहं खि॑दामि ते॒ मनो॑ राजा॒श्वः पृ॒ष्ट्यामि॑व।
रे॒ष्मछि॑न्न॒म्यथा॒ तृणं॒ मयि॑ ते वेष्टतां॒ मनः॑ ।।२।।

आञ्ज॑नस्य म॒दुघ॑स्य॒ कुष्ठ॑स्य॒ नल॑दस्य च।
तु॒रो भग॑स्य॒ हस्ता॑भ्यामनु॒रोध॑न॒मुद्भ॑रे ।।३।।

=== सूक्तम् – 103

सं॒दानं॑ वो॒ बृह॒स्पतिः॑ सं॒दानं॑ सवि॒ता क॑रत्।
सं॒दानं॑ मि॒त्रो अ॑र्य॒मा सं॒दानं॒ भगो॑ अ॒श्विना॑ ।।१।।

सम्प॑र॒मान्त्सम॑व॒मानथो॒ सं द्या॑मि मध्य॒मान्।
इन्द्र॒स्तान्पर्य॑हा॒र्दाम्ना॒ तान॑ग्ने॒ सं द्या॒ त्वम् ।।२।।

अ॒मी ये युध॑मा॒यन्ति॑ के॒तून्कृ॒त्वानी॑क॒शः।
इन्द्र॒स्तान्पर्य॑हा॒र्दाम्न॒ तान॑ग्ने॒ सं द्या॒ त्वम् ।।३।।

=== सूक्तम् – 104

आ॒दाने॑न सं॒दाने॑ना॒मित्रा॒ना द्या॑मसि।
अ॑पा॒ना ये चै॑षां प्रा॒णा असु॒नासू॒न्त्सम॑छिदन् ।।१।।

इ॒दमा॒दान॑मकरं॒ तप॒सेन्द्रे॑ण॒ संशि॑तम्।
अ॒मित्रा॒ ये ऽत्र॑ नः॒ सन्ति॒ तान॑ग्न॒ आ द्या॒ त्वम् ।।२।।

अैना॑न्द्यतामिन्द्रा॒ग्नी सोमो॒ राजा॑ च मे॒दिनौ॑।
इन्द्रो॑ म॒रुत्वा॑ना॒दान॑म॒मित्रे॑भ्यः कृणोतु नः ।।३।।

=== सूक्तम् – 6.105

यथा॒ मनो॑ मनस्के॒तैः प॑रा॒पत॑त्याशु॒मत्।
ए॒वा त्वं का॑से॒ प्र प॑त॒ मन॒सो ऽनु॑ प्रवा॒य्य॑म् ।।१।।

यथा॒ बाणः॒ सुसं॑शितः परा॒पत॑त्याशु॒मत्।
ए॒वा त्वं का॑से॒ प्र प॑त पृथि॒व्या अनु॑ सं॒वत॑म् ।।२।।

यथा॒ सूर्य॑स्य र॒श्मयः॑ परा॒पत॑न्त्याशु॒मत्।
ए॒वा त्वं का॑से॒ प्र प॑त समु॒द्रस्यानु॑ विक्ष॒रम् ।।३।।

=== सूक्तम् – 106

आय॑ने ते प॒राय॑ने॒ दूर्वा॑ रोहन्तु पु॒ष्पिणीः॑।
उत्सो॑ वा॒ तत्र॒ जाय॑ताम्ह्र॒दो वा॑ पु॒ण्डरी॑कवान् ।।१।।

अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम्।
मध्ये॑ ह्र॒दस्य॑ नो गृ॒हाः प॑रा॒चीना॒ मुखा॑ कृधि ।।२।।

हि॒मस्य॑ त्वा ज॒रायु॑णा॒ शाले॒ परि॑ व्ययामसि।
शी॒तह्र॑दा॒ हि नो॒ भुवो॒ ऽग्निष्कृ॑णोतु भेष॒जम् ।।३।।

=== सूक्तम् – 107

विश्व॑जित्त्रायमा॒णायै॑ मा॒ परि॑ देहि।
त्राय॑माणे द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒ड्यच्च॑ नः॒ स्वम् ।।१।।

त्राय॑माणे विश्व॒जिते॑ मा॒ परि॑ देहि।
विश्व॑जिद्द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒ड्यच्च॑ नः॒ स्वम् ।।२।।

विश्व॑जित्कल्या॒ण्यै मा॒ परि॑ देहि।
कल्या॑णि द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒ड्यच्च॑ नः॒ स्वम् ।।३।।

कल्या॑णि सर्व॒विदे॑ मा॒ परि॑ देहि।
सर्व॑विद्द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒ड्यच्च॑ नः॒ स्वम् ।।४।।

=== सूक्तम् – 108

त्वं नो॑ मेधे प्रथ॒मा गोभि॒रश्वे॑भि॒रा ग॑हि।
त्वं सूर्य॑स्य र॒श्मिभि॒स्त्वम्नो॑ असि यज्ञिया ।।१।।

मे॒धाम॒हं प्र॑थ॒मां ब्रह्म॑ण्वतीं॒ ब्रह्म॑जूता॒मृषि॑ष्टुताम्।
प्रपी॑तां ब्रह्मचा॒रिभि॑र्दे॒वाना॒मव॑से हुवे ।।२।।

यां मे॒धामृ॒भवो॑ वि॒दुर्यां मे॒धामसु॑रा वि॒दुः।
ऋष॑यो भ॒द्रां मे॒धां यां वि॒दुस्तां मय्या वे॑शयामसि ।।३।।

यामृष॑यो भूत॒कृतो॑ मे॒धां मे॑धा॒विनो॑ वि॒दुः।
तया॒ माम॒द्य मे॒धयाग्ने॑ मेधा॒विनं॑ कृणु ।।४।।

मे॒धां सा॒यं मे॒धां प्रा॒तर्मे॒धां म॒ध्यन्दि॑नं॒ परि॑।
मे॒धां सूर्य॑स्य र॒श्मिभि॒र्वच॒सा वे॑शयामहे ।।५।।

=== सूक्तम् – 109

पि॑प्प॒ली क्षि॑प्तभेष॒ज्यु॑३ताति॑विद्धभेष॒जी।
तां दे॒वाः सम॑कल्पयन्नि॒यं जीवि॑त॒वा अल॑म् ।।१।।

पि॑प्प॒ल्य॑१ः॒ सम॑वदन्ताय॒तीर्जन॑ना॒दधि॑।
यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ।।२।।

असु॑रास्त्वा॒ न्य॑खनन्दे॒वास्त्वोद॑वप॒न्पुनः॑।
वा॒तीकृ॑तस्य भेष॒जीमथो॑ क्षि॒प्तस्य॑ भेष॒जीम् ।।३।।

=== सूक्तम् – 6.110

प्र॒त्नो हि कमीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑।
स्वाम्चा॑ग्ने त॒न्वं॑ पि॒प्राय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ।।१।।

ज्ये॑ष्ठ॒घ्न्यां जा॒तो वि॒चृतो॑र्य॒मस्य॑ मूल॒बर्ह॑णा॒त्परि॑ पाह्येनम्।
अत्ये॑नम्नेषद्दुरि॒तानि॒ विश्वा॑ दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।।२।।

व्या॒घ्रे ऽह्न्य॑जनिष्ट वी॒रो न॑क्षत्र॒जा जाय॑मानः सु॒वीरः॑।
स मा व॑धीत्पि॒तरं॒ वर्ध॑मानो॒ मा मा॒तरं॒ प्र मि॑नी॒ज्जनि॑त्रीम् ।।३।।

=== सूक्तम् – 111

इ॒मम्मे॑ अग्ने॒ पुरु॑षम्मुमुग्ध्य॒यं यो ब॒द्धः सुय॑तो॒ लाल॑पीति।
अतो ऽधि॑ ते कृणवद्भाग॒धेयं॑ य॒दानु॑न्मदि॒तो ऽस॑ति ।।१।।

अ॒ग्निष्टे॒ नि श॑मयतु॒ यदि॑ ते॒ मन॒ उद्य॑तम्।
कृ॑णोमि वि॒द्वान्भे॑ष॒जं यथानु॑न्मदि॒तो ऽस॑सि ।।२।।

दे॑वैन॒सादुन्म॑दित॒मुन्म॑त्त॒म्रक्ष॑स॒स्परि॑।
कृ॑णोमि वि॒द्वान्भे॑ष॒जं य॒दानु॑न्मदि॒तो ऽस॑ति ।।३।।

पुन॑स्त्वा दुरप्स॒रसः॒ पुन॒रिन्द्रः॒ पुन॒र्भगः॑।
पुन॑स्त्वा दु॒र्विश्वे॑ दे॒वा यथा॑नुन्मदि॒तो ऽस॑सि ।।४।।

=== सूक्तम् – 112

मा ज्ये॒ष्ठं व॑धीद॒यम॑ग्न ए॒षाम्मू॑ल॒बर्ह॑णा॒त्परि॑ पाह्येनम्।
स ग्राह्याः॒ पाशा॒न्वि चृ॑त प्रजा॒नन्तुभ्यं॑ दे॒वा अनु॑ जानन्तु॒ विश्वे॑ ।।१।।

उन्मु॑ञ्च॒ पाशां॒स्त्वम॑ग्न ए॒षां त्रय॑स्त्रि॒भिरुत्सि॑ता॒ येभि॒रास॑न्।
स ग्राह्याः॒ पाशा॒न्वि चृ॑त प्रजा॒नन्पि॑तापु॒त्रौ मा॒तरं॑ मुञ्च॒ सर्वा॑न् ।।२।।

येभिः॒ पाशैः॒ परि॑वित्तो॒ विब॒द्धो ऽङ्गेअ॑ङ्ग॒ आर्पि॑त॒ उत्सि॑तश्च।
वि ते मु॑च्यन्तं वि॒मुचो॒ हि सन्ति॑ भ्रूण॒घ्नि पू॑षन्दुरि॒तानि॑ मृक्ष्व ।।३।।

=== सूक्तम् – 113

त्रि॒ते दे॒वा अ॑मृजतै॒तदेन॑स्त्रि॒त ए॑नन्मनु॒ष्ये॑षु ममृजे।
ततो॒ यदि॑ त्वा॒ ग्राहि॑रान॒शे तां ते॑ दे॒वा ब्रह्म॑णा नाशयन्तु ।।१।।

मरी॑चीर्धू॒मान्प्र वि॒शानु॑ पाप्मन्नुदा॒रान्ग॑छो॒त वा॑ नीहा॒रान्।
न॒दीनं॒ पेना॒मनु॒ तान्वि न॑श्य भ्रूण॒घ्नि पू॑षन्दुरि॒तानि॑ मृक्ष्व ।।२।।

द्वा॑दश॒धा निहि॑तं त्रि॒तस्याप॑मृष्टम्मनुष्यैन॒सानि॑।
ततो॒ यदि॑ त्वा॒ ग्राहि॑रान॒शे तां ते॑ दे॒वा ब्रह्म॑णा नाशयन्तु ।।३।।

=== सूक्तम् – 114

यद्दे॑वा देव॒हेद॑नं॒ देवा॑सश्चकृम व॒यम्।
आदि॑त्या॒स्तस्मा॑न्नो यु॒यमृ॒तस्य॑ ऋ॒तेन॑ मुञ्चत ।।१।।

ऋ॒तस्य॑ ऋ॒तेना॑दित्या॒ यज॑त्रा मु॒ञ्चते॒ह नः॑।
य॒ज्ञं यद्य॑ज्ञवाहसः शिक्षन्तो॒ नोप॑शेकि॒म ।।२।।

मेद॑स्वता॒ यज॑मानाः स्रु॒चाज्या॑नि॒ जुह्व॑तः।
अ॑का॒मा वि॑श्वे वो देवाः॒ शिक्ष॑न्तो॒ नोप॑ शेकिम ।।३।।

=== सूक्तम् – 6.115

यद्वि॒द्वाम्सो॒ यदवि॑द्वांस॒ एनां॑सि चकृ॒मा व॒यम्।
यू॒यं न॒स्तस्मा॑न्मुञ्चत॒ विश्वे॑ देवाः सजोषसह् ।।१।।

यदि॒ जाग्र॒द्यदि॒ स्वप॒न्नेन॑ एन॒स्यो ऽक॑रम्।
भू॒तं मा॒ तस्मा॒द्भव्यं॑ च द्रुप॒दादि॑व मुञ्चताम् ।।२।।

द्रु॑प॒दादि॑व मुमुचा॒नः स्वि॒न्नः स्ना॒त्वा मला॑दिव।
पू॒तं प॒वित्रे॑णे॒वाज्यं॒ विश्वे॑ शुम्भन्तु॒ मैन॑सः ।।३।।

=== सूक्तम् – 116

यद्या॒मम्च॒क्रुर्नि॒खन॑न्तो॒ अग्रे॒ कार्षी॑वणा अन्न॒विदो॒ न वि॒द्यया॑।
वै॑वस्व॒ते राज॑नि॒ तज्जु॑हो॒म्यथ॑ य॒ज्ञियं॒ मधु॑मदस्तु॒ नो ऽन्न॑म् ।।१।।

वै॑वस्व॒तः कृ॑णवद्भाग॒धेयं॒ मधु॑भागो॒ मधु॑ना॒ सं सृ॑जाति।
मा॒तुर्यदेन॑ इषि॒तं न॒ आग॒न्यद्वा॑ पि॒ता ऽप॑राद्धो जिही॒दे ।।२।।

यदी॒दं मा॒तुर्यदि॑ पि॒तुर्नः॒ परि॒ भ्रातुः॑ पु॒त्राच्चेत॑स॒ एन॒ आग॑न्।
याव॑न्तो अ॒स्मान्पि॒तरः॒ सच॑न्ते॒ तेषां॒ सर्वे॑षां शि॒वो अ॑स्तु म॒न्युः ।।३।।

=== सूक्तम् – 117

अ॑प॒मित्य॒मप्र॑तीत्तं॒ यदस्मि॑ य॒मस्य॒ येन॑ ब॒लिना॒ चरा॑मि।
इ॒दं तद॑ग्ने अनृ॒णो भ॑वामि॒ त्वं पाशा॑न्वि॒चृतं॑ वेत्थ॒ सर्वा॑न् ।।१।।

इ॒हैव सन्तः॒ प्रति॑ दद्म एनज्जी॒वा जी॒वेभ्यो॒ नि ह॑राम एनत्।
अ॑प॒मित्य॑ धा॒न्य॑१ं॒ यज्ज॒घसा॒हमि॒दं तद॑ग्ने अनृ॒णो भ॑वामि ।।२।।

अ॑नृ॒णा अ॒स्मिन्न॑नृ॒णाः पर॑स्मिन्तृ॒तीये॑ लो॒के अ॑नृ॒णाः स्या॑म।
ये दे॑व॒यानाः॑ पितृ॒याण॑श्च लो॒काः सर्वा॑न्प॒थो अ॑नृ॒णा आ क्षि॑येम ।।३।।

=== सूक्तम् – 118

यद्धस्ता॑भ्यां चकृ॒म किल्बि॑षान्य॒क्षानां॑ ग॒त्नुमु॑प॒लिप्स॑मानाः।
उ॑ग्रंप॒श्ये उ॑ग्र॒जितौ॒ तद॒द्याप्स॒रसा॒वनु॑ दत्तामृ॒णं नः॑ ।।१।।

उग्रं॑पश्ये॒ राष्ट्र॑भृ॒त्किल्बि॑षाणि॒ यद॒क्षवृ॑त्त॒मनु॑ दत्तम्न ए॒तत्।
ऋ॒णान्नो॒ न ऋ॒णमेर्त्स॑मानो य॒मस्य॑ लो॒के अधि॑रज्जु॒राय॑त् ।।२।।

यस्मा॑ ऋ॒णं यस्य॑ जा॒यामु॒पैमि॒ यं याच॑मानो अ॒भ्यैमि॑ देवाः।
ते वाचं॑ वादिषु॒र्मोत्त॑रां॒ मद्देव॑पत्नी॒ अप्स॑रसा॒वधी॑तम् ।।३।।

=== सूक्तम् – 119

यददी॑व्यन्नृ॒णम॒हं कृ॒णोम्यदा॑स्यन्नग्ने उ॒त सं॑गृ॒णामि॑।
वै॑श्वान॒रो नो॑ अधि॒पा वसि॑ष्ठ॒ उदिन्न॑याति सुकृ॒तस्य॑ लो॒कम् ।।१।।

वै॑श्वान॒राय॒ प्रति॑ वेदयामि॒ यदि॑ ऋ॒णं सं॑ग॒रो दे॒वता॑सु।
स ए॒तान्पाशा॑न्वि॒चृत॑म्वेद॒ सर्वा॒नथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ।।२।।

वै॑श्वान॒रः प॑वि॒ता मा॑ पुनातु॒ यत्सं॑ग॒रम॑भि॒धावा॑म्या॒शाम्।
अना॑जान॒न्मन॑सा॒ याच॑मानो॒ यत्तत्रैनो॒ अप॒ तत्सु॑वामि ।।३।।

=== सूक्तम् – 6.120

यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्याम्यन्मा॒तरं॑ पि॒तरं॑ वा जिहिंसि॒म।
अ॒यं तस्मा॒द्गार्ह॑पत्यो नो अ॒ग्निरुदिन्न॑याति सुकृ॒तस्य॑ लो॒कम् ।।१।।

भूमि॑र्मा॒तादि॑तिर्नो ज॒नित्रं॒ भ्राता॒न्तरि॑क्षम॒भिश॑स्त्या नः।
द्यौर्नः॑ पि॒ता पित्र्या॒च्छं भ॑वाति जा॒मिमृ॒त्वा माव॑ पत्सि लो॒कात् ।।२।।

यत्रा॑ सु॒हार्दः॑ सु॒कृतो॒ मद॑न्ति वि॒हाय॒ रोगं॑ त॒न्व॑१ः॒ स्वायाः॑।
अश्लो॑ना॒ अङ्गै॒रह्रु॑ताः स्व॒र्गे तत्र॑ पश्येम पि॒तरौ॑ च पु॒त्रान् ।।३।।

=== सूक्तम् – 121

वि॒षाणा॒ पाशा॒न्वि ष्याध्य॒स्मद्य उ॑त्त॒मा अ॑ध॒मा वा॑रु॒णा ये।
दु॒ष्वप्न्यं॑ दुरि॒तं नि ष्वा॒स्मदथ॑ गछेम सुकृ॒तस्य॑ लो॒कम् ।।१।।

यद्दारु॑णि ब॒ध्यसे॒ यच्च॒ रज्ज्वां॒ यद्भूम्यां॑ ब॒ध्यसे॒ यच्च॑ वा॒चा।
अ॒यं तस्मा॒द्गार्ह॑पत्यो नो अ॒ग्निरुदिन्न॑याति सुकृ॒तस्य॑ लो॒कम् ।।२।।

उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के।
प्रेहामृत॑स्य यछतां॒ प्रैतु॑ बद्धक॒मोच॑नम् ।।३।।

वि जि॑हीष्व लो॒कम्कृ॑णु ब॒न्धान्मु॑ञ्चासि॒ बद्ध॑कम्।
योन्या॑ इव॒ प्रच्यु॑तो॒ गर्भः॑ प॒थः सर्वाँ॒ अनु॑ क्षिय ।।४।।

=== सूक्तम् – 122

ए॒तं भा॒गं परि॑ ददामि वि॒द्वान्विश्व॑कर्मन्प्रथम॒जा ऋ॒तस्य॑।
अ॒स्माभि॑र्द॒त्तं ज॒रसः॑ प॒रस्ता॒दछि॑न्नं॒ तन्तु॒मनु॒ सं त॑रेम ।।१।।

त॒तं तन्तु॒मन्वेके॑ तरन्ति॒ येषां॑ द॒त्तं पित्र्य॒माय॑नेन।
अ॑ब॒न्ध्वेके॒ दद॑तः प्र॒यछ॑न्तो॒ दातुं॒ चेच्छिक्षा॒न्त्स स्व॒र्ग ए॒व ।।२।।

अ॒न्वार॑भेथामनु॒संर॑भेथामे॒तं लो॒कं श्र॒द्दधा॑नाः सचन्ते।
यद्वां॑ प॒क्वं परि॑विष्टम॒ग्नौ तस्य॒ गुप्त॑ये दम्पती॒ सं श्र॑येथाम् ।।३।।

य॒ज्ञम्यन्तं॒ मन॑सा बृ॒हन्त॑म॒न्वारो॑हामि॒ तप॑सा॒ सयो॑निः।
उप॑हूता अग्ने ज॒रसः॑ प॒रस्ता॑त्तृ॒तीये॒ नाके॑ सध॒मादं॑ मदेम ।।४।।

शु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक्सा॑दयामि।
यत्का॑म इ॒दं अ॑भिषि॒ञ्चामि॑ वो॒ ऽहं इन्द्रो॑ म॒रुत्वा॒न्त्स द॑दातु॒ तन्मे॑ ।।५।।

=== सूक्तम् – 123

ए॒तं स॑धस्थाः॒ परि॑ वो ददामि॒ यं शे॑व॒धिमा॒वहा॑ज्जा॒तवे॑दः।
अ॑न्वाग॒न्ता यज॑मानः स्व॒स्ति तं स्म॑ जानीत पर॒मे व्यो॑मन् ।।१।।

जा॑नी॒त स्मै॑नं पर॒मे व्यो॑म॒न्देवाः॒ सध॑स्था वि॒द लो॒कमत्र॑।
अ॑न्वाग॒न्ता यज॑मानः स्व॒स्तीष्टा॑पू॒र्तं स्म॑ कृणुता॒विर॑स्मै ।।२।।

देवाः॒ पित॑रः॒ पित॑रो॒ देवाः॑।
यो अस्मि॒ सो अ॑स्मि ।।३।।

स प॑चामि॒ स द॑दामि।
स य॑जे॒ स द॒त्तान्मा यू॑षम् ।।४।।

नाके॑ राज॒न्प्रति॑ तिष्ठ॒ तत्रै॒तत्प्रति॑ तिष्ठतु।
वि॒द्धि पू॒र्तस्य॑ नो राज॒न्त्स दे॑व सु॒मना॑ भव ।।५।।

=== सूक्तम् – 124

दि॒वो नु माम्बृ॑ह॒तो अ॒न्तरि॑क्षाद॒पां स्तो॒को अ॒भ्य॑पप्त॒द्रसे॑न।
समि॑न्द्रि॒येन॒ पय॑सा॒हम॑ग्ने॒ छन्दो॑भिर्य॒ज्ञैः सु॒कृतां॑ कृ॒तेन॑ ।।१।।

यदि॑ वृ॒क्षाद॒भ्यप॑प्त॒त्पलं॒ तद्यद्य॒न्तरि॑क्षा॒त्स उ॑ वा॒युरे॒व।
यत्रास्पृ॑क्षत्त॒न्वो॑३ यच्च॒ वास॑स॒ आपो॑ नुदन्तु॒ निरृ॑तिं परा॒चैः ।।२।।

अ॒भ्यञ्ज॑नं सुर॒भि सा समृ॑द्धि॒र्हिर॑ण्यं॒ वर्च॒स्तदु॑ पू॒त्रिम॑मे॒व।
सर्वा॑ प॒वित्रा॒ वित॒ताध्य॒स्मत्तन्मा ता॑री॒न्निरृ॑ति॒र्मो अरा॑तिः ।।३।।

=== सूक्तम् – 6.125

वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑।
गोभिः॒ संन॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ।।१।।

दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सहः॑।
अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑तमिन्द्रस्य॒ वज्रं॑ हविषा॒ रथं॑ यज ।।२।।

इन्द्र॒स्यौजो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑।
स इ॒मां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ।।३।।

=== सूक्तम् – 126

उप॑ श्वासय पृथि॒वीमु॒त द्यं पु॑रु॒त्रा ते॑ वन्वतां॒ विष्ठि॑त॒म्जग॑त्।
स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ।।१।।

आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ धा॑ अ॒भि ष्ठ॑न दुरि॒ता बाध॑मानः।
अप॑ सेध दुन्दुभे दु॒छुना॑मि॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व ।।२।।

प्रामूं ज॑या॒भीमे ज॑यन्तु केतु॒मद्दु॑न्दु॒भिर्वा॑वदीतु।
समश्व॑पर्णाः पतन्तु नो॒ नरो॒ ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ।।३।।

=== सूक्तम् – 127

वि॑द्र॒धस्य॑ ब॒लास॑स्य॒ लोहि॑तस्य वनस्पते।
वि॒सल्प॑कस्योषधे॒ मोच्छि॑षः पिशि॒तं च॒न ।।१।।

यौ ते॑ बलास॒ तिष्ठ॑तः॒ कक्षे॑ मु॒ष्कावप॑श्रितौ।
वेदा॒हं तस्य॑ भेष॒जं ची॒पुद्रु॑रभि॒चक्ष॑णम् ।।२।।

यो अङ्ग्यो॒ यः कर्ण्यो॒ यो अ॒क्ष्योर्वि॒सल्प॑कः।
वि वृ॑हामो वि॒सल्प॑कं विद्र॒धं हृ॑दयाम॒यम्।
परा॒ तमज्ञा॑त॒म्यक्ष्म॑मध॒राञ्चं॑ सुवामसि ।।३।।

=== सूक्तम् – 128

श॑क॒धूमं॒ नक्ष॑त्राणि॒ यद्राजा॑न॒मकु॑र्वत।
भ॑द्रा॒हम॑स्मै॒ प्राय॑छनि॒दं रा॒ष्ट्रमसा॒दिति॑ ।।१।।

भ॑द्रा॒हं नो॑ म॒ध्यंदि॑ने भद्रा॒हं सा॒यम॑स्तु नः।
भ॑द्रा॒हं नो॒ अह्नां॑ प्रा॒ता रात्री॑ भद्रा॒हम॑स्तु नः ।।२।।

अ॑होरा॒त्राभ्यां॒ नक्ष॑त्रेभ्यः सुर्याचन्द्र॒मसा॑भ्याम्।
भ॑द्रा॒हम॒स्मभ्यं॑ राज॒न्छक॑धूम॒ त्वं कृ॑धि ।।३।।

यो नो॑ भद्रा॒हमक॑रः सा॒यं नक्त॑मथो॒ दिवा॑।
तस्मै॑ ते नक्षत्रराज॒ शक॑धूम॒ सदा॒ नमः॑ ।।४।।

=== सूक्तम् – 129

भगे॑न मा शांश॒पेन॑ सा॒कमिन्द्रे॑ण मे॒दिना॑।
कृ॒णोमि॑ भ॒गिनं॒ माप॑ द्रा॒न्त्वरा॑तयः ।।१।।

येन॑ वृ॒क्षाँ अ॒भ्यभ॑वो॒ भगे॑न॒ वर्च॑सा स॒ह।
तेन॑ मा भ॒गिनं॑ कृ॒ण्वप॑ द्रा॒न्त्वरा॑तयः ।।२।।

यो अ॒न्धो यः पु॑नःस॒रो भगो॑ वृ॒क्षेष्वाहि॑तः।
तेन॑ मा भ॒गिनं॑ कृ॒ण्वप॑ द्रा॒न्त्वरा॑तयः ।।३।।

=== सूक्तम् – 6.130

र॑थ॒जितां॑ राथजिते॒यीना॑मप्स॒रसा॑म॒यं स्म॒रः।
देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ।।१।।

अ॒सौ मे॑ स्मरता॒दिति॑ प्रि॒यो मे॑ स्मरता॒दिति॑।
देवा॒ह्प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ।।२।।

यथा॒ मम॒ स्मरा॑द॒सौ नामुष्या॒हं क॒दा च॒न।
देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ।।३।।

उन्मा॑दयत मरुत॒ उद॑न्तरिक्ष मादय।
अग्न॒ उन्मा॑दया॒ त्वम॒सौ मामनु॑ शोचतु ।।४।।

=== सूक्तम् – 131

नि शी॑र्ष॒तो नि प॑त्त॒त आ॒ध्यो॑३ नि ति॑रामि ते।
देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ।।१।।

अनु॑मते ऽन्वि॒दं म॑न्य॒स्वाकु॑ते॒ समि॒दं नमः॑।
देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ।।२।।

यद्धाव॑सि त्रियोज॒नं प॑ञ्चयोज॒नमाश्वि॑नम्।
तत॒स्त्वं पुन॒राय॑सि पु॒त्राणां॑ नो असः पि॒ता ।।३।।

=== सूक्तम् – 132

यं दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्व॒न्तः शोशु॑चानं स॒हाद्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ।।१।।

यं विश्वे॑ दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्व॒न्तः शोशु॑चानं स॒हाद्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ।।२।।

यमि॑न्द्रा॒णी स्म॒रमसि॑ञ्चद॒प्स्व॒न्तः शोशु॑चानं स॒हाद्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ।।३।।

यमि॑न्द्रा॒ग्नी स्म॒रमसि॑ञ्चताम॒प्स्व॒न्तः शोशु॑चानं स॒हाद्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ।।४।।

यम्मि॒त्रावरु॑णौ स्म॒रमसि॑ञ्चताम॒प्स्व॒न्तः शोशु॑चानं स॒हाद्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ।।५।।

=== सूक्तम् – 133

य इ॒मां दे॒वो मेख॑लामाब॒बन्ध॒ यः सं॑न॒नाह॒ य उ॑ नो यु॒योज॑।
यस्य॑ दे॒वस्य॑ प्र॒शिषा॒ चरा॑मः॒ स पा॒रमि॑छा॒त्स उ॑ नो॒ वि मु॑ञ्चात् ।।१।।

आहु॑तास्य॒भिहु॑त॒ ऋषी॑णाम॒स्यायु॑धम्।
पूर्वा॑ व्र॒तस्य॑ प्राश्न॒ती वी॑र॒घ्नी भ॑व मेखले ।।२।।

मृ॒त्योर॒हं ब्र॑ह्मचा॒री यदस्मि॑ नि॒र्याच॑न्भू॒तात्पुरु॑षं य॒माय॑।
तम॒हं ब्रह्म॑णा॒ तप॑सा॒ श्रमे॑णा॒नयै॑नं॒ मेख॑लया सिनामि ।।३।।

श्र॒द्धाया॑ दुहि॒ता तप॒सो ऽधि॑ जा॒ता स्वसा॒ ऋषी॑णां भूत॒कृतां॑ ब॒भूव॑।
सा नो॑ मेखले म॒तिमा धे॑हि मे॒धामथो॑ नो धेहि॒ तप॑ इन्द्रि॒यं च॑ ।।४।।

यां त्वा॒ पूर्वे॑ भूत॒कृत॒ ऋष॑यः परिबेधि॒रे।
सा त्वं परि॑ ष्वजस्व॒ मां दी॑र्घायु॒त्वाय॑ मेखले ।।५।।

=== सूक्तम् – 134

अ॒यं वज्र॑स्तर्पयतामृ॒तस्या॑वास्य ऋआ॒ष्ट्रमप॑ हन्तु जीवि॒तम्।
शृ॒णातु॑ ग्री॒वाः प्र शृ॑णातू॒ष्णिहा॑ वृ॒त्रस्ये॑व॒ शची॒पतिः॑ ।।१।।

अध॑रोऽधर॒ उत्त॑रेभ्यो गू॒ढः पृ॑थि॒व्या मोत्सृ॑पत्।
वज्रे॒णाव॑हतः शयाम् ।।२।।

यो जि॒नाति॒ तमन्वि॑छ॒ यो जि॒नाति॒ तमिज्ज॑हि।
जि॑न॒तो व॑ज्र॒ त्वं सी॒मन्त॑म॒न्वञ्च॒मनु॑ पातय ।।३।।

=== सूक्तम् – 6.135

यद॒श्नामि॒ बलं॑ कुर्व इ॒त्थं वज्र॒मा द॑दे।
स्क॒न्धान॒मुष्य॑ शा॒तय॑न्वृ॒त्रस्ये॑व॒ शची॒पतिः॑ ।।१।।

यत्पिबा॑मि॒ सं पि॑बामि समु॒द्र इ॑व संपि॒बः।
प्रा॒णान॒मुष्य॑ सं॒पाय॒ सं पि॑बामो अ॒मुं व॒यम् ।।२।।

यद्गिरा॑मि॒ सं गिरा॑मि समु॒द्र इ॑व संगि॒रः।
प्रा॒णान॒मुष्य॑ सं॒गीर्य॒ सं गि॑रामो अ॒मुम्व॒यम् ।।३।।

=== सूक्तम् – 136

दे॒वी दे॒व्यामधि॑ जा॒ता पृ॑थि॒व्याम॑स्योषधे।
तां त्वा॑ नितत्नि॒ केशे॑भ्यो॒ दृंह॑णाय खनामसि ।।१।।

दृंह॑ प्र॒त्नान्ज॒नयाजा॑तान्जा॒तानु॒ वर्षी॑यसस्कृधि ।।२।।

यस्ते॒ केशो॑ ऽव॒पद्य॑ते॒ समू॑लो॒ यश्च॑ वृ॒श्चते॑।
इ॒दं तं वि॒श्वभे॑षज्या॒भि षि॑ञ्चामि वी॒रुधा॑ ।।३।।

=== सूक्तम् – 137

यां ज॒मद॑ग्नि॒रख॑नद्दुहि॒त्रे के॑श॒वर्ध॑नीम्।
तां वी॒तह॑व्य॒ आभ॑र॒दसि॑तस्य गृ॒हेभ्यः॑ ।।१।।

अ॒भीशु॑ना॒ मेया॑ आसन्व्या॒मेना॑नु॒मेयाः॑।
केशा॑ न॒डा इ॑व वर्धन्तां शी॒र्ष्णस्ते॑ असि॒ताः परि॑ ।।२।।

दृंह॒ मूल॒माग्रं॑ यछ॒ वि मध्यं॑ यामयौषधे।
केशा॑ न॒डा इ॑व वर्धन्ताम्शी॒र्ष्णस्ते॑ असि॒ताः परि॑ ।।३।।

=== सूक्तम् – 138

त्वं वी॒रुधां॒ श्रेष्ठ॑तमाभिश्रु॒तास्यो॑षधे।
इ॒मं मे॑ अ॒द्य पुरु॑षं क्ली॒बमो॑प॒शिनं॑ कृधि ।।१।।

क्ली॒बं कृ॑ध्योप॒शिन॒मथो॑ कुरी॒रिणं॑ कृधि।
अथा॒स्येन्द्रो॒ ग्राव॑भ्यामु॒भे भि॑नत्त्वा॒ण्ड्यौ॑ ।।२।।

क्लीब॑ क्ली॒बं त्वा॑करं॒ वध्रे॒ वध्रिं॑ त्वाकर॒मर॑सार॒सं त्वा॑करम्।
कु॒रीर॑मस्य शी॒र्षणि॒ कुम्बं॑ चाधि॒निद॑ध्मसि ।।३।।

ये ते॑ ना॒द्यौ॑ दे॒वकृ॑ते॒ ययो॒स्तिष्ठ॑ति॒ वृष्ण्य॑म्।
ते ते॑ भिनद्मि॒ शम्य॑या॒मुष्या॒ अधि॑ मु॒ष्कयोः॑ ।।४।।

यथा॑ न॒डम्क॒शिपु॑ने॒ स्त्रियो॑ भि॒न्दन्त्यश्म॑ना।
ए॒वा भि॑नद्मि ते॒ शेपो॒ ऽमुष्या॒ अधि॑ मु॒ष्कयोः॑ ।।५।।

=== सूक्तम् – 139

न्य॑स्ति॒का रु॑रोहिथ सुभगं॒कर॑णी॒ मम॑।
श॒तं तव॑ प्रता॒नास्त्रय॑स्त्रिंशन्निता॒नाः ।।
तया॑ सहस्रप॒र्ण्या हृद॑यं शोषयामि ते ।।१।।

शुष्य॑तु॒ मयि॑ ते॒ हृद॑य॒मथो॑ शुष्यत्वा॒स्य॑म्।
अथो॒ नि शु॑ष्य॒ मां कामे॒नाथो॒ शुष्का॑स्या चर ।।२।।

सं॒वन॑नी समुष्प॒ला बभ्रु॒ कल्या॑णि॒ सं नु॑द।
अ॒मूं च॒ मां च॒ सं नु॑द समा॒नं हृद॑यं कृधि ।।३।।

यथो॑द॒कमप॑पुषो ऽप॒शुष्य॑त्या॒स्य॑म्।
ए॒वा नि शु॑ष्य॒ मां कामे॒नाथो॒ शुष्का॑स्या चर ।।४।।

यथा॑ नकु॒लो वि॒छिद्य॑ सं॒दधा॒त्यहिं॒ पुनः॑।
ए॒वा काम॑स्य॒ विछि॑न्नं॒ सं धे॑हि वीर्यावति ।।५।।

=== सूक्तम् – 6.140

यौ व्या॒घ्रावव॑रूधौ॒ जिघ॑त्सतः पि॒तरं॑ मा॒तरं॑ च।
तौ दन्तं॑ ब्रह्मणस्पते शि॒वौ कृ॑णु जातवेदः ।।१।।

व्री॒हिम॑त्तं॒ यव॑मत्त॒मथो॒ माष॒मथो॒ तिल॑म्।
ए॒ष वां॑ भा॒गो निहि॑तो रत्न॒धेया॑य दन्तौ॒ मा हिं॑सिष्टं पि॒तर॑म्मा॒तरं॑ च ।।२।।

उप॑हूतौ स॒युजौ॑ स्यो॒नौ दन्तौ॑ सुम॒ङ्गलौ॑।
अ॒न्यत्र॑ वां घो॒रं त॒न्वः॒ परै॑तु दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ।।३।।

=== सूक्तम् – 141

वा॒युरे॑नाः स॒माक॑र॒त्त्वष्टा॒ पोषा॑य ध्रियताम्।
इन्द्र॑ आभ्यो॒ अधि॑ ब्रवद्रु॒द्रो भू॒म्ने चि॑कित्सतु ।।१।।

लोहि॑तेन॒ स्वधि॑तिना मिथु॒नं कर्ण॑योः कृधि।
अक॑र्तामश्विना॒ लक्ष्म॒ तद॑स्तु प्र॒जया॑ ब॒हु ।।२।।

यथा॑ च॒क्रुर्दे॑वासु॒रा यथा॑ मनु॒ष्या॑ उ॒त।
ए॒वा स॑हस्रपो॒षाय॑ कृणु॒तं लक्ष्मा॑श्विना ।।३।।

=== सूक्तम् – 142

उच्छ्र॑यस्व ब॒हुर्भ॑व॒ स्वेन॒ मह॑सा यव।
मृ॑णी॒हि विश्वा॒ पात्रा॑णि॒ मा त्वा॑ दि॒व्याशनि॑र्वधीत् ।।१।।

आ॑शृ॒ण्वन्तं॒ यवं॑ दे॒वं यत्र॑ त्वाछा॒वदा॑मसि।
तदुच्छ्र॑यस्व॒ द्यौरि॑व समु॒द्र इ॑वै॒ध्यक्षि॑तः ।।२।।

अक्षि॑तास्त उप॒सदो ऽक्षि॑ताः सन्तु रा॒शयः॑।
पृ॒णन्तो॒ अक्षि॑ताः सन्त्व॒त्तारः॑ स॒न्त्वक्षि॑ताः ।।३।।