केनोपनिषद् हिन्दी (Kena Upanishad)
सामवेदीय प्रश्नोपनिषद् The Kena Upanishad of Sama Veda. केनोपनिषद् हिन्दी विज्ञानभाष्य पं० मोतीलाल शास्त्री
केनोपनिषद् हिन्दी (Kena Upanishad) Read More »
सामवेदीय प्रश्नोपनिषद् The Kena Upanishad of Sama Veda. केनोपनिषद् हिन्दी विज्ञानभाष्य पं० मोतीलाल शास्त्री
केनोपनिषद् हिन्दी (Kena Upanishad) Read More »
सामवेदीय केनोपनिषद् The Kena Upanishad of Sama Veda. प्रथमः खण्डः केनेषितं पतति प्रेषितं मनः। केन प्राणः प्रथमः प्रैति युक्तः।केनेषितां वाचमिमां वदन्ति। चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ ||१|| श्रोत्रस्य श्रोत्रं मनसो मनो यत्। वाचो ह वाचं स उ प्राणस्य प्राणः।चक्षुषश्चक्षुरतिमुच्य धीराः। प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ॥२॥ न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनोन विद्मो न
केनोपनिषद् (Kena Upanishad) Read More »
अथर्ववेदीय प्रश्नोपनिषद् The Prashna Upanishad of Atharva Veda. प्रथमः प्रश्नः ॐ नमः परमात्मने। हरिः ॐ॥सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ ||१|| तान् ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ
प्रश्नोपनिषद् (Prashna Upanishad) Read More »
अथर्ववेदीय प्रश्नोपनिषद् The Prashna Upanishad of Atharva Veda. प्रश्नोपनिषत् हिन्दी विज्ञानभाष्य पं० मोतीलाल शास्त्री
प्रश्नोपनिषद् हिन्दी (Prashna Upanishad) Read More »
ईशोपनिषद् शुक्लयजुर्वेद माध्यन्दिनशाखा The Isha Upanishad of Shukla Yajurveda Madhyandina Shakha. ई॒शा वा॒स्य॒मि॒दᳪ सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् ।तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑ध॒: कस्य॑ स्वि॒द्धन॑म् ।। १ ।। कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तᳪ समा॑: ।ए॒वं त्वयि॒ नान्यथे॒तो॒ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑ ।। २ ।। अ॒सु॒र्या नाम॑ ते लो॒का अ॒न्धेन॒ तम॒सावृ॑ताः ।ताँस्ते प्रेत्यापि॑ गच्छन्ति॒ ये के चा॑त्म॒हनो॒ जना॑:
ईशोपनिषद् (Isha Upanishad) Read More »