उपनिषद् (Upanishads)

ईशोपनिषद् (Isha Upanishad)

ईशोपनिषद् शुक्लयजुर्वेद काण्वशाखा The Isha Upanishad of Shukla Yajurveda Kanva Shakha. “अथ चत्वारिंशोऽध्यायः। ई॒शा वा॒स्य॑मि॒दꣳ सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् ।तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म् ॥१॥ कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तꣳ समाः॑ ।ए॒वं त्वयि॒ नान्यथे॒तो॑ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑ ॥२॥ अ॒सु॒र्या॒ नाम॑ ते लो॒का अ॒न्धेन॒ तम॒सावृ॑ताः ।ताꣳस्ते प्रेत्या॒भिग॑च्छन्ति॒ ये के चा॑त्म॒हनो॒ जनाः॑ ॥३॥ अने॑ज॒देकं॒ मन॑सो॒ […]

ईशोपनिषद् (Isha Upanishad) Read More »

उपनिषद् (Upanishad)

ईशोपनिषद – काण्वशाखा, माध्यन्दिनशाखा केनोपनिषद – मूलमात्रम्, हिन्दी विज्ञानभाष्य (वेदवाचस्पति मोतीलाल शास्त्री) कठोपनिषद प्रश्नोपनिषद – मूलमात्रम्, हिन्दी विज्ञानभाष्य (वेदवाचस्पति मोतीलाल शास्त्री) मुण्डकोपनिषद माण्डुक्योपनिषद – मूलमात्रम्, हिन्दी विज्ञानभाष्य (वेदवाचस्पति मोतीलाल शास्त्री) गायत्रीरहस्योपनिषद् – हिन्दी भाष्य सहित (द्वैपायन प्रधान) Upanishad

उपनिषद् (Upanishad) Read More »

माण्डूक्य उपनिषद् विज्ञानभाष्य Mandukya Upanishad

माण्डूक्योपनिषद्विज्ञानभाष्य पं० मोतीलाल शास्त्री वेदवीथी पथिक ???? Mandukya Upanishad Vigyan Bhashya by Pandit Motilal Shastri प्रकाशक : राजस्थान पत्रिका लिमिटेड , केसरगढ़ , जवाहरलाल नेहरू मार्ग , जयपुर इस ग्रन्थ का मूल pdf संस्करण नीचे सुलभ है। बिना डाउनलोड किए भी pdf इसी साईट पर स्क्रॉल करके पढ़ सकते हैं। काले डब्बे के भीतर स्क्रॉल

माण्डूक्य उपनिषद् विज्ञानभाष्य Mandukya Upanishad Read More »