ईशोपनिषद् (Isha Upanishad)
ईशोपनिषद् शुक्लयजुर्वेद काण्वशाखा The Isha Upanishad of Shukla Yajurveda Kanva Shakha. “अथ चत्वारिंशोऽध्यायः। ई॒शा वा॒स्य॑मि॒दꣳ सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् ।तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म् ॥१॥ कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तꣳ समाः॑ ।ए॒वं त्वयि॒ नान्यथे॒तो॑ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑ ॥२॥ अ॒सु॒र्या॒ नाम॑ ते लो॒का अ॒न्धेन॒ तम॒सावृ॑ताः ।ताꣳस्ते प्रेत्या॒भिग॑च्छन्ति॒ ये के चा॑त्म॒हनो॒ जनाः॑ ॥३॥ अने॑ज॒देकं॒ मन॑सो॒ […]
ईशोपनिषद् (Isha Upanishad) Read More »