Yoga

पातञ्जलयोगदर्शनम् – व्यासभाष्यसमेतम् हिन्दी Yoga Darshana Hindi

पातञ्जलयोगदर्शनम् व्यासभाष्यसमेतम्हिन्दी भाषान्तरण सहित। Yoga Darshana, Yoga Sutras of Patanjali with Vyasa Bhashya (commentary) with Hindi translations प्रथमः समाधिपादः । योगेन चित्तस्य पदेन वाचांमलं शरीरस्य च वैद्यकेनयोऽपाकरोत्तं प्रवरं मुनीनांपतञ्जलिं प्राञ्जलिरानतोऽस्मि योगेन चित्तस्य पदेन वाचाम् योग के द्वारा चित्त का, वाणी के शब्दों द्वारा वाणी का मल,मलम् शरीरस्य च वैद्यकेन शरीर का मल वैद्यक (आयुर्वेद) के द्वारा,यः […]

पातञ्जलयोगदर्शनम् – व्यासभाष्यसमेतम् हिन्दी Yoga Darshana Hindi Read More »

The Science of Yoga – 2

Literally Yoga (योग) means coupling. Obviously the question arises, who couples whom with what? This has been variously interpreted leading to different meanings for Yoga. For example, Gita defines Yoga as Excellence in Execution – KARMASU KAUSHALAM (कर्मसु कौशलम्).

The Science of Yoga – 2 Read More »

The Science of Yoga – 1

Literally Yoga (योग) means coupling. Obviously the question arises, who couples whom with what? This has been variously interpreted leading to different meanings for Yoga. For example, Gita defines Yoga as Excellence in Execution – KARMASU KAUSHALAM (कर्मसु कौशलम्).

The Science of Yoga – 1 Read More »

ऋतम्भरा प्रज्ञा का स्वरूप।

ऋतम्भरा तत्र प्रज्ञा।
ऋतम्भरा – ऋतं बिभर्ति, धारयति इति।
प्रज्ञा – या प्रकर्षेण जानाति। बुद्धिः।
तस्यां स्थितौ यदा योगी निर्विचारवैशारद्ये अध्यात्मप्रसादः प्राप्नोति तदा या प्रज्ञा जायते, यस्यां ऋतं सत्यं एव अस्ति, या ऋतं बिभर्ति, तस्याः प्रज्ञायाः नाम ऋतम्भरा प्रज्ञा इति।
आगमेनानुमानेन ध्यानाभ्यासरसेन च। त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम्।

ऋतम्भरा प्रज्ञा का स्वरूप। Read More »