न्यायसूत्राणि अध्यायः २

Nyaya2

प्रथमभागः

समानानेकधर्माध्यवसायातन्यतरधर्माध्यवसायात्वा न संशयः ।। १ ।। {संशय}

विप्रत्तिपत्त्यव्यवस्थाध्यवसायात्च ।। २ ।। {संशय}

विप्रत्तिपत्तौ च संप्रत्तिपत्तेः ।। ३ ।। {संशय}

अव्यवस्था आत्मनि व्यवस्थितत्वात्च अव्यवस्थायाः ।। ४ ।। {संशय}

तथा अत्यन्तसंशयः तद्धर्मसातत्योपपत्तेः ।। ५ ।। {संशय}

यथोक्ताध्यवसायातेव तद्विशेषापेक्षात्संशये न असंशयः न अत्यन्तसंशयः वा ।। ६ ।। {संशय}

यत्र संशयः तत्र एवं उत्तरोत्तरप्रसङ्गः ।। ७ ।। {संशय}

प्रत्यक्षादीनां अप्रामाण्यं त्रैकाल्यासिद्धेः ।। ८ ।। {पूर्वपक्षसूत्रम्}

पूर्वं हि प्रमाणसिद्धौ न इन्द्रियार्थसन्निकर्षात्प्रत्यक्षोत्पत्तिः ।। ९ ।। {पूर्वपक्षसूत्रम्}

पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ।। १० ।। {पूर्वपक्षसूत्रम्}

युगपत्सिद्धौ प्रत्यर्थनियतत्वात्क्रमवृत्तित्वाभावः बुद्धीनाम् ।। ११ ।। {पूर्वपक्षसूत्रम्}

त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ।। १२ ।। {पूर्वपक्षसूत्रम्}

सर्वप्रमाणप्रतिषेधात्च प्रतिषेधानुपपत्तिः ।। 888888 ।। {पूर्वपक्षसूत्रम्}
L
तत्प्रामाण्ये वा न ⅞ ।। १४ ।। {पूर्वपक्षसूत्रम्}

त्रैकाल्याप्रतिषेधः च शब्दातातोद्यसिद्धिवत्तत्सिद्धेः ।। १५ ।। {पूर्वपक्षसूत्रम्}

प्रमेया च तुलाप्रामाण्यवत् ।। १६ ।। {पूर्वपक्षसूत्रम्}

प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ।। १७ ।। {पूर्वपक्षसूत्रम्o

तद्विनिवृत्तेः वा प्रमाणसिद्धिवत्प्रमेयसिद्धिः ।। १८ ।। {पूर्वपक्षसूत्रम्}0

न, प्रदीपप्रकाशसिद्धिवत्तत्सिद्धेः ।। १९ ।। {सिद्धान्तलक्षणम्}

क्वचित्निवृत्तिदर्शनातनिवृत्तिदर्शनात्च क्वचितनेकान्तः ।। २० ।। {सिद्धान्तलक्षणम्}

प्रत्यक्षलक्षणानुपपत्तिः असमग्रवचनात् ।। २१ ।। {प्रत्यक्षलक्षण} {प्रत्यक्षलक्षणपरीक्षा}

न आत्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः ।। २२ ।।

दिग्देशकालाकाशेषु अपि एवं प्रसङ्गः ।। २३ ।।

ज्ञानलिङ्गत्वातात्मनः न अनवरोधः ।। २४ ।। {प्रत्यक्षलक्षणसिद्धान्तसूत्रम्}

तदयौगपद्यलिङ्गत्वात्च न मनसः ।। २५ ।। {प्रत्यक्षलक्षणसिद्धान्तसूत्र}

प्रत्यक्षनिमित्तत्वात्च इन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् ।। २६ ।। {प्रत्यक्षलक्षणसिद्धान्तसूत्र}

सुप्तव्यासक्तमनसां च इन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् ।। २७ ।। {प्रत्यक्षलक्षणसिद्धान्तसूत्र}

तैः च अपदेशः ज्ञानविशेषाणाम् ।। २८ ।। {प्रत्यक्षलक्षणसिद्धान्तसूत्र}

व्याहतत्वातहेतुः ।। २९ ।। {प्रत्यक्षलक्षणसिद्धान्तसूत्र}

न अर्थविशेषप्राबल्यात् ।। ३० ।। {प्रत्यक्षलक्षणसिद्धान्तसूत्र}

प्रत्यक्षं अनुमानं एकदेशग्रहणातुपलब्धेः ।। ३१ ।। {पूर्वपक्षसूत्र}

न, प्रत्यक्षेण यावत्तावतपि उपलम्भात् ।। ३२ ।। {सिद्धान्तसूत्र}

न चैकदेशोपलब्धिरवयविसद्भावात् ।। ३३ ।। {सिद्धान्तसूत्र}

साध्यत्वातवयविनि सन्देहः ।। ३४ ।। {पूर्वपक्षसूत्र}

सर्वाग्रहणं अवयव्यसिद्धेः ।। ३५ ।। {सिद्धान्तसूत्र}
9
धारणाकर्षणोपपत्तेः च ।। ३६ ।। {सिद्धान्तसूत्र}

सेनावनवत्ग्रहणं इति चेत्न अतीन्द्रियत्वातणूनाम् ।। ३७ ।। {सिद्धान्तसूत्र}

रोधोपघातसादृश्येभ्यः व्यभिचारातनुमानं अप्रमाणम् ।। ३८ ।। {पूर्वपक्षसूत्र}

न, एकदेशत्राससादृश्येभ्यः अर्थान्तरभावात् ।। ३९ ।। {सिद्धान्तसूत्र}

वर्तमानाभावः, पततः पतितपतितव्यकालोपपत्तेः ।। ४० ।। {पूर्वपक्षसूत्र}

तयोः अपि अभावः वर्तमानाभावे, तदपेक्षत्वात् ।। ४१ ।। {सिद्धान्तसूत्र}

न अतीतानागतयोः इतरेतरापेक्षा सिद्धिः ।। ४२ ।। {सिद्धान्तसूत्र}

वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ।। ४३ ।। {सिद्धान्तसूत्र}

कृतताकर्त्तव्यतोपपत्तेः तु उभयथा ग्रहणम् ।। ४४ ।। {सिद्धान्तसूत्र}

अत्यन्तप्रायैकदेशसाधर्म्यातुपमानासिद्धिः ।। ४५ ।। {सिद्धान्तसूत्र}

प्रसिद्धसाधर्म्यातुपमानसिद्धेः यथोक्तदोषानुपपत्तिः ।। ४६ ।। {पूर्वपक्षसूत्र}

प्रत्यक्षेण अप्रत्यक्षसिद्धेः ।। ४७ ।। {सिद्धान्तसूत्र}

न अप्रत्यक्षे गवये प्रमाणार्थं उपमानस्य पश्यामः ।। ४८ ।। {सिद्धान्तसूत्र}

तथा इति उपसंहारातुपमानसिद्धेः न अविशेषः ।। ४९ ।। {सिद्धान्तसूत्र}

शब्दः अनुमानं अर्थस्य अनुपलब्धेः अनुमेयत्वात् ।। ५० ।। {पूर्वपक्षसूत्र}

उपलब्धेः अद्विप्रवृत्तित्वात् ।। ५१ ।। {पूर्वपक्षसूत्र}

सम्बन्धात्च ।। ५२ ।। {पूर्वपक्षसूत्र}

आप्तोपदेशसामर्थ्यात्शब्दातर्थसम्प्रत्ययः ।। ५३ ।। {सिद्धान्तसूत्र}

पूरणप्रदाहपाटनानुपलब्धेः च सम्बन्धाभावः ।। ५४ ।। {सिद्धान्तसूत्र}

शब्दार्थव्यवस्थानातप्रतिषेधः ।। ५५ ।। {सिद्धान्तसूत्र}

न, सामयिकत्वात्शब्दार्थसम्प्रत्ययस्य ।। ५६ ।। {सिद्धान्तसूत्र}

जातिविशेषे च अनियमात् ।। ५७ ।। {सिद्धान्तसूत्र}

तदप्रामाण्यं अनृतव्याघातपुनरुक्तदोषेभ्यः ।। ५८ ।। {सिद्धान्तसूत्र}

न, कर्मकर्तृसाधनवैगुण्यात् ।। ५९ ।। {सिद्धान्तसूत्र}

अभ्युपेत्य कालभेदे दोषवचनात् ।। ६० ।। {सिद्धान्तसूत्र}

अनुवादोपपत्तेः च ।। ६१ ।। {सिद्धान्तसूत्र}

वाक्यविभागस्य च अर्थग्रहणात् ।। ६२ ।। {सिद्धान्तसूत्र}

विध्यर्थवादानुवादवचनविनियोगात् ।। ६३ ।। {सिद्धान्तसूत्र}

विधिः विधायकः ।। ६४ ।। {सिद्धान्तसूत्र}

स्तुतिः निन्दा परकृतिः पुराकल्पः इति अर्थवादः ।। ६५ ।। {सिद्धान्तसूत्र}

विधिविहितस्य अनुवचनं अनुवादः ।। ६६ ।। {अर्थवाद}

न अनुवादपुनरुक्तयोः विशेषः, शब्दाभ्यासोपपत्तेः ।। ६७ ।। {सिद्धान्तसूत्र}

शीघ्रतरगमनोपदेशवतभ्यासात्न अविशेषः ।। ६८ ।। {सिद्धान्तसूत्र}

मन्त्रायुर्वेदप्रामाण्यवत्च तत्प्रामाण्यम्, आप्तप्रामाण्यात् ।। ६९ ।। {सिद्धान्तसूत्र}

द्वितीयभागः

न चतुष्ट्वम्, ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् ।। १ ।। {पूर्वपक्षसूत्र}

शब्दे ऐतिह्यानर्थान्तरभावातनुमाने अर्थापत्तिसम्भवाभावानर्थान्तर भावात्च अप्रतिषेधः ।। २ ।। {सिद्धान्तसूत्र}

अर्थापत्तिः अप्रमाणं अनैकान्तिकत्वात् ।। ३ ।। {अर्थापत्तिप्रामाण्यपरीक्षा}

अनर्थापत्तौ अर्थापत्त्यभिमानात् ।। ४ ।। {नानैकान्तिकत्वमर्थापत्तेः}

प्रतिषेधाप्रामाण्यं च अनैकान्तिकत्वात् ।। ५ ।।

तत्प्रामाण्ये वा न अर्थापत्त्यप्रामाण्यम् ।। ६ ।। {सिद्धान्तसूत्र}

न अभावप्रामाण्यं प्रमेयासिद्धेः ।। ७ ।। {पूर्वपक्षसूत्र}

लक्षितेष्वलक्षणलक्षितत्वातलक्षितानां तत्प्रमेयसिद्धेः ।। ८ ।। {उदाहरण सूत्र}

असति अर्थे न अभावः इति चेत्न, अन्यलक्षणोपपत्तेः ।। ९ ।। {सिद्धान्तसूत्र}

तत्सिद्धेः अलक्षितेषु अहेतुः ।। १० ।। {पूर्वपक्षसूत्र}

न, लक्षणावस्थितापेक्षसिद्धेः ।। ११ ।। {सिद्धान्तसूत्र}

प्राकुत्पत्तेः अभावोपपत्तेः च ।। १२ ।। {सिद्धान्तसूत्र}

आदिमत्वातैन्द्रियकत्वात्कृतकवतुपचारात्च ।। १३ ।। {शब्दानित्यत्वप्रतिपादनसूत्र}

न, घटाभावसामान्यनित्यत्वात्नित्येषु अपि अनित्यवतुपचारात्च ।। १४ ।। {सिद्धान्तसूत्र}

तत्त्वभाक्तयोः नानात्वविभागातव्यभिचारः ।। १५ ।। {शब्दानित्यत्वप्रतिपादनसूत्र} {सिद्धान्तसूत्र}

सन्तानानुमानविशेषणात् ।। १६ ।। {शब्दानित्यत्वप्रतिपादनसूत्र} {सिद्धान्तसूत्र}

कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् ।। १७ ।। {शब्दानित्यत्वप्रतिपादनसूत्र} {सिद्धान्तसूत्र}

प्राकुच्चारणातनुपलब्धेः आवरणाद्यनुपलब्धेः च ।। १८ ।। {शब्दानित्यत्वप्रतिपादनसूत्र}

तदनुपलब्धेः अनुपलम्भातावरणोपपत्तिः ।। १९ ।। {शब्दानित्यत्वप्रतिपादनसूत्र}

अनुपलम्भातनुपलब्धिसद्भावात्न आवरणानुपपत्तिः अनुपलम्भात् ।। २० ।। {सिद्धान्तसूत्र}

अनुपलम्भात्मकत्वातनुपलब्धेः अहेतुः ।। २१ ।। {सिद्धान्तसूत्र}

अस्पर्शत्वात् ।। २२ ।। {सिद्धान्तसूत्र}

न, कर्मानित्यत्वात् ।। २३ ।। {सिद्धान्तसूत्र}

न, अणुनित्यत्वात् ।। २४ ।। {सिद्धान्तसूत्र}

सम्प्रदानात् ।। २५ ।। {सिद्धान्तसूत्र}

तदन्तरालानुपलब्धेः अहेतुः ।। २६ ।। {सिद्धान्तसूत्र}

अध्यापनातप्रतिषेधः ।। २७ ।। {सिद्धान्तसूत्र}

उभयोः पक्षयोः अन्यतरस्य अध्यापनातप्रतिषेधः ।। २८ ।। {सिद्धान्तसूत्र}

अभ्यासात् ।। २९ ।। {सिद्धान्तसूत्र}

न अन्यत्वे अपि अभ्यासस्य उपचारात् ।। ३० ।। {सिद्धान्तसूत्र}

अन्यतन्यस्मातनन्यत्वातनन्यतिति अन्यताभावः ।। ३१ ।। {सिद्धान्तसूत्र}

तदभावे न अस्ति अनन्यता, तयोः इतरेतरापेक्षसिद्धेः ।। ३२ ।। {सिद्धान्तसूत्र}

विनाशकारणानुपलब्धेः ।। ३३ ।। {सिद्धान्तसूत्र}

अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः ।। ३४ ।। {सिद्धान्तसूत्र}

उपलभ्यमाने च अनुपलब्धेः असत्त्वातनपदेशः ।। ३५ ।। {सिद्धान्तसूत्र}

पाणिनिमित्तप्रश्लेषात्शब्दाभावे न अनुपलब्धिः ।। ३६ ।। {सिद्धान्तसूत्र}

विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः ।। ३७ ।। {सिद्धान्तसूत्र}

अस्पर्शत्वातप्रतिषेधः ।। ३८ ।। {सिद्धान्तसूत्र}

विभक्त्यन्तरोपपत्तेः च समासे ।। ३९ ।। {सिद्धान्तसूत्र}

विकारादेशोपदेशात्संशयः ।। ४० ।। {पूर्वपक्षसूत्र}

प्रकृतिविवृद्धौ विकारविवृद्धेः ।। ४१ ।। {सिद्धान्तसूत्र}

न्यूनसमाधिकोपलब्धेः विकाराणां अहेतुः ।। ४२ ।। {सिद्धान्तसूत्र}

द्विविधस्य अपि हेतोः अभावातसाधनं दृष्टान्तः ।। ४३ ।। {उदाहरणसूत्र}

न, अतुल्यप्रकृतीनां विकारविकल्पात् ।। ४४ ।। {सिद्धान्तसूत्र}

द्रव्यविकारवैषम्यवत्वर्णविकारविकलः ।। ४५ ।। {पूर्वपक्षसूत्र}

न, विकारधर्मानुपपत्तेः ।। ४६ ।। {सिद्धान्तसूत्र}

विकारप्राप्तानां अपुनरापत्तेः ।। ४७ ।। {सिद्धान्तसूत्र}

सुवर्णादीनां पुनरापत्तेः अहेतुः ।। ४८ ।। {पूर्वपक्षसूत्र}

न, तद्विकाराणां सुवर्णभावाव्यतिरेकात् ।। ४९ ।। {सिद्धान्तसूत्र}

वर्णत्वाव्यतिरेकात्वर्णविकाराणां अप्रतिषेधः ।। ५० ।। {सिद्धान्तसूत्र}

सामान्यवतो धर्मयोगो न सामान्यस्य ।। ५१ ।। {सिद्धान्तसूत्र}

नित्यत्वे अविकारातनित्यत्वे च अनवस्थानात् ।। ५२ ।। {सिद्धान्तसूत्र}

नित्यानां अतीन्द्रियत्वात्तद्धर्मविकल्पात्च वर्णविकाराणां अप्रतिषेधः ।। ५३ ।। {पूर्वपक्षसूत्र}

अनवस्थायित्वे च वर्णोपलब्धिवत्तद्विकारोपपत्तिः ।। ५४ ।। {पूर्वपक्षसूत्र}

विकारधर्मित्वे नित्यत्वाभावात्कालान्तरे विकारोपपत्तेः च अप्रतिषेधः ।। ५५ ।। {सिद्धान्तसूत्र}

प्रकृत्यनियमात् ।। ५६ ।। {सिद्धान्तसूत्र}

अनियमे नियमात्न अनियमः ।। ५७ ।। {पूर्वपक्षसूत्र}

नियमानियमविरोधातनियमे नियमात्च अप्रतिषेधः ।। ५८ ।। {सिद्धान्तसूत्र}

गुणान्तरापत्त्युपमर्दह्रासवृद्धिश्लेषेभ्यः तु विकारोपपत्तेः वर्णविकाराः ।। ५९ ।। {सिद्धान्तसूत्र}

ते विभक्त्यन्ताः पदम् ।। ६० ।। {पदलक्षणसूत्रम्}

व्यक्त्याकृतिजातिसन्निधौ उपचारात्संशयः ।। ६१ ।। {पूर्वपक्षसूत्र}

याशब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्यपचयवर्णसमासानुबन्धानां व्यक्तौ उपचारात्व्यक्तिः ।। ६२ ।। {पूर्वपक्षसूत्र}

न, ततनवस्थानात् ।। ६३ ।। {सिद्धान्तसूत्र}

सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यः ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाटकान्नपुरुषेष्वतद्भावे अपि तदुपचारः ।। ६४ ।। {सिद्धान्तसूत्र}

आकृतिः, तदपेक्षत्वात्सत्त्वव्यवस्थानसिद्धेः ।। ६५ ।। {पूर्वपक्षसूत्र}

व्यक्त्याकृतियुक्ते अपि अप्रसङ्गात्प्रोक्षणादिनां मृद्गवके जातिः ।। ६६ ।। {पूर्वपक्षसूत्र}

न, आकृतिव्यक्त्यपेक्षत्वात्जात्यभिव्यक्तेः ।। ६७ ।। {सिद्धान्तसूत्र}

व्यक्त्याकृतिजातयः तु पदार्थः ।। ६८ ।। {सिद्धान्तसूत्र}

व्यक्तिः गुणविशेषाश्रयः मूर्तिः ।। ६९ ।। {सिद्धान्तसूत्र}

आकृतिः जातिलिङ्गाख्या ।। ७० ।। {सिद्धान्तसूत्र}

समानप्रसवात्मिका जातिः ।। ७१ ।। {सिद्धान्तसूत्र}