प्रशस्तपादभाष्यम् पदार्थधर्म्मसङ्ग्रह Prasashtapada Hindi

प्रशस्तपादाचार्य प्रणीतम् प्रशस्तपादभाष्यम् [ पदार्थधर्म्मसङ्ग्रहाख्यम् ]

श्रीधर भट्टकृत न्यायकन्दलीव्याख्योपेतम् श्रीदुर्गाधरझाकृत-हिन्दीभाषानुवादसहितम्

प्रशस्तपादभाष्यम्

प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वतः |
पदार्थधर्म्य सङ्ग्रहः प्रवक्ष्यते महोदयः ॥

( सभी जन्यपदार्थों के ) कारण ईश्वर को प्रणाम करने के पश्चात् कणाद मुनि को प्रणाम करके ‘महोदय’ अर्थात् मोक्ष देनेवाले पदार्थधर्म्मसङ्ग्रह ‘ नाम के ग्रन्थ को लिख रहा हूँ।