याज्ञवल्क्यस्मृतिः आचाराध्यायः

आचाराध्यायः (Yajnavalkya or Yagyavalkya Smriti Acharadhya)

1. उपोद्घातप्रकरणम्

योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् ।
वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः । । १.१ । ।

मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् ।
यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत । । १.२ । ।

पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश । । १.३ । ।

मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनोऽङ्गिराः ।
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती । । १.४ । ।

पराशरव्यासशङ्ख लिखिता दक्षगौतमौ ।
शातातपो वसिष्ठश्च धर्मशास्त्रप्रयोजकाः । । १.५ । ।

देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ।
पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् । । १.६ । ।

श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियं आत्मनः ।
सम्यक्संकल्पजः कामो धर्ममूलं इदं स्मृतम् । । १.७ । ।

इज्याचारदमाहिंसा दानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् । । १.८ । ।

चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यं एव वा ।
सा ब्रूते यं स धर्मः स्यादेको वाध्यात्मवित्तमः । । १.९ । ।

2. ब्रह्मचारिप्रकरणम्

ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः ।
निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः । । १.१० । ।

गर्भाधानं ऋतौ पुंसः सवनं स्पन्दनात्पुरा ।
षष्ठेऽष्टमे वा सीमन्तो मास्येते जातकर्म च । । १.११ । ।

अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् । । १.१२ । ।

एवं एनः शमं याति बीजगर्भसमुद्भवम् ।
तूष्णीं एताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः । । १.१३ । ।

गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
राज्ञां एकादशे सैके विशां एके यथाकुलम् । । १.१४ । ।

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदं अध्यापयेदेनं शौचाचारांश्च शिक्षयेत् । । १.१५ । ।

दिवासंध्यासु कर्णस्थ ब्रह्मसूत्रोदङ्मुखः ।
कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः । । १.१६ । ।

गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः ।
गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः । । १.१७ । ।

अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः ।
प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यं उपस्पृशेत् । । १.१८ । ।

कनिष्ठादेशिन्यङ्गुष्ठ मूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्म देवतीर्थान्यनुक्रमात् । । १.१९ । ।

त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् ।
अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः । । १.२० । ।

हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः ।
शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः । । १.२१ । ।

स्नानं अब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः ।
सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः । । १.२२ । ।

गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः । । १.२३ । ।

प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।
जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् । । १.२४ । ।

संध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात् ।
अग्निकार्यं ततः कुर्यात्संध्ययोरुभयोरपि । । १.२५ । ।

ततोऽभिवादयेद्वृद्धानसावहं इति ब्रुवन् ।
गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः । । १.२६ । ।

आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् ।
हितं तस्याचरेन्नित्यं मनोवाक्कायकर्मभिः । । १.२७ । ।

कृतज्ञाद्रोहिमेधावि शुचिकल्यानसूयकाः ।
अध्याप्या धर्मतः साधु शक्ताप्तज्ञानवित्तदाः । । १.२८ । ।

दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।
ब्राह्मणेषु चरेद्भैक्षं अनिन्द्येष्वात्मवृत्तये । । १.२९ । ।

आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ।
ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् । । १.३० । ।

कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया ।
आपोशानक्रियापूर्वं सत्कृत्यान्नं अकुत्सयन् । । १.३१ । ।

ब्रह्मचर्ये स्थितो नैकं अन्नं अद्यादनापदि ।
ब्राह्मणः कामं अश्नीयाच्छ्राद्धे व्रतं अपीडयन् । । १.३२ । ।

मधुमांसाञ्जनोच्छिष्ट शुक्तस्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्लील परिवादादि वर्जयेत् । । १.३३ । ।

स गुरुर्यः क्रियाः कृत्वा वेदं अस्मै प्रयच्छति ।
उपनीय ददद्वेदं आचार्यः स उदाहृतः । । १.३४ । ।

एकदेशं उपाध्याय ऋत्विग्यज्ञकृदुच्यते ।
एते मान्या यथापूर्वं एभ्यो माता गरीयसी । । १.३५ । ।

प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ।
ग्रहणान्तिकं इत्येके केशान्तश्चैव षोडशे । । १.३६ । ।

आषोडशादाद्वाविंशाच्चतुर्विंशाच्च वत्सरात् ।
ब्रह्मक्षत्रविशां कालौपनायनिकः परः । । १.३७ । ।

अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः ।
सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः । । १.३८ । ।

मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः । । १.३९ । ।

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः । । १.४० । ।

मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः ।
पितॄन्मधुघृताभ्यां च ऋचोऽधीते च योऽन्वहम् । । १.४१ । ।

यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः ।
प्रीणाति देवानाज्येन मधुना च पितॄंस्तथा । । १.४२ । ।

स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् ।
सामानि तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा । । १.४३ । ।

मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् ।
पितॄंश्च मधुसर्पिर्भ्यां अन्वहं शक्तितो द्विजः । । १.४४ । ।

वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः ।
इतिहासांस्तथा विद्याः शक्त्याधीते हि योऽन्वहम् । । १.४५ । ।

मांसक्षीरौदनमधु तर्पणं स दिवौकसाम् ।
करोति तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा । । १.४६ । ।

ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः ।
यं यं क्रतुं अधीते च तस्य तस्याप्नुयात्फलम् । । १.४७ । ।

त्रिर्वित्तपूर्णपृथिवी दानस्य फलं अश्नुते ।
तपसश्च परस्येह नित्यं स्वाध्यायवान्द्विजः । । १.४८ । ।

नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ ।
तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा । । १.४९ । ।

अनेन विधिना देहं सादयन्विजितेन्द्रियः ।
ब्रह्मलोकं अवाप्नोति न चेहाजायते पुनः । । १.५० । ।

3.विवाहप्रकरणम्

गुरवे तु वरं दत्त्वा स्नायाद्वा तदनुज्ञया ।
वेदं व्रतानि वा पारं नीत्वा ह्युभयं एव वा । । १.५१ । ।

अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियं उद्वहेत् ।
अनन्यपूर्विकां कान्तां असपिण्डां यवीयसीम् । । १.५२ । ।

अरोगिणीं भ्रातृमतीं असमानार्षगोत्रजान् ।
पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा । । १.५३ । ।

दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् ।
स्फीतादपि न संचारि रोगदोषसमन्वितात् । । १.५४ । ।

एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः ।
यत्नात्परीक्षितः पुंस्त्वे युवा धीमान्जनप्रियः । । १.५५ । ।

यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः ।
नैतन्मम मतं यस्मात्तत्रायं जायते स्वयम् । । १.५६ । ।

तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः । । १.५७ । ।

ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता ।
तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् । । १.५८ । ।

यज्ञस्थ ऋत्विजे दैव आदायार्षस्तु गोद्वयम् ।
चतुर्दश प्रथमजः पुनात्युत्तरजश्च षट् । । १.५९ । ।

इत्युक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने ।
स कायः पावयेत्तज्जः षट्षड्वंश्यान्सहात्मना । । १.६० । ।

आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः ।
राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् । । १.६१ । ।

पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् ।
वैश्या प्रतोदं आदद्याद्वेदने त्वग्रजन्मनः । । १.६२ । ।

पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः । । १.६३ । ।

अप्रयच्छन्समाप्नोति भ्रूणहत्यां ऋतावृतौ ।
गम्यं त्वभावे दातॄणां कन्या कुर्यात्स्वयंवरम् । । १.६४ । ।

सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक् ।
दत्तां अपि हरेत्पूर्वाच्छ्रेयांश्चेद्वर आव्रजेत् । । १.६५ । ।

अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् ।
अदुष्टां तु त्यजन्दण्ड्यो दूषयंस्तु मृषा शतम् । । १.६६ । ।

अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः ।
स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् । । १.६७ । ।

अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् । । १.६८ । ।

आगर्भसंभवाद्गच्छेत्पतितस्त्वन्यथा भवेत् ।
अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः । । १.६९ । ।

हृताधिकारां मलिनां पिण्डमात्रोपजीविनाम् ।
परिभूतां अधःशय्यां वासयेद्व्यभिचारिणीम् । । १.७० । ।

सोमः शौचं ददावासां गन्धर्वश्च शुभां गिरम् ।
पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्यतः । । १.७१ । ।

व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते ।
गर्भभर्तृवधादौ च तथा महति पातके । । १.७२ । ।

सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्यप्रियंवदा ।
स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा । । १.७३ । ।

अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् ।
यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते । । १.७४ । ।

मृते जीवति वा पत्यौ या नान्यं उपगच्छति ।
सेह कीर्तिं अवाप्नोति मोदते चोमया सह । । १.७५ । ।

आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् ।
त्यजन्दाप्यस्तृतीयांशं अद्रव्यो भरणं स्त्रियाः । । १.७६ । ।

स्त्रीभिर्भर्तृवचः कार्यं एष धर्मः परः स्त्रियाः ।
आशुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः । । १.७७ । ।

लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः ।
यस्मात्तस्मात्स्त्रियः सेव्याः कर्तव्याश्च सुरक्षिताः । । १.७८ । ।

षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् ।
ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रस्तु वर्जयेत् । । १.७९ । ।

एवं गच्छन्स्त्रियं क्षामां मघां मूलं च वर्जयेत् ।
सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् । । १.८० । ।

यथाकामी भवेद्वापि स्त्रीणां वरं अनुस्मरन् ।
स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः । । १.८१ । ।

भर्तृभ्रातृपितृज्ञाति श्वश्रूश्वशुरदेवरैः ।
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः । । १.८२ । ।

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।
कुर्याच्छ्वशुरयोः पाद वन्दनं भर्तृतत्परा । । १.८३ । ।

क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् ।
हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका । । १.८४ । ।

रक्षेत्कन्यां पिता विन्नां पतिः पुत्रास्तु वार्धके ।
अभावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित्स्त्रियाः । । १.८५ । ।

पितृमातृसुतभ्रातृ श्वश्रूश्वशुरमातुलैः ।
हीना न स्याद्विना भर्त्रा गर्हणीयान्यथा भवेत् । । १.८६ । ।

पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया ।
सेह कीर्तिं अवाप्नोति प्रेत्य चानुत्तमां गतिम् । । १.८७ । ।

सत्यां अन्यां सवर्णायां धर्मकार्यं न कारयेत् ।
सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा । । १.८८ । ।

दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ।
आहरेद्विधिवद्दारानग्नींश्चैवाविलम्बयन् । । १.८९ । ।

4.वर्णजातिविवेकप्रकरणम्

सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः । । १.९० । ।

विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ।
अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि वा । । १.९१ । ।

वैश्याशूद्र्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ ।
वैश्यात्तु करणः शूद्र्यां विन्नास्वेष विधिः स्मृतः । । १.९२ । ।

ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा ।
शूद्राज्जातस्तु चण्डालः सर्वधर्मबहिष्कृतः । । १.९३ । ।

क्षत्रिया मागधं वैश्याच्छूद्रात्क्षत्तारं एव च ।
शूद्रादायोगवं वैश्या जनयामास वै सुतम् । । १.९४ । ।

माहिष्येण करण्यां तु रथकारः प्रजायते ।
असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः । । १.९५ । ।

जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा ।
व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम् । । १.९६ । ।

5.गृहस्थधर्मप्रकरणम्

कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वापि श्रौतं वैतानिकाग्निषु । । १.९७ । ।

शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः ।
प्रातःसंध्यां उपासीत दन्तधावनपूर्वकम् । । १.९८ । ।

हुत्वाग्नीन्सूर्यदैवत्यान्जपेन्मन्त्रान्समाहितः ।
वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च । । १.९९ । ।

उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये ।
स्नात्वा देवान्पितॄंश्चैव तर्पयेदर्चयेत्तथा । । १.१०० । ।

वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।
जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् । । १.१०१ । ।

बलिकर्मस्वधाहोम स्वाध्यायातिथिसत्क्रियाः ।
भूतपित्रमरब्रह्म मनुष्याणां महामखाः । । १.१०२ । ।

देवेभ्यश्च हुतादन्नाच्छेषाद्भूतबलिं हरेत् ।
अन्नं भूमौ श्वचाण्डाल वायसेभ्यश्च निक्षिपेत् । । १.१०३ । ।

अन्नं पितृमनुष्येभ्यो देयं अप्यन्वहं जलम् ।
स्वाध्यायं सततं कुर्यान्न पचेदन्नं आत्मने । । १.१०४ । ।

बालस्ववासिनीवृद्ध गर्भिण्यातुरकन्यकाः ।
संभोज्यातिथिभृत्यांश्च दंपत्योः शेषभोजनम् । । १.१०५ । ।

आपोशनेनोपरिष्टादधस्तादश्नता तथा ।
अनग्नं अमृतं चैव कार्यं अन्नं द्विजन्मना । । १.१०६ । ।

अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः ।
अप्रणोद्योऽतिथिः सायं अपि वाग्भूतृणोदकैः । । १.१०७ । ।

सत्कृत्य भिक्षवे भिक्षा दातव्या सव्रताय च ।
भोजयेच्चागतान्काले सखिसंबन्धिबान्धवान् । । १.१०८ । ।

महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ।
सत्क्रियान्वासनं स्वादु भोजनं सूनृतं वचः । । १.१०९ । ।

प्रतिसंवत्सरं त्वर्घ्याः स्नातकाचार्यपार्थिवाः ।
प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृत्विजः पुनः । । १.११० । ।

अध्वनीनोऽतिथिर्ज्ञेयः श्रोत्रियो वेदपारगः ।
मान्यावेतौ गृहस्थस्य ब्रह्मलोकं अभीप्सतः । । १.१११ । ।

परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते ।
वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् । । १.११२ । ।

अतिथिं श्रोत्रियं तृप्तं आसीमन्तं अनुव्रजेत् ।
अहःशेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः । । १.११३ । ।

उपास्य पश्चिमां संध्यां हुत्वाग्नींस्तानुपास्य च ।
भृत्यैः परिवृतो भुक्त्वा नातितृप्त्याथ संविशेत् । । १.११४ । ।

ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेदात्मनो हितम् ।
धर्मार्थकामान्स्वे काले यथाशक्ति न हापयेत् । । १.११५ । ।

विद्याकर्मवयोबन्धु वित्तैर्मान्या यथाक्रमम् ।
एतैः प्रभूतैः शूद्रोऽपि वार्धके मानं अर्हति । । १.११६ । ।

वृद्धभारिनृपस्नात स्त्रीरोगिवरचक्रिणाम् ।
पन्था देयो नृपस्तेषां मान्यः स्नातश्च भूपतेः । । १.११७ । ।

इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च ।
प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा । । १.११८ । ।

प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।
कुसीदकृषिवाणिज्य पाशुपाल्यं विशः स्मृतम् । । १.११९ । ।

शूद्रस्य द्विजशुश्रूषा तयाजीवन्वणिग्भवेत् ।
शिल्पैर्वा विविधैर्जीवेद्द्विजातिहितं आचरन् । । १.१२० । ।

भार्यारतिः शुचिर्भृत्य भर्ता श्राद्धक्रियारतः ।
नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् । । १.१२१ । ।

अहिंसा सत्यं अस्तेयं शौचं इन्द्रियनिग्रहः ।
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् । । १.१२२ । ।

वयोबुद्ध्यर्थवाग्वेष श्रुताभिजनकर्मणाम् ।
आचरेत्सदृशीं वृत्तिं अजिह्मां अशठां तथा । । १.१२३ । ।

त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्द्विजः ।
प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत् । । १.१२४ । ।

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि । । १.१२५ । ।

एषां असंभवे कुर्यादिष्टिं वैश्वानरीं द्विजः ।
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् । । १.१२६ । ।

चाण्डालो जायते यज्ञ करणाच्छूद्रभिक्षितात् ।
यज्ञार्थं लब्धं अददद्भासः काकोऽपि वा भवेत् । । १.१२७ । ।

कुशूलकुम्भीधान्यो वा त्र्याहिकोऽश्वस्तनोऽपि वा ।
जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः । । १.१२८ । ।

6.स्नातकधर्मप्रकरणम्

न स्वाध्यायविरोध्यर्थं ईहेत न यतस्ततः ।
न विरुद्धप्रसङ्गेन संतोषी च भवेत्सदा । । १.१२९ । ।

राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा ।
दम्भिहैतुकपाखण्डि बकवृत्तींश्च वर्जयेत् । । १.१३० । ।

शुक्लाम्बरधरो नीच केशश्मश्रुनखः शुचिः ।
न भार्यादर्शनेऽश्नीयान्नैकवासा न संस्थितः । । १.१३१ । ।

न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् ।
नाहितं नानृतं चैव न स्तेनः स्यान्न वार्धुषी । । १.१३२ । ।

दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः ।
कुर्यात्प्रदक्षिणं देव मृद्गोविप्रवनस्पतीन् । । १.१३३ । ।

न तु मेहेन्नदीछाया वर्त्मगोष्ठाम्बुभस्मसु ।
न प्रत्यग्न्यर्कगोसोम संध्याम्बुस्त्रीद्विजन्मनः । । १.१३४ । ।

नेक्षेतार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् ।
न च मूत्रं पुरीषं वा नाशुची राहुतारकाः । । १.१३५ । ।

अयं मे वज्र इत्येवं सर्वं मन्त्रं उदीरयेत् ।
वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च । । १.१३६ । ।

ष्ठीवनासृक्शकृन्मूत्र रेतांस्यप्सु न निक्षिपेत् ।
पादौ प्रतापयेन्नाग्नौ न चैनं अभिलङ्घयेत् । । १.१३७ । ।

जलं पिबेन्नाञ्जलिना न शयानं प्रबोधयेत् ।
नाक्षैः क्रीडेन्न धर्मघ्नैर्व्याधितैर्वा न संविशेत् । । १.१३८ । ।

विरुद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् ।
केशभस्मतुषाङ्गार कपालेषु च संस्थितिम् । । १.१३९ । ।

नाचक्षीत धयन्तीं गां नाद्वारेण विशेत्क्वचित् ।
न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः । । १.१४० । ।

प्रतिग्रहे सूनिचक्रि ध्वजिवेश्यानराधिपाः ।
दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् । । १.१४१ । ।

अध्यायानां उपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु । । १.१४२ । ।

पौषमासस्य रोहिण्यां अष्टकायां अथापि वा ।
जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्बहिः । । १.१४३ । ।

त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा । । १.१४४ । ।

संध्यागर्जितनिर्घात भूकंपोल्कानिपातने ।
समाप्य वेदं द्युनिशं आरण्यकं अधीत्य च । । १.१४५ । ।

पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके ।
ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च । । १.१४६ । ।

पशुमण्डूकनकुल श्वाहिमार्जारमूषकैः ।
कृतेऽनन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये । । १.१४७ । ।

श्वक्रोष्टृगर्दभोलूक सामबाणार्तनिःस्वने ।
अमेध्यशवशूद्रान्त्य श्मशानपतितान्तिके । । १.१४८ । ।

देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे ।
भुक्त्वार्द्रपाणिरम्भोऽन्तरर्धरात्रेऽतिमारुते । । १.१४९ । ।

पांसुप्रवर्षे दिग्दाहे संध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहं आगते । । १.१५० । ।

खरोष्ट्रयानहस्त्यश्व नौवृक्षेरिणरोहणे ।
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः । । १.१५१ । ।

देवर्त्विक्स्नातकाचार्य राज्ञां छायां परस्त्रियाः ।
नाक्रामेद्रक्तविण्मूत्र ष्ठीवनोद्वर्तनादि च । । १.१५२ । ।

विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन ।
आमृत्योः श्रियं आकाङ्क्षेन्न कंचिन्मर्मणि स्पृशेत् । । १.१५३ । ।

दूरादुच्छिष्टविण्मूत्र पादाम्भांसि समुत्सृजेत् ।
श्रुतिस्मृत्युदितं सम्यङ्नित्यं आचारं आचरेत् । । १.१५४ । ।

गोब्राह्मणानलान्नानि नोच्च्छिष्टो न पदा स्पृशेत् ।
न निन्दाताडने कुर्यात्पुत्रं शिष्यं च ताडयेत् । । १.१५५ । ।

कर्मणा मनसा वाचा यत्नाद्धर्मं समाचरेत् ।
अस्वर्ग्यं लोकविद्विष्टं धर्म्यं अप्याचरेन्न तु । । १.१५६ । ।

मातृपित्रतिथिभ्रातृ जामिसंबन्धिमातुलैः ।
वृद्धबालातुराचार्य वैद्यसंश्रितबान्धवैः । । १.१५७ । ।

ऋत्विक्पुरोहितापत्य भार्यादाससनाभिभिः ।
विवादं वर्जयित्वा तु सर्वांल्लोकाञ् जयेद्गृही । । १.१५८ । ।

पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु ।
स्नायान्नदीदेवखात ह्रदप्रस्रवणेषु च । । १.१५९ । ।

परशय्यासनोद्यान गृहयानानि वर्जयेत् ।
अदत्तान्यग्निहीनस्य नान्नं अद्यादनापदि । । १.१६० । ।

कदर्यबद्धचौराणां क्लीबरङ्गावतारिणाम् ।
वैणाभिशस्तवार्धुष्य गणिकागणदीक्षिणाम् । । १.१६१ । ।

चिकित्सकातुरक्रुद्ध पुंश्चलीमत्तविद्विषाम् ।
क्रूरोग्रपतितव्रात्य दाम्भिकोच्छिष्टभोजिनाम् । । १.१६२ । ।

अवीरास्त्रीस्वर्णकार स्त्रीजितग्रामयाजिनाम् ।
शस्त्रविक्रयिकर्मार तन्तुवायश्ववृत्तिनाम् । । १.१६३ । ।

नृशंसराजरजक कृतघ्नवधजीविनाम् ।
चैलधावसुराजीव सहोपपतिवेश्मनाम् । । १.१६४ । ।

पिशुनानृतिनोश्चैव तथा चाक्रिकबन्दिनाम् ।
एषां अन्नं न भोक्तव्यं सोमविक्रयिणस्तथा । । १.१६५ । ।

शूद्रेषु दासगोपाल कुलमित्रार्धसीरिणः ।
भोज्यान्नाः नापितश्चैव यश्चात्मानं निवेदयेत् । । १.१६६ । ।

7.भक्ष्याभक्ष्यप्रकरणम्

अनर्चितं वृथामांसं केशकीटसमन्वितम् ।
शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् । । १.१६७ । ।

उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् ।
गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः । । १.१६८ । ।

अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ।
अस्नेहा अपि गोधूम यवगोरसविक्रियाः । । १.१६९ । ।

संधिन्यनिर्दशावत्सा गोपयः परिवर्जयेत् ।
औष्ट्रं ऐकशफं स्त्रैणं आरण्यकं अथाविकम् । । १.१७० । ।

देवतार्थं हविः शिग्रुं लोहितान्व्रश्चनांस्तथा ।
अनुपाकृतमांसानि विड्जानि कवकानि च । । १.१७१ । ।

क्रव्यादपक्षिदात्यूह शुकप्रतुदटिट्टिभान् ।
सारसैकशफान्हंसान्सर्वांश्च ग्रामवासिनः । । १.१७२ । ।

कोयष्टिप्लवचक्राह्व बलाकाबकविष्किरान् ।
वृथाकृसरसम्याव पायसापूपशष्कुलीः । । १.१७३ । ।

कलविङ्कं सकाकोलं कुररं रज्जुदालकम् ।
जालपादान्खञ्जरीटानज्ञातांश्च मृगद्विजान् । । १.१७४ । ।

चाषांश्च रक्तपादांश्च सौनं वल्लूरं एव च ।
मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् । । १.१७५ । ।

पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् ।
लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् । । १.१७६ । ।

भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः ।
शशश्च मत्स्येष्वपि हि सिंहतुण्डकरोहिताः । । १.१७७ । ।

तथा पाठीनराजीव सशल्काश्च द्विजातिभिः ।
अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने । । १.१७८ । ।

प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया ।
देवान्पितॄन्समभ्यर्च्य खादन्मांसं न दोषभाक् । । १.१७९ । ।

वसेत्स नरके घोरे दिनानि पशुरोमभिः ।
सम्मितानि दुराचारो यो हन्त्यविधिना पशून् । । १.१८० । ।

सर्वान्कामानवाप्नोति हयमेधफलं तथा ।
गृहेऽपि निवसन्विप्रो मुनिर्मांसविवर्जनात् । । १.१८१ । ।

8.द्रव्यशुद्धिप्रकरणम्

सौवर्णराजताब्जानां ऊर्ध्वपात्रग्रहाश्मनाम् ।
शाकरज्जुमूलफल वासोविदलचर्मणाम् । । १.१८२ । ।

पात्राणां चमसानां च वारिणा शुद्धिरिष्यते ।
चरुस्रुक्स्रुवसस्नेह पात्राण्युष्णेन वारिणा । । १.१८३ । ।

स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् ।
प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् । । १.१८४ । ।

तक्षणं दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम् ।
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि । । १.१८५ । ।

सोषरोदकगोमूत्रैः शुध्यत्याविककौशिकम् ।
सश्रीफलैरंशुपट्टं सारिष्टैः कुतपं तथा । । १.१८६ । ।

सगौरसर्षपैः क्षौमं पुनःपाकान्महीमयम् ।
कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा । । १.१८७ । ।

भूशुद्धिर्मार्जनाद्दाहात्कालाद्गोक्रमणात्तथा ।
सेकादुल्लेखनाल्लेपाद्गृहं मार्जनलेपनात् । । १.१८८ । ।

गोघ्रातेऽन्ने तथा केश मक्षिकाकीटदूषिते ।
सलिलं भस्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये । । १.१८९ । ।

त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ।
भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रवस्य च । । १.१९० । ।

अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धादिकर्षणात् ।
वाक्शस्तं अम्बुनिर्णिक्तं अज्ञातं च सदा शुचि । । १.१९१ । ।

शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् ।
तथा मांसं श्वचण्डाल क्रव्यादादिनिपातितम् । । १.१९२ । ।

रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलः ।
विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्नवने शुचिः । । १.१९३ । ।

अजाश्वयोर्मुखं मेध्यं न गोर्न नरजा मलाः ।
पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः । । १.१९४ । ।

मुखजा विप्रुषो मेध्यास्तथाचमनबिन्दवः ।
श्मश्रु चास्यगतं दन्त सक्तं त्यक्त्वा ततः शुचिः । । १.१९५ । ।

स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनराचामेद्वासो विपरिधाय च । । १.१९६ । ।

रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च । । १.१९७ । ।

9.दानप्रकरणम्

10.श्राद्धप्रकरणम्

अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् ।
द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सूर्यसंक्रमः । । १.२१७ । ।

व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश्चैते श्राद्धकालाः प्रकीर्तिताः । । १.२१८ । ।

अग्र्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा ।
वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णकः । । १.२१९ । ।

स्वस्रीयर्त्विज्जामातृ याज्यश्वशुरमातुलाः ।
त्रिणाचिकेतदौहित्र शिष्यसंबन्धिबान्धवाः । । १.२२० । ।

कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निर्ब्रह्मचारिणः ।
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसंपदः । । १.२२१ । ।

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ।
अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः । । १.२२२ । ।

भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ।
मित्रध्रुक्पिशुनः सोम विक्रयी परिविन्दकः । । १.२२३ । ।

मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः ।
परपूर्वापतिः स्तेनः कर्मदुष्टाश्च निन्दिताः । । १.२२४ । ।

निमन्त्रयेत पूर्वेद्युर्ब्राह्मणानात्मवान्शुचिः ।
तैश्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः । । १.२२५ । ।

अपराह्णे समभ्यर्च्य स्वागतेनागतांस्तु तान् ।
पवित्रपाणिराचान्तानासनेषूपवेशयेत् । । १.२२६ । ।

युग्मान्दैवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च ।
परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा । । १.२२७ । ।

द्वौ दैवे प्राक्त्रयः पित्र्य उदगेकैकं एव वा ।
मातामहानां अप्येवं तन्त्रं वा वैश्वदेविकम् । । १.२२८ । ।

पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि ।
आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा । । १.२२९ । ।

यवैरन्ववकीर्याथ भाजने सपवित्रके ।
शं नो देव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा । । १.२३० । ।

या दिव्या इति मन्त्रेण हस्तेष्वर्घ्यं विनिक्षिपेत् ।
दत्त्वा उदकं गन्धमाल्यं धूपदानं सदीपकम् । । १.२३१ । ।

तथाच्छादनदानं च करशौचार्थं अम्बु च ।
अपसव्यं ततः कृत्वा पितॄणां अप्रदक्षिणम् । । १.२३२ । ।

द्विगुणांस्तु कुशान्दत्त्वा ह्युषन्तस्त्वेत्यृचा पितॄन् ।
आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः । । १.२३३ । ।

अपहता इति तिलान्विकीर्य च समन्ततः ।
यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादि पूर्ववत् । । १.२३४ । ।

दत्त्वा अर्घ्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः ।
पितृभ्यः स्थानं असीति न्युब्जं पात्रं करोत्यधः । । १.२३५ । ।

अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् ।
कुरुष्वेत्यभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् । । १.२३६ । ।

हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु च विशेषतः । । १.२३७ । ।

दत्त्वान्नं पृथिवीपात्रं इति पात्राभिमन्त्रणम् ।
कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् । । १.२३८ । ।

सव्याहृतिकां गायत्रीं मधु वाता इति त्र्यृचम् ।
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः । । १.२३९ । ।

अन्नं इष्तं हविष्यं च दद्यादक्रोधनोऽत्वरः ।
आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा । । १.२४० । ।

अन्नं आदाय तृप्ताः स्थ शेषं चैवानुमान्य च ।
तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् । । १.२४१ । ।

सर्वं अन्नं उपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसंनिधौ पिण्डान्दद्याद्वै पितृयज्ञवत् । । १.२४२ । ।

मातामहानां अप्येवं दद्यादाचमनं ततः ।
स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकं एव च । । १.२४३ । ।

दत्त्वा तु दक्षिणां शक्त्या स्वधाकारं उदाहरेत् ।
वाच्यतां इत्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् । । १.२४४ । ।

ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलम् ।
विश्वे देवाश्च प्रीयन्तां विप्रैश्चोक्त इदं जपेत् । । १.२४५ । ।

दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति । । १.२४६ । ।

इत्युक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् ।
वाजे वाज इति प्रीतः पितृपूर्वं विसर्जनम् । । १.२४७ । ।

यस्मिंस्तु संस्रवाः पूर्वं अर्घ्यपात्रे निवेशिताः ।
पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् । । १.२४८ । ।

प्रदक्षिणं अनुव्रज्य भुञ्जीत पितृसेवितम् ।
ब्रह्मचारी भवेत्तां तु रजनीं ब्राह्मणैः सह । । १.२४९ । ।

एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पितॄन् ।
यजेत दधि कर्कन्धु मिश्रान्पिण्डान्यवैः क्रियाः । । १.२५० । ।

एकोद्दिष्टं देवहीनं एकार्घ्यैकपवित्रकम् ।
आवाहनाग्नौकरण रहितं ह्यपसव्यवत् । । १.२५१ । ।

उपतिष्ठतां अक्षय्य स्थाने विप्रविसर्जने ।
अभिरम्यतां इति वदेद्ब्रूयुस्तेऽभिरताः स्म ह । । १.२५२ । ।

गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् ।
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् । । १.२५३ । ।

ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ।
एतत्सपिण्डीकरणं एकोद्दिष्टं स्त्रिया अपि । । १.२५४ । ।

अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ।
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे । । १.२५५ । ।

मृतेऽहनि प्रकर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवं आद्यं एकादशेऽहनि । । १.२५६ । ।

पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ।
प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् । । १.२५७ । ।

हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।
मात्स्यहारिणकौरभ शाकुनच्छागपार्षतैः । । १.२५८ । ।

ऐणरौरववाराह शाशैर्मांसैर्यथाक्रमम् ।
मासवृद्ध्याभितृप्यन्ति दत्तैरिह पितामहाः । । १.२५९ । ।

खड्दामिषं महाशल्कं मधु मुन्यन्नं एव वा ।
लौहामिषं महाशाकं मांसं वार्ध्रीणसस्य च । । १.२६० । ।

यद्ददाति गयास्थश्च सर्वं आनन्त्यं अश्नुते ।
तथा वर्षात्रयोदश्यां मघासु च विशेषतः । । १.२६१ । ।

कन्यां कन्यावेदिनश्च पशून्वै सत्सुतानपि ।
द्यूतं कृषिं वाणिज्यां च द्विशफैकशफांस्तथा । । १.२६२ । ।

ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरूप्ये सकुप्यके ।
ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा । । १.२६३ । ।

प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते । । १.२६४ । ।

स्वर्गं ह्यपत्यं ओजश्च शौर्यं क्षेत्रं बलं तथा ।
पुत्रं श्रैष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभम् । । १.२६५ । ।

प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि ।
अरोगित्वं यशो वीत शोकतां परमां गतिम् । । १.२६६ । ।

धनं वेदान्भिषक्सिद्धिं कुप्यं गा अप्यजाविकम् ।
अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति । । १.२६७ । ।

कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान् ।
आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः । । १.२६८ । ।

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ।
प्रीणयन्ति मनुष्याणां पितॄन्श्राद्धेन तर्पिताः । । १.२६९ । ।

आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः । । १.२७० । ।

11.गणपतिकल्पप्रकरणम्

विनायकः कर्मविघ्न सिद्ध्यर्थं विनियोजितः ।
गणानां आधिपत्ये च रुद्रेण ब्रह्मणा तथा । । १.२७१ । ।

तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत ।
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति । । १.२७२ । ।

काषायवाससश्चैव क्रव्यादांश्चाधिरोहति ।
अन्त्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठते । । १.२७३ । ।

व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः ।
विमना विफलारम्भः संसीदत्यनिमित्ततः । । १.२७४ । ।

तेनोपसृष्टो लभते न राज्यं राजनन्दनः ।
कुमारी च न भर्तारं अपत्यं गर्भं अङ्गना । । १.२७५ । ।

आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा ।
वणिग्लाभं न चाप्नोति कृषिं चापि कृषीवलः । । १.२७६ । ।

स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् ।
गौरसर्षपकल्केन साज्येनोत्सादितस्य च । । १.२७७ । ।

सर्वाउषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ।
भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः । । १.२७८ । ।

अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ह्रदात् ।
मृत्तिकां रोचनां गन्धान्गुग्गुलुं चाप्सु निक्षिपेत् । । १.२७९ । ।

या आहृता ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात् ।
चर्मण्यानडुहे रक्ते स्थाप्यं भद्रासनं ततः । । १.२८० । ।

सहस्राक्षं शतधारं ऋषिभिः पावनं कृतम् ।
तेन त्वां अभिषिञ्चामि पावमान्यः पुनन्तु ते । । १.२८१ । ।

भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।
भगं इन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः । । १.२८२ । ।

यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा । । १.२८३ । ।

स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु ।
जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य च । । १.२८४ । ।

मितश्च सम्मितश्चैव तथा शालकटङ्कटौ ।
कूश्माण्डो राजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः । । १.२८५ । ।

नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः ।
दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः । । १.२८६ । ।

कृताकृतांस्तण्डुलांश्च पललौदनं एव च ।
मत्स्यान्पक्वांस्तथैवामान्मांसं एतावदेव तु । । १.२८७ । ।

पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधां अपि ।
मूलकं पूरिकापूपांस्तथैवोण्डेरकस्रजः । । १.२८८ । ।

दध्यन्नं पायसं चैव गुडपिष्टं समोदकम् ।
एतान्सर्वान्समाहृत्य भूमौ कृत्वा ततः शिरः । । १.२८९ । ।

विनायकस्य जननीं उपतिष्ठेत्ततोऽम्बिकाम् ।
दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णं अञ्जलिम् । । १.२९० । ।

रूपं देहि यशो देहि भगं भवति देहि मे ।
पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे । । १.२९१ । ।

ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।
ब्राह्मणान्भोजयेद्दद्याद्वस्त्रयुग्मं गुरोरपि । । १.२९२ । ।

एवं विनायकं पूज्य ग्रहांश्चैव विधानतः ।
कर्मणां फलं आप्नोति श्रियं चाप्नोत्यनुत्तमाम् । । १.२९३ । ।

आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा ।
महागणपतेश्चैव कुर्वन्सिद्धिं अवाप्नुयात् । । १.२९४ । ।

12.ग्रहशान्तिप्रकरणम्

श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् ।
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्नपि । । १.२९५ । ।

सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः ।
शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः । । १.२९६ । ।

ताम्रकात्स्फटिकाद्रक्त चन्दनात्स्वर्णकादुभौ ।
राजतादयसः सीसात्कांस्यात्कार्या ग्रहाः क्रमात् । । १.२९७ । ।

स्ववर्णैर्वा पटे लेख्या गन्धैर्मण्डलकेषु वा ।
यथावर्णं प्रदेयानि वासांसि कुसुमानि च । । १.२९८ । ।

गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः ।
कर्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम् । । १.२९९ । ।

आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।
उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः । । १.३०० । ।

बृहस्पतेऽति यदर्यस्तथैवान्नात्परिस्रुतः ।
शं नो देवीस्तथा काण्डात्केतुं कृण्वन्निमांस्तथा । । १.३०१ । ।

अर्कः पलाशः खदिर अपामार्गोऽथ पिप्पलः ।
उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् । । १.३०२ । ।

एकैकस्य त्वष्टशतं अष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा युताः । । १.३०३ । ।

गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।
दध्योदनं हविश्चूर्णं मांसं चित्रान्नं एव च । । १.३०४ । ।

दद्याद्ग्रहक्रमादेवं द्विजेभ्यो भोजनं बुधः ।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् । । १.३०५ । ।

धेनुः शङ्खस्तथानड्वान्हेम वासो हयः क्रमात् ।
कृष्णा गौरायसं छाग एता वै दक्षिणाः स्मृताः । । १.३०६ । ।

यश्च यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ । । १.३०७ । ।

ग्रहाधीना नरेन्द्राणां उच्छ्रायाः पतनानि च ।
भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः । । १.३०८ । ।

ग्रहाणां इदं आतिथ्यं कुर्यात्संवत्सरादपि ।
आरोग्यबलसंपन्नो जीवेत्स शरदः शतम् । । १.३०८आ । ।

13.राजधर्मप्रकरणम्

महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः ।
विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक्शुचिः । । १.३०९ । ।

अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा ।
धार्मिकोऽव्यसनश्चैव प्राज्ञः शूरो रहस्यवित् । । १.३१० । ।

स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विनीतस्त्वथ वार्तायां त्रय्यां चैव नराधिपः । । १.३११ । ।

स मन्त्रिणः प्रकुर्वीत प्राज्ञान्मौलान्स्थिरान्शुचीन् ।
तैः सार्धं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम् । । १.३१२ । ।

पुरोहितं प्रकुर्वीत दैवज्ञं उदितोदितम् ।
दण्डनीत्यां च कुशलं अथर्वाङ्गिरसे तथा । । १.३१३ । ।

श्रौतस्मार्तक्रियाहेतोर्वृणुयादेव च र्त्विजः ।
यज्ञांश्चैव प्रकुर्वीत विधिवद्भूरिदक्षिणान् । । १.३१४ । ।

भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च ।
अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम् । । १.३१५ । ।

अस्कन्नं अव्यथं चैव प्रायश्चित्तैरदूषितम् ।
अग्नेः सकाशाद्विप्राग्नौ हुतं श्रेष्ठं इहोच्यते । । १.३१६ । ।

अलब्धं ईहेद्धर्मेण लब्धं यत्नेन पालयेत् ।
पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत् । । १.३१७ । ।

दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
आगामिभद्रनृपति परिज्ञानाय पार्थिवः । । १.३१८ । ।

पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् ।
अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः । । १.३१९ । ।

प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ।
स्वहस्तकालसंपन्नं शासनं कारयेत्स्थिरम् । । १.३२० । ।

रम्यं पशव्यं आजीव्यं जाङ्गलं देशं आवसेत् ।
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये । । १.३२१ । ।

तत्र तत्र च निष्णातानध्यक्षान्कुशलान्शुचीन् ।
प्रकुर्यादायकर्मान्त व्ययकर्मसु चोद्यतान् । । १.३२२ । ।

नातः परतरो धर्मो नृपाणां यद्रणार्जितम् ।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा । । १.३२३ । ।

य आहवेषु वध्यन्ते भूम्यर्थं अपराङ्मुखाः ।
अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा । । १.३२४ । ।

पदानि क्रतुतुल्यानि भग्नेष्वविनिवर्तिनाम् ।
राजा सुकृतं आदत्ते हतानां विपलायिनाम् । । १.३२५ । ।

तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम् ।
न हन्याद्विनिवृत्तं च युद्धप्रेक्षणकादिकम् । । १.३२६ । ।

कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम् ।
व्यवहारांस्ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः । । १.३२७ । ।

हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् ।
पश्येच्चारांस्ततो दूतान्प्रेषयेन्मन्त्रिसंगतः । । १.३२८ । ।

ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समागतः ।
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् । । १.३२९ । ।

संध्यां उपास्य शृणुयाच्चाराणां गूढभाषितम् ।
गीतनृत्यैश्च भुञ्जीत पठेत्स्वाध्यायं एव च । । १.३३० । ।

संविशेत्तूर्यघोषेण प्रतिबुध्येत्तथैव च ।
शास्त्राणि चिन्तयेद्बुद्ध्या सर्वकर्तव्यतास्तथा । । १.३३१ । ।

प्रेषयेच्च ततश्चारान्स्वेष्वन्येषु च सादरान् ।
ऋत्विक्पुरोहिताचार्यैराशीर्भिरभिनन्दितः । । १.३३२ । ।

दृष्ट्वा ज्योतिर्विदो वैद्यान्दद्याद्गां काञ्चनं महीम् ।
नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च । । १.३३३ । ।

ब्राह्मणेषु क्षमी स्निग्धेष्वजिह्मः क्रोधनोऽरिषु ।
स्याद्राजा भृत्यवर्गेषु प्रजासु च यथा पिता । । १.३३४ । ।

पुण्यात्षड्भागं आदत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं यस्मात्प्रजानां परिपालनम् । । १.३३५ । ।

चाटतस्करदुर्वृत्त महासाहसिकादिभिः ।
पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः । । १.३३६ । ।

अरक्ष्यमाणाः कुर्वन्ति यत्किंचित्किल्बिषं प्रजाः ।
तस्मात्तु नृपतेरर्धं यस्माद्गृह्णात्यसौ करान् । । १.३३७ । ।

ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् ।
साधून्सम्मानयेद्राजा विपरीतांश्च घातयेत् । । १.३३८ । ।

उत्कोचजीविनो द्रव्य हीनान्कृत्वा विवासयेत् ।
सद्दानमानसत्कारान्श्रोत्रियान्वासयेत्सदा । । १.३३९ । ।

अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्धयेत् ।
सोऽचिराद्विगतश्रीको नाशं एति सबान्धवः । । १.३४० । ।

प्रजापीडनसंतापात्समुद्भूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणांश्चादग्ध्वा न निवर्तते । । १.३४१ । ।

य एव नृपतेर्धर्मः स्वराष्ट्रपरिपालने ।
तं एव कृत्स्नं आप्नोति परराष्ट्रं वशं नयन् । । १.३४२ । ।

यस्मिन्देशे य आचारो व्यवहारः कुलस्थितिः ।
तथैव परिपाल्योऽसौ यदा वशं उपागतः । । १.३४३ । ।

मन्त्रमूलं यतो राज्यं तस्मान्मन्त्रं सुरक्षितम् ।
कुर्याद्यथास्य न विदुः कर्मणां आफलोदयात् । । १.३४४ । ।

अरिर्मित्रं उदासीनोऽनन्तरस्तत्परः परः ।
क्रमशो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः । । १.३४५ । ।

उपायाः साम दानं च भेदो दण्डस्तथैव च ।
सम्यक्प्रयुक्ताः सिध्येयुर्दण्डस्त्वगतिका गतिः । । १.३४६ । ।

संधिं च विग्रहं यानं आसनं संश्रयं तथा ।
द्वैधीभावं गुणानेतान्यथावत्परिकल्पयेत् । । १.३४७ । ।

यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् ।
परश्च हीन आत्मा च हृष्टवाहनपूरुषः । । १.३४८ । ।

दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता ।
तत्र दैवं अभिव्यक्तं पौरुषं पौर्वदेहिकम् । । १.३४९ । ।

केचिद्दैवात्स्वभावाद्वा कालात्पुरुषकारतः ।
संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः । । १.३५० । ।

यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिध्यति । । १.३५१ । ।

हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः ।
अतो यतेत तत्प्राप्त्यै रक्षेत्सत्यं समाहितः । । १.३५२ । ।

स्वाम्यमात्या जनो दुर्गं कोशो दण्डस्तथैव च ।
मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गं उच्यते । । १.३५३ । ।

तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् ।
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा । । १.३५४ । ।

स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना ।
सत्यसंधेन शुचिना सुसहायेन धीमता । । १.३५५ । ।

यथाशास्त्रं प्रयुक्तः सन्सदेवासुरमानवम् ।
जगदानन्दयेत्सर्वं अन्यथा तत्प्रकोपयेत् । । १.३५६ । ।

अधर्मदण्डनं स्वर्ग कीर्तिलोकविनाशनम् ।
सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् । । १.३५७ । ।

अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुलोऽपि वा ।
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् । । १.३५८ । ।

यो दण्ड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् ।
इष्टं स्यात्क्रतुभिस्तेन समाप्तवरदक्षिणैः । । १.३५९ । ।

इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् ।
व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् । । १.३६० । ।

कुलानि जातीः श्रेणीश्च गणान्जानपदानपि ।
स्वधर्माच्चलितान्राजा विनीय स्थापयेत्पथि । । १.३६१ । ।

जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ।
तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते । । १.३६२ । ।

गौरस्तु ते त्रयः षट्ते यवो मध्यस्तु ते त्रयः ।
कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश । । १.३६३ । ।

पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् ।
द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते । । १.३६४ । ।

शतमानं तु दशभिर्धरणैः पलं एव तु ।
निष्कं सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः । । १.३६५ । ।

साशीतिपणसाहस्रो दण्ड उत्तमसाहसः ।
तदर्धं मध्यमः प्रोक्तस्तदर्धं अधमः स्मृतः । । १.३६६ । ।

धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा ।
योज्या व्यस्ताः समस्ता वा ह्यपराधवशादिमे । । १.३६७ । ।

ज्ञात्वापराधं देशं च कालं बलं अथापि वा ।
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् । । १.३६८ । ।