गोपथब्राह्मणम् पूर्व

Gopatha Brahmanam Poorva, Atharva Veda

Next (गोपथब्राह्मणम् उत्तर Gopatha Brahmanam Uttara)

(०.०.०अ) ओं नमोऽथर्ववेदाय नमः । ।

(१,१.१अ) ओं ब्रह्म ह वा इदं अग्र आसीत्स्वयंभ्वेकं एव
(१,१.१ब्) तदैक्षत
(१,१.१ब्) महद्वै यक्षं यदेकं एवास्मि
(१,१.१द्) हन्ताहं मदेव मन्मात्रं द्वितीयं देवं निर्मिमा इति
(१,१.१फ़्) तदभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.१ग्) तस्य श्रान्तस्य तप्तस्य संतप्तस्य ललाटे स्नेहो यदार्द्रं आजायत
(१,१.१ह्) तेनानन्दत्
(१,१.१इ) तदब्रवीत्_
(१,१.१ज्) महद्वै यक्षं सुवेदं अविदं अहं इति
(१,१.१क्) तद्यदब्रवीत्_
(१,१.१ल्) महद्वै यक्षं सुवेदं अविदं अहं इति
(१,१.१म्) तस्मात्सुवेदोऽभवत्
(१,१.१न्) तं वा एतं सुवेदं सन्तं स्वेद इत्याचक्षते परोक्षेण
(१,१.१ओ) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः । । १ । ।

(१,१.२अ) स भूयोऽश्राम्यद्भूयोऽतप्यद्भूय आत्मानं समतपत्
(१,१.२ब्) तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो रोमगर्तेभ्यः पृथक्स्वेदधाराः प्रास्यन्दन्त
(१,१.२ब्) ताभिरनन्दत्
(१,१.२द्) तदब्रवीत्_
(१,१.२फ़्) आभिर्वा अहं इदं सर्वं धारयिष्यामि यदिदं किं च_
(१,१.२ग्) आभिर्वा अहं इदं सर्वं जनयिष्यामि यदिदं किं च_
(१,१.२ह्) आभिर्वा अहं इदं सर्वं आप्स्यामि यदिदं किं चेति
(१,१.२इ) तद्यदब्रवीत्_
(१,१.२ज्) आभिर्वा अहं इदं सर्वं धारयिष्यामि यदिदं किं चेति
(१,१.२क्) तस्माद्धारा अभवन्_
(१,१.२ल्) तद्धाराणां धारात्वं यच्चासु ध्रियते
(१,१.२म्) तद्यदब्रवीत्_
(१,१.२न्) आभिर्वा अहं इदं सर्वं जनयिष्यामि यदिदं किं चेति
(१,१.२ओ) तस्माज्जाया अभवन्_
(१,१.२प्) तज्जायानां जायात्वं यच्चासु पुरुषो जायते यच्च पुत्रः [एद्.ः याच्]
(१,१.२क़्) पुन्नाम नरकं अनेकशततारम्_
(१,१.२र्) तस्मात्त्रातीति पुत्रस्
(१,१.२स्) तत्पुत्रस्य पुत्रत्वम्_
(१,१.२त्) तद्यदब्रवीत्_
(१,१.२उ) आभिर्वा अहं इदं सर्वं आप्स्यामि यदिदं किं चेति
(१,१.२व्) तस्मादापोऽभवन्_
(१,१.२w) तदपां अप्त्वम्
(१,१.२x) आप्नोति वै स सर्वान्कामान्यान्कामयते । । २ । ।

(१,१.३अ) ता अपः सृष्ट्वान्वैक्षत
(१,१.३ब्) तासु स्वां छायां अपश्यत्
(१,१.३ब्) तां अस्येक्षमाणस्य स्वयं रेतोऽस्कन्दत्
(१,१.३द्) तदप्सु प्रत्यतिष्ठत्
(१,१.३फ़्) तास्तत्रैवाभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.३ग्) ताः श्रान्तास्तप्ताः संतप्ताः सार्धं एव रेतसा द्वैधं अभवन्_
(१,१.३ह्) तासां अन्यतरा अतिलवणा अपेया अस्वाद्व्यस्
(१,१.३इ) ता अशान्ता रेतः समुद्रं वृत्वातिष्ठन्_
(१,१.३ज्) अथेतराः पेयाः स्वाद्व्यः शान्तास्
(१,१.३क्) तास्तत्रैवाभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.३ल्) ताभ्यः श्रान्ताभ्यस्तप्ताभ्यः संतप्ताभ्यो यद्रेत आसीत्तदभृज्ज्यत [एद्.ः असीत्]
(१,१.३म्) तस्माद्भृगुः समभवत्
(१,१.३न्) तद्भृगोर्भृगुत्वम्_
(१,१.३ओ) भृगुरिव वै स सर्वेषु लोकेषु भाति य एवं वेद । । ३ । ।

(१,१.४अ) स भृगुं सृष्ट्वान्तरधीयत
(१,१.४ब्) स भृगुः सृष्टः प्राङैजत
(१,१.४ब्) तं वागन्ववदत्_
(१,१.४द्) वायो वाय इति
(१,१.४फ़्) स न्यवर्तत स दक्षिणां दिशं ऐजत
(१,१.४ग्) तं वागन्ववदत्_
(१,१.४ह्) मातरिश्वन्मातरिश्वन्निति
(१,१.४इ) स न्यवर्तत स प्रतीचीं दिशं ऐजत
(१,१.४ज्) तं वागन्ववदत्_
(१,१.४क्) पवमान पवमानेति
(१,१.४ल्) स न्यवर्तत स उदीचीं दिशं ऐजत
(१,१.४म्) तं वागन्ववदत्_
(१,१.४न्) वात वातेति
(१,१.४ओ) तं अब्रवीत्_
(१,१.४प्) न न्वविदं अहं इति
(१,१.४क़्) न हीति_
(१,१.४र्) अथार्वाङेनं एतास्वेवाप्स्वन्विच्छेति
(१,१.४स्) तद्यदब्रवीदथार्वाङेनं एतास्वेवाप्स्वन्विच्छेति तदथर्वाभवत्
(१,१.४त्) तदथर्वणोऽथर्वत्वम्_
(१,१.४उ) तस्य ह वा एतस्य भगवतोऽथर्वण ऋषेर्यथैव ब्रह्मणो लोमानि यथाङ्गानि यथा प्राण एवं एवास्य सर्व आत्मा समभवत्
(१,१.४व्) तं अथर्वाणं ब्रह्माब्रवीत्प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति
(१,१.४w) तद्यदब्रवीत्प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तस्मात्प्रजापतिरभवत्
(१,१.४x) तत्प्रजापतेः प्रजापतित्वम्
(१,१.४य्) अथर्वा वै प्रजापतिः
(१,१.४ज़्) प्रजापतिरिव वै स सर्वेषु लोकेषु भाति य एवं वेद । । ४ । ।

(१,१.५अ) तं अथर्वाणं ऋषिं अभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.५ब्) तस्माच्छ्रान्तात्तप्तात्संतप्ताद्दशतयानथर्वण ऋषीन्निरमिमतैकर्चान्द्व्यृचांस्तृचांस्चतुरृचान्पञ्चर्चान्त्षडर्चान्त्सप्तर्चानष्टर्चान्नवर्चान्दशर्चानिति [एद्.ः षडर्चांत्]
(१,१.५ब्) तानथर्वण ऋषीनभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.५द्) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यो दशतयानाथर्वणानार्षेयान्निरमिमतैकादशान्द्वादशांस्त्रयोदशांश्चतुर्दशान्पञ्चदशान्षोडशान्त्सप्तदशानष्टादशान्नवदशान्विंशानिति [एद्.ः षोडशांत्, नोते अल्सो पञ्चर्चान्तबोवे]
(१,१.५फ़्) तानथर्वण ऋषीनाथर्वणांश्चार्षेयानभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.५ग्) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यो यान्मन्त्रानपश्यत्स आथर्वणो वेदोऽभवत्
(१,१.५ह्) तं आथर्वणं वेदं अभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.५इ) तस्माच्छ्रान्तात्तप्तात्संतप्तादों इति मन एवोर्ध्वं अक्षरं उदक्रामत्
(१,१.५ज्) स य इच्छेत्सर्वैरेतैरथर्वभिश्चाथर्वणैश्च कुर्वीयेत्येतयैव तन्महाव्याहृत्या कुर्वीत
(१,१.५क्) सर्वैर्ह वा अस्यैतैरथर्वभिश्चाथर्वणैश्च कृतं भवति य एवं वेद यश्चैवंविद्वानेवं एतया महाव्याहृत्या कुरुते । । ५ । ।

(१,१.६अ) स भूयोऽश्राम्यद्भूयोऽतप्यद्भूय आत्मानं समतपत्
(१,१.६ब्) स आतमत एव त्रींल्लोकान्निरमिमीत पृथिवीं अन्तरिक्षं दिवं इति
(१,१.६ब्) स खलु पादाभ्यां एव पृथिवीं निर्ममिमीत_
(१,१.६द्) उदरादन्तरिक्षं मूर्ध्नो दिवम्_
(१,१.६फ़्) स तांस्त्रींल्लोकानभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.६ग्) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यस्त्रीन्देवान्निरमिमीत_
(१,१.६ह्) अग्निं वायुं आदित्यं इति
(१,१.६इ) स खलु पृथिव्या एवाग्निं निरमिमीतान्तरिक्षाद्वायुं दिव आदित्यम्_
(१,१.६ज्) स तांस्त्रीन्देवानभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.६क्) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यस्त्रीन्वेदान्निरमिमीत ऋग्वेदं यजुर्वेदं सामवेदं इति_
(१,१.६ल्) अग्नेरृग्वेदं वायोर्यजुर्वेदं आदित्यात्सामवेदम्
(१,१.६म्) स तांस्त्रीन्वेदानभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.६न्) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यस्तिस्रो महाव्याहृतीर्निरमिमीत भूर्भुवः स्वरिति
(१,१.६ओ) भूरित्यृग्वेदाद्भुव इति यजुर्वेदात्स्वरिति सामवेदात्
(१,१.६प्) स य इच्छेत्सर्वैरेतैस्त्रिभिर्वेदैः कुर्वीयेत्येताभिरेव तन्महाव्याहृतिभिः कुर्वीत
(१,१.६क़्) सर्वैर्ह वा अस्यैतैस्त्रिभिर्वेदैः कृतं भवति य एवं वेद यश्चैवंविद्वानेवं एताभिर्महाव्याहृतिभिः कुरुते । । ६ । ।

(१,१.७अ) ता या अमू रेतः समुद्रं वृत्वातिष्ठंस्ताः प्राच्यो दक्षिणाच्यः प्रतीच्य उदीच्यः समवद्रवन्त
(१,१.७ब्) तद्यत्समवद्रवन्त तस्मात्समुद्र उच्यते
(१,१.७ब्) ता भीता अब्रुवन्
(१,१.७द्) भगवन्तं एव वयं राजानं वृणीमह इति
(१,१.७फ़्) यच्च वृत्वातिष्ठंस्तद्वरणोऽभवत्
(१,१.७ग्) तं वा एतं वरणं सन्तं वरुण इत्याचक्षते परोक्षेण
(१,१.७ह्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
(१,१.७इ) स समुद्रादमुच्यत
(१,१.७ज्) स मुच्युरभवत्
(१,१.७क्) तं वा एतं मुच्युं सन्तं मृत्युरित्याचक्षते परोक्षेण
(१,१.७ल्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषस्
(१,१.७म्) तं वरुणं मृत्युं अभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.७न्) तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्योऽङ्गेभ्यो रसोऽक्षरत्
(१,१.७ओ) सोऽङ्गरसोऽभवत्
(१,१.७प्) तं वा एतं अङ्गरसं सन्तं अङ्गिरा इत्याचक्षते परोक्षेण
(१,१.७क़्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः । । ७ । ।

(१,१.८अ) तं अङ्गिरसं ऋषिं अभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.८ब्) तस्माच्छ्रान्तात्तप्तात्संतप्ताद्विंशिनोऽङ्गिरस ऋषीन्निरमिमीत
(१,१.८ब्) तान्विंशिनोऽङ्गिरस ऋषीनभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.८द्) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यो दशतयानाङ्गिरसानार्षेयान्निरमिमीत षोडशिनोऽष्टादशिनो द्वादशिन एकर्चान्द्व्यृचांस्तृचांश्चतुरृचान्पञ्चर्चान्षडर्चान्सप्तर्चानिति
(१,१.८फ़्) तानङ्गिरस ऋषीनाङ्गिरसांश्चार्षेयानभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.८ग्) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यो यान्मन्त्रानपश्यत्स आङ्गिरसो वेदोऽभवत्
(१,१.८ह्) तां आङ्गिरसं वेदं अभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.८इ) तस्माच्छ्रान्तात्तप्तात्संतप्ताज्जनदिति द्वैतं अक्षरं व्यभवत्
(१,१.८ज्) स य इच्छेत्सर्वैरेतैरङ्गिरोभिश्चाङ्गिरसैश्च कुर्वीयेत्येतयैव तन्महाव्याहृत्या कुर्वीत
(१,१.८क्) सर्वैर्ह वा अस्यैतैरङ्गिरोभिश्चाङ्गिरसैश्च कृतं भवति य एवं वेद यश्चैवंविद्वानेवं एतया महाव्याहृत्या कुरुते । । ८ । ।

(१,१.९अ) स ऊर्ध्वोऽतिष्ठत्
(१,१.९ब्) स इमांल्लोकान्व्यष्टभ्नात्
(१,१.९ब्) तस्मादङ्गिरसोऽधीयान ऊर्ध्वस्तिष्ठति
(१,१.९द्) तद्व्रतं स मनसा ध्यायेद्यद्वा अहं किं च मनसा ध्यास्यामि तथैव तद्भविष्यति [एद्.ः येद्]
(१,१.९फ़्) तद्ध स्म तथैव भवति
(१,१.९ग्) तदप्येतदृचोक्तम्_
(१,१.९ह्) श्रेष्ठो ह वेदस्तपसोऽधि जातो ब्रह्मज्यानां क्षितये संबभूव ।
(१,१.९इ) ऋज्यद्भूतं यदसृज्यतेदं निवेशनं अनृणं दूरं अस्येति [एद्.ः ऋच्यृग्भूतं – सी नोते Pअत्यल्]
(१,१.९ज्) ता वा एता अङ्गिरसां जामयो यन्मेनयः
(१,१.९क्) करोति मेनिभिर्वीर्यं य एवं वेद । । ९ । ।

(१,१.१०अ) स दिशोऽन्वैक्षत प्राचीं दक्षिणां प्रतीचीं उदीचीं ध्रुवां ऊर्ध्वां इति
(१,१.१०ब्) तास्तत्रैवाभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.१०ब्) ताभ्यः श्रान्ताभ्यस्तप्ताभ्यः संतप्ताभ्यः पञ्च वेदान्निरमिमीत
(१,१.१०द्) सर्पवेदं पिशाचवेदं असुरवेदं इतिहासवेदं पुराणवेदं इति
(१,१.१०फ़्) स खलु प्राच्या एव दिशः सर्पवेदं निरमिमीत
(१,१.१०ग्) दक्षिणस्याः पिशाचवेदम्_
(१,१.१०ह्) प्रतीच्या असुरवेदम्
(१,१.१०इ) उदीच्या इतिहासवेदम्_
(१,१.१०ज्) ध्रुवायाश्चोर्ध्वायाश्च पुराणवेदम्
(१,१.१०क्) स तान्पञ्च वेदानभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.१०ल्) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यः पञ्च महाव्याहृतीर्निरमिमीत
(१,१.१०म्) वृधत्करद्रुहन्महत्तदिति
(१,१.१०न्) वृधदिति सर्पवेदात्
(१,१.१०ओ) करदिति पिशाचवेदात्_
(१,१.१०प्) रुहदित्यसुरवेदात्_
(१,१.१०क़्) महदितीतिहासवेदात्
(१,१.१०र्) तदिति पुराणवेदात्
(१,१.१०स्) स य इच्छेत्सर्वैरेतैः पञ्चभिर्वेदैः कुर्वीयेत्येताभिरेव तन्महाव्याहृतिभिः कुर्वीत
(१,१.१०त्) सर्वैर्ह वा अस्यैतैः पञ्चभिर्वेदैः कृतं भवति य एवं वेद यश्चैवंविद्वानेवं एताभिर्महाव्याहृतिभिः कुरुते । । १० । ।

(१,१.११अ) स आवतश्च परावतश्चान्वैक्षत
(१,१.११ब्) तास्तत्रैवाभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.११ब्) ताभ्यः श्रान्ताभ्यस्तप्ताभ्यः संतप्ताभ्यः शं इत्यूर्ध्वं अक्षरं उदक्रामत्
(१,१.११द्) स य इच्छेत्सर्वाभिरेताभिरावद्भिश्च परावद्भिश्च कुर्वीयेत्येतयैवा तन्महाव्याहृत्या कुर्वीत
(१,१.११फ़्) सर्वाभिर्ह वा अस्यैताभिरावद्भिश्च परावद्भिश्च कृतं भवति य एवं वेद यश्चैवंविद्वानेवं एतया महाव्याहृत्या कुरुते । । ११ । ।

(१,१.१२अ) स भूयोऽश्राम्यद्भूयोऽतप्यद्भूय आत्मानं समतपत्
(१,१.१२ब्) स मनस एव चन्द्रमसं निरमिमीत
(१,१.१२ब्) नखेभ्यो नक्षत्राणि
(१,१.१२द्) लोमभ्य ओषधिवनस्पतीन्_
(१,१.१२फ़्) क्षुद्रेभ्यः प्राणेभ्योऽन्यान्बहून्देवान्_
(१,१.१२ग्) स भूयोऽश्राम्यद्भूयोऽतप्यद्भूय आत्मानं समतपत्
(१,१.१२ह्) स एतं त्रिवृतं सप्ततन्तुं एकविंशतिसंस्थं यज्ञं अपश्यत्[एद्. एकविशतिसंस्थं]
(१,१.१२इ) तदप्येतदृचोक्तम्
(१,१.१२ज्) <अग्निर्यज्ञं त्रिवृतं सप्ततन्तुं [PS५.२८.१च्]> इति_
(१,१.१२क्) अथाप्येष प्राक्रीडितः श्लोकः प्रत्यभिवदति
(१,१.१२ल्) सप्त सुत्याः सप्त च पाकयज्ञा इति । । १२ । ।

(१,१.१३अ) तं आहरत्
(१,१.१३ब्) तेनायजत
(१,१.१३ब्) तस्याग्निर्होतासीत्_
(१,१.१३द्) वायुरध्वर्युः
(१,१.१३फ़्) सूर्य उद्गाता
(१,१.१३ग्) चन्द्रमा ब्रह्मा
(१,१.१३ह्) पर्जन्यः सदस्यः_
(१,१.१३इ) ओषधिवनस्पतयश्चमसाध्वर्यवः_
(१,१.१३ज्) विश्वे देवा होत्रकाः_
(१,१.१३क्) अथर्वाङ्गिरसो गोप्तारस्
(१,१.१३ल्) तं ह स्मैतं एवंविद्वांसः पूर्वे श्रोत्रिया यज्ञं ततं सावसाय ह स्माहेत्यभिव्रजन्ति
(१,१.१३म्) मा नोऽयं घर्म उद्यतः प्रमत्तानां अमृताः प्रजाः प्रधाक्षीदिति
(१,१.१३न्) तान्वा एतान्परिरक्षकान्त्सदःप्रसर्पकानित्याचक्षते दक्षिणासमृद्धान्_
(१,१.१३ओ) तदु ह स्माह प्रजापतिः_
(१,१.१३प्) यद्वै यज्ञेऽकुशला ऋत्विजो भवन्त्यचरितिनो ब्रह्मचर्यं अपराग्या वा
(१,१.१३क़्) तद्वै यज्ञस्य विरिष्टं इत्याचक्षते
(१,१.१३र्) यज्ञस्य विरिष्टं अनु यजमानो विरिष्यते
(१,१.१३स्) यजमानस्य विरिष्टं अन्वृत्विजो विरिष्यन्ते_
(१,१.१३त्) ऋत्विजां विरिष्टं अनु दक्षिणा विरिष्यन्ते
(१,१.१३उ) दक्षिणानां विरिष्टं अनु यजमानः पुत्रपशुभिर्विरिष्यते
(१,१.१३व्) पुत्रपशूनां विरिष्टं अनु यजमानः स्वर्गेण लोकेन विरिष्यते
(१,१.१३w) स्वर्गस्य लोकस्य विरिष्टं अनु तस्यार्धस्य योगक्षेमो विरिस्.यते यस्मिन्नर्धे यजन्त इति ब्राह्मणं । । १३ । ।

(१,१.१४अ) तं ह स्मैतं एवंविद्वांसं ब्रह्माणं यज्ञविरिष्टी वा यज्ञविरिष्टिनो वेत्युपाधावेरन्
(१,१.१४ब्) नमस्ते अस्तु भगवन्
(१,१.१४च्) यज्ञस्य नो विरिष्टं सन्धेहीति
(१,१.१४द्) तद्यत्रैव विरिष्टं स्यात्तत्राग्नीनुपसमाधाय शान्त्युदकं कृत्वा पृथिव्यै श्रोत्रायेति त्रिरेवाग्नीन्त्सम्प्रोक्षति त्रिः पर्युक्षति
(१,१.१४ए) त्रिः कारयमानं आचामयति च संप्रोक्षति च
(१,१.१४फ़्) यज्ञवास्तु व सम्प्रोक्षति_
(१,१.१४ग्) अथापि वेदानां रसेन यज्ञस्य विरिष्टं सन्धीयते
(१,१.१४ह्) तद्यथा लवणेन सुवर्णं संदध्यात्सुवर्णेन रजतं रजतेन लोहं लोहेन सीसं सीसेन त्रप्वेवं एवास्य यज्ञस्य विरिष्टं संधीयते
(१,१.१४इ) यज्ञस्य संधितिं अनु यजमानः संधीयते [एद्. संघीयते]
(१,१.१४ज्) यजमानस्य संधितिं अन्वृत्विजः संधीयन्ते_
(१,१.१४क्) ऋत्विजां संधितिं अनु दक्षिणाः संधीयन्ते
(१,१.१४ल्) दक्षिणानां संधितिं अनु यजमानः पुत्रपशुभिः संधीयते
(१,१.१४म्) पुत्रपशूनां संधितिं अनु यजमानः स्वर्गेण लोकेन संधीयते
(१,१.१४न्) स्वर्गस्य लोकस्य संधितिं अनु तस्यार्धस्य योगक्षेमः संधीयते यस्मिन्नर्धे यजन्त इति ब्राह्मणं । । १४ । ।

(१,१.१५अ) तदु ह स्माहाथर्वा देवो विजानन्यज्ञविरिष्टानन्दानीत्युपशमयेरन्यज्ञे प्रायश्चित्तिः क्रियतेऽपि च यदु बह्विव यज्ञे विलोमं क्रियते न चैवास्य का चनार्तिर्भवति न च यज्ञविष्कन्धं उपयात्यपहन्ति पुनर्मृत्युं अपात्येति पुनाराजातिं कामचारोऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश्चैवंविद्वान्ब्रह्मा भवति यस्य चैवंविद्वान्ब्रह्मा दक्षिणतः सदोऽध्यास्ते यस्य चैवंविद्वान्ब्रह्मा दक्षिणत उदङ्मुख आसीनो यज्ञ आज्याहुतीर्जुहोतीति ब्राह्मणं । । १५ । ।

(१,१.१६अ) ब्रह्म ह वै ब्रह्माणं पुष्करे ससृजे
(१,१.१६ब्) स खलु ब्रह्मा सृष्टश्चिन्तां आपेदे
(१,१.१६च्) केनाहं एकेनाक्षरेण सर्वांश्च कामान्त्सर्वांश्च लोकान्त्सर्वांश्च देवान्त्सर्वांश्च वेदान्त्सर्वांश्च यज्ञान्त्सर्वांश्च शब्दान्त्सर्वाश्च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्यनुभवेयं इति
(१,१.१६द्) स ब्रह्मचर्यं अचरत्
(१,१.१६फ़्) स ओं इत्येतदक्षरं अपश्यद्द्विवर्णं चतुर्मात्रं सर्वव्यापि सर्वविभ्वयातयामब्रह्म ब्राह्मीं व्याहृतिं ब्रह्मदैवताम्_
(१,१.१६ग्) तया सर्वांश्च कामान्त्सर्वांश्च लोकान्त्सर्वांश्च देवान्त्सर्वांश्च वेदान्त्सर्वांश्च यज्ञान्त्सर्वांश्च शब्दान्त्सर्वाश्च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्यन्वभवत्
(१,१.१६ह्) तस्य प्रथमेन वर्णेनापः स्नेहं चान्वभवत्
(१,१.१६इ) तस्य द्वितीयेन वर्णेन तेजो ज्योतींष्यन्वभवत् । । १६ । ।

(१,१.१७अ) तस्य प्रथमया स्वरमात्रया पृथिवीं अग्निं ओषधिवनस्पतीनृग्वेदं भूरिति व्याहृतिं गायत्रं छन्दस्त्रिवृतं स्तोमं प्राचीं दिशं वसन्तं ऋतुं वाचं अध्यात्मं जिह्वां रसं इतीन्द्रियाण्यन्वभवत् । । १७ । ।

(१,१.१८अ) तस्य द्वितीयया स्वरमात्रयान्तरिक्षं वायुं यजुर्वेदं भुव इति व्याहृतिं त्रैष्टुभं छन्दः पञ्चदशं स्तोमं प्रतीचीं दिशं ग्रीष्मं ऋतुं प्राणं अध्यात्मं नासिके गन्धघ्राणं इतीन्द्रियाण्यन्वभवत् । । १८ । ।

(१,१.१९अ) तस्य तृतीयया स्वरमात्रया दिवं आदित्यं सामवेदं स्वरिति व्याहृतिं जागतं छन्दः सप्तदशं स्तोमं उदीचीं दिशं वर्षा ऋतुं ज्योतिरध्यात्मं चक्षुषी दर्शनं इतीन्द्रियान्यन्वभवत् । । १९ । ।

(१,१.२०अ) तस्य वकारमात्रयापश्चन्द्रमसं अथर्ववेदं नक्षत्राण्यों इति स्वं आत्मानं जनदित्यङ्गिरसां आनुष्टुभं छन्द एकविंशं स्तोमं दक्षिणां दिशं शरदं ऋतुं मनोऽध्यात्मं ज्ञानं ज्ञेयं इतीन्द्रियाण्यन्वभवत् । । २० । ।

(१,१.२१ब्) तस्य मकारश्रुत्येतिहासपुराणं वाकोवाक्यं गाथा नाराशंसीरुपनिषदोऽनुशासनानीति वृधत्करद्रुहन्महत्तच्छं ओं इति व्याहृतीः स्वरशम्यनानातन्त्रीः स्वरनृत्यगीतवादित्राण्यन्वभवच्चैत्ररथं दैवतं वैद्युतं ज्योतिर्बार्हतं छन्दस्त्रिणवत्रयस्त्रिंशौ स्तोमौ ध्रुवां ऊर्ध्वां दिशं हेमन्तशिशिरावृतू श्रोत्रं अध्यात्मं शब्दश्रवणं इतीन्द्रियाण्यन्वभवत् । । २१ । ।

(१,१.२२अ) सैषैकाक्षरर्ग्ब्रह्मणस्तपसोऽग्रे प्रादुर्बभूव ब्रह्मवेदस्याथर्वणं शुक्रम्
(१,१.२२ब्) अत एव मन्त्राः प्रादुर्बभूवुः
(१,१.२२च्) स तु खलु मन्त्राणां अतपसासुश्रूषानध्यायाध्ययनेन यदूनं च विरिष्टं च यातयामं च करोति तदथर्वणां तेजसा प्रत्याप्याययेत्_
(१,१.२२द्) मन्त्राश्च मां अभिमुखीभवेयुर्गर्भा इव मातरं अभिजिघांसुः
(१,१.२२ए) पुरस्तादोंकारं प्रयुङ्क्ते_
(१,१.२२फ़्) एतयैव तदृचा प्रत्याप्यायेत्_
(१,१.२२ग्) एषैव यज्ञस्य पुरस्ताद्युज्यते_
(१,१.२२ह्) एषा पश्चात्
(१,१.२२इ) सर्वत एतया यज्ञस्तायते
(१,१.२२ज्) तदप्येतदृचोक्तम्_
(१,१.२२क्) या पुरस्ताद्युज्यत ऋचो अक्षरे परमे व्योमन्निति
(१,१.२२ल्) तदेतदक्षरं ब्राह्मणो यं कामं इच्छेत्त्रिरात्रोपोषितः प्राङ्मुखो वाग्यतो बर्हिष्युपविश्य सहस्रकृत्व आवर्तयेत्
(१,१.२२म्) सिध्यन्त्यस्यार्थाः सर्वकर्माणि चेति ब्राह्मणं । । २२ । ।

(१,१.२३अ) वसोर्धाराणां ऐन्द्रं नगरम्_
(१,१.२३ब्) तदसुराः पर्यवारयन्त
(१,१.२३च्) ते देवा भीता आसन्
(१,१.२३द्) क इमानसुरानपहनिष्यतीति [एद्. ईमान्]
(१,१.२३ए) त ओंकारं ब्रह्मणः पुत्रं ज्येष्ठं ददृश्रुस्
(१,१.२३फ़्) ते तं अब्रुवन्
(१,१.२३ग्) भवता मुखेनेमानसुराञ्जयेमेति
(१,१.२३ह्) स होवाच
(१,१.२३इ) किं मे प्रतीवाहो भविष्यतीति
(१,१.२३ज्) वरं वृणीष्वेति
(१,१.२३क्) वृणा इति
(१,१.२३ल्) स वरं अवृणीत
(१,१.२३म्) न मां अनीरयित्वा ब्राह्मणा ब्रह्म वदेयुः_
(१,१.२३न्) यदि वदेयुरब्रह्म तत्स्यादिति
(१,१.२३ओ) तथेति
(१,१.२३प्) ते देवा देवयजनस्योत्तरार्धेऽसुरैः संयत्ता आसन्_
(१,१.२३क़्) तानोंकारेणाग्नीध्रीयाद्देवा असुरान्पराभावयन्त
(१,१.२३र्) तद्यत्पराभावयन्त तस्मादोंकारः पूर्वं उच्यते
(१,१.२३स्) यो ह वा एतं ओंकारं न वेदावशी स्यादित्यथ य एवं वेद ब्रह्मवशी स्यादिति
(१,१.२३त्) तस्मादोंकार ऋच्यृग्भवति
(१,१.२३उ) यजुषि यजुः
(१,१.२३व्) साम्नि साम
(१,१.२३w) सूत्रे सूत्रम्_
(१,१.२३x) ब्राह्मणे ब्राह्मणम्_
(१,१.२३य्) श्लोके श्लोकः
(१,१.२३ज़्) प्रणवे प्रणव इति ब्राह्मणं । । २३ । ।

(१,१.२४अ) ओंकारं पृच्छामः
(१,१.२४ब्) को धातुः
(१,१.२४च्) किं प्रातिपदिकम्_
(१,१.२४द्) किं नामाख्यातम्_
(१,१.२४ए) किं लिङ्गम्_
(१,१.२४फ़्) किं वचनम्_
(१,१.२४ग्) का विभक्तिः
(१,१.२४ह्) कः प्रत्ययः
(१,१.२४इ) कः स्वर उपसर्गो निपातः
(१,१.२४ज्) किं वै व्याकरणम्_
(१,१.२४क्) को विकारः
(१,१.२४ल्) को विकारी
(१,१.२४म्) कतिमात्रः
(१,१.२४न्) कतिवर्णः
(१,१.२४ओ) कत्यक्षरः
(१,१.२४प्) कतिपदः
(१,१.२४क़्) कः संयोगः
(१,१.२४र्) किं स्थानानुप्रदानकरणं शिक्षुकाः किं उच्चारयन्ति
(१,१.२४स्) किं छन्दः
(१,१.२४त्) को वर्ण इति पूर्वे प्रश्राः_
(१,१.२४उ) अथोत्तरे
(१,१.२४व्) मन्त्रः कल्पो ब्राह्मणं ऋग्यजुः साम
(१,१.२४w) कस्माद्ब्रह्मवादिन ओंकारं आदितः कुर्वन्ति
(१,१.२४x) किं दैवतम्_
(१,१.२४य्) किं ज्योतिषम्_
(१,१.२४ज़्) किं निरुक्तम्_
(१,१.२४आ) किं स्थानम्_
(१,१.२४ब्ब्) का प्रकृतिः
(१,१.२४च्च्) किमध्यात्मं इति
(१,१.२४द्द्) षट्त्रिंशत्प्रश्र्नाः
(१,१.२४ई) पूर्वोत्तराणां त्रयो वर्गा द्वादशकाः_
(१,१.२४फ़्फ़्) एतैरोंकारं व्याख्यास्यामः । । २४ । ।

(१,१.२५अ) इन्द्रः प्रजापतिं अपृच्छत्_
(१,१.२५ब्) भगवन्नभिष्टूय पृच्छामीति
(१,१.२५च्) पृच्छ वत्सेत्यब्रवीत्
(१,१.२५द्) किं अयं ओंकारः
(१,१.२५ए) कस्यः पुत्रः
(१,१.२५फ़्) किं चैतच्छन्दः
(१,१.२५ग्) किं चैतद्वर्णः
(१,१.२५ह्) किं चैतद्ब्रह्मा ब्रह्म सम्पद्यते
(१,१.२५इ) तस्माद्वै तद्भद्रं ओंकारं पूर्वं आलेभे
(१,१.२५ज्) स्वरितोदात्त एकाक्षर ओंकार ऋग्वेदे
(१,१.२५क्) त्रैस्वर्योदात एकाक्षर ओंकारो यजुर्वेदे
(१,१.२५ल्) दीर्घप्लुतोदात्त एकाक्षर ओंकारः सामवेदे
(१,१.२५म्) ह्रस्वोदात्त एकाक्षर ओंकारोऽथर्ववेदे_
(१,१.२५न्) उदात्तोदात द्विपद अ उ इत्यर्धचतस्रो मात्रा मकारे व्यञ्जनं इत्याहुः_
(१,१.२५ओ) या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन
(१,१.२५प्) यस्तां ध्यायते नित्यं स गच्छेद्ब्राह्मं पदम्_
(१,१.२५क़्) या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन
(१,१.२५र्) यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम्_
(१,१.२५स्) या सा तृतीया मात्रैशानदेवत्या कपिला वर्णेन
(१,१.२५त्) यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम्_
(१,१.२५उ) या सार्धचतुर्थी मात्रा सर्वदेवत्या व्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन
(१,१.२५व्) यस्तां ध्यायते नित्यं स गच्छेत्पदं अनामकम्
(१,१.२५w) ओंकारस्य चोत्पत्तिः_
(१,१.२५x) विप्रो यो न जानाति तत्पुनरुपनयनम्_
(१,१.२५य्) तस्माद्ब्राह्माणवचनं आदर्तव्यं यथा लातव्यो गोत्रो ब्रह्मणः पुत्रः_
(१,१.२५ज़्) गायत्रं च्छन्दः
(१,१.२५आ) शुक्लो वर्णः
(१,१.२५ब्ब्) पुंसो वत्सः
(१,१.२५च्च्) रुद्रो देवता
(१,१.२५द्द्) ओंकारो वेदानां । । २५ । ।

(१,१.२६अ) को धातुरिति_
(१,१.२६ब्) आपृधातुः_
(१,१.२६च्) अवतिं अप्येके
(१,१.२६द्) रूपसामान्यादर्थसामान्यं नेदीयस्
(१,१.२६ए) तस्मादापेरोंकारः सर्वं आप्नोतीत्यर्थः कृदन्तं अर्थवत्
(१,१.२६फ़्) प्रातिपदिकं अदर्शनम्_
(१,१.२६ग्) प्रत्ययस्य नाम संपद्यते निपातेषु चैनं वैयाकरणा उदात्तं समामनन्ति तदव्ययीभूतम्
(१,१.२६ह्) अन्वर्थवाची शब्दो न व्येति कदा चनेति
(१,१.२६इ) सदृशं त्रिषु लिङ्गेषु सर्वासु व विभक्तिषु वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्_
(१,१.२६ज्) को विकारी च्यवते
(१,१.२६क्) प्रसारणम्
(१,१.२६ल्) आप्नोतेराकरपकारौ विकार्यौ_
(१,१.२६म्) आदित ओंकारो विक्रियते
(१,१.२६न्) द्वितीयो मकारः_
(१,१.२६ओ) एव द्विवर्ण एकाक्षर ओं इत्योंकारो निर्वृत्तः । । २६ । ।

(१,१.२७अ) कतिमात्र इति_
(१,१.२७ब्) आदेस्तिस्रो मात्राः_
(१,१.२७च्) अभ्यादाने हि प्लवते
(१,१.२७द्) मकारश्चतुर्थीम्_
(१,१.२७ए) किं स्थानं इति_
(१,१.२७फ़्) उभावोष्ठौ स्थानम्_
(१,१.२७ग्) नादानुप्रदानकरणौ च द्विस्थानम्_ [एद्. नादान-, च्फ़्. Pअत्यल्प्. २८]
(१,१.२७ह्) संध्यक्षरं अवर्णलेशः कण्ठ्यो यथोक्तशेषः
(१,१.२७इ) पूर्वो विवृतकरणस्थितश्च
(१,१.२७ज्) द्वितीयस्पृष्टकरणस्थितश्च
(१,१.२७क्) न संयोगो विद्यते_
(१,१.२७ल्) आख्यातोपसर्गानुदात्तस्वरितलिङ्गविभक्तिवचनानि च संस्थानाध्यायिन आचार्याः पूर्वे बभूवुः
(१,१.२७म्) श्रवणादेव प्रतिपद्यन्ते न कारणं पृच्छन्ति_
(१,१.२७न्) अथापरपक्षीयाणां कविः पञ्चालचण्डः परिपृच्छको बभूवांबु पृथगुद्गीथदोषान्भवन्तो ब्रुवन्त्विति
(१,१.२७ओ) तद्वाच्युपलक्षयेद्वर्णाक्षरपदाङ्कशः_
(१,१.२७प्) विभक्त्यां ऋषिनिषेवितां इति वाचं स्तुवन्ति
(१,१.२७क़्) तस्मात्कारणं ब्रूमः_
(१,१.२७र्) वर्णानां अयं इदं भविष्यतीति
(१,१.२७स्) षडङ्गविदस्तत्तथाधीमहे
(१,१.२७त्) किं छन्द इति
(१,१.२७उ) गायत्रं हि छन्दः_
(१,१.२७व्) गायत्री वै देवानां एकाक्षरा श्वेतवर्णा च व्याख्याता
(१,१.२७w) द्वौ द्वादशकौ वर्गौ_
(१,१.२७x) एतद्वै व्याकरणं धात्वर्थवचनं शैक्ष्यं छन्दोवचनं च_
(१,१.२७य्) अथोत्तरौ द्वौ द्वादशकौ वर्गौ वेदरहसिकी व्याख्याता
(१,१.२७ज़्) मन्त्रः कल्पो ब्राहमणं ऋग्यजुः सामाथर्वाणि_
(१,१.२७आ) एषा व्याहृतिश्चतुर्णां वेदानां आनुपूर्वेणों भूर्भुवः स्वरिति व्याहृतयः । । २७ । ।

(१,१.२८अ) असमीक्ष्यप्रवल्हितानि श्रूयन्ते
(१,१.२८ब्) द्वापरादावृषीणां एकदेशो दोषपतिरिह चिन्तां आपेदे त्रिभिः सोमः पातव्यः समाप्तं इव भवति
(१,१.२८च्) तस्मादृग्यजुःसामान्यपक्रान्ततेजांस्यासन्_
(१,१.२८द्) तन्त्र महर्षयः परिदेवयां चक्रिरे
(१,१.२८ए) महच्छोकभयं प्राप्ताः स्मः_
(१,१.२८फ़्) न चैतत्सर्वैः समभिहितम्_
(१,१.२८ग्) ते वयं भगवन्तं एवोपधावाम
(१,१.२८ह्) सर्वेषां एव शर्म भवानीति
(१,१.२८इ) ते तथेत्युक्त्वा तूष्णीं अतिष्ठन्
(१,१.२८ज्) नानुपसन्नेभ्य इति_
(१,१.२८क्) उपोपसीदामीति नीचैर्बभूवुः
(१,१.२८ल्) स एभ्य उपनीय प्रोवाच
(१,१.२८म्) मामिकां एव व्याहृतिं आदित आदितः कृणुध्वं इति_
(१,१.२८न्) एवं मामका आधीयन्ते नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्यः_
(१,१.२८ओ) ऋत्विजः पराभवन्ति
(१,१.२८प्) यजमानो रजसापध्वस्यति
(१,१.२८क़्) श्रुतिश्चापध्वस्ता तिष्ठतीति_
(१,१.२८र्) एवं एवोत्तरोत्तराद्योगात्तोकं तोकं प्रशाध्वं इति_
(१,१.२८स्) एवं प्रतापो न पराभविष्यतीति
(१,१.२८त्) तथा ह तथा ह भगवन्निति प्रतिपेदिर आप्याययन्_
(१,१.२८उ) ते तथा वीतशोकभया बभूवुस्
(१,१.२८व्) तस्माद्ब्रह्मवादिन ओंकारं आदितः कुर्वन्ति । । २८ । ।

(१,१.२९अ) किं देवतं इति_
(१,१.२९ब्) ऋचां अग्निर्देवतम्_
(१,१.२९च्) तदेव ज्योतिः_
(१,१.२९द्) गायत्रं छन्दः
(१,१.२९ए) पृथिवी स्थानम्
(१,१.२९फ़्) <अग्निं ईळे पुरोहितं यज्ञस्य देवं ऋत्विजं होतारं रत्नधातमं [èV१.१.१]> इत्येवं आदिं कृत्वा ऋग्वेदं अधीयते
(१,१.२९ग्) यजुषां वायुर्देवतम्_
(१,१.२९ह्) तदेव ज्योतिस्
(१,१.२९इ) त्रैष्टुभं छन्दः_
(१,१.२९ज्) अन्तरिक्षं स्थानम्
(१,१.२९क्) <इषे त्वोर्जे त्वा वायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे [VS१.१]>इत्येवं आदिं कृत्वा यजुर्वेदं अधीयते (१,१.२९ल्) साम्नां आदित्यो देवतम्
(१,१.२९म्) तदेव ज्योतिः_
(१,१.२९न्) जागतं छन्दः_
(१,१.२९ओ) द्यौः स्थानम्
(१,१.२९प्) <अग्न आ याहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि [SV१.१]>इत्येवं आदिं कृत्वा समावेदं अधीयते
(१,१.२९क़्) अथर्वणां चन्द्रमा देवतम्_
(१,१.२९र्) तदेव ज्योतिः
(१,१.२९स्) सर्वाणि छन्दांसि_
(१,१.२९त्) आपः स्थानम्_
(१,१.२९उ) <शं नो देवीरभिष्टय [PS१.१.१]> इत्येवं आदिं कृत्वाथर्ववेदं अधीयते_
(१,१.२९व्) अद्भ्यः स्थावरजङ्गमो भूतग्रामः संभवति
(१,१.२९w) तस्मात्सर्वं आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम्
(१,१.२९x) अन्तरैते त्रयो वेदा भृगूनङ्गिरसः श्रिता इत्यबिति प्रकृतिरपां ओंकारेण च_
(१,१.२९य्) एतस्माद्व्यासः पुरोवाच
(१,१.२९ज़्) भृग्वङ्गिरोविदा संस्कृतोऽन्यान्वेदानधीयीत
(१,१.२९आ) नान्यत्र संस्कृतो भृग़्गिरसोऽधीयीत
(१,१.२९ब्ब्) सामवेदेऽथ खिलश्रुतिर्ब्रह्मचर्येण चैतस्मादथर्वाङ्गिरसो ह यो वेद स वेद सर्वं इति ब्राह्मणं । । २९ । ।

(१,१.३०अ) अध्यात्मं आत्मभैषज्यं आत्मकैवल्यं ओंकारः_
(१,१.३०ब्) आत्मानं निरुध्य सङ्गममात्रीं भूतार्थचिन्तां चिन्तयेत्_
(१,१.३०च्) अतिक्रम्य वेदेभ्यः सर्वपरं अध्यात्मफलं प्राप्नोतीत्यर्थः
(१,१.३०द्) सवितर्कं ज्ञानमयं इत्येतैः प्रश्नैः प्रतिवचनैश्च यथार्थं पदं अनुविचिन्त्य प्रकरणज्ञो हि प्रबलो विषयी स्यात्सर्वस्मिन्वाकोवाक्य इति ब्राह्मणं । । ३० । ।

(१,१.३१अ) एतद्ध स्मैतद्विद्वांसं एकादशाक्षं मौद्गल्यं ग्लावो मैत्रेयोऽभ्याजगाम
(१,१.३१ब्) स तस्मिन्ब्रह्मचर्यं वसतो विज्ञायोवाच किं स्विन्मर्या अयं तन्मौद्गल्योऽध्येति यदस्मिन्ब्रह्मचर्यं वसतीति
(१,१.३१च्) तद्धि मौद्गल्यस्यान्तेवासी शुश्राव
(१,१.३१द्) स आचार्यायाव्रज्याचचष्टे
(१,१.३१ए) दुरधीयानं वा अयं भवन्तं अवोचद्योऽयं अद्यातिथिर्भवति
(१,१.३१फ़्) किं स्ॐय विद्वानिति
(१,१.३१ग्) त्रीन्वेदान्ब्रूते भो इति
(१,१.३१ह्) तस्य स्ॐय विपष्टो विजिगीषोऽन्तेवासी तं मे ह्वयेति
(१,१.३१इ) तं आजुहाव
(१,१.३१ज्) तं अभ्युवाचासाविति
(१,१.३१क्) भो इति
(१,१.३१ल्) किं स्ॐय त आचार्योऽध्येतीति
(१,१.३१म्) त्रीन्वेदान्ब्रूते
(१,१.३१न्) भो इति
(१,१.३१ओ) यन्नु खलु स्ॐयास्माभिः सर्वे वेदा मुखतो गृहीताः कथं त एवं आचार्यो भाषते
(१,१.३१प्) कथं नु शिष्टाः शिष्टेभ्य एवं भाषेरन्
(१,१.३१क़्) यं ह्येनं अहं प्रश्नं पृच्छामि न तं विवक्ष्यति
(१,१.३१र्) न ह्येनं अध्येतीति
(१,१.३१स्) स ह मौद्गल्यः स्वं अन्तेवासिनं उवाच परेहि स्ॐय ग्लावं मैत्रेयं उपसीद_
(१,१.३१त्) अधीहि भोः सावित्रीं गायत्रीं चतुर्विंशतियोनिं द्वादशमिथुनाम्_
(१,१.३१उ) यस्या भृग्वङ्गिरसश्चक्षुः_
(१,१.३१व्) यस्यां सर्वं इदं श्रितं तां भवान्प्रब्रवीत्विति
(१,१.३१w) स चेत्स्ॐय दुरधीयानो भविष्यत्याचार्योवाच ब्रह्मचारी ब्रह्माचारिणो सावित्रीं प्राहेति वक्ष्यति तत्त्वं ब्रूयाद्दुरधीयानं तं वै भवान्मौद्गल्यं अवोचत्
(१,१.३१x) स त्वा यं प्रश्नं अप्राक्षीन्न तं व्यवोचः
(१,१.३१य्) पुरा संवत्सरादार्तिं आरिष्यसीति । । ३१ । ।

(१,१.३२अ) स तत्राजगाम यत्रेतरो बभूव
(१,१.३२ब्) तं ह पप्रच्छ
(१,१.३२च्) स ह न प्रतिपेदे
(१,१.३२द्) तं होवाच दुरधीयानं तं वै भवान्मौद्गल्यं अवोचत्
(१,१.३२ए) स त्वा यं प्रश्नं अप्राक्षीन्न तं व्यवोचः
(१,१.३२फ़्) पुरा संवत्सरादार्तिं आरिष्यसीति
(१,१.३२ग्) स ह मैत्रेयः स्वानन्तेवासित उवाच यथार्थं भवन्तो यथागृहं यथामनो विप्रसृज्यन्ताम्_
(१,१.३२ह्) दुरधीयानं वा अहं मौद्गल्यं अवोचम्_
(१,१.३२इ) स मा यं प्रश्नं अप्राक्षीन्न तं व्यवोचम्_
(१,१.३२ज्) तं उपैष्यामि
(१,१.३२क्) शान्तिं करिष्यामीति
(१,१.३२ल्) स ह मैत्रेयः प्रातः समित्पाणिर्मौद्गल्यं उपससादासौ वा अहं भो मैत्रेयः
(१,१.३२म्) किमर्थं इति
(१,१.३२न्) दुरधीयानं वा अहं भवन्तं अवोचम्_
(१,१.३२ओ) त्वं मा यं प्रश्नं अप्राक्षीर्न तं व्यवोचम्_
(१,१.३२प्) त्वां उपैष्यामि
(१,१.३२क़्) शान्तिं करिष्यामीति
(१,१.३२र्) स होवाचात्र वा उपेतं च सर्वं च कृतं पापकेन त्वा यानेन चरन्तं आहुः_
(१,१.३२स्) अथोऽयं मम कल्याणस्[Pअत्यल्ऽस्त्रन्स्ल्. इम्प्लिएस्थे एमेन्दतिओनाहू रथो]
(१,१.३२त्) तं ते ददामि
(१,१.३२उ) तेन याहीति
(१,१.३२व्) स होवाचैतदेवात्रात्विषं चानृशंस्यं च यथा भवानाह_
(१,१.३२w) उपायामि त्वेव भवन्तं इति
(१,१.३२x) तं होपेयाय
(१,१.३२य्) तं होपेत्य पप्रच्छ किं स्विदाहुर्भोः सवितुर्वरेण्यं भर्गो देवस्य कवयः किं आहुर्धियो विचक्ष्व यदि ताः प्रवेत्थ
(१,१.३२ज़्) प्रचोदयात्सविता याभिरेतीति [एद्. प्रचोदयान्त्, चोर्र्. Pअत्यल्]
(१,१.३२आ) तस्मा एतत्प्रोवाच वेदांश्छन्दांसि सवितुर्वरेण्यम्
(१,१.३२ब्ब्) भर्गो देवस्य कवयोऽन्नं आहुः कर्माणि धियस्
(१,१.३२च्च्) तदु ते प्रब्रवीमि प्रचोदयात्सविता याभिरेतीति [एद्. प्रचोदयान्त्]
(१,१.३२द्द्) तं उपसंगृह्य पप्रच्छाधीहि भोः कः सविता का सावित्री । । ३२ । ।
(१,१.३३अ) मन एव सविता वाक्सावित्री
(१,१.३३ब्) यत्र ह्येव मनस्तद्वाग्यत्र वै वाक्तन्मन इति_
(१,१.३३च्) एते द्वे योनी एकं मिथुनम्
(१,१.३३द्) अग्निरेव सविता पृथिवी सावित्री
(१,१.३३ए) यत्र ह्येवाग्निस्तत्पृथिवी यत्र वै पृथिवी तदग्निरिति_
(१,१.३३फ़्) एते द्वे योनी एकं मिथुनम्_
(१,१.३३ग्) वायुरेव सवितान्तरिक्षं सावित्री
(१,१.३३ह्) यत्र ह्येव वायुस्तदन्तरिक्षं यत्र वा अन्तरिक्षं तद्वायुरिति_
(१,१.३३इ) एते द्वे योनी एकं मिथुनम्
(१,१.३३ज्) आदित्य एव सविता द्यौः सावित्री
(१,१.३३क्) यत्र ह्येवादित्यस्तद्द्यौर्यत्र वै द्यौस्तदादित्य इति_
(१,१.३३ल्) एते द्वे योनी एकं मिथुनम्_
(१,१.३३म्) चन्द्रमा एव सविता नक्षत्राणि सावित्री
(१,१.३३न्) यत्र ह्येव चन्द्रमास्तन्नक्षत्राणि यत्र वै नक्षत्राणि तच्चन्द्रमा इति_
(१,१.३३ओ) एते द्वे योनी एकं मिथुनम्
(१,१.३३प्) अहरेव सविता रात्रिः सावित्री
(१,१.३३क़्) यत्र ह्येवाहस्तद्रात्रिर्यत्र वै रात्रिस्तदहरिति_
(१,१.३३र्) एते द्वे योनी एक मिथुनम्
(१,१.३३स्) उष्णं एव सविता शीतं सावित्री
(१,१.३३त्) यत्र ह्येवोष्णं तच्छीतं यत्र वै शीतं तदुष्णं इति_
(१,१.३३उ) एते द्वे योनी एकं मिथुनम्
(१,१.३३व्) अभ्रं एव सविता वर्षं सावित्री
(१,१.३३w) यत्र ह्येवाभ्रं तद्वर्षं यत्र वै वर्षं तदभ्रं इति_
(१,१.३३x) एते द्वे योनी एकं मिथुनम्_
(१,१.३३य्) विद्युदेव सविता स्तनयित्नुः सावित्री
(१,१.३३ज़्) यत्र ह्येव विद्युत्तत्स्तनयित्नुर्यत्र वै स्तनयित्नुस्तद्विद्युदिति_
(१,१.३३आ) एते द्वे योनी एकं मिथुनम्_
(१,१.३३ब्ब्) प्राण एव सवितान्नं सावित्री
(१,१.३३च्च्) यत्र ह्येव प्राणस्तदन्नं यत्र वा अन्नं तत्प्राण इति_
(१,१.३३द्द्) एते द्वे योनी एकं मिथुनम्_
(१,१.३३ई) वेदा एव सविता छन्दांसि सावित्री_ [एद्. ओमित्स्सेन्तेन्चे एन्द्मर्केर्]
(१,१.३३फ़्फ़्) यत्र ह्येव वेदास्तच्छन्दांसि यत्र वै छन्दांसि तद्वेदा इति_
(१,१.३३ग्ग्) एते द्वे योनी एकं मिथुनम्_
(१,१.३३ह्ह्) यज्ञ एक सविता दक्षिणाः सावित्री
(१,१.३३इइ) यत्र ह्येव यज्ञस्तद्दक्षिणा यत्र वै दक्षिणास्तद्यज्ञ इति_
(१,१.३३ज्ज्) एते द्वे योनी एकं मिथुनम्
(१,१.३३क्क्) एतद्ध स्मैतद्विद्वांसं ओपाकारिं आसस्तुर्ब्रह्मचारी ते संस्थित इत्यथैत आसस्तुराचित इव चितो बभूव_
(१,१.३३ल्ल्) अथोत्थाय प्राव्राजीदित्येतद्वा अहं वेद नैतासु योनिष्वित एतेभ्यो वा मिथुनेभ्यः संभूतो ब्रह्मचारी मम पुरायुषः प्रेयादिति । । ३३ । ।

(१,१.३४अ) ब्रह्म हेदं श्रियं प्रतिष्ठां आयतनं ऐक्षत
(१,१.३४ब्) तत्तपस्व
(१,१.३४च्) यदि तद्व्रते ध्रियेत तत्सत्ये प्रत्यतिष्ठत्
(१,१.३४द्) स सविता सावित्र्या ब्राह्मणं सृष्ट्वा तत्सवित्रीं पर्यदधात्
(१,१.३४ए) तत्सवितुर्वरेण्यं इति सावित्र्याः प्रथमः पादः [एद्. सवित्र्याः]
(१,१.३४फ़्) पृथिव्यर्चं समदधात्_
(१,१.३४ग्) ऋचाग्निम्
(१,१.३४ह्) अग्निना श्रियम्_
(१,१.३४इ) श्रिया स्त्रियम्_
(१,१.३४ज्) स्त्रिया मिथुनम्_
(१,१.३४क्) मिथुनेन प्रजाम्_
(१,१.३४ल्) प्रजया कर्म
(१,१.३४म्) कर्मणा तपस्[एद्. कमणा]
(१,१.३४न्) तपसा सत्यम्_
(१,१.३४ओ) सत्येन ब्रह्म
(१,१.३४प्) ब्रह्मणा ब्राह्मणम्_
(१,१.३४क़्) ब्राह्मणेन व्रतम्_
(१,१.३४र्) व्रतेन वै ब्राह्मणः संशितो भवति_
(१,१.३४स्) अशून्यो भवत्यविछिन्नो भवत्यविछिन्नोऽस्य तन्तुरविछिन्नं जीवनं भवति य एवं वेद यश्चैवंविद्वानेवं एतं सावित्र्याः प्रथमं पादं व्याचष्टे । । ३४ । ।

(१,१.३५अ) भर्गो देवस्य धीमहीति सावित्र्या द्वितीयः पादः_
(१,१.३५ब्) अन्तरिक्षेण यजुः समदधात्_
(१,१.३५च्) यजुषा वायुम्_
(१,१.३५द्) वायुनाभ्रम्
(१,१.३५ए) अभ्रेण वर्षम्_
(१,१.३५फ़्) वर्षेणौषधिवनस्पतीन्
(१,१.३५ग्) ओषधिवनस्पतिभिः पशून्
(१,१.३५ह्) पशुभिः कर्म
(१,१.३५इ) कर्मणा तपस्
(१,१.३५ज्) तपसा सत्यम्_
(१,१.३५क्) सत्येन ब्रह्म
(१,१.३५ल्) ब्रह्मणा ब्राह्मणम्_
(१,१.३५म्) ब्राह्मणेन व्रतम्_
(१,१.३५न्) व्रतेन वै ब्राह्मणः संशितो भवति_
(१,१.३५ओ) अशून्यो भवत्यविछिन्नो भवत्यविछिन्नोऽस्य तन्तुरविछिन्नं जीवनं भवति य एवं वेद यश्चैवंविद्वानेवं एतं सावित्र्या द्वितीयं पादं व्याचष्टे । । ३५ । ।

(१,१.३६अ) धियो यो नः प्रचोदयादिति सावित्र्यास्तृतीयः पादः_
(१,१.३६ब्) दिवा साम समदधात्
(१,१.३६च्) साम्नादित्यम्
(१,१.३६द्) आदित्येन रश्मीन्[एद्. रश्मि+ईन्]
(१,१.३६ए) रश्मिभिर्वर्षम्_
(१,१.३६फ़्) वर्षेणौषधिवनस्पतीन्
(१,१.३६ग्) ओषधिवनस्पतिभिः पशून्
(१,१.३६ह्) पशुभिः कर्म
(१,१.३६इ) कर्मणा तपस्
(१,१.३६ज्) तपसा सत्यम्_
(१,१.३६क्) सत्येन ब्रह्म
(१,१.३६ल्) ब्रह्मणा ब्राह्मणम्_
(१,१.३६म्) ब्राह्मणेन व्रतम्_
(१,१.३६न्) व्रतेन वै ब्राह्मणः संशितो भवति_
(१,१.३६ओ) अशून्यो भवत्यविछिन्नो भवत्यविछिन्नोऽस्य तन्तुरविछिन्नं जीवनं भवति य एवं वेद यश्चैवंविद्वानेवं एतं सावित्र्यास्तृतीयं पादं व्याचष्टे । । ३६ । ।

(१,१.३७अ) तेन ह वा एवंविदुषा ब्राह्मणेन ब्रह्माभिपन्नं ग्रसितं परामृष्टम्_
(१,१.३७ब्) ब्रह्मणाकाशं अभिपन्नं ग्रसितं परामृष्टम्
(१,१.३७च्) आकाशेन वायुरभिपन्नो ग्रसितः परामृष्टः_
(१,१.३७द्) वायुना ज्योतिरभिपन्नं ग्रसितं परामृष्टम्_
(१,१.३७ए) ज्योतिषापोऽभिपन्ना ग्रसिताः परामृष्टाः_
(१,१.३७फ़्) अद्भिर्भूमिरभिपन्ना ग्रसिता परामृष्टा
(१,१.३७ग्) भूम्यान्नं अभिपन्नं ग्रसितं परामृष्टम्
(१,१.३७ह्) अन्नेन प्राणोऽभिपन्नो ग्रसितः परामृष्टः
(१,१.३७इ) प्राणेन मनोऽभिपन्नं ग्रसितं परामृष्टम्_
(१,१.३७ज्) मनसा वागभिपन्ना ग्रसिता परामृष्टा
(१,१.३७क्) वाचा वेदा अभिपन्ना ग्रसिताः परामृष्टाः_
(१,१.३७ल्) वेदैर्यज्ञोऽभिपन्नो ग्रसितः परामृष्टस्[एद्. परिमृष्टस्]
(१,१.३७म्) तानि ह वा एतानि द्वादशमहाभूतान्येवंविदि प्रतिष्ठितानि
(१,१.३७न्) तेषां यज्ञ एव परार्ध्यः । । ३७ । ।

(१,१.३८अ) तं ह स्मैतं एवांविद्वांसो मन्यन्ते विद्मैनं इति याथातथ्यं अविद्वांसः_
(१,१.३८ब्) अयं यज्ञो वेदेषु प्रतिष्ठितः_
(१,१.३८च्) वेदा वाचि प्रतिष्ठिताः_
(१,१.३८द्) वाङ्मनसि प्रतिष्ठिता
(१,१.३८ए) मनः प्राणे प्रतिष्ठितम्_
(१,१.३८फ़्) प्राणोऽन्ने प्रतिष्ठितः_
(१,१.३८ग्) अन्नं भूमौ प्रतिष्ठितम्_
(१,१.३८ह्) भूमिरप्सु प्रतिष्ठिता_
(१,१.३८इ) आपो ज्योतिषि प्रतिष्ठिताः_
(१,१.३८ज्) ज्योतिर्वायौ प्रतिष्ठितम्_
(१,१.३८क्) वायुराकाशे प्रतिष्ठितः_
(१,१.३८ल्) आकाशं ब्रह्मणि प्रतिष्ठितम्_
(१,१.३८म्) ब्रह्म ब्राह्मणे ब्रह्मविदि प्रतिष्ठितम्_
(१,१.३८न्) यो ह वा एवंवित्स ब्रह्मवित्
(१,१.३८ओ) पुण्यां च कीर्तिं लभते सुरभींश्च गन्धान्_
(१,१.३८प्) सोऽपहतपाप्मा_
(१,१.३८क़्) अनन्तां श्रियं अश्नुते य एवं वेद यश्चैवंविद्वानेवं एतां वेदानां मातरं सावित्रीं संपदं उपनिषदं उपास्त इति ब्राह्मणं । । ३८ । ।

(१,१.३९अ) <आपो गर्भं जनयन्तीर्[PS४.१.८]> इति_
(१,१.३९ब्) अपां गर्भः पुरुषः
(१,१.३९च्) स यज्ञः_
(१,१.३९द्) अद्भिर्यज्ञः प्रणीयमानः प्राङ्तायते
(१,१.३९ए) तस्मादाचमनीयं पूर्वं आहारयति
(१,१.३९फ़्) स यदाचामति त्रिराचामति
(१,१.३९ग्) द्विः परिशुम्भति_
(१,१.३९ह्) आयुरवरुह्य पाप्मानं निर्णुदति_
(१,१.३९इ) उपसाद्य यजुषोद्धृत्य मन्त्रान्प्रयुज्यावसाय प्राचीः शाखाः संधाय निरङ्गुष्ठे पाणावमृतं अस्यमृतोपस्तरणं अस्यमृताय त्वोपस्तृणामीति पाणावुदकं आनीय <जीवा स्थ [PS१९.५५.१२-१५, ऋS१९.६९.१-४]>इति सूक्तेन त्रिराचामति (१,१.३९ज्) स यत्पूर्वं आचामति सप्त प्राणांस्तानेतेनास्मिन्नाप्याययति (१,१.३९क्) या ह्येमा बाह्याः शरीरान्मात्रास्तद्यथैतदग्निं वायुं आदित्यं चन्द्रमसं अपः पशूनन्यांश्च प्रजास्तानेतेनास्मिन्नाप्याययति
(१,१.३९ल्) आपोऽमृतम्_
(१,१.३९म्) स यद्द्वितीयं आचामति सप्तापानांस्तानेतेनास्मिन्नाप्याययति
(१,१.३९न्) या ह्येमा बाह्याः शरीरान्मात्रास्तद्यथैतत्पौर्णमासीं अष्टकां अमावास्यां श्रद्धां दीक्षां यज्ञं दक्षिणास्तानेतेनास्मिन्नाप्याययति_
(१,१.३९ओ) आपोऽमृतम्_
(१,१.३९प्) स यत्तृतीयं आचामति सप्त व्यानांस्तानेतेनास्मिन्नाप्याययति
(१,१.३९क़्) या ह्येमा बाह्याः शरीरान्मात्रास्तद्यथैतत्पृथिवीं अन्तरिक्षं दिवम्_
(१,१.३९र्) नक्षत्राण्यृतूनार्तवान्संवत्सरांस्तानेतेनास्मिन्नाप्याययति_
(१,१.३९स्) आपोऽमृतम्_
(१,१.३९त्) पुरुषो ब्रह्म_
(१,१.३९उ) अथाप्रियनिगमो भवति तस्माद्वै विद्वान्पुरुषं इदं पुण्डरीकं इति [एद्. अथाप्रींग्निगमो, बुत्सी Pअत्यल्प्. ४४]
(१,१.३९व्) प्राण एष स पुरि शेते संपुरि शेत इति
(१,१.३९w) पुरिशयं सन्तं प्राणं पुरुष इत्याचक्षते परोक्षेण
(१,१.३९x) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
(१,१.३९य्) स यत्पूर्वं आचामति पुरस्ताद्धोमांस्तेनास्मिन्नवरुन्द्धे
(१,१.३९ज़्) स यद्द्वितीयं आचामत्याज्यभागौ तेनास्मिन्नवरुन्द्धे
(१,१.३९आ) स यत्तृतीयं आचामति संस्थितहोमांस्तेनास्मिन्नवरुन्द्धे
(१,१.३९ब्ब्) स यद्द्विः परिशुम्भति तत्समित्संबर्हिः [एद्. संमित्, च्फ़्. Pअत्यल्प्. ४५]
(१,१.३९च्च्) स यत्सर्वाणि खानि सर्वं देहं आप्याययति यच्चान्यदातारं मन्त्रकार्यं यज्ञे स्कन्दति सर्वं तेनास्मिन्नवरुन्द्धे
(१,१.३९द्द्) स यदोंपूर्वान्मन्त्रान्प्रयुङ्क्त आ सर्वमेधादेते क्रतव एत एवास्य सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु वेदेषु सर्वेषु भूतेषु सर्वेषु सत्त्वेषु कामचारः कामविमोचनं भवत्यर्धे च न प्रमीयते य एवं वेद
(१,१.३९ई) तदप्येतदृचोक्तं आपो भृग्वङ्गिरो रूपं आपो भृग्वङ्गिरोमयं सर्वं आपोमयं भूतं सर्वं भृग्वङ्गिरोमयं अन्तरैते त्रयो वेदा भृगूनङ्गिरसोऽनुगाः । ।
(१,१.३९फ़्फ़्) अपां पुष्पं मूर्तिराकाशं पवित्रं उत्तमं इति_
(१,१.३९ग्ग्) आचम्याभ्युक्ष्यात्मानं अनुमन्त्रयत <इन्द्र जीव [PS२०.४३.१, ऋS१९.७०.१]>_इति ब्राह्मणं । । ३९ । ।

(१,१.३९चोल्) इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे प्रथमः प्रपाठकः । ।

(१,२.१अ) ओं <ब्रह्मचारीष्णंश्चरति रोदसी उभे [ऋS११.३.१अ, PS१६.१५३.१अ]> इत्याचार्यं आह
(१,२.१ब्) <तस्मिन्देवाः संमनसो भवन्ति [ऋS११.३.१, PS१६.१५३.१ब्(?)]>इति वायुं आह (१,२.१च्) <स सद्य एति पूर्वस्मादुत्तरं समुद्रं [ऋS११.३.६, PS१६.१५३.६]> इत्यादित्यं आह (१,२.१द्) दीक्षितो दीर्घश्मश्रुः
(१,२.१ए) एष दीक्षित एष दीर्घश्मश्रुरेष एवाचार्यस्थाने तिष्ठन्नाचार्य इति स्तूयते
(१,२.१फ़्) वैद्युतस्थाने तिष्ठन्वायुरिति स्तूयते द्यौस्थाने तिष्ठन्नादित्य इति स्तूयते
(१,२.१ग्) तदप्येतदृचोक्तं <ब्रह्मचारीष्णन्[ऋS११.३.१, PS१६.१५३.१]>_इति ब्राह्मणं । । १ । ।

(१,२.२अ) जायमानो ह वै ब्राह्मणः सप्तेन्द्रियाण्यभिजायते ब्रह्मवर्चसं च यशश्च स्वप्नं च क्रोधं च श्लाघां च रूपं च पुण्यं एव गन्धं सप्तमम्_
(१,२.२ब्) तानि ह वा अस्यैतानि ब्रह्मचर्यं उपेत्योपक्रामन्ति
(१,२.२च्) मृगानस्य ब्रह्मवर्चसं गच्छति_
(१,२.२द्) आचार्यं यशः_
(१,२.२ए) अजगरं स्वप्नः_
(१,२.२फ़्) वराहं क्रोधः_
(१,२.२ग्) अपः श्लाघा
(१,२.२ह्) कुमारीं रूपम्
(१,२.२इ) ओषधिवनस्पतीन्पुण्यो गन्धः
(१,२.२ज्) स यन्मृगाजिनानि वस्ते तेन तद्ब्रह्मवर्चसं अवरुन्द्धे यदस्य मृगेषु भवति
(१,२.२क्) स ह स्नातो ब्रह्मवर्चसी भवति
(१,२.२ल्) स यदहरहराचार्याय कर्म करोति तेन तद्यशोऽवरुन्द्धे यदस्याचार्ये भवति
(१,२.२म्) स ह स्नातो यशस्वी भवति
(१,२.२न्) स यत्सुषुप्सुर्निद्रां निनयति तेन तं स्वप्नं अवरुन्द्धे योऽस्याजगरे भवति
(१,२.२ओ) तं ह स्नातं स्वपन्तं आहुः स्वपितु मैनं बोबुधथेति
(१,२.२प्) स यत्क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात्पापीयानिव मन्यमानस्तेन तं क्रोधं अवरुन्द्धे योऽस्य वराहे भवति
(१,२.२क़्) तस्य ह स्नातस्य क्रोधाः श्लाघीयसं विशन्ते_
(१,२.२र्) अथाद्भिः श्लाघमानो न स्नायात्
(१,२.२स्) तेन तां श्लाघां अवरुन्द्धे यास्याप्सु भवति
(१,२.२त्) स ह स्नातः श्लाघीयोऽन्येभ्यः श्लाघ्यते_
(१,२.२उ) अथैतद्ब्रह्मचारिणो रूपं यत्कुमार्यास्
(१,२.२व्) तां नग्नां नोदीक्षेत_
(१,२.२w) इति वेति वा मुखं विपरिधापयेत्
(१,२.२x) तेन तद्रूपं अवरुन्द्धे यदस्य कुमार्यां भवति
(१,२.२य्) तं ह स्नातं कुमारीं इव निरीक्षन्ते_
(१,२.२ज़्) अथैतद्ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्यं गन्धं प्रच्छिद्य नोपजिघ्रेत्
(१,२.२आ) तेन तं पुण्यं गन्धं अवरुन्द्धे योऽस्यौषधिवनस्वपतिषु भवति
(१,२.२ब्ब्) स ह स्नातः पुण्यगन्धिर्भवति । । २ । ।

(१,२.३अ) स वा एष उपयंश्चतुर्धोपैत्यग्निं पादेनाचार्यं पादेन ग्रामं पादेन मृत्युं पादेन
(१,२.३ब्) स यदहरहः समिध आहृत्य सायंप्रातरग्निं परिचरेत्तेन तं पादं अवरुन्द्धे योऽस्याग्नौ भवति
(१,२.३च्) स यदहरहराचार्याय कर्म करोति तेन तं पादं अवरुन्द्धे योऽस्याचार्ये भवति
(१,२.३द्) स यदहरहर्ग्रामं प्रविश्य भिक्षां एव परीप्सति न मैथुनं तेन तं पादं अवरुन्द्धे योऽस्य ग्रामे भवति
(१,२.३ए) स यत्क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात्पापीयानिव मन्यमानस्तेन तं पादं अवरुन्द्धे योऽस्य मृत्यौ भवति । । ३ । ।

(१,२.४अ) पञ्च ह वा एते ब्रह्मचारिण्यग्नयो धीयन्ते
(१,२.४ब्) द्वौ पृथग्घस्तयोर्मुखे हृदय उपस्थ एव पञ्चमः
(१,२.४च्) स यद्दक्षिणेन पाणिना स्त्रियं न स्पृशति तेनाहरहर्याजिनां लोकं अवरुन्द्धे
(१,२.४द्) यत्सव्येन तेन प्रव्राजिनाम्_
(१,२.४ए) यन्मुखेन तेनाग्निप्रस्कन्दिनाम्_
(१,२.४फ़्) यद्धृदयेन तेन शूराणाम्_
(१,२.४ग्) यदुपस्थेन तेन गृहमेधिनाम्_
(१,२.४ह्) तैश्चेत्स्त्रियं पराहरत्यनग्निरिव शिष्यते
(१,२.४इ) स यदहरहराचार्याय कुलेऽनुतिष्ठते सोऽनुष्ठाय ब्रूयाद्धर्म गुप्तो मा गोपायेति
(१,२.४ज्) धर्मो हैनं गुप्तो गोपायति
(१,२.४क्) तस्य ह प्रजा श्वः श्वः श्रेयसी श्रेयसीह भवति
(१,२.४ल्) धाय्यैव प्रतिधीयते
(१,२.४म्) स्वर्गे लोके पितॄन्निदधाति
(१,२.४न्) तान्तवं न वसीत
(१,२.४ओ) यस्तान्तवं वस्ते क्षत्रं वर्धते न ब्रह्म
(१,२.४प्) तस्मात्तान्तवं न वसीत ब्रह्म वर्धतां मा क्षत्रं इति
(१,२.४क़्) नोपर्यासीत
(१,२.४र्) यदुपर्यास्ते प्राणं एव तदात्मनोऽधरं कुरुते यद्वातो वहति_
(१,२.४स्) अध एवासीताधः शयीताधस्तिष्ठेदधो व्रजेत्_
(१,२.४त्) एवं ह स्म वै तत्पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति
(१,२.४उ) तं ह स्म तत्पुत्रं भ्रातरं वोपतापिनं आहुरुपनयेतैनं इति_
(१,२.४व्) आ समिद्धारात्स्वरेष्यन्तोऽन्नं अद्यात्_
(१,२.४w) अथाह जघनं आहुः स्नापयेतैनं इतिया समिद्धारात्_
(१,२.४x) न ह्येतानि व्रतानि भवन्ति
(१,२.४य्) तं चेच्छयानं आचार्योऽभिवदेत्स प्रतिसंहाय प्रतिशृणुयात्
(१,२.४ज़्) तं चेच्छयानं उत्थाय तं चेदुत्थितं अभिप्रक्रम्य तं चेदभिप्रक्रान्तं अभिपलायमानम्
(१,२.४आ) एवं ह स्म वै तत्पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति
(१,२.४ब्ब्) तेषां ह स्म वैषा पुण्या कीर्तिर्गच्छत्या ह वा अयं सोऽद्य गमिष्यतीति । । ४ । ।

(१,२.५अ) जनमेजयो ह वै पारीक्षितो मृगयां चरिष्यन्हंसाभ्यां असिष्यन्नुपावतस्थ इति
(१,२.५ब्) तावूचतुर्जनमेजयं पारीक्षितं अभ्याजगाम
(१,२.५च्) स होवाच
(१,२.५द्) नमो वां भगवन्तौ कौ नु भगवन्ताविति
(१,२.५ए) तावूचतुर्दक्षिणाग्निश्चाहवनीयश्चेति
(१,२.५फ़्) स होवाच नमो वां भगवन्तौ तदाकीयतां इति_
(१,२.५ग्) इहोपारामं इति_
(१,२.५ह्) अपि किल देवा न रमन्ते न हि देवा न रमन्तए_
(१,२.५इ) अपि चैकोपारामाद्देवा आरामं उपसंक्रामन्तीति
(१,२.५ज्) स होवाच नमो वां भगवन्तौ किं पुण्यं इति
(१,२.५क्) ब्रह्मचर्यं इति
(१,२.५ल्) किं लौक्यं इति
(१,२.५म्) ब्रह्मचर्यं एवेति
(१,२.५न्) तत्को वेद इति
(१,२.५ओ) दन्तावलो ध्ॐरः_
(१,२.५प्) अथ खलु दन्तावलो ध्ॐरो यावति तावति काले पारीक्षितं जनमेजयं अभ्याजगाम
(१,२.५क़्) तस्मा उत्थाय स्वयं एव विष्टरं निदधौ
(१,२.५र्) तं उपसंगृह्य पप्रच्छाधीहि भो किं पुण्यं इति
(१,२.५स्) ब्रह्मचर्यं इति
(१,२.५त्) किं लौक्यं इति
(१,२.५उ) ब्रह्मचर्यं एवेति
(१,२.५व्) तस्मा एतत्प्रोवाचाष्टाचत्वारिंशद्वर्षं सर्ववेदब्रह्मचर्यम्_
(१,२.५w) तच्चतुर्धा वेदेषु व्युह्य द्वादशवर्षं ब्रह्मचर्यं द्वादशवर्षाण्यवरार्धम्
(१,२.५x) अपि स्नायंश्चरेद्यथाशक्त्यपरम्_
(१,२.५य्) तस्मा उहस्यृषभौ सहस्रं ददौ_
(१,२.५ज़्) अप्यपकीर्तितं आचार्यो ब्रह्मचारीत्येक आहुराकाशं अधिदैवतम्
(१,२.५आ) अथाध्यात्मं ब्राह्मणो व्रतवांश्चरणवान्ब्रह्मचारी । । ५ । ।

(१,२.६अ) ब्रह्म ह वै प्रजा मृत्यवे संप्रायच्छत्_
(१,२.६ब्) ब्रह्मचारिणं एव न संप्रददौ
(१,२.६च्) स होवाचाश्यां अस्मिन्निति
(१,२.६द्) किं इति
(१,२.६ए) यां रात्रीं समिधं अनाहृत्य वसेत्तां आयुषोऽवरुन्धीयेति
(१,२.६फ़्) तस्माद्ब्रह्मचार्यहरहः समिध आहृत्य सायंप्रातरग्निं परिचरेत्_
(१,२.६ग्) नोपर्युपसादयेदथ प्रतिष्ठापयेत्_
(१,२.६ह्) यदुपर्युपसादयेज्जीमूतवर्षी तदहः पर्जन्यो भवति
(१,२.६इ) ते देवा अब्रुवन्ब्राह्मणो वा अयं ब्रह्मचर्यं चरिष्यति
(१,२.६ज्) ब्रूतास्मै भिक्षा इति गृहपतिर्ब्रूत बहुचारी गृहपत्न्या इति
(१,२.६क्) किं अस्या वृञ्जीताददत्या इति_
(१,२.६ल्) इष्टापूर्तसुकृतद्रविणं अवरुन्ध्यादिति
(१,२.६म्) तस्माद्ब्रह्मचारिणेऽहरहर्भिक्षां दद्याद्गृहिणी मा मायं इष्टापूर्तसुकृतद्रविणं अवरुन्ध्यादिति
(१,२.६न्) सप्तमीं नातिनयेत्सप्तमीं अतिनयन्न ब्रह्मचारी भवति
(१,२.६ओ) समिद्भैक्षे सप्तरात्रं अचरितवान्ब्रह्मचारी पुनरुपनेयो भवति । । ६ । ।

(१,२.७अ) नोपरिशायी स्यान्न गायनो न नर्तनो न सरणो न निष्ठीवेत्_
(१,२.७ब्) यदुपरिशायी भवत्यभीक्ष्णं निवासा जायन्ते
(१,२.७च्) यद्गायनो भवत्यभीक्ष्णश आक्रन्दान्धावन्ते
(१,२.७द्) यन्नर्तनो भवत्यभीक्ष्णशः प्रेतान्निर्हरन्ते
(१,२.७ए) यत्सरणो भवत्यभीक्ष्णशः प्रजाः संविशन्ते
(१,२.७फ़्) यन्निष्ठीवति मध्य एव तदात्मनो निष्ठीवति
(१,२.७ग्) स चेन्निष्ठीवेद्<दिवो नु मां [ऋS६.१२४.१, PS१९.४०.४, Vऐत्S१२.७]> <यदत्रापि मधोरहं [PS२०.३८.६, Vऐत्S१२.८]> <यदत्रापि रसस्य मे [PS२०.२७.८, Vऐत्S१२.९]>इत्यात्मानं अनुमन्त्रयते (१,२.७ह्) <यदत्रापि मधोरहं निरष्ठविषं अस्मृतं अग्निश्च तत्सविता च पुनर्मे जठरे धत्तां [PS२०.३८.६, Vऐत्S१२.८]> । । <यदत्रापि रसस्य मे परापपातास्मृतं तदिहोपह्वयामहे तन्म आप्यायतां पुनः [PS२०.२७.८]>इति
(१,२.७इ) न श्मशानं आतिष्ठेत्
(१,२.७ज्) स चेदभितिष्ठेदुदकं हस्ते कृत्वा <यदीदमृतुकाम्येत्य्[PS२०.५४.९]> अभिमन्त्र्य जपन्त्सम्प्रोक्ष्य परिक्रामेत्
(१,२.७क्) समयायोपरिव्रजेद्
(१,२.७ल्) <यदीदमृतुकाम्याघं रिप्रं उपेयिम । अन्धः श्लोण इव हीयतां मा नोऽन्वागादघं यतः [PS२०.५४.९]>इति
(१,२.७म्) अथ हैतद्देवानां परिषूतं यद्ब्रह्मचारी
(१,२.७न्) तदप्येतदृचोक्तं देवानां एतत्परिषूतं अनभ्यारूढं चरति रोचमानं तस्मिन्सर्वे पशवस्तत्र यज्ञास्तस्मिन्नन्नं सह देवताभिरिति ब्राह्मणं । । ७ । ।

(१,२.८अ) प्राणापानौ जनयन्निति शङ्खस्य मुखे महर्षेर्वसिष्ठस्य पुत्र एतां वाचं ससृजे शीतोष्णाविहोत्सौ प्रादुर्भवेयातां इति
(१,२.८ब्) तथा तच्छश्वदनुवर्तते_
(१,२.८च्) अथ खलु विपाण्मध्ये वसिष्ठशिला नाम प्रथम आश्रमः_
(१,२.८द्) द्वितीयः कृष्णशिलास्
(१,२.८ए) तस्मिन्वसिष्ठः समतपत्_
(१,२.८फ़्) विश्वामित्रजमदग्नी जामदग्ने तपतः_
(१,२.८ग्) गौतमभरद्वाजौ सिंहौ प्रभवे तपतः_
(१,२.८ह्) गुंगुर्गुंगुवासे तपति_
(१,२.८इ) ऋषिरृषिद्रोणेऽभ्यतपत्_
(१,२.८ज्) अगस्त्योऽगस्त्यतीर्थे तपति
(१,२.८क्) दिव्यत्रिर्ह तपति
(१,२.८ल्) स्वयम्भूः कश्यपः कश्यपतुङ्गेऽभ्यतपत्_
(१,२.८म्) उलवृकर्क्षुतरक्षुः
(१,२.८न्) श्वा वराहचिल्वटिबब्रुकाः सर्पदंष्ट्रनः संहनुकृण्वानाः कश्यपतुङ्गदर्शनात्सरणवाटात्सिद्धिर्भवति
(१,२.८ओ) ब्राह्म्यं वर्षसहस्रं ऋषिवने ब्रह्मचार्येकपादेनातिष्ठति
(१,२.८प्) द्वितीयं वर्षसहस्रं मूर्धन्येवामृतस्य धारां आधारयत्_
(१,२.८क़्) ब्राह्माण्यष्टाचत्वारिंशद्वर्षसहस्राणि सलिलस्य पृष्ठे शिवोऽभ्यतपत्
(१,२.८र्) तस्मात्तप्तात्तपसो भूय एवाभ्यतपत्
(१,२.८स्) तदप्येता ऋचोऽभिवदन्ति प्राणापानौ जनयन्निति ब्राह्मणं । । ८ । ।

(१,२.९अ) एकपाद्द्विपद इति
(१,२.९ब्) वायुरेकपात्
(१,२.९च्) तस्याकाशं पादः_
(१,२.९द्) चन्द्रमा द्विपात्
(१,२.९ए) तस्य पूर्वपक्षापरपक्षौ पादौ_
(१,२.९फ़्) आदित्यस्त्रिपात्
(१,२.९ग्) तस्येमे लोकाः पादाः_
(१,२.९ह्) अग्निः षट्पादस्
(१,२.९इ) तस्य पृथिव्यन्तरिक्षं द्यौराप ओषधिवनस्पतय इमानि भूतानि पादास्
(१,२.९ज्) तेषां सर्वेषां वेदा गतिरात्मा प्रतिष्ठिताश्चतस्रो ब्रह्मणः शाखाः_
(१,२.९क्) अथो आहुः षडिति मूर्तिराकाशश्चेति_ [एद्. अहुः]
(१,२.९क्) ऋचा मूर्तिः_
(१,२.९म्) याजुषी गतिः
(१,२.९न्) साममयं तेजः_
(१,२.९ओ) भृग्वङ्गिरसा माया_
(१,२.९प्) एतद्ब्रह्मैव यज्ञश्चतुष्पाद्द्विः संस्थित इति
(१,२.९क़्) तस्य भृग्वङ्गिरसः संस्थे
(१,२.९र्) अथो आहुरेकसंस्थित इति
(१,२.९स्) यद्धोतर्चां मण्डलैः करोति पृथिवीं तेनाप्याययति_
(१,२.९त्) एतस्यां ह्यग्निश्चरति
(१,२.९उ) तदप्येतदृचोक्तं <अग्निवासाः पृथिव्यसितज्ञूः [ऋS१२.१.२१, PS१७.३.२]>इति (१,२.९व्) यदध्वर्युर्यजुषा करोत्यन्तरिक्षं तेनाप्याययति (१,२.९w) तस्मिन्वायुर्न निविशते कतमच्च नाहरिति (१,२.९x) तदप्येतदृचोक्तं <अन्तरिक्षे पथिभिर्ह्रीयमाणो न नि विशते कतमच्च नाहः । अपां योनिः प्रथमजा ऋतस्य क्व स्विज्जातः कुत आ बभूव [PS१.१०७.४]>इति
(१,२.९य्) यदुद्गाता साम्ना करोति दिवं तेनाप्याययति
(१,२.९ज़्) तत्र ह्यादित्यः शुक्रश्चरति
(१,२.९आ) तदप्येतदृचोक्तं <उच्चा पतन्तं अरुणं सुपर्णं [ऋS१३.२.३६, PS१८.२४.३]> इति
(१,२.९ब्ब्) यद्ब्रह्मर्चां काण्डैः करोत्यपस्तेनाप्याययति
(१,२.९च्च्) चन्द्रमा ह्यप्सु चरति
(१,२.९द्द्) तदप्येतदृचोक्तं चन्द्रमा अप्स्वन्तरिति तासां ओषधिवनस्पतयः काण्डानि
(१,२.९ई) ततो मूलकाण्डपर्णपुष्पफलप्ररोहरसगन्धैर्यज्ञो वर्तते_
(१,२.९फ़्फ़्) अद्भिः कर्णाणि प्रवर्तन्ते_
(१,२.९ग्ग्) अद्भिः सोमोऽभिषूयते
(१,२.९ह्ह्) तद्यद्ब्रह्माणां कर्णाणि कर्मण्यामन्त्रयत्यपस्तेनानुजानाति_
(१,२.९इइ) एषो ह्यस्य भागस्
(१,२.९ज्ज्) तद्यथा भोक्ष्यमाणः_
(१,२.९क्क्) अप एव प्रथमं आचामयेदप उपरिष्टादेवं यज्ञोऽद्भिरेव प्रवर्तते_
(१,२.९ल्ल्) अप्सु संस्थाप्यते तस्माद्ब्रह्मा पुरस्ताद्धोमसंस्थितहोमैर्यज्ञो वर्तते_
(१,२.९म्म्) अन्तरा हि पुरस्ताद्धोमसंस्थितहोमैर्यज्ञं परिगृह्णाति_
(१,२.९न्न्) अन्तरा हि भृग्वङ्गिरसो वेदानादुह्य भृग्वङ्गिरसः सोमपानं मन्यन्ते
(१,२.९ऊ) सोमात्मको ह्ययं वेद
(१,२.९प्प्) तदप्येतदृचोक्तं सोमं मन्यते पपिवानिति
(१,२.९क़्क़्) तद्यथेमां पृथिवीं उदीर्णां ज्योतिषा धूमायमानां वर्षं शमयति_
(१,२.९र्र्) एवं ब्रह्मा भृग्वङ्गिरोभिर्व्याहृतिभिर्यज्ञस्य विरिष्टं शमयति_
(१,२.९स्स्) अग्निरादित्याय शमयति_
(१,२.९त्त्) एतेऽङ्गिरसः_
(१,२.९उउ) एत इदं सर्वं समाप्नुवन्ति
(१,२.९व्व्) वायुरापश्चन्द्रमा इत्येते भृगवः_
(१,२.९ww) एत इदं सर्वं समाप्याययन्ति_
(१,२.९xx) एकं एव संस्थं भवतीति ब्राह्मणं । । ९ । ।

(१,२.१०अ) विचारी ह वै काबन्धिः कबन्धस्याथर्वणस्य पुत्रो मेधावी मीमांसकोऽनूचान आस
(१,२.१०ब्) स ह स्वेनातिमानेन मानुषं वित्तं नेयाय
(१,२.१०च्) तं मातोवाच
(१,२.१०द्) त एवैतदन्नं अवोचंस्त इम एषु कुरुपञ्चालेष्वङ्गमगधेषु काशिकौशलेषु शाल्वमत्स्येषु सवशोशीनरेषूदीच्येष्वन्नं अदन्तीति_
(१,२.१०ए) अथ वयं तवैवातिमानेनानाद्याः स्मः_
(१,२.१०फ़्) वत्स वाहनं अन्विच्छेति
(१,२.१०ग्) स मान्धातुर्यौवनाश्वस्य सार्वभ्ॐअस्य राज्ञः सोमं प्रसूतं आजगाम
(१,२.१०ह्) स सदोऽनुप्रविश्यर्त्विजश्च यजमानं चामन्त्रयां आस
(१,२.१०इ) तद्याः प्राच्यो नद्यो वहन्ति याश्च दक्षिणाच्यो याश्च प्रतीच्यो याश्चोदीच्यस्ताः सर्वाः पृथङ्नामधेया इत्याचक्षते
(१,२.१०ज्) तासां समुद्रं अभिपद्यमानानां छिद्यते नामधेयं समुद्र इत्याचक्षते
(१,२.१०क्) एवं इमे सर्वे वेदा निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्वाख्यानाः सपुराणाः सस्वराः ससंस्काराः सनिरुक्ताः सानुशासनाः सानुमार्जनाः सवाकोवाक्यास्
(१,२.१०ल्) तेषां यज्ञं अभिपद्यमानानां छिद्यते नामधेयं यज्ञ इत्येवाचक्षते । । १० । ।

(१,२.११अ) भूमेर्ह वा एतद्विच्छिन्नं देवयजनं यदप्राक्प्रवणं यदनुदक्प्रवणं यत्कृत्रिमं यत्समविषमम्
(१,२.११ब्) इदं ह त्वेव देवयजनं यत्समं समूलं अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णं इव भवति यत्र ब्राह्मणस्य ब्राह्मणतां विद्याद्ब्रह्मा ब्रह्मत्वं करोतीति
(१,२.११च्) वोचे छन्दस्तन्न विन्दामो येनोत्तरं एमहीति
(१,२.११द्) तान्ह पप्रच्छ किं विद्वान्होता हौत्रं करोति किं विद्वानध्वर्युराध्वर्यवं करोति किं विद्वानुद्गातौद्गात्रं करोति किं विद्वान्ब्रह्मा ब्रह्मत्वं करोतीति
(१,२.११ए) वोचे छन्दस्तन्न विन्दामो येनोत्तरं एमहीति
(१,२.११फ़्) ते ब्रूमो वागेव होता हौत्रं करोति
(१,२.११ग्) वाचो हि स्तोमाश्च वषट्काराश्चाभिसम्पद्यन्ते
(१,२.११ह्) ते ब्रूमो वागेव होता वाग्ब्रह्म वाग्देव इति
(१,२.११इ) प्राणापानाभ्यां एवाध्वर्युराध्वर्यवं करोति
(१,२.११ज्) प्राणप्रणीतानि ह भूतानि प्राणप्रणीताः प्रणीतास्
(१,२.११क्) ते ब्रूमः प्राणापानावेवाध्वर्युः प्राणापानौ ब्रह्म प्राणापानौ देव इति
(१,२.११ल्) चक्षुषैवोद्गातौद्गात्रं करोति
(१,२.११म्) चक्षुषा हीमानि भूतानि पश्यन्ति_
(१,२.११न्) अथो चक्षुरेवोद्गाता चक्षुर्ब्रह्म चक्षुर्देव इति
(१,२.११ओ) मनसैव ब्रह्मा ब्रह्मत्वं करोति
(१,२.११प्) मनसा हि तिर्यक्च दिश ऊर्ध्वं यच्च किं च मनसैव करोति तद्ब्रह्म
(१,२.११क़्) ते ब्रूमो मन एव ब्रह्मा मनो ब्रह्म मनो देव इति । । ११ । ।

(१,२.१२अ) तद्यथा ह वा इदं यजमानश्च याजयितारश्च दिवं ब्रूयुः पृथिवीति पृथिवीं वा द्यौरिति ब्रूयुस्तदन्यो नानुजानात्येतां एवं नानुजानाति यदेतद्ब्रूयात्_
(१,२.१२ब्) अथ नु कथं इति
(१,२.१२च्) होतेत्येव होतारं ब्रूयाद्वागिति वाचं ब्रह्मेति ब्रह्म देव इति देवं अध्वर्युरित्येवाध्वर्युं ब्रूयात्प्राणापानाविति प्राणापानौ ब्रह्मेति ब्रह्म देव इति देवं उद्गातेत्येवोद्गातारं ब्रूयाच्चक्षुरिति चक्षुर्ब्रह्मेति ब्रह्म देव इति देवं ब्रह्मेत्येव ब्रह्माणं ब्रूयान्मन इति मनो ब्रह्मेति ब्रह्म देव इति देवं । । १२ । ।

(१,२.१३अ) नानाप्रवचनानि ह वा एतानि भूतानि भवन्ति
(१,२.१३अ) ये चैवासोमपं याजयन्ति ये च सुरापं ये च ब्राह्मणं विच्छिन्नं सोमयाजिनं तं प्रातः समित्पाणय उपोदेयुरुपायामो भवन्तं इति
(१,२.१३अ) किमर्थं इति
(१,२.१३अ) यानेव नो भवांस्तान्ह्यः प्रश्नानपृच्छत्तानेव नो भवान्व्याचक्षीतेति
(१,२.१३अ) तथेति
(१,२.१३अ) तेभ्य एतान्प्रश्नान्व्याचचष्टे
(१,२.१३अ) तद्येन ह वा इदं विद्यमानं चाविद्यमानं चाभिनिदधाति तद्ब्रह्म
(१,२.१३अ) तद्यो वेद स ब्राह्मणोऽधीयानोऽधीत्याचक्षत इति ब्राह्मणं । । १३ । ।

(१,२.१४अ) अथातो देवयजनानि_
(१,२.१४ब्) आत्मा देवयजनम्_
(१,२.१४च्) श्रद्धा देवयजनम्
(१,२.१४द्) ऋत्विजो देवयजनम्_
(१,२.१४ए) भ्ॐअं देवयजनम्_
(१,२.१४फ़्) तद्वा एतदात्मा देवयजनं यदुपव्यायच्छमानो वानुपव्यायच्छमानो वा शरीरं अधिवसति_
(१,२.१४ग्) एष यज्ञः_
(१,२.१४ह्) एष यजतः_
(१,२.१४इ) एतं यजन्तः_
(१,२.१४ज्) एतद्देवयजनम्
(१,२.१४क्) अथैतच्छ्रद्धा देवयजनम्_
(१,२.१४ल्) यदैव कदा चिदादध्यात्_
(१,२.१४म्) श्रद्धा त्वेवैनं नातीयात्
(१,२.१४न्) तद्देवयजनम्
(१,२.१४ओ) अथैतदृत्विजो देवयजनम्_
(१,२.१४प्) यत्र क्व चिद्ब्राह्मणो विद्यावान्मन्त्रेण करोति तद्देवयजनम्
(१,२.१४क़्) अथेतद्भ्ॐअं देवयजनम्_
(१,२.१४र्) यत्रापस्तिष्ठन्ति यत्र स्यन्दन्ति प्र तद्वहन्त्युद्वहन्ति तद्देवयजनम्_
(१,२.१४स्) यत्समं समूलं अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णं इव भवति यस्य श्वभ्र ऊर्मो वृक्षः पर्वतो नदी पन्था वा पुरस्तात्स्यात्_
(१,२.१४त्) न देवयजनमात्रं पुरस्तात्पर्यवशिष्येत्_
(१,२.१४उ) नोत्तरतोऽग्नेः पर्युपसीदेरन्निति ब्राह्मणं । । १४ । ।

(१,२.१५अ) अदितिर्वै प्रजाकामौदनं अपचत्
(१,२.१५ब्) तत उच्छिष्टं आश्नात्
(१,२.१५च्) सा गर्भं अधत्त
(१,२.१५द्) तत आदित्या अजायन्त
(१,२.१५ए) य एष ओदनः पच्यत आरम्भणं एवैतत्क्रियत आक्रमणं एव
(१,२.१५फ़्) प्रादेशमात्रीः समिधो भवन्ति_
(१,२.१५ग्) एतावान्ह्यात्मा प्रजापतिना संमितः_
(१,२.१५ह्) अग्नेर्वै या यज्ञिया तनूरश्वत्थे तया समगच्छत_
(१,२.१५इ) एषास्य घृत्या तनूर्यद्घृतम्_
(१,२.१५ज्) यद्घृतेन समिधोऽनक्ति ताभ्यां एवैनं तत्तनूभ्यां समर्धयति
(१,२.१५क्) यन्निर्मार्गस्यादधात्यवगूर्त्या वै वीर्यं क्रियते
(१,२.१५ल्) यन्निर्मार्गस्यादधात्यवगूर्त्या एव
(१,२.१५म्) संवत्सरो वै प्रजननम्
(१,२.१५न्) अग्निः प्रजननम्
(१,२.१५ओ) एतत्प्रजननम्_
(१,२.१५प्) यत्संवत्सर ऋचाग्नौ समिधं आदधाति प्रजननादेवैनं तत्प्रजनयिता प्रजनयति_
(१,२.१५क़्) अभक्तर्तुर्वै पुरुषः_
(१,२.१५र्) न हि तद्वेद यं ऋतुं अभिजायते
(१,२.१५स्) यन्नक्षत्रं तदाप्नोति
(१,२.१५त्) य एष ओदनः पच्यते योनिरेवैषा क्रियते
(१,२.१५उ) यत्समिध आधीयन्ते रेतस्तद्धीयते
(१,२.१५व्) संवत्सरे वै रेतो हितं प्रजायते
(१,२.१५w) यः संवत्सरे पर्येतेऽग्निं आधत्ते प्रजातं एवैनं आधत्ते
(१,२.१५x) द्वादशसु रात्रीषु पुरा संवत्सरस्याधेयास्
(१,२.१५य्) ता हि संवत्सरस्य प्रतिमा_
(१,२.१५ज़्) अथो तिसृष्वथो द्वयोरथो पूर्वेद्युराधेयास्त एवाग्निं आदधानेन_
(१,२.१५आ) आदित्या वा इत उत्तमा अमुं लोकं आयन्_
(१,२.१५ब्ब्) ते पथिरक्षयस्त इयक्षमाणं प्रतिनुदन्तः_
(१,२.१५च्च्) उच्छेषणभाजा वा आदित्याः_
(१,२.१५द्द्) [यदुच्छिष्टम्]_
(१,२.१५ई) यदुच्छिष्टेन समिधोऽनक्ति तेभ्य एव प्रावोचत्तेभ्य एव प्रोच्य स्वर्गं लोकं याति । । १५ । ।

(१,२.१६अ) प्रजापतिरथर्वा देवः स तपस्तप्त्वैतं चातुःप्राश्यं ब्रह्मौदनं निरमिमीत चतुर्लोकं चतुर्देवं चतुर्वेदं चतुर्हौत्रं इति
(१,२.१६ब्) चत्वारो वा इमे लोकाः पृथिव्यन्तरिक्षं द्यौराप इति
(१,२.१६च्) चत्वारो वा इमे देवा अग्निर्वायुरादित्यश्चन्द्रमाः_
(१,२.१६द्) चत्वारो वा इमे वेदा ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेद इति
(१,२.१६ए) चतस्रो वा इमा होत्रा हौत्रं आध्वर्यवं औद्गात्रं ब्रह्मत्वं इति
(१,२.१६फ़्) तदप्येतदृचोक्तं <चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आविवेश [PS८.१३.३]>इति (१,२.१६ग्) चत्वारि शृङ्गेति वेदा वा एत उक्तास् (१,२.१६ह्) त्रयो अस्य पादा इति सवनान्येव (१,२.१६इ) द्वे शीर्षे इति ब्रह्मौदनप्रवर्ग्यावेव (१,२.१६ज्) सप्त हस्तासो अस्येति छन्दांस्येव (१,२.१६क्) त्रिधा बद्ध इति मन्त्रः कल्पो ब्राह्मणम्
(१,२.१६ल्) वृषभो रोरवीत्येष ह वै वृषभ एष तद्रोरवीति यद्यज्ञेषु शस्त्राणि शंसत्यृग्भिर्यजुर्भिः सामभिर्ब्रह्मभिरिति
(१,२.१६म्) महो देवो मर्त्यां आविवेशेत्येष ह वै महान्देवो यद्यज्ञः_
(१,२.१६न्) एष मर्त्यां आविवेश
(१,२.१६ओ) यो विद्यात्सप्त प्रवत इति प्राणानाह
(१,२.१६प्) सप्त विद्यात्परावत इत्यपानानाह
(१,२.१६क़्) शिरो यज्ञस्य यो विद्यादित्येतद्वै यज्ञस्य शिरो यन्मन्त्रवान्ब्रह्मौदनः_
(१,२.१६र्) यो ह वा एतं अमन्त्रवन्तं ब्रह्मौदनं उपेयादपशिरसा ह वा अस्य यज्ञं उपेतो भवति
(१,२.१६स्) तस्मान्मन्त्रवन्तं एव ब्रह्मौदनं उपेयान्नामन्त्रवन्तं इति ब्राह्मणं । । १६ । । [एद्. ब्राह्मनम्]

(१,२.१७अ) किं उपज्ञ आत्रेयो भवतीति_
(१,२.१७ब्) आदित्यं हि तमो जग्राह
(१,२.१७च्) तदत्रिरपनुनोद
(१,२.१७द्) तदत्रिरन्वपश्यत्
(१,२.१७ए) तदप्येतदृचोक्तं <स्रुताद्यं अत्रिर्दिवं उन्निनाय [ऋS१३.२.४च्, PS१८.२०.८च्]>
(१,२.१७फ़्) <दिवि त्वात्रिरधारयत्सूर्या मासाय कर्तवे [ऋS१३.२.१२अब्, PS१८.२१.६अब्]>_इति
(१,२.१७ग्) तं होवाच वरं वृणीष्वेति
(१,२.१७ह्) स होवाच दक्षिणीया मे प्रजा स्यादिति
(१,२.१७इ) तस्मादात्रेयाय प्रथमं दक्षिणा यज्ञे दीयन्त इति ब्राह्मणं । । १७ । ।

(१,२.१८अ) प्रजापतिर्वेदानुवाचाग्नीनादधीयेति
(१,२.१८ब्) तान्वागभ्युवाचाश्वो वै सम्भाराणां इति
(१,२.१८च्) तं घोरात्क्रूरात्सलिलात्सरस उदानिन्युस्
(१,२.१८द्) तान्वागभ्युवाचाश्वः शम्येतेति
(१,२.१८ए) तथेति
(१,२.१८फ़्) तं ऋग्वेद एत्योवाचाहं अश्वं शमेयं इति
(१,२.१८ग्) तस्मा अभिसृप्ताय महद्भयं ससृजे
(१,२.१८ह्) स एतां प्राचीं दिशं भेजे
(१,२.१८इ) स होवाचाशान्तो न्वयं अश्व इति
(१,२.१८ज्) तं यजुर्वेद एत्योवाचाहं अश्वं शमेयं इति
(१,२.१८क्) तस्मा अभिसृप्ताय महद्भयं ससृजे
(१,२.१८ल्) स एतां प्रतीचीं दिशं भेजे
(१,२.१८म्) स होवाचाशान्तो न्वयं अश्व इति
(१,२.१८न्) तं सामवेद एत्योवाचाहं अश्वं शमेयं इति
(१,२.१८ओ) केन नु त्वं शमयिष्यसीति
(१,२.१८प्) रथन्तरं नाम मे सामाघोरं चाक्रूरं च
(१,२.१८क़्) तेनाश्व अभिष्टूयेतेति
(१,२.१८र्) तस्मा अप्यभिसृप्ताय तदेव महद्भयं ससृजे
(१,२.१८स्) स एतां उदीचीं दिशं भेजे
(१,२.१८त्) स होवाचाशान्तो न्वयं अश्व इति
(१,२.१८उ) तान्वागभ्युवाच शंयुमाथर्वणं गच्छतेति
(१,२.१८व्) ते शंयुमाथर्वणं आसीनं प्राप्योचुर्नमस्ते अस्तु भगवन्नश्वः शम्येतेति
(१,२.१८w) तथेति
(१,२.१८x) स खलु कबन्धस्याथर्वणस्य पुत्रं आमन्त्रयां आस विचारिन्निति
(१,२.१८य्) भगो इति हास्मै प्रतिश्रुतं प्रतिश्रुश्राव_
(१,२.१८ज़्) अश्व शम्येतेति
(१,२.१८आ) तथेति
(१,२.१८ब्ब्) स खलु शान्त्युदकं चकाराथर्वणीभिश्चाङ्गिरसीभिश्च चातनैर्मातृनामभिर्वास्तोष्पत्यैरिति शमयति
(१,२.१८च्च्) तस्य ह स्नातस्याश्वस्याभ्युक्षितस्य सर्वेभ्यो रोमसमरेभ्योऽङ्गारा आशीर्यन्त
(१,२.१८द्द्) सोऽश्वस्तुष्टो नमस्कारं चकार
(१,२.१८ई) नमः शंयुमाथर्वणाय यो मा यज्ञियं अचीक्ळ्पदिति
(१,२.१८फ़्फ़्) भविष्यन्ति ह वा अतोऽन्ये ब्राह्मणा लघुसम्भारतमास्
(१,२.१८ग्ग्) त आदित्यस्य पद आधास्यन्त्यनडुहो वत्सस्याजस्य श्रवणस्य ब्रह्मचारिणो वा_
(१,२.१८ह्ह्) एतद्वा आदित्यस्य पदं यद्भूमिस्
(१,२.१८इइ) तस्यैव पद आहितं भविष्यतीति
(१,२.१८ज्ज्) सोऽग्नौ प्रणीयमाणेऽश्वेऽन्वारब्धं ब्रह्मा यजमानं वाचयति <यदक्रन्दः प्रथमं जायमानः [èV१.१६३.१]>_इति पञ्च
(१,२.१८क्क्) तं ब्राह्मणा उपवहन्ति तं ब्रह्मोपाकुरुत
(१,२.१८ल्ल्) एष ह वै विद्वान्त्सर्वविद्ब्रह्मा यद्भृङ्गिरोविदिति ब्राह्मणं । । १८ । ।

(१,२.१९अ) देवाश्च ह वा असुराश्चास्पर्धन्त
(१,२.१९ब्) ते देवा इन्द्रं अब्रुवन्निमं नस्तावद्यज्ञं गोपाय यावदसुरैः संयतामहा इति
(१,२.१९च्) स वै नस्तेन रूपेण गोपाय येन नो रूपेण भूयिष्ठं छादयसि येन शक्ष्यसि गोप्तुं इति
(१,२.१९द्) स ऋग्वेदो भूत्वा पुरस्तात्परीत्योपातिष्ठत्
(१,२.१९ए) तं देवा अब्रुवन्नन्यत्तद्रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुं इति
(१,२.१९फ़्) स यजुर्वेदो भूत्वा पश्चात्परीत्योपातिष्ठत्
(१,२.१९ग्) तं देवा अब्रुवन्नन्यत्तद्रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुं इति
(१,२.१९ह्) स समावेदो भूत्वोत्तरतः परीत्योपातिष्ठत्
(१,२.१९इ) तं देवा अब्रुवन्नन्यदेव तद्रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुं इति
(१,२.१९ज्) स इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत्
(१,२.१९क्) तं देवा अब्रुवन्नेतत्तद्रूपं कुरुष्वैतेन नो रूपेण भूयिष्ठं छादयस्येतेन शक्ष्यसि गोप्तुं इति
(१,२.१९ल्) तद्यदिन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत्तद्ब्रह्माभवत्
(१,२.१९म्) तद्ब्रह्मणो ब्रह्मत्वम्_
(१,२.१९न्) तद्वा एतदथर्वणो रूपं यदुष्णीषी ब्रह्मा
(१,२.१९ओ) तं दक्षिणतो विश्वे देवा उपासीदन्_
(१,२.१९प्) तं यद्दक्षिणतो विश्वे देवा उपासीदंस्तत्सदस्योऽभवत्
(१,२.१९क़्) तत्सदस्यस्य सदस्यत्वम्_
(१,२.१९र्) बलेर्ह वा एतद्बलं उपजायते यत्सदस्ये_
(१,२.१९स्) आमयतो वै व्रजस्य बहुलतरं व्रजं विदन्ति
(१,२.१९त्) घोरा वा एषा दिग्दक्षिणा शान्ता इतरास्
(१,२.१९उ) तद्यानि स्तुतानि ब्रह्मानुमन्त्रयते मनसैव तानि सदस्यो जनदित्येतां व्याहृतिं जपति_
(१,२.१९व्) आत्मानं जनयति नजित्यात्मानं अपित्वे दधाति
(१,२.१९w) तं देवा अब्रुवन्वरं वृणीष्वेति
(१,२.१९x) वृणा इति
(१,२.१९य्) स वरं अवृणीत_
(१,२.१९ज़्) अस्यां एव मां होत्रायां इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तस्तिष्ठेयुरिति [एद्. तिस्थेयुर्, चोर्र्. Pअत्यल्]
(१,२.१९आ) तं तस्यां एव होत्रायां इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठन्_
(१,२.१९ब्ब्) तं यत्तस्यां एव होत्रायां इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठंस्तद्ब्राह्मणाच्छंस्यभवत्
(१,२.१९च्च्) तद्ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंसित्वम्_
(१,२.१९द्द्) सैषैन्द्री होत्रा यद्ब्राह्मणाच्छंसीया
(१,२.१९ई) द्वितीयं वरं वृणीष्वेति
(१,२.१९फ़्फ़्) वृणा इति
(१,२.१९ग्ग्) स वरं अवृणीत_
(१,२.१९ह्ह्) अस्यां एव मां होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तस्तिस्थेयुरिति [एद्. तिस्थेयुर्]
(१,२.१९इइ) तं तस्यां एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठन्_
(१,२.१९ज्ज्) तं यत्तस्यां एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठंस्तत्पोताभवत्
(१,२.१९क्क्) तत्पोतुः पोतृत्वम्_
(१,२.१९ल्ल्) सैषा वायव्या होत्रा यत्पोत्रीया
(१,२.१९म्म्) तृतीयं वरं वृणीष्वेति
(१,२.१९न्न्) वृणा इति
(१,२.१९ऊ) स वरं अवृणीत_
(१,२.१९प्प्) अस्यां एव मां होत्रायां अग्निभूतं इन्धानाः पुनन्त स्तुवन्त शंसन्तस्तिष्ठेयुरिति [एद्. तिस्थेयुर्]
(१,२.१९क़्क़्) तं तस्यां एव होत्रायां अग्निभूतं इन्धानाः पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठन्_ [एद्.ऽतिस्थंस्, चोर्र्. Pअत्यल्]
(१,२.१९र्र्) तं यत्तस्यां एव होत्रायां अग्निभूतं इन्धानाः पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठंस्तदाग्नीध्रोऽभवत्[एद्.ऽतिस्थंस्]
(१,२.१९स्स्) तदाग्नीध्रस्याग्नीध्रत्वम्_
(१,२.१९त्त्) सैषाग्नेयी होत्रा यदाग्नीध्रीयेति ब्राह्मणं । । १९ । ।

(१,२.२०अ) ब्राह्मणो ह वा इमं अग्निं वैश्वानरं बभार
(१,२.२०ब्) सोऽयं अग्निर्वैश्वानरो ब्राह्मणेन भ्रियमाण इमांल्लोकाञ्जनयते_
(१,२.२०च्) अथायं ईक्षतेऽग्निर्जातवेदा ब्राह्मणद्वितीयो ह वा अयं इदं अग्निर्वैश्वानरो ज्वलति
(१,२.२०द्) हन्ताहं यन्मयि तेज इद्रियं वीर्यं तद्दर्शयाम्युत वै मा बिभृयादिति
(१,२.२०ए) स आत्मानं आप्याय्यैतं पयोऽधोक्
(१,२.२०फ़्) तं इमं ब्राह्मणं दर्शयित्वात्मन्यजुहोत्
(१,२.२०ग्) स द्वितीयं आत्मानं आप्याय्यैतं घृतं अधोक्
(१,२.२०ह्) तं इमं ब्राह्मणं दर्शयित्वात्मन्यजुहोत्
(१,२.२०इ) स तृतीयं आत्मानं आप्याय्यैतदिदं विश्वं विकृतं अन्नाद्यं अधोक्
(१,२.२०ज्) तं इमं ब्राह्मणं दर्शयित्वात्मन्यजुहोत्
(१,२.२०क्) स चतुर्थं आत्मानं आप्याय्यैतेन ब्राह्मणस्य जायां विराजं अपश्यत्
(१,२.२०ल्) तां अस्मै प्रायच्छत्
(१,२.२०म्) सात्मा अपित्वं अभवत्
(१,२.२०न्) तत इमं अग्निं वैश्वानरं परास्युर्ब्राह्मणोऽग्निं जातवेदसं अधत्त
(१,२.२०ओ) सोऽयं अब्रवीदग्ने जातवेदोऽभिनिधेहि मेहीति
(१,२.२०प्) तस्य द्वैतं नामाधत्ताघोरं चाक्रूरं च
(१,२.२०क़्) सोऽश्वो भवत्
(१,२.२०र्) तस्मादश्वो वहेन रथं न भवति पृस्थेन सादिनम्_
(१,२.२०स्) स देवानागच्छत्
(१,२.२०त्) स देवेभ्योऽन्वातिष्ठत्
(१,२.२०उ) तस्माद्देवा अबिभयुस्
(१,२.२०व्) तं ब्रह्मणे प्रायच्छत्
(१,२.२०w) तं एतयर्चाशमयत् । । २० । ।

(१,२.२१अ) <अग्निं त्वाहुर्वैश्वानरं सदनान्प्रदहन्वगाः । स नो देवत्राधि ब्रूहि मा रिषामा वयं तव [PS१.९५.३, सकल अल्सो अत्Vऐत्S६.७]>इति (१,२.२१ब्) तं एताभिः पञ्चभिरृग्भिरुपाकुरुते <यदक्रन्दः प्रथमं जायमानः [èV१.१६३.१]>इति [एद्. प्रतमं, चोर्रेच्तेद्प्. ३०२]
(१,२.२१च्) सोऽशाम्यत्
(१,२.२१द्) तस्मादश्वः पशूनां जिघत्सुतमो भवति
(१,२.२१ए) वैश्वानरो ह्येष
(१,२.२१फ़्) तस्मादग्निपदं अश्वं ब्रह्मणे ददाति
(१,२.२१ग्) ब्रह्मणे हि प्रत्तम्_
(१,२.२१ह्) तस्य रसं अपीडयत्
(१,२.२१इ) स रसोऽभवत्_
(१,२.२१ज्) रसो ह वा एष
(१,२.२१क्) तं वा एतं रसं सन्तं रथ इत्याचक्षते परोक्षेण
(१,२.२१ल्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
(१,२.२१म्) स देवानागच्छत्
(१,२.२१न्) स देवेभ्योऽन्वातिष्ठत्
(१,२.२१ओ) तस्माद्देवा अबिभयुस्
(१,२.२१प्) तं ब्रह्मणे प्रायच्छत्
(१,२.२१क़्) तं एतयर्चाज्याहुत्याभ्यजुहोत्_
(१,२.२१र्) <इन्द्रस्यौजो मरुतां अनीकं [ऋS६.१२५.३, च्फ़्. PS१५.११.७]> इति रथं अभिहुत्य तं एतयर्चातिष्ठद्<वनस्पते वीड्वङ्गो हि भूयाः [ऋS६.१२५.१, PS१५.११.८]> इति
(१,२.२१स्) तस्मादाग्न्याधेयिकं रथं ब्रह्मणे ददाति
(१,२.२१त्) ब्रह्मणे हि प्रत्तम्_
(१,२.२१उ) तस्य तक्षाणस्तनूं ज्येष्ठां दक्षिणां निरमिमत
(१,२.२१व्) तां पञ्चस्वपश्यदृचि यजुषि साम्नि शान्तेऽथ घोरे
(१,२.२१w) तासां द्वे ब्रह्मणे प्रायच्छद्वाचं च ज्योतिश्च
(१,२.२१x) वाग्वै धेनुर्ज्योतिर्हिरण्यम्_
(१,२.२१य्) तस्मादाग्न्याधेयिकां चातुःप्राश्यां धेनुं ब्रह्मणे ददाति
(१,२.२१ज़्) ब्रह्मणे हि प्रत्ता
(१,२.२१आ) पशुषु शाम्यमानेषु चक्षुर्हापयन्ति
(१,२.२१ब्ब्) चक्षुरेव तदात्मनि धत्ते
(१,२.२१च्च्) यद्वै चक्षुस्तद्धिरण्यम्_
(१,२.२१द्द्) तस्मादाग्न्याधेयिकं हिरण्यं ब्रह्मणे ददाति
(१,२.२१ई) ब्रह्मणे हि प्रत्तं
(१,२.२१फ़्फ़्) तस्यात्मन्नधत्त
(१,२.२१ग्ग्) तेन प्राज्वलयत्_
(१,२.२१ह्ह्) यन्नाधत्त तदाग्लाभवत्
(१,२.२१इइ) तदाग्ला भूत्वा सा समुद्रं प्राविशत्[च्फ़्. PS१७.२८.१ फ़ोर्थिसन्द्थे फ़ोल्लोwइन्ग्सेन्तेन्चेस्]
(१,२.२१ज्ज्) सा समुद्रं अदहत्
(१,२.२१क्क्) तस्मात्समुद्रो दुर्गिरवपि
(१,२.२१ल्ल्) वैश्वानरेण हि दग्धः
(१,२.२१म्म्) सा पृथिवीं उदैत्
(१,२.२१न्न्) सा पृथिवीं व्यदहत्
(१,२.२१ऊ) सा देवानागच्छत्
(१,२.२१प्प्) सा देवानहेडत्
(१,२.२१क़्क़्) ते देवा ब्रह्माणं उपाधावन्_
(१,२.२१र्र्) स नैवागायन्नानृत्यत्
(१,२.२१स्स्) सैषाग्ला_
(१,२.२१त्त्) एषा कारुविदा नम
(१,२.२१उउ) तं वा एतं आग्लाहतं सन्तं आग्लागृध इत्याचक्षते परोक्षेण
(१,२.२१व्व्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषाः_ [एद्. -द्विषो]
(१,२.२१ww) य एष ब्राह्मणो गायनो नर्तनो वा भवति तं आग्लागृध इत्याचक्षते
(१,२.२१xx) तस्माद्ब्राह्मणो नैव गायेन्न नृत्येन्माग्लागृधः स्यात्
(१,२.२१य्य्) तस्माद्ब्राह्म्यं पूर्वं हविरपरं प्राजापत्यं
(१,२.२१ज़्ज़्) प्राजापत्याद्ब्राह्म्यं एवोत्तरं इति ब्राह्मणं । । २१ । ।

(१,२.२२अ) अथर्वाणश्च ह वा अङ्गिरसश्च भृगुचक्षुषी तद्ब्रह्माभिव्यपश्यन्_
(१,२.२२ब्) तदजानन्वयं वा इदं सर्वं यद्भृग्वङ्गिरस इति
(१,२.२२च्) ते देवा ब्राह्म्यं हविर्यत्सांतपनेऽग्नावजुहवुः_
(१,२.२२द्) एतद्वै ब्राह्म्यं हविर्यत्सांतपनेऽग्नौ हूयत
(१,२.२२ए) एष ह वै सांतपनोऽग्निर्यद्ब्राह्मणस्
(१,२.२२फ़्) तस्योर्जयोर्जां देवा अभजन्त सुमनस एव स्वधां पितरः श्रद्धया स्वर्गं लोकं ब्राह्मणास्
(१,२.२२ग्) तेन सुन्वन्त्यृषयोऽन्तत स्त्रियः केवल आत्मन्यवारुन्धत बाह्या उभयेन सुन्वन्ति
(१,२.२२ह्) यद्वै यज्ञे ब्राह्म्यं हविर्न निरुप्येतानृजवः प्राजापत्यहविषो मनुष्या जायेरन्_
(१,२.२२इ) असौ यांल्लोकाञ्छृण्विति पिता ह्येष आहवनीयस्य गार्हपत्यस्य दक्षिणाग्नेर्योऽग्निहोत्रं जुहोतीति [एद्. याल्लोकाञ्, आहवणीयस्य]
(१,२.२२ज्) देवाः प्रिये धामनि मदन्ति
(१,२.२२क्) तेषां एषोऽग्निः सांतपनः श्रेष्ठो भवति_
(१,२.२२ल्) एतस्य वाचि तृप्तायां अग्निस्तृप्यति
(१,२.२२म्) प्राणे तृप्ते वायुस्तृप्यति
(१,२.२२न्) चक्षुषि तृप्त आदित्यस्तृप्यति
(१,२.२२ओ) मनसि तृप्ते चन्द्रमास्तृप्यति
(१,२.२२प्) श्रोत्रे तृप्ते दिशश्चान्तर्देशाश्च तृप्यन्ति
(१,२.२२क़्) स्नेहेषु तृप्तेष्वापस्तृप्यन्ति
(१,२.२२र्) लोमेषु तृप्तेष्वोषधिवनस्पतयस्तृप्यन्ति
(१,२.२२स्) शरीरे तृप्ते पृथिवी तृप्तति_
(१,२.२२त्) एवं एषोऽग्निः सांतपनः श्रेष्ठस्तृप्तः सर्वांस्तृप्तांस्तर्पयतीति ब्राह्मणं । । २२ । ।

(१,२.२३अ) सांतपना इदं हविरिति_
(१,२.२३ब्) एष ह वै सांतपनोऽग्निर्यद्ब्राह्मणो यस्य गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रमणान्नप्राशनगोदानचूडाकरणोपनयनाप्लवनाग्निहोत्रव्रतचर्यादीनि कृतानि भवन्ति स सांतपनः_
(१,२.२३च्) अथ योऽयमनग्निकः स कुम्भे लोष्टस्
(१,२.२३द्) तद्यथा कुम्भे लोष्टः प्रक्षिप्तो नैव शौचार्थाय कल्पते नैव शस्यं निर्वर्तयत्येवं एवायं ब्राह्मणोऽनग्निकस्तस्य ब्राह्मणस्यानग्निकस्य नैव दैवं दद्यान्न पित्र्यं न चास्य स्वाध्यायाशिषो न यज्ञाशिषः स्वर्गंगमा भवन्ति
(१,२.२३ए) तदप्येतदृचोक्तं <अग्निं दूतं वृणीमहे होतारं विश्ववेदसं । अस्य यज्ञस्य सुक्रतुं [ऋS२०.१०१.१, èV१.१२.१]> इति ब्राह्मणं । । २३ । ।

(१,२.२४अ) अथ ह प्रजापतिः सोमेन यक्ष्यमाणो वेदानुवाच कं वो होतारं वृणीय कं अध्वर्युं कं उद्गातारं कं ब्राह्मणं इति
(१,२.२४ब्) त ऊचुरृग्विदं एव होतारं वृणीष्.व यजुर्विदं अध्वर्युं सामविदं उद्गातारं अथर्वाङ्गिरोविदं ब्राह्मणम्_
(१,२.२४च्) तथा हास्य यज्ञश्चतुर्षु लोकेषु चतुर्षु देवेषु चतुर्षु वेदेषु चतसृषु होत्रासु चतुष्पाद्यज्ञः प्रतितिष्ठति
(१,२.२४द्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद
(१,२.२४ए) तस्मादृग्विदं एव होतारं वृणीष्व स हि हौत्रं वेद_
(१,२.२४फ़्) अग्निर्वै होता
(१,२.२४ग्) पृथिवी वा ऋचां आयतनम्
(१,२.२४ह्) अग्निर्देवता गायत्रं छन्दो भूरिति शुक्रम्_
(१,२.२४इ) तस्मात्तं एव होतारं वृणीष्वेत्येतस्य लोकस्य जितये_
(१,२.२४ज्) एतस्य लोकस्य विजितये_
(१,२.२४क्) एतस्य लोकस्य संजितये_
(१,२.२४ल्) एतस्य लोकस्यावरुद्धये_
(१,२.२४म्) एतस्य लोकस्य विवृद्धये_
(१,२.२४न्) एतस्य लोकस्य समृद्धये_
(१,२.२४ओ) एतस्य लोकस्योदात्तये_
(१,२.२४प्) एतस्य लोकस्य व्याप्तये_
(१,२.२४क़्) एतस्य लोकस्य पर्याप्तये_
(१,२.२४र्) एतस्य लोकस्य समाप्तये_
(१,२.२४स्) अथ चेन्नैवंविदं होतारं वृणुते पुरस्तादेवैषां यज्ञो रिच्यते
(१,२.२४त्) यजुर्विदं एवाध्वर्युं वृणीष्व स ह्याध्वर्यवं वेद
(१,२.२४उ) वायुर्वा अध्वर्युः_
(१,२.२४व्) अन्तरिक्षं वै यजुषां आयतनम्_
(१,२.२४w) वायुर्देवता त्रैष्टुभं छन्दो भुव इति शुक्रम्_
(१,२.२४x) तस्मात्तं एवाध्वर्युं वृणीष्वेत्येतस्य लोकस्येत्येव_
(१,२.२४य्) अथ चेन्नैवंविदं अध्वर्युं वृणुते पश्चादेवैषां यज्ञो रिच्यते
(१,२.२४ज़्) सामविदं एवोद्गातारं वृणीष्व
(१,२.२४आ) स ह्यौद्गात्रं वेद_
(१,२.२४ब्ब्) आदित्यो वा उद्गाता
(१,२.२४च्च्) द्यौर्वै साम्नां आयतनम्
(१,२.२४द्द्) आदित्यो देवता जागतं छन्दः स्वरिति शुक्रम्_
(१,२.२४ई) तस्मात्तं एवोद्गातारं वृणीष्वेत्येतस्य लोकस्येत्येव_
(१,२.२४फ़्फ़्) अथ चेन्नैवंविदं उद्गातारं वृणुत उत्तरत एवैषां यज्ञो रिच्यते_
(१,२.२४ग्ग्) अथर्वाङ्गिरोविदं एव ब्रह्माणं वृणीष्व
(१,२.२४ह्ह्) स हि ब्रह्मत्वं वेद
(१,२.२४इइ) चन्द्रमा वै ब्रह्मा_ [एद्. ब्रहापो]
(१,२.२४ज्ज्) आपो वै भृगवङ्गिरसां आयतनम्_
(१,२.२४क्क्) चन्द्रमा देवता वैद्युतश्चोष्णिक्काकुभे छन्दसी ओं इत्यथर्वणां शुक्रं जनदित्यङ्गिरसाम्_
(१,२.२४ल्ल्) तस्मात्तं एव ब्रह्माणं वृणीष्वेत्येतस्य लोकस्य जितये_
(१,२.२४म्म्) एतस्य लोकस्य विजितये_
(१,२.२४न्न्) एतस्य लोकस्य संजितये_
(१,२.२४ऊ) एतस्य लोकस्यावरुद्धये_
(१,२.२४प्प्) एतस्य लोकस्य विवृद्धये_
(१,२.२४क़्क़्) एतस्य लोकस्य समृद्धये_
(१,२.२४र्र्) एतस्य लोकस्योदात्तये_
(१,२.२४स्स्) एतस्य लोकस्य व्याप्तये_
(१,२.२४त्त्) एतस्य लोकस्य पर्याप्तये_
(१,२.२४उउ) एतस्य लोकस्य समाप्तये_
(१,२.२४व्व्) अथ चेन्नैवंविदं ब्रह्माणं वृणुते दक्षिणत एवैषां यज्ञो रिच्यते दक्षिणत एवैषां यज्ञो रिच्यते । । २४ । ।

(१,२.२४चोल्) इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे द्वितीयः प्रपाठकः । ।

(१,३.१अ) ओं दक्षिणाप्रवणा भूमिर्दक्षिणत आपो वहन्ति
(१,३.१ब्) तस्माद्यज्ञास्तद्भूमेरुन्नततरं इव भवति यत्र भृग्वङ्गिरसो विष्ठास्
(१,३.१च्) तद्यथाप इमांल्लोकानभिवहन्त्येवं एव भृग्वङ्गिरसः सर्वान्देवानभिवहन्ति_
(१,३.१द्) एवं एवैषा व्याहृतिः सर्वान्वेदानभिवहत्यों इति हर्चां ओं इति यजुषां ओं इति साम्नां ओं इति सर्वस्याहाभिवादस्
(१,३.१ए) तं ह स्मैतदुत्तरं यज्ञे विद्वांसः कुर्वन्ति
(१,३.१फ़्) देवा ब्रह्माण आगच्छतागच्छतेति_
(१,३.१ग्) एते वै देवा ब्रह्माणो यद्भृग्वङ्गिरसस्
(१,३.१ह्) तानेवैतद्गृणानास्तान्वृणाना ह्वयन्तो मन्यन्ते
(१,३.१इ) नान्योऽभृग्वङ्गिरोविदो वृतो यज्ञं आगच्छेन्
(१,३.१ज्) यज्ञस्य तेजसा तेज आप्नोत्यूर्जयोर्जां यशसा यशः_
(१,३.१क्) नान्योऽभृग्वङ्गिरोविदो वृतो यज्ञं आगच्छेन्नेद्यज्ञं परिमुष्णीयादिति
(१,३.१ल्) तद्यथा पूर्वं वत्सोऽधीत्य गां धयेदेवं ब्रह्मा भृग्वङ्गिरोविद्वृतो यज्ञं आगच्छेन्नेद्यज्ञं परिमुष्णीयादिति
(१,३.१म्) तद्यथा गौर्वाश्वो वाश्वतरो वैकपाद्द्विपात्त्रिपादिति स्यात्किं अभिवहेत्किं अभ्यश्नुयादिति
(१,३.१न्) तस्मादृग्विदं एव होतारं वृणीष्व यजुर्विदं अध्वर्युं सामविदं उद्गातारं अथर्वाङ्गिरोविदं ब्रह्माणम्_
(१,३.१ओ) तथा हास्य यज्ञश्चतुर्षु लोकेषु चतुर्षु देवेषु वेदेषु चतसृषु होत्रासु चतुष्पाद्यज्ञः प्रतितिष्ठति
(१,३.१प्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद यश्चैवं ऋत्विजां आर्त्विज्यं वेद यश्च यज्ञे यजनीयं वेदेति ब्राह्मणं । । १ । ।

(१,३.२अ) प्रजापतिर्यज्ञं अतनुत
(१,३.२ब्) स ऋचैव हौत्रं अकरोद्यजुषाध्वर्यवं साम्नौद्गात्रं अथर्वाङ्गिरोभिर्ब्रह्मत्वम्_
(१,३.२च्) तं वा एतं महावाद्यं कुरुते यदृचैव हौत्रं अकरोद्यजुषाध्वर्यवं साम्नौद्गात्रं अथर्वाङ्गिरोभिर्ब्रह्मत्वम्_
(१,३.२द्) स वा एष त्रिभिर्वेदैर्यज्ञस्यान्यतरः पक्षः संस्क्रियते
(१,३.२ए) मनसैव ब्रह्मा यज्ञस्यान्यत्रं पक्षं संस्करोति_
(१,३.२फ़्) अयं उ वै यः पवते स यज्ञस्
(१,३.२ग्) तस्य मनश्च वाक्च वर्तनी
(१,३.२ह्) मनसा चैव हि वाचा च यज्ञो वर्तते_
(१,३.२इ) अद एव मन इयं एव वाक्
(१,३.२ज्) स यद्वदन्नास्ति विद्यादर्धं मेऽस्य यज्ञस्यान्तरगादिति
(१,३.२क्) तद्यथैकपात्पुरुषो यन्नेकचक्रो वा रथो वर्तमानो भ्रेषं न्येत्येवं एवास्य यज्ञो भ्रेषं न्येति
(१,३.२ल्) यज्ञस्य भ्रेषं अनु यजमानो भ्रेषं न्येति
(१,३.२म्) यजमानस्य भ्रेषं अन्वृत्विजो भ्रेषं नियन्ति_
(१,३.२न्) ऋत्विजां भ्रेषं अनु दक्षिणा भ्रेषं नियन्ति
(१,३.२ओ) दक्षिणानां भ्रेषं अनु यजमानः पुत्रपशुभिर्भ्रेषं न्येति
(१,३.२प्) पुत्रपशूनां भ्रेषं अनु यजमानः स्वर्गेण लोकेन भ्रेषं न्येति
(१,३.२क़्) स्वर्गस्य लोकस्य भ्रेषं अनु तस्यार्धस्य योगक्षेमो भ्रेषं न्येति यस्मिन्नर्धे यजन्त इति ब्राह्मणं । । २ । ।

(१,३.३अ) तदु ह स्माह श्वेतकेतुरारुणेयो ब्रह्माणं दृष्ट्वा भाषमाणं अर्धं मेऽस्य यज्ञस्यान्तरगादिति
(१,३.३ब्) तस्माद्ब्रह्मा स्तुते बहिःपवमाने वाचोयम्यं उपांश्वन्तर्यामाभ्याम्
(१,३.३च्) अथ ये पवमाना ओदृचस्तेषु_
(१,३.३द्) अथ यानि स्तोत्राणि सशस्त्राण्या वषट्कारात्तेषु
(१,३.३ए) स यदृक्तो भ्रेषं न्यृच्छेदों भूर्जनदिति गार्हपत्ये जुहुयात्_
(१,३.३फ़्) यदि यजुष्ट ओं भुवो जनदिति दक्षिणाग्नौ जुदुयात्_
(१,३.३ग्) यदि सामत ओं स्वर्जनदित्याहवनीये जुहुयात्_
(१,३.३ह्) यद्यनाज्ञाताद्ब्रह्मतो वों भूर्भुवः स्वर्जनदों इत्याहवनीय एव जुहुयात्
(१,३.३इ) तद्वाकोवाक्यस्यर्चां यजुषां साम्नां अथर्वाङ्गिरसाम्
(१,३.३ज्) अथापि वेदानां रसन यज्ञस्य विरिष्टं संधीयते
(१,३.३क्) तद्यथा लवणेनेत्युक्तम्_
(१,३.३ल्) तद्यथोभयपात्पुरुषो यन्नुभयचक्रो वा रथो वर्तमानोऽभ्रेषं न्येति एवं एवास्य यज्ञोऽभ्रेषं न्येति
(१,३.३म्) यज्ञस्याभ्रेषं अनु यजमानोऽभ्रेषं न्येति
(१,३.३न्) यजमानस्याभ्रेषं अन्वृत्विजोऽभ्रेषं नियन्ति_
(१,३.३ओ) ऋत्विजां अभ्रेषं अनु दक्षिणा अभ्रेषं नियन्ति
(१,३.३प्) दक्षिणानां अभ्रेषं अनु यजमानः पुत्रपशुभिरभ्रेषं न्येति
(१,३.३क़्) पुत्रपशूनां अभ्रेषं अनु यजमानः स्वर्गेण लोकेनाभ्रेषं न्येति
(१,३.३र्) स्वर्गस्य लोकस्याभ्रेषं अनु तस्यार्धस्य योगक्षेमोऽभ्रेषं न्येति यस्मिन्नर्धे यजन्त इति ब्राह्मणं । । ३ । ।

(१,३.४अ) तद्यदौदुम्बर्यां म आसिष्ट हिङ्ङकार्षीन्मे प्रास्तावीन्म उदगासीन्मे सुब्रह्मण्यां आह्वासीदित्युद्गात्रे दक्षिणा नीयन्ते
(१,३.४ब्) ग्रहान्मेऽग्रहीत्प्राचारीन्मेऽशुश्रुवन्मे समनसस्कार्षीदयाक्षीन्मेऽवषट्कार्षीन्म इत्यध्वर्यवे
(१,३.४च्) होतृषदन आसिष्टायाक्षीन्मेऽशांसीन्मेऽवषट्कार्षीन्म इति होत्रे
(१,३.४द्) देवयजनं मे चीक्ळ्पद्ब्रह्मासादं मेऽसीसृपद्ब्रह्मजपान्मेऽजपीत्पुरस्ताद्धोमसंस्थितहोमान्मेऽहौषीदयाक्षीन्मेऽशांसीन्मेऽवषट्कार्षीन्म इति ब्रह्मणे
(१,३.४ए) भूयिष्ठेन मा ब्रह्मणाकार्षीदिति_
(१,३.४फ़्) एतद्वै भूयिष्ठं ब्रह्म यद्भृग्वङ्गिरसः_
(१,३.४ग्) येऽङ्गिरसः स रसो येऽथर्वाणो येऽथर्वाणस्तद्भेषजम्_
(१,३.४ह्) यद्भेषजं तदमृतं यदमृतं तद्ब्रह्म
(१,३.४इ) स वा एष पूर्वेषां ऋत्विजां अर्धभागस्यार्धं इतरेषां अर्धं ब्रह्मण इति ब्राह्मणं । । ४ । ।

(१,३.५अ) देवाश्च ह वा असुराश्च संग्रामं समयतन्त
(१,३.५ब्) तत्रैतास्तिस्रो होत्रा जिह्मं प्रतिपेदिरे
(१,३.५च्) तासां इन्द्र उक्थानि सामानि लुलोप
(१,३.५द्) तानि होत्रे प्रायच्छत्_
(१,३.५ए) आज्यं ह वै होतुर्बभूव
(१,३.५फ़्) प्रऽउगं पोतुर्वैश्वदेवं ह वै होतुर्बभूव
(१,३.५ग्) निष्केवल्यं नेष्टुः_
(१,३.५ह्) मरुत्वतीयं ह वै होतुर्बभूव_
(१,३.५इ) अग्निमारुतं आग्नीध्रस्य
(१,३.५ज्) तस्मादेतदभ्यस्ततरं इव शस्यते यदाग्निमारुतम्_
(१,३.५क्) तस्मादेते संशंसुका इव भवन्ति यद्धोता पोता नेष्टा_
(१,३.५ल्) आग्नीध्रो मुमुहे वसीत
(१,३.५म्) तद्ब्रह्मेयसामिवास
(१,३.५न्) तासां अर्धं प्रतिलुलोप प्रथमार्हणं च प्रथमपदं चैतद्दक्षिणां चैतत्परिशिषेदेदिति ब्राह्मणं । । ५ । ।

(१,३.६अ) उद्दालको ह वा आरुणिरुदीच्यान्वृतो धावयां चकार
(१,३.६ब्) तस्य ह निष्क उपाहितो बभूवोपवादाद्बिभ्यतो यो मा ब्राह्मणोऽनूचान उपवदिष्यति तस्मा एतं प्रदास्यमीति
(१,३.६च्) तद्धोदीच्यान्ब्राह्मणान्भयं विवेदोद्दालको ह वा अयं आयाति कौरुपञ्चोलो ब्रह्मा ब्रह्मपुत्रः
(१,३.६द्) स ऊर्ध्वं वृतो न पर्यादधीत
(१,३.६ए) केनेमं वीरेण प्रतिसंयतामहा इति
(१,३.६फ़्) तं यत एव प्रपन्नं दध्रे तत एवं अनुप्रतिपेदिरे ते ह स्वैदायनं शौनकं ऊचुः स्वैदायन त्वं वै नो ब्रह्मिष्ठोऽसीति
(१,३.६ग्) त्वयेमं वीरेण प्रतिसंयतामहा इति
(१,३.६ह्) तं यत एव प्रपन्नं दध्रे तत एवं अनुप्रतिपेदिरे
(१,३.६इ) तं ह स्वैदायना इत्यामन्त्रयां आस
(१,३.६ज्) स भो गौतमस्य पुत्रेति हास्मा असूया प्रतिश्रुतं प्रतिशुश्राव
(१,३.६क्) स वै गौतमस्य पुत्र ऊर्ध्वं वृतो धावेत् । । ६ । ।

(१,३.७अ) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते कस्मादासां अपरं इव श्मश्रूण्युपकक्षाण्यन्यानि लोमानि जायन्ते
(१,३.७ब्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमाः प्राजाः शिरस्तः प्रथमं पलिता भवन्ति कस्मादन्ततः सर्वा एव पलिता भवन्ति
(१,३.७च्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमाः प्रजा अदन्तिका जायन्ते कस्मादासां अपरं इव जायन्ते
(१,३.७द्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादासां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते कस्मादासां पुनरेव जायन्ते कस्मादन्ततः सर्व एव प्रभिद्यन्ते
(१,३.७ए) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादधरे दन्ताः पूर्वे जायन्ते पर उत्तरे
(१,३.७फ़्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादधरे दन्ताः अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे
(१,३.७ग्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमौ दंष्ट्रौ दीर्घतरौ कस्मात्समे इव जंभे
(१,३.७ह्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमे श्रोत्रे अन्तरतः समे इव दीर्णे
(१,३.७इ) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मात्पुमांसः श्मश्रुवन्तोऽश्मश्रुवः स्त्रियः_
(१,३.७ज्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादासां संततं इव शरीरं भवति कस्मादासां अस्थीनि दृढतराणीव भवन्ति
(१,३.७क्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादासां प्रथमे वयसि रेतः सिक्तं न संभवति कस्मादासां मध्यमे वयसि रेतः सिक्तं संभवति कस्मादासां उत्तमे वयसि रेतः सिक्तं न संभवति
(१,३.७ल्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिदं शिश्नं उच्चश एति नीची पद्यते [एद्. इं]
(१,३.७म्) कस्मात्सकृदपानं । । ७ । ।

(१,३.८अ) अथ यः पुरस्तादष्टावाज्यभागान्विद्यान्मध्यतः पञ्च हविर्भागाः षट्प्राजापत्या उपरिष्टादष्टावाज्यभागान्विद्यात्_
(१,३.८ब्) अथ यो गायत्रीं हरिणीं ज्योतिष्पक्षां सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकं अभिवहन्तीं विद्यात्_
(१,३.८च्) अथ यः अपङ्क्तिं पञ्चपदां सप्तदशाक्षरां सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकं अभिवहन्तीं विद्यात्
(१,३.८द्) तस्मै ह निष्कं प्रयच्छन्नुवाचानूचानो ह वै स्वैदायनासि सुवर्णं वै सुवर्णविदे ददामीति
(१,३.८ए) तदुपयम्य निश्चक्राम
(१,३.८फ़्) तत्रापवव्राज यत्रेतरो बभूव
(१,३.८ग्) तं ह पप्रच्छ किं एष गौतमस्य पुत्र इति_
(१,३.८ह्) एष ब्रह्मा ब्रह्मापुत्र इति होवाच यदेनं कश्चिदुपवदेतोत मीमांसेत ह वा मूर्धा वा अस्य विपतेत्प्राणा वैनं जह्युरिति
(१,३.८इ) ते मिथ एव चिक्रन्देयुर्विप्रापवव्रज यत्रेतरो बभूव
(१,३.८ज्) ते प्रातः समित्पाणय उपोदेयुरुपायामो भवन्तं इति
(१,३.८क्) किं अर्थं इति
(१,३.८ल्) यानेव नो भवांस्तान्ह्यः प्रश्नानपृच्छत्तानेव नो भवान्व्याचक्षीतेति
(१,३.८म्) तथेति
(१,३.८न्) तेभ्य एतान्प्रश्नान्व्याचचष्टे । । ८ । ।

(१,३.९अ) यत्पुरस्ताद्वेदेः प्रथमं बर्हि स्तृणाति तस्मादिमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते
(१,३.९ब्) यदपरं इव प्रस्तरं अनुप्रस्तृणाति तस्मादासां अपरं इव श्मश्रूण्युपकक्षाण्यन्यानि लोमानि जायन्ते
(१,३.९च्) यत्प्राग्बर्हिषः प्रस्तरं अनुप्रहरति तस्मादिमाः प्रजाः शिरस्तः प्रथमं पलिता भवन्ति
(१,३.९द्) यदन्ततः सर्वं एवानुप्रहरति तस्मादन्ततः सर्व एव पलिता भवन्ति
(१,३.९ए) यत्प्रयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्मादिमाः प्रजा अदन्तिका जायन्ते
(१,३.९फ़्) यद्धवींषि पुरोऽनुवाक्यावन्ति भवन्ति तस्मादासां अपरं इव जायन्ते
(१,३.९ग्) यदनुयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्मादासां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते
(१,३.९ह्) यत्पत्नीसंयाजाः पुरोऽनुवाक्यावन्तो भवन्ति तस्मादासां पुनरेव जायन्ते
(१,३.९इ) यत्समिष्टयजुरपुरोऽनुवाक्यावद्भवति तस्मादन्ततः सर्व एव प्रभिद्यन्ते
(१,३.९ज्) यद्गायत्र्यानूच्य त्रिष्टुभा यजति तस्मादधरे दन्ताः पूर्वे जायन्ते पर उत्तरे
(१,३.९क्) यदृचानूच्य यजुषा यजति तस्मादधरे दन्ता अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे [एद्. वर्सीयांस]
(१,३.९ल्) यदाघारौ दीर्घतरौ प्राञ्चावाघारयति तस्मादिमौ दंष्ट्रौ दीर्घतरौ
(१,३.९म्) यत्संयाज्ये सच्छन्दसी तस्मात्समे इव जम्भे
(१,३.९न्) यच्चतुर्थे प्रयाजे समानयति तस्मादिमे श्रोत्रे अन्तरतः समे इव दीर्णे
(१,३.९ओ) यज्जपं जपित्वाभिहिंकृणोति तस्मात्पुमांसः श्मश्रुवन्तोऽश्मश्रुव स्त्रियः_
(१,३.९प्) यत्सामिधेनीः संतन्वन्नन्वाह तस्मादासां संततं इव शरीरं भवति
(१,३.९क़्) यत्सामिधेन्यः काष्ठहविषो भवन्ति तस्मादासां अस्थीनि दृढतराणीव भवन्ति
(१,३.९र्) यत्प्रयाजा आज्यहविषो भवन्ति तस्मादासां प्रथमे वयसि रेतः सिक्तं न संभवति
(१,३.९स्) यन्मध्ये हविषां दध्ना च पुरोडाशेन च प्रचरन्ति तस्मादासां मध्यमे वयसि रेतः सिक्तं संभवति
(१,३.९त्) यदनुयाजा आज्यहविषो भवन्ति तस्मादासां उत्तमे वयसि रेतः सिक्तं न संभवति
(१,३.९उ) यदुत्तमेऽनुयाजे सकृदपानिति तस्मादिदं शिश्नं उच्चश एति नीची पद्यते
(१,३.९व्) यन्नापानेत्सकृच्छूनं स्यात्_
(१,३.९w) यन्मुहुरपानेत्सकृत्पन्नं स्यात्
(१,३.९x) तस्मात्सकृदपानिति नेत्सकृच्छूनं स्यात्सकृत्पन्नं वेति । । ९ । ।

(१,३.१०अ) अथ ये पुरस्तादष्टावाज्यभागाः पञ्च प्रयाजा द्वावाघारौ द्वावाज्यभागावाग्नेय आज्यभागानां प्रथमः स्ॐयो द्वितीयो हविर्भागानाम्_
(१,३.१०ब्) हविर्ह्येव स्ॐयम्
(१,३.१०च्) आग्नेयः पुरोडाशः_
(१,३.१०द्) अग्नीषोमीयः पुरोडाशोऽग्निः स्विष्टकृदित्येते मध्यतः पञ्च हविर्भागाः_
(१,३.१०ए) अथ ये षट्प्राजापत्या इडा च प्राशित्रं च यच्चाग्नीध्रायावद्यति ब्रह्मभागो यजमानभागोऽन्वाहार्य एव षष्ठः_
(१,३.१०फ़्) अथ य उपरिष्टादष्टावाज्यभागास्त्रयोऽनुयाजाश्चत्वारः पत्नीसंयाजाः समिष्टयजुरष्टमम्
(१,३.१०ग्) अथ या गायत्री हरिणी ज्योतिष्पक्षा सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकं अभिवहति वेदिरेव सा
(१,३.१०ह्) तस्य ये पुरस्तादष्टावाज्याभागाः स दक्षिणः पक्षः_
(१,३.१०इ) अथ य उपरिष्टादष्टावाज्यभागाः स उत्तरः पक्षः_ [एद्. इपरिष्टाद्]
(१,३.१०ज्) हवींष्यात्मा [एद्. हविंष्य्]
(१,३.१०क्) गार्हपत्यो जघनम्
(१,३.१०ल्) आहवनीयः शिरः
(१,३.१०म्) सौवर्णराजतौ पक्षौ
(१,३.१०न्) तद्यदादित्यं पुरस्तात्पर्यन्तं न पश्यन्ति तस्मादज्योतिष्क उत्करो भवति_
(१,३.१०ओ) अथ या पङ्क्तिः पञ्चपदा सप्तदशाक्षरा सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकं अभिवहति याज्यैव सा
(१,३.१०प्) तस्या ओं श्रावयेति चतुरक्षरम्
(१,३.१०क़्) अस्तु श्रौषदिति चतुरक्षरम्_
(१,३.१०र्) यजेति द्व्यक्षरम्_
(१,३.१०स्) ये यजामह इति पञ्चाक्षरम्_
(१,३.१०त्) द्व्यक्षरो वै वषट्कारः सैषा पङ्क्तिः
(१,३.१०उ) पञ्चपदा सप्तदशाक्षरा सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकं अभिवहति
(१,३.१०व्) तद्यत्रास्यैश्वर्यं स्याद्यत्र वैनं अभिवहेयुरेवंविदं एव तत्र ब्रह्माणं वृणीयान्नानेवंविदं इति ब्राह्मणं । । १० । ।

(१,३.११अ) अथ ह प्राचीनयोग्य आजगामाग्निहोत्रं भवन्तं पृच्छामि गौतमेति
(१,३.११ब्) पृच्छ प्राचीनयोग्येति
(१,३.११च्) किंदेवत्यं ते गवीडायाम्_
(१,३.११द्) किंदेवत्यं उपहूतायाम्_
(१,३.११ए) किंदेवत्यं उपसृष्टायाम्_
(१,३.११फ़्) किंदेवत्यं वत्सं उन्नीयमानम्_
(१,३.११ग्) किंदेवत्यं वत्सं उन्नीतम्_
(१,३.११ह्) किंदेवत्यं दुह्यमानम्_
(१,३.११इ) किंदेवत्यं दुग्धम्_
(१,३.११ज्) किंदेवत्यं प्रक्रम्यमाणम्_
(१,३.११क्) किंदेवत्यं ह्रियमाणम्_
(१,३.११ल्) किंदेवत्यं अधिश्रीयमाणम्_
(१,३.११म्) किंदेवत्यं अधिश्रितम्_
(१,३.११न्) किंदेवत्यं अभ्यवज्वाल्यमानम्_
(१,३.११ओ) किंदेवत्यं अभ्यवज्वालितम्_
(१,३.११प्) किंदेवत्यं समुद्वान्तम्_
(१,३.११क़्) किंदेवत्यं विष्यण्णम्_
(१,३.११र्) किंदेवत्यं अद्भिः प्रत्यानीतम्_
(१,३.११स्) किंदेवत्यं उद्वास्यमानम्_
(१,३.११त्) किंदेवत्यं उद्वासितम्_
(१,३.११उ) किंदेवत्यं उन्नीयमानम्_
(१,३.११व्) किंदेवत्यं उन्नीतम्_
(१,३.११w) किंदेवत्यं प्रक्रम्यमाणम्_
(१,३.११x) किंदेवत्यं ह्रियमाणम्_
(१,३.११य्) किंदेवत्यं उपसाद्यमानम्_
(१,३.११ज़्) किंदेवत्यं उपसादितम्_
(१,३.११आ) किंदेवत्या समित्
(१,३.११ब्ब्) किंदेवत्यां प्रथमां आहुतिं अहौषीः
(१,३.११च्च्) किंदेवत्यं गार्हपत्यं अवेक्षिष्ठाः
(१,३.११द्द्) किंदेवत्योत्तराहुतिः
(१,३.११ई) किंदेवत्यं हुत्वा स्रुचं त्रिरुदञ्चं उदनैषीः
(१,३.११फ़्फ़्) किंदेवत्यं बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षीः
(१,३.११ग्ग्) किंदेवत्यं द्वितीयं उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधां अकार्षीः
(१,३.११ह्ह्) किंदेवत्यं प्रथमं प्राशीः
(१,३.११इइ) किंदेवत्यं द्वितीयम्_
(१,३.११ज्ज्) किंदेवत्यं अन्ततः सर्वं एव प्राशीः
(१,३.११क्क्) किंदेवत्यं अप्रक्षालितयोदकं स्रुचा न्यनैषीः
(१,३.११ल्ल्) किंदेवत्यं प्रक्षालितया
(१,३.११म्म्) किंदेवत्यं अपरेणाहवनीयं उदकं स्रुचा न्यनैषीः [एद्. उदक]
(१,३.११न्न्) किंदेवत्यं स्रुवं स्रुचं च प्रत्यताप्सीः
(१,३.११ऊ) किंदेवत्यं रात्रौ स्रुग्दण्डं अवामार्क्षीः
(१,३.११प्प्) किंदेवत्यं प्रातरुदमार्क्षीरिति_
(१,३.११क़्क़्) एतच्चेद्वेत्थ गौतम हुतं ते यद्यु न वेत्थाहुतं त इति ब्राह्मणं । । ११ । ।

(१,३.१२अ) स होवाच रौद्रं मे गवीडयाम्_
(१,३.१२ब्) मानव्यं उपहूतायाम्_
(१,३.१२च्) वायव्यं उपसृष्टायाम्_
(१,३.१२द्) वैराजं वत्सं उन्नीयमानम्_
(१,३.१२ए) जागतं उन्नीतम्
(१,३.१२फ़्) आश्विनं दुह्यमानम्_
(१,३.१२ग्) स्ॐयं दुग्धम्_
(१,३.१२ह्) बार्हस्पत्यं प्रक्रम्यमाणम्_
(१,३.१२इ) द्यावापृथिव्यं ह्रियमाणं [एद्. ह्रियमानम्, चोर्र्. Pअत्यल्]
(१,३.१२ज्) आग्नेयं अधिश्रीयमाणम्_
(१,३.१२क्) वैश्वानरीयं अधिश्रितम्_
(१,३.१२ल्) वैष्णवं अभ्यवज्वाल्यमानम्_
(१,३.१२म्) मारुतं अभ्यवज्वालितम्_
(१,३.१२न्) पौष्णं समुद्वान्तम्_
(१,३.१२ओ) वारुणं विष्यन्नम्_
(१,३.१२प्) सारस्वतं अद्भिः प्रत्यानीतम्_
(१,३.१२क़्) त्वाष्ट्रं उद्वास्यमानम्_
(१,३.१२र्) धात्रं उद्वासितम्_
(१,३.१२स्) वैश्वदेवं उन्नीयमानम्_
(१,३.१२त्) सावित्रं उन्नीतम्_
(१,३.१२उ) बार्हस्पत्यं प्रक्रम्यमाणम्_
(१,३.१२व्) द्यावापृथिव्यं ह्रियमाणम्
(१,३.१२w) ऐन्द्रं उपसाद्यमानम्_
(१,३.१२x) बलायोपसन्नम्
(१,३.१२य्) आग्नेयी समित्_
(१,३.१२ज़्) यां प्रथमां आहुतिं अहौषं मां एव तत्स्वर्गे लोकेऽधाम्_
(१,३.१२आ) यद्गार्हपत्यं अवेक्षिषं अस्य लोकस्य संतत्यै
(१,३.१२ब्ब्) प्राजापत्योत्तराहुतिस्
(१,३.१२च्च्) तस्मात्पूर्णतरा मनसैव सा
(१,३.१२द्द्) यद्धुत्वा स्रुचं त्रिरुदञ्चं उदनैषं रुद्रांस्तेनाप्रैषम्_
(१,३.१२ई) यद्बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षं ओषधिवनस्पतींस्तेनाप्रैषम्_
(१,३.१२फ़्फ़्) यद्द्वितीयं उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधां अकार्षं पितॄंस्तेनाप्रैषम्_
(१,३.१२ग्ग्) यत्प्रथमं प्राशिषं प्राणांस्तेनाप्रैषम्_
(१,३.१२ह्ह्) यद्द्वितीयं गर्भांस्तेन
(१,३.१२इइ) तस्मादनश्नन्तो गर्भा जीवन्ति
(१,३.१२ज्ज्) यदन्ततः सर्वं एव प्राशिषं विश्वान्देवांस्तेनाप्रैषम्_
(१,३.१२क्क्) यदप्रक्षालितयोदकं स्रुचा न्यनैषं सर्पेतरजनांस्तेनाप्रैषम्_
(१,३.१२ल्ल्) यत्प्रक्षालितया सर्पपुण्यजनांस्तेन
(१,३.१२म्म्) यदपरेणाहवनीयं उदकं स्रुचा न्यनैषं गन्धर्वाप्सरसस्तेनाप्रैषम्_
(१,३.१२न्न्) यत्स्रुवं स्रुचं च प्रत्यताप्सं सप्तर्षींस्तेनाप्रैषम्_
(१,३.१२ऊ) यद्रात्रौ स्रुग्दण्डं अवामार्क्षं ये रात्रौ संविशन्ति दक्षिणांस्तानुदनैषम्_
(१,३.१२प्प्) यत्प्रातरुदमार्क्षं ये प्रातः प्रव्रजन्ति दक्षिणांस्तानुदनैषं इति ब्राह्मणं । । १२ । ।

(१,३.१३अ) एवं एवैतद्भो यथा भवानाह
(१,३.१३ब्) पृच्छामि त्वेव भवन्तं इति
(१,३.१३च्) पृच्छ प्राचीनयोग्येति
(१,३.१३द्) यस्य सायं अग्नय उपसमाहिताः स्युः सर्वे ज्वलयेयुः प्रक्षालितानि यज्ञपात्राण्युपसन्नानि स्युरथ चेद्दक्षिणागिरुद्वायात्किं वा ततो भयं आगच्छेदिति
(१,३.१३ए) क्षिप्रं अस्य पत्नी प्रैति योऽविद्वाञ्जुहोति
(१,३.१३फ़्) विद्यया त्वेवाहं अभिजुहोमीति
(१,३.१३ग्) का ते विद्या का प्रायश्चित्तिरिति
(१,३.१३ह्) गार्हपत्यादधि दक्ष्.इणाग्निं प्रणीय प्राचोऽङ्गारानुद्धृत्य प्राणापानाभ्यं स्वाहेति जुहुयात्_
(१,३.१३इ) अथ प्रातर्यथास्थानं अग्नीनुपसामधाय यथापुरं जुहुयात्
(१,३.१३ज्) सा मे विद्या सा प्रायश्चित्तिरिति_
(१,३.१३क्) अथ चेदाहवनीय उद्वायात्किं वा ततो भयं आगच्छेदिति
(१,३.१३ल्) क्षिप्रं अस्य पुत्रः प्रैति योऽविद्वाञ्जुहोति
(१,३.१३म्) विद्यया त्वेवाहं अभिजुहोमीति
(१,३.१३न्) का ते विद्या का प्रायश्चित्तिरिति
(१,३.१३ओ) गार्हपत्यादध्याहवनीयं प्रणीय प्रतीचोऽङ्गारानुद्धृत्य समानव्यानाभ्यां स्वाहेति जुहुयात्_
(१,३.१३प्) अथ प्रातर्यथास्थानं अग्नीनुपसमाधाय यथापुरं जुहुयात्
(१,३.१३क़्) सा मे विद्या सा प्रायश्चित्तिरिति_
(१,३.१३र्) अथ चेद्गार्हपत्य उद्वायात्किं वा ततो भयं आगच्छेदिति
(१,३.१३स्) क्षिप्रं गृहपतिः प्रैति योऽविद्वाञ्जुहोति
(१,३.१३त्) विद्यया त्वेवाहं अभिजुहोमीति
(१,३.१३उ) का ते विद्या का प्रायश्चित्तिरिति
(१,३.१३व्) सभस्मकं आहवनीयं दक्षिणेन दक्षिणाग्निं परिहृत्य गार्हपत्यस्यायतने प्रतिष्ठाप्य तत आहवनीयं प्रणीय उदीचोऽङ्गारानुद्धृत्योदानरूपाभ्यां स्वाहेति जुहुयात्_
(१,३.१३w) अथ प्रातर्यथास्थानं अग्नीनुपसमाधाय यथापुरं जुहुयात्
(१,३.१३x) सा मे विद्या सा प्रायश्चित्तिरिति_
(१,३.१३य्) अथ चेत्सर्वेऽग्नय उद्वायेयुः किं वा ततो भयं आगच्छेदिति
(१,३.१३ज़्) क्षिप्रं गृहपतिः सर्वज्यानिं जीयते योऽविद्वाञ्जुहोति
(१,३.१३आ) विद्यया त्वेवाहं अभिजुहोमीति
(१,३.१३ब्ब्) का ते विद्या का प्रायश्चित्तिरिति_
(१,३.१३च्च्) आनडुहेन शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यं उपसाद्याग्निं निर्मथ्य प्राणापानाभ्यां स्वाहा समानव्यानाभ्यां स्वाहोदानरूपाभ्यां स्वाहेति जुहुयात्_
(१,३.१३द्द्) अथ प्रातर्यथास्थानं अग्नीनुपसमाधाय यथापुरं जुहुयात्
(१,३.१३ई) सा मे विद्या सा प्रायश्चित्तिरिति_
(१,३.१३फ़्फ़्) अथ चेन्नाग्निं जनयितुं शक्नुयुर्न कुतश्चन वातो वायात्किं वा ततो भयं आगच्छेदिति
(१,३.१३ग्ग्) मोघं अस्वेष्टं च हुतं च भवति योऽविद्वाञ्जुहोति
(१,३.१३ह्ह्) विद्यया त्वेवाहं अभिजुहोमीति
(१,३.१३इइ) का ते विद्या का प्रायश्चित्तिरिति_
(१,३.१३ज्ज्) आनडुहेनैव शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यं उपसाद्य <वात आ वातु भेषजं [PS१९.४६.७-९]> इति सूक्तेनात्मन्येव जुहुयात्_
(१,३.१३क्क्) अथ प्रातरग्निं निर्मथ्य यथास्थानं अग्नीनुपसमाधाय यथापुरं जुहुयात्
(१,३.१३ल्ल्) सा मे विद्या सा प्रायश्चित्तिरिति ब्राह्मणं । । १३ । ।

(१,३.१४अ) एवं एवैतद्भो भगवन्यथा भवानाह_
(१,३.१४ब्) उपयामि त्वेव भवन्तं इति_
(१,३.१४च्) एवं चेन्नावक्ष्यो मूर्धा ते व्यपतिष्यदिति
(१,३.१४द्) हन्त तु ते तद्वक्ष्यामि यथा ते न विपतिष्यतीति
(१,३.१४ए) यो ह वा एवंविद्वानश्नाति च पिबति च वाक्तेन तृप्यति
(१,३.१४फ़्) वाचि तृप्तायां अग्निस्तृप्यति_
(१,३.१४ग्) अग्नौ तृप्ते पृथिवी तृप्यति
(१,३.१४ह्) पृथिव्यां तृप्तायां यानि पृथिव्यां भूतान्यन्वायत्तानि तानि तृप्यन्ति
(१,३.१४इ) यो ह वा एवंविद्वानश्नाति च पिबति च प्राणस्तेन तृप्यति
(१,३.१४ज्) प्राणे तृप्ते वायुस्तृप्यति [एद्. प्रणे]
(१,३.१४क्) वायौ तृप्तेऽन्तरिक्षं तृप्यति_
(१,३.१४ल्) अन्तरिक्षे तृप्ते यान्यन्तरिक्षे भूतान्यन्वायत्तानि तानि तृप्यन्ति
(१,३.१४म्) यो ह वा एवंविद्वानश्नाति च पिबति च चक्षुस्तेन तृप्यति
(१,३.१४न्) चक्षुषि तृप्त आदित्यस्तृप्यति_
(१,३.१४ओ) आदित्ये तृप्ते द्यौस्तृप्यति
(१,३.१४प्) दिवि तृप्तायां यानि दिवि भूतान्यन्वायत्तानि तानि तृप्यन्ति
(१,३.१४क़्) यो ह वा एवंविद्वानश्नाति च पिबति च मनस्तेन तृप्यति
(१,३.१४र्) मनसि तृप्ते चन्द्रमास्तृप्यति
(१,३.१४स्) चन्द्रमसि तृप्त आपस्तृप्यन्ति_
(१,३.१४त्) अप्सु तृप्तासु यान्यप्सु भूतान्यन्वायत्तानि तानि तृप्यन्ति
(१,३.१४उ) यो ह वा एवंविद्वानश्नाति च पिबति च श्रोत्रं तेन तृप्यति
(१,३.१४व्) श्रोत्रे तृप्ते दिशश्चान्तर्देशाश्च तृप्यन्ति
(१,३.१४w) दिक्षु चान्तर्देशेषु च तृप्तेषु यानि दिक्षु चान्तर्देशेषु च भूतान्यन्वायत्तानि तानि तृप्यन्ति
(१,३.१४x) यो ह वा एवंविद्वानश्नाति च पिबति च तस्यायं एव दक्षिणः पाणिर्जुहूः
(१,३.१४य्) सव्य उपभृत्
(१,३.१४ज़्) कण्ठो ध्रुवा_
(१,३.१४आ) अन्नं हविः
(१,३.१४ब्ब्) प्राणा ज्योतींषि
(१,३.१४च्च्) सदेष्टं सदा हुतं सदाशितं पायितं अग्निहोत्रं भवति य एवं वेद यश्चैवंविद्वानग्निहोत्रं जुहोतीति ब्राह्मणं । । १४ । ।

(१,३.१५अ) प्रियमेधा ह वै भरद्वाजा यज्ञविदो मन्यमानास्
(१,३.१५ब्) ते ह स्म न कञ्चन वेदविदं उपयन्ति
(१,३.१५च्) ते सर्वं अविदुस्
(१,३.१५द्) ते सहैवाविदुस्
(१,३.१५ए) तेऽग्निहोत्र एव न समवदन्त
(१,३.१५फ़्) तेषां एकः सकृदग्निहोत्रं अजुहोद्द्विरेकस्त्रिरेकस्
(१,३.१५ग्) तेषां यः सकृदग्निहोत्रं अजुहोत्तं इतरावपृच्छतां कस्मै त्वं जुहोषीति_
(१,३.१५ह्) एकधा वा इदं सर्वं प्रजापतिः
(१,३.१५इ) प्रजापतय एवाहं सायं जुहोमीति प्रजापतये प्रातरिति
(१,३.१५ज्) तेषां यो द्विरजुहोत्तं इतरावपृच्छतां काभ्यां त्वं जुहोषीति_
(१,३.१५क्) अग्नये प्रजापतय इति सायं सूर्याय प्रजापतय इति प्रातस्
(१,३.१५ल्) तेषां यस्त्रिरजुहोत्तं इतरावपृच्छतां केभ्यस्त्वं जुहोषीत्यग्नये प्रजापतयेऽनुमतय इति सायं सूर्याय प्रजापतयेऽग्नये स्विष्टकृत इति प्रातस्
(१,३.१५म्) तेषां यो द्विरजुहोत्स आर्ध्नोत्
(१,३.१५न्) स भूयिष्ठोऽभवत्
(१,३.१५ओ) प्रजया चेतरौ श्रिया चेतरावत्याक्रामत्
(१,३.१५प्) तस्य ह प्रजां इतरयोः प्रजे सजातत्वं उपैताम्_
(१,३.१५क़्) तस्माद्द्विर्होतव्यं यजुषा चैव मनसा च
(१,३.१५र्) यां एव स ऋद्धिं आर्ध्नोत्तां ऋध्नोति य एवं वेद यश्चैवंविद्वानग्निहोत्रं जुहोतीति ब्राह्मणं । । १५ । ।

(१,३.१६अ) स्वाहा वै कुतः संभूता
(१,३.१६ब्) केन प्रकृता
(१,३.१६च्) किं वास्या गोत्रम्_
(१,३.१६द्) कत्यक्षरा
(१,३.१६ए) कति पदा
(१,३.१६फ़्) कति वर्णा
(१,३.१६ग्) किं पूर्वावसाना
(१,३.१६ह्) क्व चित्स्थिता
(१,३.१६इ) किं अधिष्ठाना
(१,३.१६ज्) ब्रूहि स्वाहाया यद्दैवतं रूपं च
(१,३.१६क्) स्वाहा वै सत्यसंभूता
(१,३.१६ल्) ब्रह्मणा प्रकृता
(१,३.१६म्) लामगायनसगोत्रा
(१,३.१६न्) द्वे अक्षरे
(१,३.१६ओ) एकं पदम्_
(१,३.१६प्) त्रयश्च वर्णाः शुक्लः पद्मः सुवर्ण इति
(१,३.१६क़्) सर्वच्छन्दसां वेदेषु समासभूतैकोच्छ्वासा वर्णान्ते चत्वारो वेदाः शरीरे [एद्. समासभुत्-, चोर्र्. Pअत्यल्]
(१,३.१६र्) षडङ्गान्योषधिवनस्पतयो लोमानि
(१,३.१६स्) चक्षुषी सूर्याचन्द्रमसौ
(१,३.१६त्) सा स्वाहा सा स्वधा यज्ञेषु वषट्कारभूता प्रयुज्यते
(१,३.१६उ) तस्या अग्निर्दैवतम्_
(१,३.१६व्) ब्राह्मणो रूपं इति ब्राह्मणं । । १६ । ।

(१,३.१७अ) अथापि कारवो ह नाम ऋषयोऽल्पस्वा आसन्_
(१,३.१७ब्) त इमं एकगुं अग्निष्टोमं ददृशुस्
(१,३.१७च्) तं आहरन्_
(१,३.१७द्) तेनायजन्त
(१,३.१७ए) ते स्वर्ययुः
(१,३.१७फ़्) स य इच्छेत्स्वरियां इति स एतेनैकगुनाग्निष्टोमेन यजेतेति ब्राह्मणं । । १७ । ।

(१,३.१८अ) अथातः सवनीयस्य पशोर्विभागं व्याख्यास्यामः_
(१,३.१८ब्) उद्धृत्यावदानानि हनू सजिह्वे प्रस्तोतुः
(१,३.१८च्) कण्ठः सकाकुद्रः प्रतिहर्तुः
(१,३.१८द्) श्येनं वक्ष उद्गातुः_
(१,३.१८ए) दक्षिणं पार्श्वं सांसं अध्वर्योः
(१,३.१८फ़्) सव्यं उपगातॄणाम्_
(१,३.१८ग्) सव्योऽंसः प्रतिप्रस्थातुः_
(१,३.१८ह्) दक्षिणा श्रोणिरथ्यास्त्री ब्रह्मणः_
(१,३.१८इ) अवरसक्थं ब्राह्मणाच्छंसिनः_
(१,३.१८ज्) ऊरुः पोतुः
(१,३.१८क्) सव्या श्रोणिर्होतुः_
(१,३.१८ल्) अवरसक्थं मैत्रावरुणस्य_
(१,३.१८म्) अरुरच्छावाकस्य
(१,३.१८न्) दक्षिणा दोर्नेष्टुः
(१,३.१८ओ) सव्या सदस्यस्य
(१,३.१८प्) सदं चानूकं च गृहपतेः_
(१,३.१८क़्) जाघनी पत्न्यास्
(१,३.१८र्) तां सा ब्राह्मणेन प्रतिग्राहयति
(१,३.१८स्) वनिष्ठुर्हृदयं वृक्कौ चाङ्गुल्यानि दक्षिणो बाहुराग्नीध्रस्य
(१,३.१८त्) सव्य आत्रेयस्य
(१,३.१८उ) दक्षिणौ पादौ गृहपतेर्व्रतप्रदस्य
(१,३.१८व्) सव्यौ पादौ गृहपत्न्याः व्रतप्रदायाः
(१,३.१८w) सहैवैनयोरोष्ठस्
(१,३.१८x) तं गृहपतिरेवानुशिनष्टि
(१,३.१८य्) मणिकाश्च स्कन्ध्यास्तिस्रश्च कीकसा ग्रावस्तुतस्
(१,३.१८ज़्) तिस्रश्चैव कीकसा अर्धं चापानस्योन्नेतुः_
(१,३.१८आ) अत ऊर्ध्वं चमसाध्वर्यूणां क्लोमा शमयितुः
(१,३.१८ब्ब्) शिरः सुब्रह्मण्यस्य
(१,३.१८च्च्) यः श्वःसुत्यां आह्वयते तस्य चर्म
(१,३.१८द्द्) तथा खलु षट्त्रिंशत्सम्पद्यन्ते
(१,३.१८ई) षट्त्रिंशदवदाना गौः
(१,३.१८फ़्फ़्) षट्त्रिंशदक्षरा बृहती
(१,३.१८ग्ग्) बार्हतो वै स्वर्गो लोकः_
(१,३.१८ह्ह्) बृहत्या वै देवाः स्वर्गे लोके यजन्ते
(१,३.१८इइ) बृहत्या स्वर्गे लोके प्रतितिष्ठन्ति
(१,३.१८ज्ज्) प्रतितिष्ठन्ति प्रजया पशुभिर्य एवं विभजन्ते
(१,३.१८क्क्) अथ यदतोऽन्यथाशीलिको वा पापकृतो वा हुतादो वान्यजना वा विमथ्नीरन्नेवं एवैषां पशुर्विमथतो भवत्यस्वर्ग्यः_
(१,३.१८ल्ल्) देवभाजो ह वा इमं श्रुतऋषिः पशोर्विभागं विदां चकार
(१,३.१८म्म्) तं उ गिरिजाय बाभ्रव्यायान्यो मनुष्येभ्यः प्रोवाच
(१,३.१८न्न्) ततोऽयं अर्वाङ्मनुष्येष्वासीदिति ब्राह्मणं । । १८ । । [एद्. मनुष्येस्व्]

(१,३.१९अ) अथातो दीक्षा
(१,३.१९ब्) कस्य स्विद्धेतोर्दीक्षित इत्याचक्षते
(१,३.१९च्) श्रेष्ठां धियं क्षियतीति
(१,३.१९द्) तं वा एतं धीक्षितं सन्तं दीक्षित इत्याचक्षते परोक्षेण
(१,३.१९ए) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
(१,३.१९फ़्) कस्य स्विद्धेतोर्दीक्षितोऽप्रत्युत्थायिको भवत्यनभिवादुकः प्रत्युत्थेयोऽभिवाद्यः_
(१,३.१९ग्) ये प्रत्युत्थेया अभिवाद्यास्त एनं आविष्टा भवन्त्यथर्वाङ्गिरसस्
(१,३.१९ह्) तस्य किं आथर्वणं इति
(१,३.१९इ) यदात्मन्येव जुह्वति न परस्मिन्_
(१,३.१९ज्) एवं हाथर्वणानां ओदनसवानां आत्मन्येव जुह्वति न परस्मिन्_ [एद्. अदनसवानाम्, चोर्र्. Pअत्यल्]
(१,३.१९क्) अथास्य किं आङ्गिरसं इति
(१,३.१९ल्) यदात्मनश्च परेषां च नामानि न गृह्णात्येवं ह तस्मिन्नासादात्मनश्चैव परेषां च नामानि न गृह्यन्ते
(१,३.१९म्) विचक्षणवतीं वाचं भाषन्ते चनसितवतीम्_
(१,३.१९न्) विचक्षयन्ति ब्राह्मणं चनसयन्ति प्राजापत्यम्_
(१,३.१९ओ) सैषा व्रतधुगथर्वाङ्गिरसस्
(१,३.१९प्) तां ह्यन्वायत्ताः
(१,३.१९क़्) कस्य स्विद्धेतोर्दीक्षितोऽनाश्यन्नो भवति नास्य नाम गृह्णन्ति_
(१,३.१९र्) अन्नस्थो नामस्थो भवतीत्याहुस्तस्य येऽन्नं अदन्ति तेऽस्य पाप्मानं अदन्ति_
(१,३.१९स्) अथास्य ये नाम गृह्णन्ति तेऽस्य नाम्नः पाप्मानं अपाघ्नते_
(१,३.१९त्) अथापि वेदानां गर्भभूतो भवतीत्याहुस्
(१,३.१९उ) तस्याजातस्याविज्ञातस्याक्रीतसोमस्याभोजनीयं भवतीत्याहुः
(१,३.१९व्) स दीक्षाणां प्रातर्जायते सोमं क्रीणन्ति तस्य जातस्य विज्ञातस्य क्रीतसोमस्य भोजनीयं भवतीत्याहुः
(१,३.१९w) कस्य स्विद्धेतोः संसवा परिजिहीर्षिता भवन्ति
(१,३.१९x) यतरो वीर्यवत्तरो भवति स परस्य यज्ञं परिमुष्णाति
(१,३.१९य्) कस्य स्विद्धेतोर्दैवे न ध्यायेत्संस्थिते नाधीयीतेति
(१,३.१९ज़्) संसवस्यैव हेतोरिति
(१,३.१९आ) विद्योतमाने स्तनयत्यथो वर्षति वायव्यं अभिषुण्वन्ति वै देवाः सोमं च भक्षयन्ति
(१,३.१९ब्ब्) तदभिषुण्वन्ति ब्राह्मणाः शुश्रुवांसोऽनूचानास्
(१,३.१९च्च्) तेषां सर्वरसभक्षाः पितृपितामहा भवन्ति
(१,३.१९द्द्) स दैवे न ध्यायेत्संस्थिते नाधीयीतेति ब्राह्मणं । । १९ । ।

(१,३.२०अ) समावृत्ता आचार्या निषेदुस्
(१,३.२०ब्) तान्ह यज्ञो दीक्षिष्यमाणान्ब्राह्मणरूपं कृत्वोपोदेयाय_
(१,३.२०च्) इत्थं चेद्वोऽपसमवत्सुर्हन्त वोऽहं मध्ये दीक्षा इति [एद्.ऽपसमवत्सुर्, Pअत्यल्प्रोपोसेसपसमवतस्थुर्, एद्. दिक्षा]
(१,३.२०द्) त ऊचुर्नैव त्वा विद्म न जानीमः
(१,३.२०ए) को हीदविज्ञायमानेन सह दीक्षिष्यतीति
(१,३.२०फ़्) यन्न्विदं दीक्षिष्यध्वे भूयो न दीक्षिष्यध्वे_
(१,३.२०ग्) अथ वा उ एवं दीक्षयिष्यथ सं वै तर्हि मोहिष्यथ
(१,३.२०ह्) मोहिष्यति वो यज्ञः सर्वे ते दीक्षयिष्यथेति_
(१,३.२०इ) अथ वा उ एकं दीक्षयिष्यथ ते वा अहीनर्त्विजो गृहपतयो भविष्यथ
(१,३.२०ज्) ते तूष्णीं ध्यायन्त आसां चक्रिरे
(१,३.२०क्) स होवाच किं नु तूष्णीं आध्वे
(१,३.२०ल्) भूयो वः पृच्छामः
(१,३.२०म्) पृच्छतेति यन्न्विदं दीक्षिष्यध्व उपमे एतस्मिन्संवत्सरे मिथुनं चरिष्यथ नोपैष्यथेति [Pअत्यल्फ़िन्द्सुपमयेतस्मिनिन्त्wओ B्Oऱी म्स्स्. अन्द्प्रोपोसेस्तो अच्चेप्त्थिसे रेअदिन्ग्]
(१,३.२०न्) धिगिति होचुः
(१,३.२०ओ) कथं न दीक्षिता उपैष्यामो नोपैष्यामहा इति
(१,३.२०प्) ते वै ब्राह्मणानां अभिमन्तारो भविष्यथ
(१,३.२०क़्) रेतो ह वो य एतस्मिन्संवत्सरे ब्राह्मणास्तदभविष्यंस्ते बोधिमता भविष्यथेति_
(१,३.२०र्) अथ वा उपेष्यामो नोपेष्यामहा इति
(१,३.२०स्) ते वै दीक्षिता अवकीर्णिनो भविष्यथ
(१,३.२०त्) न ह वै देवयानः पन्था प्रादुर्भविष्यतीति
(१,३.२०उ) तिरो वै देवयानः पन्था भविष्यतीति
(१,३.२०व्) ते वयं भगवन्तं एवोपधावाम यथा स्वस्ति संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणं । । २० । ।

(१,३.२१अ) स होवाच द्वादश ह वै वसूनि दीक्षितादुत्क्रामन्ति
(१,३.२१ब्) न ह वै दीक्षितोऽग्निहोत्रं जुहुयात्_
(१,३.२१च्) न पौर्णमासेन यज्ञेन यजेत
(१,३.२१द्) नामावास्येन_
(१,३.२१ए) अस्मिन्वसीत
(१,३.२१फ़्) न पितृयज्ञेन यजेत
(१,३.२१ग्) न तत्र गच्छेद्यत्र मनसा जिगमिषेत्_
(१,३.२१ह्) नेष्ट्या यजेत
(१,३.२१इ) न वाचा यथाकथा चिदभिभाषेत
(१,३.२१ज्) न मिथुनं चरेत्_
(१,३.२१क्) नान्नास्य यथाकामं उपयुञ्जीत
(१,३.२१ल्) न पशुबन्धेन यज्ञेन यजेत
(१,३.२१म्) न तत्र गच्छेद्यत्र चक्षुषा परापश्येत्
(१,३.२१न्) कृष्णाजिनं वसीत
(१,३.२१ओ) कुरीरं धारयेत्_
(१,३.२१प्) मुष्टी कुर्यात्_
(१,३.२१क़्) अङ्गुष्ठप्रभृतयस्तिस्र उच्छ्रयेत्_
(१,३.२१र्) मृगशृङ्गं गृह्णीयात्
(१,३.२१स्) तेन कषेत_
(१,३.२१त्) अथ यस्य दीक्षितस्य वाग्वायता स्यान्मुष्टी वा विसृष्टौ स एतानि जपेत् । । २१ । ।

(१,३.२२अ) अग्निहोत्रं च मा पौर्णमासश्च यज्ञः पुरस्तात्प्रत्यञ्चं उभौ कामप्रौ भूत्वा क्षित्या सहाविशताम्_
(१,३.२२ब्) वसतिश्च मामावास्यश्च यज्ञः पश्चात्प्राञ्चं उभाविति समानम्_
(१,३.२२च्) मनश्च मा पितृयज्ञश्च यज्ञो दक्षिणत उदञ्चं उभाविति समानम्_
(१,३.२२द्) वाक्च मेष्टिश्चोत्तरतो दक्षिणाञ्चं उभाविति समानम्_
(१,३.२२ए) रेतश्च मान्नं चेत ऊर्ध्वं उभाविति समानम्_
(१,३.२२फ़्) चक्षुश्च मा पशुबन्धश्च यज्ञोऽमुतोऽर्वाञ्चं उभौ कामप्रौ भूत्वाक्षित्या सहाविशतां इति खलु ह वै दीक्षितो य आत्मनि वसूनि धत्ते न चैवास्य का चनार्तिर्भवति न च यज्ञविष्कन्धं उपयात्यपहन्ति पुनर्मृत्युम्
(१,३.२२ग्) अपात्येति पुनराजातिम्_
(१,३.२२ह्) कामचारोऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश्चैवंविद्वान्दीक्षां उपैतीति ब्राह्मणं । । २२ । ।

(१,३.२३अ) अथ यस्य दीक्षितस्यर्तुमती जाया स्यात्प्रतिस्नावा प्रतिस्नावा सरूपवत्साया गोः पयसि स्थालीपाकं श्रपयित्वाभिघार्योद्वास्योद्धृत्याभिहिंकृत्य गर्भवेदनपुंसवनैः संपातवन्तं कृत्वा तं परैव प्राश्नीयात्_
(१,३.२३ब्) रेतो वा अन्नम्_
(१,३.२३च्) वृषा हिंकारः_
(१,३.२३द्) एवं हीश्वरा या दीक्षिताय दीक्षिता जाया पुत्रं लभेतेति_
(१,३.२३ए) एतेनैव प्रक्रमेण यजेतेति ब्राह्मणं । । २३ । ।

(१,३.२३चोल्) इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे तृतीयः प्रपाठकः । ।

(१,४.१अ) ओं अयं वै यज्ञो योऽयं पवते
(१,४.१ब्) तं एत ईप्सन्ति ये संवत्सराय दीक्षन्ते
(१,४.१च्) तेषां गृहपतिः प्रथमो दीक्षते_
(१,४.१द्) अयं वै लोको गृहपतिः_
(१,४.१ए) अस्मिन्वा इदं सर्वं लोके प्रतिष्ठितम्_
(१,४.१फ़्) गृहपता उ एव सर्वे सत्त्रिणः प्रतिष्ठिताः
(१,४.१ग्) प्रतिष्ठाया एवैनं तत्प्रतिष्ठित्यै दीक्षन्ते । । १ । ।

(१,४.२अ) अथ ब्रह्माणं दीक्षयति चन्द्रमा वै ब्रह्माधिदैवं मनोऽध्यात्मम्_
(१,४.२ब्) मनसैव तदोषधीः संदधाति
(१,४.२च्) तद्या ओषधीर्वेद स एव ब्रह्मौषधीस्
(१,४.२द्) तदनेन लोकेन संदधाति
(१,४.२ए) तस्मादेतावन्तरेणान्यो न दीक्षेत
(१,४.२फ़्) स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकं ओषधिभिर्व्यापादयेत्_
(१,४.२ग्) उच्छोषुका ह स्युस्
(१,४.२ह्) तस्मादेतावन्तरेणान्यो न दीक्षेत । । २ । ।

(१,४.३अ) अथोद्गातारं दीक्षयति_
(१,४.३ब्) आदित्यो वा उद्गाताधिदैवं चक्षुरध्यात्मम्_
(१,४.३च्) पर्जन्य आदित्यः
(१,४.३द्) पर्जन्यादधि वृष्टिर्जायते
(१,४.३ए) वृष्टिरेव तदोषधीः संदधाति
(१,४.३फ़्) तस्मादेतावन्तरेणान्यो न दीक्षेत
(१,४.३ग्) स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकं वर्षेण व्यापादयेत्_
(१,४.३ह्) अवर्षुका ह स्युस्
(१,४.३इ) तस्मादेतावन्तरेणान्यो न दीक्षेत । । ३ । ।

(१,४.४अ) अथ होतारं दीक्षयति_
(१,४.४ब्) अग्निर्वै होताधिदैवं वागध्यात्मम्
(१,४.४च्) अन्नं वृष्टिः_
(१,४.४द्) वाचं चैव तदग्निं चान्नेन संदाधाति
(१,४.४ए) तस्मादेतावन्तरेणान्यो न दीक्षेत
(१,४.४फ़्) स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकं अन्नेन व्यापादयेत्_
(१,४.४ग्) अशनायुका ह स्युस्
(१,४.४ह्) तस्मादेतावन्तरेणान्यो न दीक्षेत । । ४ । ।

(१,४.५अ) अथाध्वर्युं प्रतिप्रस्थाता दीक्षयति
(१,४.५ब्) वायुर्वा अध्वर्युरधिदैवं प्राणोऽध्यात्मम्
(१,४.५च्) अन्नं वृष्टिः_
(१,४.५द्) वायुं चैव तत्प्राणं चान्नेन संदधाति
(१,४.५ए) तस्मादेतावन्तरेणान्यो न दीक्षेत [एद्. एतव्]
(१,४.५फ़्) स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकं प्राणेन व्यापादयेत्
(१,४.५ग्) प्रमायुका ह स्युस्
(१,४.५ह्) तस्मादेतावन्तरेणान्यो न दीक्षेत । । ५ । ।

(१,४.६अ) अथ ब्रह्मणे ब्राह्मणाच्छंसिनं दीक्षयति_
(१,४.६ब्) अथोद्गात्रे प्रस्तोतारं दीक्षयति_
(१,४.६च्) अथ होत्रे मैत्रावरुणं दीक्षयति_
(१,४.६द्) अथाध्वर्यवे प्रतिप्रस्थातारं नेष्टा दीक्षयति
(१,४.६ए) स हैनं अनु_
(१,४.६फ़्) एतेषां वै नवानां क्ळ्प्तिं अन्वितरे कल्पन्ते
(१,४.६ग्) नव वै प्राणाः
(१,४.६ह्) प्राणैर्यज्ञस्तायते_
(१,४.६इ) अथ ब्रह्मणे पोतारं दीक्षयति_
(१,४.६ज्) अथोद्गात्रे प्रतिहर्तारं दीक्षयति_
(१,४.६क्) अथ होत्रेऽच्छावाकं दीक्षयति_
(१,४.६ल्) अथाध्वर्यवे नेष्टारं उन्नेता दीक्षयति
(१,४.६म्) स हैनं अनु_
(१,४.६न्) अथ ब्रह्मण आग्नीध्रं दीक्ष्यति_
(१,४.६ओ) अथोद्गात्रे सुब्रह्मण्यं दीक्षयति_
(१,४.६प्) अथ होत्रे ग्रावस्तुतं दीक्षयति_
(१,४.६क़्) अथ तमन्यः स्नातको वा ब्रह्मचारी वा दीक्षयति
(१,४.६र्) न पूतः पावयेदित्याहुः
(१,४.६स्) सैषानुपूर्वं दीक्षा
(१,४.६त्) तद्य एवं दीक्षन्ते दीक्षिष्यमाणा एव ते सत्त्रिणां प्रायश्चित्तं न विन्दन्ते
(१,४.६उ) सत्त्रिणां प्रायश्चित्तं अनु तस्यार्धस्य योगक्षेमः कल्पते यस्मिन्नर्धे दीक्षन्त इति ब्राह्मणं । । ६ । ।

(१,४.७अ) श्रद्धया वै देवा दीक्षणीयां निरमिमतादितेः प्रायणीयाम्_
(१,४.७ब्) सोमात्क्रयम्_
(१,४.७च्) विष्णोरातिथ्यम्
(१,४.७द्) आदित्यात्प्रवर्ग्यम्_
(१,४.७ए) स्वधाया उपसदः_
(१,४.७फ़्) अग्नीषोमाभ्यां औपवसथ्यं अहः
(१,४.७ग्) प्रातर्यावद्भ्यो देवेभ्यः प्रातरनुवाकम्_
(१,४.७ह्) वसुभ्यः प्रातःसवनम्_
(१,४.७इ) रुद्रेभ्यो माध्यंदिनं सवनम्
(१,४.७ज्) आदित्येभ्यस्तृतीयसवनम्_
(१,४.७क्) वरुणादवभृथम्
(१,४.७ल्) अदितेरुदयनीयाम्_
(१,४.७म्) मित्रावरुणाभ्यां अनूबन्ध्याम्_
(१,४.७न्) त्वष्टुस्त्वाष्ट्रम्_
(१,४.७ओ) देवीभ्यो देविकाभ्यो देवताहवींषि
(१,४.७प्) कामाद्दशातिरात्रम्_
(१,४.७क़्) स्वर्गाल्लोकादुदवसानीयाम्_
(१,४.७र्) तद्वा एतदग्निष्टोमस्य जन्म
(१,४.७स्) स य एवं एतदग्निष्टोमस्य जन्म वेदाग्निष्टोमेन सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं । । ७ । ।

(१,४.८अ) अथ यद्दीक्षणीयया यजन्ते श्रद्धां एव तद्देवीं देवतां यजन्ते
(१,४.८ब्) श्रद्धा देवी देवता भवन्ति
(१,४.८च्) श्रद्धाया देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८द्) अथ यत्प्रायणीयया यजन्तेऽदितिं एव तद्देवीं देवतां यजन्ते
(१,४.८ए) अदितिर्देवी देवता भवन्ति_
(१,४.८फ़्) अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८ग्) अथ यत्क्रयं उपयन्ति सोमं एव तद्देवं देवतां यजन्ते
(१,४.८ह्) सोमो देवो देवता भवन्ति [एद्. दवता]
(१,४.८इ) सोमस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८ज्) अथ यदातिथ्यया यजन्ते विष्णुं एव तद्देवं देवतां यजन्ते
(१,४.८क्) विष्णुर्देवो देवता भवन्ति
(१,४.८ल्) विष्णोर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८म्) अथ यत्प्रवर्ग्यं उपयन्त्यादित्यं एव तद्देवं देवतां यजन्ते_ [एद्. दवतां]
(१,४.८न्) आदित्यो देवो देवता भवन्ति_
(१,४.८ओ) आदित्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८प्) अथ यदुपसदं उपयन्ति स्वधां एव तद्देवीं देवतां यजन्ते
(१,४.८क़्) स्वधा देवी देवता भवन्ति
(१,४.८र्) स्वधाया देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८स्) अथ यदौपवसथ्यं अहरुपयन्त्यग्नीषोमावेव तद्देवौ देवते यजन्ते_
(१,४.८त्) अग्नीषोमौ देवौ देवते भवन्ति
(१,४.८उ) अग्नीषोमयोर्देवतयोः सायुज्यं सलोकतां यन्ति ये एतदुपयन्ति_ [एद्.ऽग्नीषोमयोर्]
(१,४.८व्) अथ यत्प्रातरनुवाकं उपयन्ति प्रातर्याव्ण एव तद्देवान्देवता यजन्ते
(१,४.८w) प्रातर्यावाणो देवा देवता भवन्ति
(१,४.८x) प्रातर्याव्णां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८य्) अथ यत्प्रातःसवनमुपयन्ति वसूनेव तद्देवान्देवता यजन्ते
(१,४.८ज़्) वसवो देवा देवता भवन्ति
(१,४.८आ) वसूनां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८ब्ब्) अथ यन्माध्यंदिनं सवनं उपयन्ति रुद्रानेव तद्देवान्देवता यजन्ते
(१,४.८च्च्) रुद्रा देवा देवता भवन्ति
(१,४.८द्द्) रुद्राणां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८ई) अथ यत्तृतीयसवनं उपयन्त्यादित्यानेव तद्देवान्देवता यजन्ते_
(१,४.८फ़्फ़्) आदित्या देवा देवता भवन्ति_
(१,४.८ग्ग्) आदित्यानां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८ह्ह्) अथ यदवभृथं उपयन्ति वरुणं एव तद्देवं देवतां यजन्ते
(१,४.८इइ) वरुणो देवो देवता भवन्ति
(१,४.८ज्ज्) वरुणस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८क्क्) अथ यदुदयनीयया यजन्तेऽदितिं एव तद्देवीं देवतां यजन्ते_
(१,४.८ल्ल्) अदितिर्देवी देवता भवन्ति_
(१,४.८म्म्) अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_ [एद्. आदित्या]
(१,४.८न्न्) अथ यदनूबन्ध्यया यजन्ते मित्रावरुणावेव तद्देवौ देवते यजन्ते
(१,४.८ऊ) मित्रावरुणौ देवौ देवते भवन्ति
(१,४.८प्प्) मित्रावरुणयोर्देवयोः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८क़्क़्) अथ यत्त्वाष्ट्रेण पशुना यजन्ते त्वष्टारं एव तद्देवं देवतां यजन्ते
(१,४.८र्र्) त्वष्टा देवो देवता भवन्ति
(१,४.८स्स्) त्वष्टुर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८त्त्) अथ यद्देविकाहविर्भिश्चरन्ति या एता उपसत्सु भवन्त्यग्निः सोमो विष्णुरिति देव्यो देविका देवता भवन्ति
(१,४.८उउ) देवीनां देविकानां देवतानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८व्व्) अथ यद्दशातिरात्रं उपयन्ति कामं एव तद्देवं देवतां यजन्ते
(१,४.८ww) कामो देवो देवता भवन्ति
(१,४.८xx) कामस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८य्य्) अथ यदुदवसानीयया यजन्ते स्वर्गं एव तल्लोकं देवं देवतां यजन्ते
(१,४.८ज़्ज़्) स्वर्गो लोको देवो देवता भवन्ति
(१,४.८आअ) स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति
(१,४.८ब्ब्ब्) तद्वा एतदग्निष्टोमस्य जन्म
(१,४.८च्च्च्) स य एवं एतदग्निष्टोमस्य जन्म वेदाप्त्वैव तदग्निष्टोमं स्वर्गे लोके प्रतितिष्ठति
(१,४.८द्द्द्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद_
(१,४.८ईए) अग्निष्टोमेन सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं । । ८ । ।

(१,४.९अ) अहोरात्राभ्यां वै देवाः प्रायणीयं अतिरात्रं निरमिमत_
(१,४.९ब्) अर्धमासेभ्यश्चतुर्विंशं अहः_
(१,४.९च्) ब्रह्मणोऽभिप्लवम्_
(१,४.९द्) क्षत्रात्पृष्ठ्यम्
(१,४.९ए) अग्नेरभिजितम्
(१,४.९फ़्) अद्भ्यः स्वरसाम्नः
(१,४.९ग्) सूर्याद्विषुवन्तम्
(१,४.९ह्) उक्ता आवृत्ताः स्वरसामानः_
(१,४.९इ) इन्द्राद्विश्वजितम्
(१,४.९ज्) उक्तौ पृष्ठ्यभिप्लवौ
(१,४.९क्) मित्रावरुणाभ्यां गवायुषी
(१,४.९ल्) विश्वेभ्यो देवेभ्यो दशरात्रम्_
(१,४.९म्) दिग्भ्यो दाशरात्रिकं पृष्ठ्यं षडहम्
(१,४.९न्) एभ्यो लोकेभ्यश्छन्दोमं त्र्यहम्_
(१,४.९ओ) संवत्सराद्दशमं अहः
(१,४.९प्) प्रजापतेर्महाव्रतम्_
(१,४.९क़्) स्वर्गाल्लोकादुदयनीयं अतिरात्रम्_
(१,४.९र्) तद्वा एतत्संवत्सरस्य जन्म
(१,४.९स्) स य एवं एतत्संवत्सरस्य जन्म वेद संवत्सरेण सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं । । ९ । ।

(१,४.१०अ) अथ यत्प्रायणीयं अतिरात्रं उपयन्त्यहोरात्रावेव तद्देवौ देवते यजन्ते_
(१,४.१०ब्) अहोरात्रौ देवौ देवते भवन्ति_
(१,४.१०च्) अहोरात्रयोर्देवयोः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_ [एद्.ऽहोरात्रयोर्]
(१,४.१०द्) अथ यच्चतुर्विंशं अहरुपयन्त्यर्धमासानेव तद्देवान्देवता यजन्ते_
(१,४.१०ए) अर्धमासा देवा देवता भवन्ति_
(१,४.१०फ़्) अर्धमासानां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०ग्) अथ यदभिप्लवं उपयन्ति ब्रह्माणं एव तद्देवं देवतां यजन्ते
(१,४.१०ह्) ब्रह्मा देवो देवता भवन्ति
(१,४.१०इ) ब्रह्मणो देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०ज्) अथ यत्पृष्ठ्यं उपयन्ति क्षत्रं एव तद्देवं देवतां यजन्ते
(१,४.१०क्) क्षत्रं देवो देवता भवन्ति
(१,४.१०ल्) क्षत्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०म्) अथ यदभिजितं उपयन्त्यग्निं एव तद्देवं देवतां यजन्ते_
(१,४.१०न्) अग्निर्देवो देवता भवन्ति_
(१,४.१०ओ) अग्नेर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०प्) अथ यत्स्वरसाम्न उपयन्त्येव तद्देवीर्देवता यजन्त आपो देव्यो देवता भवन्ति_
(१,४.१०क़्) अपां देवीनां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०र्) अथ यद्विषुवन्तं उपयन्ति सूर्यं एव तद्देवं देवतां यजन्ते
(१,४.१०स्) सूर्यो देवो देवता भवन्ति
(१,४.१०त्) सूर्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०उ) उक्ता आवृत्ताः स्वरसामानः_
(१,४.१०व्) अथ यद्विश्वजित मुपयन्तीन्द्रं एव तद्देवं देवतां यजन्ते_
(१,४.१०w) इन्द्रो देवो देवता भवन्ति_
(१,४.१०x) इन्द्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०य्) उक्तौ पृष्ठ्याभिप्लवौ_
(१,४.१०ज़्) अथ यद्गवायुषी उपयन्ति मित्रावरुणावेव तद्देवौ देवते यजन्ते
(१,४.१०आ) मित्रावरुणौ देवौ देवते भवन्ति
(१,४.१०ब्ब्) मित्रावरुणयोर्देवयोः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०च्च्) अथ यद्दशरात्रं उपयन्ति विश्वानेव तद्देवान्देवता यजन्ते
(१,४.१०द्द्) विश्वे देवा देवता भवन्ति
(१,४.१०ई) विश्वेषां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०फ़्फ़्) अथ यद्दाशरात्रिकं पृष्ठ्यं षडहं उपयन्ति दिश एव तद्देवीर्देवता यजन्ते
(१,४.१०ग्ग्) दिशो देव्यो देवता भवन्ति
(१,४.१०ह्ह्) दिशां देवीनां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०इइ) अथ यच्छन्दोमं त्र्यहं उपयन्तीमानेव तल्लोकान्देवान्देवता यजन्ते_
(१,४.१०ज्ज्) इमे लोका देवा देवता भवन्ति_
(१,४.१०क्क्) एषां लोकानां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०ल्ल्) अथ यद्दशमं अहरुपयन्ति संवत्सरं एव तद्देवं देवतां यजन्ते
(१,४.१०म्म्) संवत्सरो देवो देवता भवन्ति [एद्. दवता]
(१,४.१०न्न्) संवत्सरस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०ऊ) अथ यन्महाव्रतं उपयन्ति प्रजापतिं एव तद्देवं देवतां यजन्ते
(१,४.१०प्प्) प्रजापतिर्देवो देवता भवन्ति [एद्. दवता]
(१,४.१०क़्क़्) प्रजापतेर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०र्र्) अथ यदुदयनीयं अतिरात्रं उपयन्ति स्वर्गं एव तल्लोकं देवं देवतां यजन्ते
(१,४.१०स्स्) स्वर्गो लोको देवो देवता भवन्ति
(१,४.१०त्त्) स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति
(१,४.१०उउ) तद्वा एतत्संवत्सरस्य जन्म
(१,४.१०व्व्) स य एवं एतत्संवत्सरस्य जन्म वेदाप्त्वैव तत्संवत्सरं स्वर्गे लोके प्रतितिष्ठति
(१,४.१०ww) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद
(१,४.१०xx) संवत्सरेण सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं । । १० । ।

(१,४.११अ) स वा एष संवस्तरोऽधिदैवं चाध्यात्मं च प्रतिष्ठितः
(१,४.११ब्) स य एवं एतत्संवत्सरं अधिदैवं चाध्यात्मं च प्रतिष्ठितं वेद प्रतितिष्ठति
(१,४.११च्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद । । ११ । ।

(१,४.१२अ) स वा एष संवत्सरो बृहतीं अभिसंपन्नः_
(१,४.१२ब्) द्वावक्षरावह्नां षडहौ द्वौ पृष्ठ्याभिप्लवौ
(१,४.१२च्) गवायुषी दशरात्रस्
(१,४.१२द्) तथा खलु षट्त्रिंशद्संपद्यन्ते
(१,४.१२ए) षट्त्रिंशदवदाना गौः
(१,४.१२फ़्) षट्त्रिंशदक्षरा बृहती
(१,४.१२ग्) बार्हतो वै स्वर्गो लोकः_
(१,४.१२ह्) बृहत्या वै देवाः स्वर्गे लोके यजन्ते
(१,४.१२इ) बृहत्या स्वर्गे लोके प्रतितिष्ठति
(१,४.१२ज्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद । । १२ । ।

(१,४.१३अ) स वा एष संवत्सरस्त्रिमहाव्रतः_
(१,४.१३ब्) चतुर्विंशे महाव्रतं विषुवति महाव्रतं महाव्रत एव महाव्रतम्_
(१,४.१३च्) तं ह स्मैतं एवंविद्वांसः पूर्वे त्रिमहाव्रतं उपयन्ति
(१,४.१३द्) ते तेजस्विन आसंत्सत्यवादिनः संशितव्रताः_
(१,४.१३ए) य एनं अद्य तथोपेयुर्यथामपात्रं उदक आसिक्ते निर्मृत्येदेवं यजमाना निर्मृत्येरन्नुपर्युपयन्ति
(१,४.१३फ़्) तथा हास्य सत्येन तपसा व्रतेन चाभिजितं अवरुद्धं भवति य एवं वेद । । १३ । ।

(१,४.१४अ) अथ यच्चतुर्विंशं अहरुपेत्यानुपेत्य विषुवन्तं महाव्रतं उपेयात्कथं अनागूर्त्यै भवतीति
(१,४.१४ब्) यं एवामुं पुरस्ताद्विषुवतोऽतिरात्रं उपयन्ति तेनेति ब्रूयात्_
(१,४.१४च्) अभिप्लवात्पृष्ठ्यो निर्मितः
(१,४.१४द्) पृष्ठ्यादभिजित्_
(१,४.१४ए) अभिजितः स्वरसामानः
(१,४.१४फ़्) स्वरसामभ्यो विषुवान्
(१,४.१४ग्) विषुवतः स्वरसामानः
(१,४.१४ह्) स्वरसामभ्यो विश्वजित्_
(१,४.१४इ) विश्वजितः पृष्ठ्याभिप्लवौ
(१,४.१४ज्) पृष्ठ्याभिप्लवाभ्यां गवायुषी
(१,४.१४क्) गवायुर्भ्यां दशरात्रः
(१,४.१४ल्) दशरात्रान्महाव्रतम्_
(१,४.१४म्) महाव्रतादुदयनीयोऽतिरात्रः_
(१,४.१४न्) उदयनीयोऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै । । १४ । ।

(१,४.१५अ) अथ यच्चतुर्विंशं अहरुपेत्यानुपेत्य विषुवन्तं महाव्रतं उपेयात्कथं अनागूर्त्यै भवतीति
(१,४.१५ब्) यं एवामुं पुरस्ताद्विषुवतोऽतिरात्रं उपयन्ति तेनेति ब्रूयात्_
(१,४.१५च्) अभिप्लवात्पृष्ठ्यो निर्मितः
(१,४.१५द्) पृष्ठ्यादभिजित्_
(१,४.१५ए) अभिजितः स्वरसामानः
(१,४.१५फ़्) स्वरसामभ्यो विषुवान्[एद्. विषवान्]
(१,४.१५ग्) विषुवतः स्वरसमानः
(१,४.१५ह्) स्वरसामभ्यो विश्वजित्_
(१,४.१५इ) विश्वजितः पृष्ठ्याभिप्लवौ
(१,४.१५ज्) पृष्ठ्याभिप्लवाभ्यां गवायुषी
(१,४.१५क्) गवायुर्भ्यां दशरात्रः_
(१,४.१५ल्) अथ ह देवेभ्यो महाव्रतं न तस्थे कथं ऊर्ध्वै स्तोमैर्विषुवन्तं उपागातावृत्तैर्मां इति
(१,४.१५म्) ते देवा इहसामिवासुर्
(१,४.१५न्) उप तं यज्ञक्रतुं जानीमो च ऊर्ध्वस्तोमो येनैतदहरवाप्नुयामेति
(१,४.१५ओ) तत एतं द्वादशरात्रं ऊर्ध्वस्तोमं ददृशुस्
(१,४.१५प्) तं आहरन्_
(१,४.१५क़्) तेनायजन्त
(१,४.१५र्) तत एभ्योऽतिष्ठन्_
(१,४.१५स्) तिष्ठति हास्मै महाव्रतम्_
(१,४.१५त्) प्रतितिष्ठति
(१,४.१५उ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद । । १५ । ।

(१,४.१६अ) अथ यच्चतुर्विंशं अहरुपेत्यानुपेत्य विषुवन्तं महाव्रतं उपेयात्कथं अनागूर्त्यै भवतीति
(१,४.१६ब्) यं एवामुं पुरस्ताद्विषुवतोऽतिरात्रं उपयन्ति तेनेति ब्रूयात्
(१,४.१६च्) तदाहुः कति संवत्सरस्य पराञ्च्यहानि भवन्ति कत्यर्वाञ्चि
(१,४.१६द्) तद्यानि सकृत्सकृदुपयन्ति तानि पराञ्चि
(१,४.१६ए) अथ यानि पुनःपुनरुपयन्ति तान्यर्वाञ्चीत्येवैनान्युपासीरन्
(१,४.१६फ़्) षडहयोर्ह्यावृत्तिं अन्वावर्तन्ते । । १६ । ।

(१,४.१७अ) अथ यच्चतुर्विंशं अहरुपेत्यानुपेत्य विषुवन्तं महाव्रतं उपेयात्कथं अनागूर्त्यै भवतीति
(१,४.१७ब्) यं एवामुं पुरस्ताद्विषुवतोऽतिरात्रं उपयन्ति तेनेति ब्रूयात्_ [एद्.ऽतिरत्रम्]
(१,४.१७च्) अभिप्लवं पुरस्ताद्विषुवतः पूर्वं उपयन्ति
(१,४.१७द्) पृष्ट्यं उपरिष्टात्
(१,४.१७ए) पिता वा अभिप्लवः पुत्रः पृष्ठ्यस्
(१,४.१७फ़्) तस्मात्पूर्वे वयसि पुत्राः पितरं उपजीवन्ति
(१,४.१७ग्) पृष्ठ्यं पश्चाद्विषुवतः पूर्वं उपयन्त्यभिप्लवं उपरिष्टात्
(१,४.१७ह्) पिता वा अभिप्लवः पुत्रः पृष्ठ्यस्
(१,४.१७इ) तस्मादुत्तमे वयसि पुत्रान्पितोपजीवति य एवं वेद
(१,४.१७ज्) तदप्येतदृचोक्तं <शतं इन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनां । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः [èV१.८९.९]>इति
(१,४.१७क्) उप ह वा एनं पूर्वे वयसि पुत्राः पितरं उपजीवन्त्युपोत्तमे वयसि पुत्रान्पितोपजीवति य एवं वेद । । १७ । ।

(१,४.१८अ) अथ हैष महासुपर्णस्
(१,४.१८ब्) तस्य यान्पुरस्ताद्विषुवतः षण्मासानुपयन्ति स दक्षिणः पक्षः_
(१,४.१८च्) अथ यानावृत्तानुपरिष्टात्षडुपयन्ति स उत्तरः पक्षः_
(१,४.१८द्) आत्मा वै संवत्सरस्य विषुवानङ्गानि पक्षौ
(१,४.१८ए) यत्र वा आत्मा तत्पक्षौ
(१,४.१८फ़्) यत्र वै पक्षौ तदात्मा
(१,४.१८ग्) न वा आत्मा पक्षावतिरिच्यते
(१,४.१८ह्) नो पक्षावात्मानं अतिरिच्येते इति_
(१,४.१८इ) एवं उ हैव तदपरेषां स्विदितमह्नां परेषां इत्यपरेषां चैव परेषां चेति ब्रूयात् । । १८ । । [एद्. बूयात्]

(१,४.१९अ) तदाहुर्यद्द्वादश मासाः संवत्सरोऽथ हैतदहरवाप्नुयामेति
(१,४.१९ब्) यद्वैषुवतं अपरेषां स्विदितमहां परेषां इति_
(१,४.१९च्) अपरेषां चैव परेषां चेति ब्रूयात्_
(१,४.१९द्) आत्मा वै संवत्सरस्य विषुवानङ्गानि मासाः_
(१,४.१९ए) यत्र वा आत्मा तदङ्गानि
(१,४.१९फ़्) यत्राङ्गानि तदात्मा
(१,४.१९ग्) न वा आत्माङ्गान्यतिरिच्यते नोऽङ्गान्यात्मानं अतिरिच्यन्त इति_
(१,४.१९ह्) एवं उ हैव तदपरेषां स्विदितमह्नां परेषां इत्यपरेषां चैव परेषां चेति ब्रूयात्
(१,४.१९इ) स वा एष संवत्सरः । । १९ । ।

(१,४.२०अ) तदाहुः कथं उभयतोज्योतिषोऽभिप्लवा अन्यतरतोज्योतिः पृष्ठ्य इति_
(१,४.२०ब्) उभयतोज्योतिषो वा इमे लोका अग्निनेत आदित्येनामुत इति_
(१,४.२०च्) एष ह वा एतेषां ज्योतिर्य एनं प्रमृदीव तपति
(१,४.२०द्) देवचक्रे ह वा एते पृष्ठ्यप्रतिष्ठिते पाप्मानं तृंहती परिप्लवेते
(१,४.२०ए) तद्य एवंविदुषां दीक्षितानां पापकं कीर्तयदेते एवास्य तद्देवचक्रे शिरश्छिन्दतः_
(१,४.२०फ़्) दशरात्रं उद्धिः
(१,४.२०ग्) पृष्ठ्याभिप्लवौ चक्रे
(१,४.२०ह्) दशरात्रं उद्धिं पृष्ठ्याभिप्लवौ चक्रे तन्त्रं कुर्वीतेति ह स्माह वास्युस्
(१,४.२०इ) तयो स्तोत्राणि च शस्त्राणि च संचारेयत्_
(१,४.२०ज्) यः संचारयेत्तस्मादिमे पुरुषे प्राणा नाना सन्त एकोदयाच्छरीरं अधिवसति यन्न संचारयेत्प्रमायुको ह यजमानः स्यात्_
(१,४.२०क्) एष ह वै प्रमायुको योऽन्धो वा बधिरो वा
(१,४.२०ल्) नवाग्निष्टोमा मासि संपद्यन्ते
(१,४.२०म्) नव वै प्राणाः
(१,४.२०न्) प्राणैर्यज्ञस्तायते_
(१,४.२०ओ) एकविंशतिरुक्थ्याः_
(१,४.२०प्) एक उक्थ्यः षोडशी_
(१,४.२०क़्) अन्नं वा उक्थ्यः_
(१,४.२०र्) वीर्यं षोडश्येव
(१,४.२०स्) तथा रूढ्वा स्वर्गं लोकं अध्यारोहन्ति । । २० । ।

(१,४.२१अ) अथातोऽह्नां अध्यारोहः
(१,४.२१ब्) प्रायणीयेनातिरात्रेणोदयनीयं अतिरात्रं अध्यारोहन्ति चतुर्विंशेन महाव्रतम्
(१,४.२१च्) अभिप्लवेन परं अभिप्लवम्_
(१,४.२१द्) पृष्ठ्येन परं पृष्ठ्यम्
(१,४.२१ए) अभिजिताभिजितं स्वरसामभिः परान्त्स्वरसामानः_
(१,४.२१फ़्) अथैतदहरवाप्नुयामेति यद्वैषुवतं अपरेषां स्विदितमह्नां परेषां इत्यपरेषां चैव परेषां चेति ब्रूयात्
(१,४.२१ग्) स वा एष संवत्सरः । । २१ । ।

(१,४.२२अ) अथातोऽह्नां निवाहः
(१,४.२२ब्) प्रायणीयोऽतिरात्रश्चतुर्विंशायाह्ने निवहति
(१,४.२२च्) चतुर्विंशं अहरभिप्लवाय_
(१,४.२२द्) अभिप्लवः पृष्ठ्याय
(१,४.२२ए) पृष्ठ्योऽभिजिते_
(१,४.२२फ़्) अभिजित्स्वरसामभ्यः
(१,४.२२ग्) स्वरसामानो विषुवते
(१,४.२२ह्) विषुवान्त्स्वरसामभ्यः
(१,४.२२इ) स्वरसामनो विश्वजिते
(१,४.२२ज्) विश्वजित्पृष्ठ्याभिप्लवाभ्याम्_
(१,४.२२क्) पृष्ठ्याभिप्लवौ गवायुर्भ्याम्_
(१,४.२२ल्) गवायुषी दशरात्राय
(१,४.२२म्) दशरात्रो महाव्रताय
(१,४.२२न्) महाव्रतं उदनीयायातिरात्राय_
(१,४.२२ओ) उदयनीयोऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै । । २२ । । [एद्.ऽतिरत्रः]

(१,४.२३अ) आदित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयं पूर्वे स्वरेष्यामो वयं पूर्व इति
(१,४.२३ब्) त आदित्या लघुभिः सामभिश्चतुर्भि स्तोमैर्द्वाभ्यां पृष्ठ्याभ्यां स्वर्गं लोकं अभ्यप्लवन्त
(१,४.२३च्) यदभ्यप्लवन्त तस्मादभिप्लवः_
(१,४.२३द्) अन्वञ्च एवाङ्गिरसो गुरुभिः सामभिः सर्वै स्तोमैः सर्वैः पृष्ठ्यैः स्वर्गं लोकं अभ्यस्पृशन्त
(१,४.२३ए) यदभ्यस्पृशन्त तस्मात्स्पृश्यस्
(१,४.२३फ़्) तं वा एतं स्पृश्यं सन्तं पृष्ठ्य इत्याचक्षते परोक्षेण
(१,४.२३ग्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः_
(१,४.२३ह्) अभिप्लवात्पृष्ठ्यो निर्मितः
(१,४.२३इ) पृष्ठ्यादभिजित्_
(१,४.२३ज्) अभिजितः स्वरसामानः
(१,४.२३क्) स्वरसामभ्यो विषुवान्
(१,४.२३ल्) विषुवतः स्वरसामानः
(१,४.२३म्) स्वरसामभ्यो विश्वजित्_
(१,४.२३न्) विश्वजितः पृष्ठ्याभिप्लवौ
(१,४.२३ओ) पृष्ठ्याभिप्लवाभ्यां गवायुषी
(१,४.२३प्) गवायुर्भ्यां दशरात्रस्[एद्. दशरत्रस्]
(१,४.२३क़्) तानि ह वा एतानि यज्ञारण्यानि यज्ञकृन्तत्राणि
(१,४.२३र्) तेषां शतंशतं रथानान्यन्तरं तद्यथारण्यान्यारूढा अशनापिपासे ते पाप्मानं तृंहती परिप्लवेते
(१,४.२३स्) एवं हैवैते प्रप्लवन्ते येऽविद्वांस उपयन्त्यि_
(१,४.२३त्) अथ ये विद्वांस उपयन्ति तद्यथा प्रवाहात्प्रवाहं स्थलात्स्थलं समात्समं सुखात्सुखं अभयादभयं उपसंक्रामन्तीत्येवं हैवैते संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणं । । २३ । ।

(१,४.२४अ) प्रेदिर्ह वै कौशाम्बेयः कौसुरुबिन्दुरुद्दालक आरुणौ ब्रह्मचर्यं उवास
(१,४.२४ब्) तं आचार्यः पप्रच्छ कुमार कति ते पिता संवत्सरस्याहान्यमन्यतेति
(१,४.२४च्) कति त्वेवेति
(१,४.२४द्) दशेति होवाच
(१,४.२४ए) दश वा इति होवाच
(१,४.२४फ़्) दशाक्षरा विराड्विराजो यज्ञः
(१,४.२४ग्) कति त्वेवेति
(१,४.२४ह्) नवेति होवाच
(१,४.२४इ) नव वा इति होवाच
(१,४.२४ज्) नव वै प्राणाः
(१,४.२४क्) प्राणैर्यज्ञस्तायते
(१,४.२४ल्) कति त्वेवेति_
(१,४.२४म्) अष्टेति होवाच_
(१,४.२४न्) अष्टौ वा इति होवाच_
(१,४.२४ओ) अष्टाक्षरा गायत्री
(१,४.२४प्) गायत्री यज्ञः
(१,४.२४क़्) कति त्वेवेति
(१,४.२४र्) सप्तेति होवाच
(१,४.२४स्) सप्त वा इति होवाच
(१,४.२४त्) सप्त छन्दांसि_
(१,४.२४उ) छन्दोभिर्यज्ञस्तायते
(१,४.२४व्) कति त्वेवेति
(१,४.२४w) षडिति होवाच
(१,४.२४x) षड्वा इति होवाच
(१,४.२४य्) षड्वा ऋतवः_
(१,४.२४ज़्) ऋतूनां आप्त्यै
(१,४.२४आ) कति त्वेवेति
(१,४.२४ब्ब्) पञ्चेति होवाच
(१,४.२४च्च्) पञ्च वा इति होवाच
(१,४.२४द्द्) पञ्चपदा पङ्क्तिः
(१,४.२४ई) पाङ्क्तो यज्ञः
(१,४.२४फ़्फ़्) कति त्वेवेति
(१,४.२४ग्ग्) चत्वारीति होवाच
(१,४.२४ह्ह्) चत्वारि वा इति होवाच
(१,४.२४इइ) चत्वारो वै वेदाः_
(१,४.२४ज्ज्) वेदैर्यज्ञस्तायते
(१,४.२४क्क्) कति त्वेवेति
(१,४.२४ल्ल्) त्रीणीति होवाच
(१,४.२४म्म्) त्रीणि वा इति होवाच
(१,४.२४न्न्) त्रिषवणो वै यज्ञः
(१,४.२४ऊ) सवनैर्यज्ञस्तायते
(१,४.२४प्प्) कति त्वेवेति
(१,४.२४क़्क़्) द्वे इति होवाच
(१,४.२४र्र्) द्वे वा इति होवाच
(१,४.२४स्स्) द्विपाद्वै पुरुषः_
(१,४.२४त्त्) द्विप्रतिष्ठः पुरुषः
(१,४.२४उउ) पुरुषो वै यज्ञः
(१,४.२४व्व्) कति त्वेवेति_
(१,४.२४ww) एकं इति होवाच_
(१,४.२४xx) एकं वा इति होवाच_
(१,४.२४य्य्) अहरहरित्येव सर्वं संवत्सरं । । २४ । ।

(१,४.२४चोल्) इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे चतुर्थः प्रपाठकः । ।

(१,५.१अ) ओं अभिप्लवः षडहः
(१,५.१ब्) षड्ढ्यहानि भवन्ति ज्योतिर्गौरायुर्गौरायुर्ज्योतिः_
(१,५.१च्) अभिप्लवः पञ्चाहः
(१,५.१द्) पञ्च ह्येवाहानि भवन्ति
(१,५.१ए) यद्ध्येव प्रथमं अहस्तदुत्तमं अहः_
(१,५.१फ़्) अभिप्लवश्चतुरहः_
(१,५.१ग्) चत्वारो हि स्तोमा भवन्ति त्रिवृत्पञ्चदशः सप्तदश एकविंश एव_
(१,५.१ह्) अभिप्लवस्त्र्यहस्
(१,५.१इ) त्र्यावृत्तिर्ज्योतिर्गौरायुः_
(१,५.१ज्) अभिप्लवो द्व्यहः_
(१,५.१क्) द्वे ह्येव सामनी भवतो बृहद्रथन्तरे एव_
(१,५.१ल्) अभिप्लव एकाह
(१,५.१म्) एकाहस्य हि स्तोमैस्तायते
(१,५.१न्) चतुर्णां उक्थ्यानां द्वादश स्तोत्राण्यतिरिच्यन्ते
(१,५.१ओ) स सप्तमोऽग्निष्टोमस्
(१,५.१प्) तथा खलु सप्ताग्निष्टोमा मासि संपद्यन्त इति ब्राह्मणं । । १ । ।

(१,५.२अ) अथातो गाधप्रतिष्ठा
(१,५.२ब्) समुद्रं वा एते प्रतरन्ति ये संवत्सराय दीक्षन्ते
(१,५.२च्) तेषां तीर्थं एव प्रायणीयोऽतिरात्रस्
(१,५.२द्) तीर्थेन हि प्रतरन्ति
(१,५.२ए) तद्यथा समुद्रं तीर्थेन प्रतरेयुस्तादृक्तत्_
(१,५.२फ़्) गाधं प्रतिष्ठा चतुर्विंशं अहर्यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत्
(१,५.२ग्) प्रस्नयोऽभिप्लवः
(१,५.२ह्) प्रस्नेयः पृष्ठ्यः_
(१,५.२इ) गाधं प्रतिष्ठाभिजिद्यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत्_
(१,५.२ज्) नीविदग्ध एव प्रथमः स्वरसामा
(१,५.२क्) जानुदग्धो द्वितीयः
(१,५.२ल्) कुल्फदग्धस्तृतीयः_
(१,५.२म्) द्वीपः प्रतिष्ठा विषुवान्यथोपकक्षदग्धं वा कण्ठदन्घं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत्
(१,५.२न्) कुल्फदग्ध एव प्रथमोऽर्वाक्स्वरसामा
(१,५.२ओ) जानुदग्धो द्वितीयः_
(१,५.२प्) नीविदग्धस्तृतीयः_
(१,५.२क़्) गाधं प्रतिष्ठा विश्वजिद्यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत्
(१,५.२र्) प्रस्नेयः पृष्ठ्यः प्रस्नेयोऽभिप्लवः प्रस्नेये गवायुषी प्रस्नेयो दशरात्रः_
(१,५.२स्) गाधं प्रतिष्ठा महाव्रतं यथोपकक्षदग्धं वा क्ण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत्
(१,५.२त्) तेषां तीर्थं एवोदयनीयोऽतिरात्रस्
(१,५.२उ) तीर्थेन ह्युद्यन्ति
(१,५.२व्) तद्यथा समुद्रं तीर्थेनोदेयुस्तादृक्तत्_
(१,५.२w) अथ ह स्माह श्वेतकेतुरारुणेयः संवत्सराय न्वहं दीक्षा इति [एद्. दिक्षा]
(१,५.२x) तस्य ह पिता मुखं उदीक्ष्योवाच वेत्थ नु त्वं आयुष्मन्त्संवत्सरस्य गाधप्रतिष्ठे इति [एद्. वत्थ, चोर्र्. Pअत्यल्]
(१,५.२य्) वेदेति_
(१,५.२ज़्) एतद्ध स्मैतद्विद्वानाहेति ब्राह्मणं । । २ । ।

(१,५.३अ) पुरुषो वाव संवत्सरस्
(१,५.३ब्) तस्य पादावेव प्रायणीयोऽतिरात्रः
(१,५.३च्) पादाभ्यां हि प्रयन्ति तयोर्यच्छुक्लं तदह्नो रूपम्_
(१,५.३द्) यत्कृष्णं तद्रात्रेः_
(१,५.३ए) नखानि नक्षत्राणां रूपम्_
(१,५.३फ़्) लोमान्योषधिवनस्पतीनाम्
(१,५.३ग्) ऊरू चतुर्विंशं अहः_
(१,५.३ह्) उरोऽभिप्लवः
(१,५.३इ) पृष्ठं पृष्ठ्यः
(१,५.३ज्) शिर एव त्रिवृत्त्रिवृतं ह्येव शिरो भवति त्वगस्थि मज्जा मस्तिष्कम्_
(१,५.३क्) ग्रीवाः पञ्चदशश्चतुर्दश ह्येवैतस्यां करूकराणि भवन्ति
(१,५.३ल्) वीर्यं पञ्चदशम्_
(१,५.३म्) तस्मादाभिरण्वीभिः सतीभिर्गुरुं भारं हरति
(१,५.३न्) तस्माद्ग्रीवाः पञ्चदशः_
(१,५.३ओ) उरः सप्तदश._
(१,५.३प्) अष्टावन्ये जत्रवोऽष्टावन्य उरः सप्तदशम्_
(१,५.३क़्) तस्मादुरः सप्तदशः_
(१,५.३र्) उदरं एकविंशः_
(१,५.३स्) विंशतिर्ह्येवैतस्यान्तर उदरे कुन्तापानि भवन्त्युदरं एकविंशम्_
(१,५.३त्) तस्मादुदरं एकविंशः_
(१,५.३उ) पार्श्वे त्रिणवस्
(१,५.३व्) त्रयोदशान्याः पर्शवस्त्रयोदशान्याः पार्श्वे त्रिणवे
(१,५.३w) तस्मात्पार्श्वे त्रिणवः_
(१,५.३x) अनूकं त्रयस्त्रिंशः_
(१,५.३य्) द्वात्रिंशतिर्ह्येवैतस्य पृष्टीकुण्डीलानि भवन्ति_
(१,५.३ज़्) अनूकं त्रयस्त्रिशम्_
(१,५.३आ) तस्मादनूकं त्रयस्त्रिंशस्
(१,५.३ब्ब्) तस्यायं एव दक्षिणो बाहुरभिजित्
(१,५.३च्च्) तस्येमे दक्षिणे त्रयः प्राणाः स्वरसामानः_
(१,५.३द्द्) आत्मा विषुवान्_
(१,५.३ई) तस्येमे सव्ये त्रयः प्राणा अर्वाक्स्वरसामानस्
(१,५.३फ़्फ़्) तस्यायं सव्यो बाहुर्विश्वजित्_
(१,५.३ग्ग्) उक्तौ पृष्ठ्याभिप्लवौ
(१,५.३ह्ह्) याववाञ्चौ प्राणौ ते गवायुषी
(१,५.३इइ) अङ्गानि दशरात्रः_
(१,५.३ज्ज्) मुखं महाव्रतम्_
(१,५.३क्क्) तस्य हस्तावेवोदयनीयोऽतिरात्रः_
(१,५.३ल्ल्) हस्ताभ्यां ह्युद्यन्ति । । ३ । ।

(१,५.४अ) पुरुषो वाव संवत्सरस्
(१,५.४ब्) तस्य प्राण एव प्रायणीयोऽतिरात्रः
(१,५.४च्) प्राणेन हि प्रयन्ति
(१,५.४द्) वागारम्भणीयं अहः_
(१,५.४ए) यद्यदारभते वागारभते
(१,५.४फ़्) वाचैव तदारभते
(१,५.४ग्) तस्यायं एव दक्षिणः पाणिरभिप्लवस्
(१,५.४ह्) तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम्_
(१,५.४इ) गायत्र्या आयतने
(१,५.४ज्) तस्मादियं अस्यै ह्रसिष्ठा
(१,५.४क्) तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम्_
(१,५.४ल्) त्रिष्टुभ आयतने
(१,५.४म्) तस्मादियं अस्यै वरिष्ठा
(१,५.४न्) तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम्_
(१,५.४ओ) जगत्या आयतने
(१,५.४प्) तस्मादियं अनयोर्वरिष्ठा
(१,५.४क़्) तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम्_
(१,५.४र्) पङ्क्त्या आयतने
(१,५.४स्) पृथुरिव वै पङ्क्तिस्
(१,५.४त्) तस्मादियं आसां प्रथिष्ठा
(१,५.४उ) तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम्_
(१,५.४व्) विराज आयतने_
(१,५.४w) अन्नं वै श्रीः_
(१,५.४x) विराडन्नाद्यम्
(१,५.४य्) अन्न्नाद्यस्य श्रियोऽवरुद्ध्यै
(१,५.४ज़्) तस्मादियं आसां वरिष्ठा
(१,५.४आ) तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम्_
(१,५.४ब्ब्) अतिछन्दस आयतने_
(१,५.४च्च्) अतिछन्दो वै छन्दसां आयतनम्_
(१,५.४द्द्) तस्मादिदं प्रथिष्ठं फलकम्_
(१,५.४ई) तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम्_
(१,५.४फ़्फ़्) स इतः स इतोऽभिप्लवः स इत आत्मा पृष्ठ्यः
(१,५.४ग्ग्) प्लवतीवाभिप्लवस्
(१,५.४ह्ह्) तिष्ठतीव पृष्ठ्यः
(१,५.४इइ) प्लवत इव ह्येवं अङ्गैस्
(१,५.४ज्ज्) तिष्ठतीवात्मना
(१,५.४क्क्) तस्यायं एव दक्षिणः कर्णोऽभिजित्
(१,५.४ल्ल्) तस्य यद्दक्षिणं अक्ष्णः शुक्लं स प्रथमः स्वरसामा
(१,५.४म्म्) यत्कृष्णं स द्वितीयः_
(१,५.४न्न्) यन्मण्डलं स तृतीयः_
(१,५.४ऊ) नासिके विषुवान्मण्डलं एव प्रथमोऽर्वाक्स्वरसामा
(१,५.४प्प्) यत्कृष्णं स द्वितीयः_
(१,५.४क़्क़्) यच्छुक्लं स तृतीयस्
(१,५.४र्र्) तस्यायं सव्यः कर्णो विश्वजित्_
(१,५.४स्स्) उक्तौ पृष्ठ्याभिप्लवौ
(१,५.४त्त्) याववाञ्चौ प्राणौ ते गवायुषी
(१,५.४उउ) अङ्गानि दशरात्रः_
(१,५.४व्व्) मुखं महाव्रतम्_
(१,५.४ww) तस्योदान एवोदयनीयोऽतिरात्रः_
(१,५.४xx) उदानेन ह्युद्यन्ति । । ४ । ।

(१,५.५अ) पुरुषो वाव संवत्सरः
(१,५.५ब्) पुरुष इत्येकम्_
(१,५.५च्) संवत्सर इत्येकम्
(१,५.५द्) अत्र तत्समम्_
(१,५.५ए) द्वे अहोरात्रे संवत्सरस्य
(१,५.५फ़्) द्वाविमौ पुरुषे प्राणाविति_
(१,५.५ग्) अत्र तत्समम्_
(१,५.५ह्) त्रयो वा ऋतवः संवत्सरस्य
(१,५.५इ) त्रय इमे पुरुषे प्राणा इति_
(१,५.५ज्) अत्र तत्समम्_
(१,५.५क्) षड्वा ऋतवः संवत्सरस्य
(१,५.५ल्) षडिमे पुरुषे प्राणा इति_
(१,५.५म्) अत्र तत्समम्_
(१,५.५न्) सप्त वा ऋतवः संवत्सरस्य
(१,५.५ओ) सप्तेमे पुरुषे प्राणा इति_
(१,५.५प्) अत्र तत्समम्_
(१,५.५क़्) द्वादश मासाः संवत्सरस्य
(१,५.५र्) द्वादशेमे पुरुषे प्राणा इति_
(१,५.५स्) अत्र तत्समम्_
(१,५.५त्) त्रयोदश मासाः संवत्सरस्य
(१,५.५उ) त्रयोदशेमे पुरुषे प्राणा इति_
(१,५.५व्) अत्र तत्समम्_
(१,५.५w) चतुर्विंशतिरर्धमासाः संवत्सरस्य
(१,५.५x) चतुर्विंशोऽयं पुरुषः_
(१,५.५य्) विंशत्यङ्गुलिश्चतुरङ्ग इति_
(१,५.५ज़्) अत्र तत्समम्_
(१,५.५आ) षड्विंशतिरर्धमासाः संवत्सरस्य
(१,५.५ब्ब्) षड्विंशोऽयं पुरुषः
(१,५.५च्च्) प्रतिष्ठे षड्विंशे इति_
(१,५.५द्द्) अत्र तत्समम्_
(१,५.५ई) त्रीणि च ह वै शतानि षष्टिश्च संवत्सरस्याहोरात्राणीति_
(१,५.५फ़्फ़्) एतावन्त एव पुरुषस्य प्राणा इति_
(१,५.५ग्ग्) अत्र तत्समम्_
(१,५.५ह्ह्) सप्त च ह वै शतानि विंशतिश्च संवत्सरस्याहानि च रात्रयश्चेति_
(१,५.५इइ) एतावन्त एव पुरुषस्यास्थीनि च मज्जानश्चेति_
(१,५.५ज्ज्) अत्र तत्समम्_
(१,५.५क्क्) चतुर्दश च ह वै शतानि चत्वारिंशच्च संवत्सरस्यार्धाहाश्चार्धरात्रयश्चेति_
(१,५.५ल्ल्) एतावन्त एव पुरुषस्य स्थूरा मांसानीति_
(१,५.५म्म्) अत्र तत्समम्
(१,५.५न्न्) अष्टाविंशतिश्च ह वै शतान्यशीतिश्च संवत्सरस्य पादाहाश्च पादरात्रयश्चेति_
(१,५.५ऊ) एतावन्त एव पुरुषस्य स्नावा बन्ध्या इति_
(१,५.५प्प्) अत्र तत्समम्_
(१,५.५क़्क़्) दश च ह वै सहस्राण्यष्टौ च शतानि संवत्सरस्य मुहूर्ता इति_
(१,५.५र्र्) एतावन्त एव पुरुषस्य पेशशमरा इति_
(१,५.५स्स्) अत्र तत्समम्_
(१,५.५त्त्) यावन्तो मुहूर्ताः पञ्चदश कृत्वस्तावन्तः प्राणाः_
(१,५.५उउ) यावन्तः प्राणाः पञ्चदश कृत्वस्तावन्तोऽपानाः_
(१,५.५व्व्) यावन्तोऽपानाः पञ्चदश कृत्वस्तावन्तो व्यानाः_
(१,५.५ww) यावन्तो व्यानाः पञ्चदश कृत्वस्तावन्तः समानाः_
(१,५.५xx) यावन्तः समानाः पञ्चदश कृत्वस्तावन्त उदानाः_
(१,५.५य्य्) यावन्त उदानाः पञ्चदश कृत्वस्तावन्त्येतादीनि
(१,५.५ज़्ज़्) यावन्त्येतादीनि तावन्त्येतर्हीणि
(१,५.५आअ) यावन्त्येतर्हीणि तावन्ति स्वेदायनानि
(१,५.५ब्ब्ब्) यावन्ति स्वेदायनानि तावन्ति क्षिप्रायणानि
(१,५.५च्च्च्) यावन्ति क्षिप्रायणानि तावन्तो रोमकूपाः_
(१,५.५द्द्द्) यावन्तो रोमकूपाः पञ्चदश कृत्वस्तावन्तो वर्षतो धारास्
(१,५.५ईए) तदेतत्क्रोशशतिकं परिमाणम्_
(१,५.५फ़्फ़्फ़्) तदप्येतदृचोक्तं <श्रमादन्यत्र परिवर्तमानश्चरन्वासीनो यदि वा स्वपन्नपि । अहोरात्राभ्यां पुरुषः क्षणेन कति कृत्वः प्राणिति चापानीति च शतं शतानि परिवत्सराणां अष्टौ च शतानि संवत्सरस्य मुहूर्तान्यान्वदन्त्यहोरात्राभ्यां पुरुषः समेन कति कृत्वः प्राणिति चापानीति च [ऋBं १२.३.२.७-८]>_इति ब्राह्मणं । । ५ । ।

(१,५.६अ) संवत्सरस्य समता वेदितव्येति ह स्माह वास्युः_
(१,५.६ब्) एकं एव पुरस्ताद्विषुवतोऽतिरात्रं उपयन्त्येकं उपरिष्टात्
(१,५.६च्) त्रिपञ्चाशतं एव पुरस्ताद्विषुवतोऽग्निष्टोमानुपयन्ति त्रिपञ्चाशतं उपरिष्टात्_
(१,५.६द्) विंशतिशतं एव पुरस्ताद्विषुवत उक्थ्यानुपयन्ति विंशतिशतं उपरिष्टात्
(१,५.६ए) षडेव पुरस्ताद्विषुवतः षोडशिन उपयन्ति षडुपरिष्टात्
(१,५.६फ़्) त्रिंशदेव पुरस्ताद्विषुवतः षडहानुपयन्ति त्रिंशदुपरिष्टात्
(१,५.६ग्) सैषा संवत्सरस्य समता
(१,५.६ह्) स य एवं एतां संवत्सरस्य समतां वेद संवत्सरेण सात्मा सलोको भूत्वा देवानप्येतीति ब्रह्मणं । । ६ । ।

(१,५.७अ) अथातो यज्ञक्रमाः_
(१,५.७ब्) अग्न्याधेयम्
(१,५.७च्) अग्न्याधेयात्पूर्णाहुतिः
(१,५.७द्) पूर्णहुतेरग्निहोत्रम्
(१,५.७ए) अग्निहोत्राद्दर्शपूर्णमासौ
(१,५.७फ़्) दर्शपूर्णमासाभ्यां आग्रयणम्
(१,५.७ग्) आग्रयणाच्चातुर्मास्यानि
(१,५.७ह्) चातुर्मास्येभ्यः पशुबन्धः
(१,५.७इ) पशुबन्धादग्निष्टोमः_
(१,५.७ज्) अग्निष्टोमाद्राजसूयः_
(१,५.७क्) राजसूयाद्वाजपेयः_
(१,५.७ल्) वाजपेयादश्वमेधः_
(१,५.७म्) अश्वमेधात्पुरुषमेधः
(१,५.७न्) पुरुषमेधात्सर्वमेधः
(१,५.७ओ) सर्वमेधाद्दक्षिणावन्तः_
(१,५.७प्) दक्षिणावद्भ्योऽदक्षिणाः_
(१,५.७क़्) अदक्षिणाः सहस्रदक्षिणे प्रत्यतिष्ठन्_
(१,५.७र्) ते वा एते यज्ञक्रमाः
(१,५.७स्) स य एवं एतान्यज्ञक्रमान्वेद यज्ञेन सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं । । ७ । ।

(१,५.८अ) प्रजापतिरकामयतानन्त्यं अश्नुवीयेति
(१,५.८ब्) सोऽग्नीनाधाय पूर्णाहुत्यायजत
(१,५.८च्) सोऽन्तं एवापश्यत्
(१,५.८द्) सोऽग्निहोत्रेणेष्ट्वान्तं एवापश्यत्
(१,५.८ए) स दर्शपूर्णमासाभ्यां इष्ट्वान्तं एवापश्यत्
(१,५.८फ़्) स आग्रयणेनेष्ट्वान्तं एवापश्यत्
(१,५.८ग्) स चातुर्मास्यैरिष्ट्वान्तं एवापश्यत्
(१,५.८ह्) स पशुबन्धेनेष्ट्वान्तं एवापश्यत्
(१,५.८इ) सोऽग्निष्टोमेनेष्ट्वान्तं एवापश्यत्
(१,५.८ज्) स राजसूयेनेष्ट्वा राजेति नामाधत्त
(१,५.८क्) सोऽन्तं एवापश्यत्
(१,५.८ल्) स वाजपेयेनेष्ट्वा सम्राडिति नामाधत्त
(१,५.८म्) सोऽन्तं एवापश्यत्
(१,५.८न्) सोऽश्वमेधेनेष्ट्वा स्वराडिति नामाधत्त
(१,५.८ओ) सोऽन्तं एवापश्यत्
(१,५.८प्) स पुरुषमेधेनेष्ट्वा विराडिति नामाधत्त
(१,५.८क़्) सोऽन्तं एवापश्यत्
(१,५.८र्) स सर्वमेधेनेष्ट्वा सर्वराडिति नामाधत्त
(१,५.८स्) सोऽन्तं एवापश्यत्
(१,५.८त्) सोऽहीनैर्दक्षिणावद्भिरिष्ट्वान्तं एवापश्यत्
(१,५.८उ) सोऽहीनैरदक्षिणावद्भिरिष्ट्वान्तं एवापश्यत्
(१,५.८व्) स सत्त्रेणोभयतोऽतिरात्रेणान्ततोऽयजत
(१,५.८w) वाचं ह वै होत्रे प्रायच्छत्
(१,५.८x) प्राणं अध्वर्यवे चक्षुरुद्गात्रे मनो ब्रह्मणेऽङ्गानि होत्रकेभ्य आत्मानं सदस्येभ्यः_
(१,५.८य्) एवं आनन्त्यं आत्मानं दत्त्वानन्त्यं आश्नुत
(१,५.८ज़्) तद्या दक्षिणा आनयत्ताभिरात्मानं निष्क्रीणीय
(१,५.८आ) तस्मादेतेन ज्योतिष्टोमेनाग्निष्टोमेनात्मनिष्क्रयणेन सहस्रदक्षिणेन पृष्ठशमनीयेन त्वरेत
(१,५.८ब्ब्) यो ह्यनिष्ट्वा पृष्ठशमनीयेन प्रैत्यात्मानं सोऽनिष्क्रीय प्रैतीति ब्राह्मणं । । ८ । ।

(१,५.९अ) यद्वै संवत्सराय संवत्सरसदो दीक्षन्ते कथं एषां अग्निहोत्रं अनन्तरितं भवति
(१,५.९ब्) व्रतेतेति ब्रूयात्
(१,५.९च्) कथं एषां दर्शोऽनन्तरितो भवति
(१,५.९द्) दध्ना च पुरोडाशेन चेति ब्रूयात्
(१,५.९ए) कथं एषां पौर्णमासं अनन्तरितं भवति_
(१,५.९फ़्) आज्येन च पुरोडाशेन चेति ब्रूयात्
(१,५.९ग्) कथं एषां आग्रयणं अनन्तरितं भवति
(१,५.९ह्) स्ॐयेन चरुणेति ब्रूयात्
(१,५.९इ) कथं एषां चातुर्मास्यान्यनन्तरितानि भवन्ति
(१,५.९ज्) पयस्ययेति ब्रूयात्
(१,५.९क्) कथं एषां पशुबन्धोऽनन्तरितो भवति
(१,५.९ल्) पशुना च पुरोडाशेन चेति ब्रूयात्
(१,५.९म्) कथं एषां स्ॐयोऽध्वरोऽनन्तरितो भवति
(१,५.९न्) ग्रहैरिति ब्रूयात्
(१,५.९ओ) कथं एषां गृहमेधोऽनन्तरितो भवति
(१,५.९प्) धानाकरम्भैरिति ब्रूयात्
(१,५.९क़्) कथं एषां पितृयज्ञोऽनन्तरितो भवति_
(१,५.९र्) औपासनैरिति ब्रूयात्
(१,५.९स्) कथं एषां मिथुनं अनन्तरितं भवति
(१,५.९त्) हिंकारेनेति ब्रूयात्
(१,५.९उ) सैषा संवत्सरे यज्ञक्रतूनां अपीतिः
(१,५.९व्) स य एवं एतां संवत्सरे यज्ञक्रतूनां अपीतिं वेद यज्ञेन सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं । । ९ । ।

(१,५.१०अ) देवा ह वै सहस्रसंवत्सराय दिदीक्षिरे
(१,५.१०ब्) तेषां पञ्च शतानि संवत्सराणां पर्युपेतान्यासन्नथेदं सर्व शश्राम ये स्तोमा यानि पृष्ठानि यानि शस्त्राणि
(१,५.१०च्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
(१,५.१०द्) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(१,५.१०ए) तदयातयाम मध्ये यज्ञस्यापश्यन्_
(१,५.१०फ़्) तेनायातयाम्ना या वेदे व्यष्टिरासीत्तां पञ्चस्वपश्यन्नृचि यजुषि साम्नि शान्तेऽथ घोरे
(१,५.१०ग्) ता वा एताः पञ्च व्याहृतयो भवन्त्यो श्रावयास्तु श्रौषड्यज ये यजामहे वौषडिति
(१,५.१०ह्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. दवा]
(१,५.१०इ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(१,५.१०ज्) तत एतं तापश्चितं सहस्रसंवत्सरस्याञ्जस्यं अपश्यन्_
(१,५.१०क्) ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
(१,५.१०ल्) स खलु द्वादश मासान्दीक्षाभिरेति द्वादशमासानुपसद्भिर्द्वाशमासांत्सुत्याभिः_
(१,५.१०म्) अथ यद्द्वादश मासान्दीक्षाभिरेति द्वादशमासानुपसद्भिस्तेनैतावग्न्यर्कावाप्नोति_
(१,५.१०न्) अथ यद्द्वादश मासांत्सुत्याभिस्तेनेदं महदुक्थं अवाप्नोति
(१,५.१०ओ) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
(१,५.१०प्) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(१,५.१०क़्) तत एतं संवत्सरंं तापश्चितस्याञ्जस्यं अपश्यन्_
(१,५.१०र्) ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
(१,५.१०स्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
(१,५.१०त्) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(१,५.१०उ) तत एतं द्वादशाहं संवत्सरस्याञ्जस्यं अपश्यन्_
(१,५.१०व्) ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
(१,५.१०w) स खलु द्वादशाहं दीक्षाभिरेति द्वादशाहं उपसद्भिर्द्वादशाहं सुत्याभिः_
(१,५.१०x) अथ यद्द्वादशाहं दीक्षाभिरेति द्वादशाहं उपसद्भिस्तेनैतावग्न्यर्कावाप्नोति_
(१,५.१०य्) अथ यद्द्वादशाहं सुत्याभिस्तेनेदं महदुक्थं अवाप्नोति
(१,५.१०ज़्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. इहसमिवासुरुप]
(१,५.१०आ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(१,५.१०ब्ब्) तत एतं पृष्ठ्यं षडहं द्वादशाहस्याञ्जस्यं अपश्यन्_
(१,५.१०च्च्) ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
(१,५.१०द्द्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
(१,५.१०ई) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(१,५.१०फ़्फ़्) तत एतं विश्वजितं पृष्ठ्यषडहस्याञ्जस्यं अपश्यन्_
(१,५.१०ग्ग्) ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
(१,५.१०ह्ह्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
(१,५.१०इइ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(१,५.१०ज्ज्) स वा एष विश्वजिद्यः सहस्रसंवत्सरस्य प्रतिमा_
(१,५.१०क्क्) एष ह प्रजानां प्रजापतिर्यद्विश्वजिदिति ब्राह्मणं । । १० । ।

(१,५.११अ) पुरुषं ह वै नारायणं प्रजापतिरुवाच यजस्य यजस्वेति
(१,५.११ब्) स होवाच यजस्व यजस्वेत्येवं हात्थ मा
(१,५.११च्) त्रिरपि क्षत मे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास्तृतीयसवनेन
(१,५.११द्) यज्ञवास्तुन्येव पर्यशिषो यज्ञवास्तुं इत्येवं आशिषोऽहं वा एतद्वेद यज्ञे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास्तृतीयसवनेन यज्ञवास्तुन्येव पर्यशिषो यज्ञवास्तुं इत्येवं आशिषो विद्वांसो नूनं त्वा याजयेयुः_
(१,५.११ए) एते ह वा अविद्वांसो यत्रानृग्विद्धोता भवत्ययजुर्विदध्वर्युरसामविदुद्गाताभृग्वङ्गिरोविद्ब्रह्मा
(१,५.११फ़्) यजस्वैव हन्त तु ते तद्वक्ष्यामि
(१,५.११ग्) यथा सूत्रे मणिरिव सूत्रं एतान्युक्थाहानि भवन्ति सूत्रं इव वा मणाविति
(१,५.११ह्) तस्माद्य एव सर्ववित्स्यात्तं ब्रह्माणं कुर्वीत_
(१,५.११इ) एष ह वै विद्वांत्सर्वविद्ब्रह्मा यद्भृग्वङ्गिरोवित्_
(१,५.११ज्) एते ह वा अस्य सर्वस्य शमयितारः पालयितारस्
(१,५.११क्) तमाद्ब्रह्मा स्तुते बहिःपवमाने वाचयति । । ११ । ।

(१,५.१२अ) श्येनोऽसि गायत्रछन्दा
(१,५.१२ब्) अनु त्वारभे
(१,५.१२च्) स्वस्ति मा संपारयेति
(१,५.१२द्) स यदाह श्येनोऽसीति सोमं वा एतदाह_
(१,५.१२ए) एष ह वा अग्निर्भूत्वास्मिंल्लोके संशाययति
(१,५.१२फ़्) तद्यत्संशाययति तस्माच्छेयनस्
(१,५.१२ग्) तच्छेयनस्य श्येनत्वम्_
(१,५.१२ह्) स यदाह गायत्रछन्दा अनुत्वारभ इति गायत्रेण छन्दसा वसुर्भिर्देवैः प्रातःसवनेऽस्मिंल्लोकेऽग्निं सन्तं अन्वारभते
(१,५.१२इ) स यदाह स्वस्ति मा संपारयेति गायत्रेणैव छन्दसा वसुभिर्देवैः प्रातःसवनेऽस्मिंल्लोकेऽग्निना देवेन स्वस्ति मा संपारयेति गायत्रेणैवैनं तच्छन्दसा वसुभिर्देवैः प्रातःसवनेऽस्मिंल्लोकेऽग्निना देवेन स्वस्ति संपद्यते य एवं वेद

(१,५.१३अ) अथ माध्यंदिने पवमाने वाचयति सम्राडसि त्रिष्टुप्छन्दा
(१,५.१३ब्) अनु त्वारभे
(१,५.१३च्) स्वस्ति मा संपारयेति
(१,५.१३द्) स यदाह सम्राडसीति सोमं वा एतदाह_
(१,५.१३ए) एष ह वै वायुर्भूत्वान्तरिक्षलोके सम्राजति
(१,५.१३फ़्) तद्यत्सम्राजति तस्मात्सम्राट्
(१,५.१३ग्) तत्सम्राजस्य सम्राट्त्वम्_
(१,५.१३ह्) स यदाह त्रिष्टुप्छन्दा अनु त्वारभ इति त्रैष्टुभेन छन्दसा रुद्रैर्देवैर्माध्यंदिने सवनेऽन्तरिक्षलोके वायुं सन्तं अन्वारभते
(१,५.१३इ) स यदाह स्वस्ति मा संपारयेति त्रैष्टुभेनैव छन्दसा रुद्रैर्देवैर्माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति मा संपारयेति
(१,५.१३ज्) त्रैष्टुभेनैवैनं तच्छन्दसा रुद्रैर्देवैर्माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति संपद्यते य एवं वेद । । १३ । ।

(१,५.१४अ) अथार्भवे पवमाने वाचयति स्वरोऽसि गयोऽसि जगच्छन्दा
(१,५.१४ब्) अनु त्वारभे
(१,५.१४च्) स्वस्ति मा संपारयेति
(१,५.१४द्) स यदाह स्वरोऽसीति सोमं वा एतदाह_
(१,५.१४ए) एष ह वै सूर्यो भूत्वामुष्मिंल्लोके स्वरति
(१,५.१४फ़्) तद्यत्स्वरति तस्मात्स्वरस्
(१,५.१४ग्) तत्स्वरस्य स्वरत्वम्_
(१,५.१४ह्) स यदाह गयोऽसीति सोमं वा एतदाह_
(१,५.१४इ) एष ह वै चन्द्रमा भूत्वा सर्वांल्लोकान्गच्छति
(१,५.१४ज्) तद्यद्गच्छति तस्माद्गयस्
(१,५.१४क्) तद्गयस्य गयत्वम्_
(१,५.१४ल्) स यदाह जगच्छन्दा अनु त्वारभ इति जागतेन छन्दसादित्यैर्देवैस्तृतीयसवनेऽमुष्मिंल्लोके सूर्यं सन्तं अन्वारभते
(१,५.१४म्) स यदाह स्वस्ति मा संपारयेति जागतेनैव छन्दसादित्यैर्देवैस्तृतीयसवनेऽमुष्मिंल्लोके सूर्येण देवेन स्वस्ति मा संपारयेति जागतेनैवैनं तच्छन्दसादित्यैर्देवैस्तृतीयसवनेऽमुष्मिंल्लोके सूर्येण देवेन स्वस्ति संपद्यते य एवं वेद । । १४ । ।

(१,५.१५अ) अथ संस्थिते संस्थिते सवने वाचयति मयि भर्गो मयि महो मयि यशो मयि सर्वं इति
(१,५.१५ब्) पृथिव्येव भर्गोऽन्तरिक्ष एव महो द्यौरेव यशोऽप एव सर्वम्
(१,५.१५च्) अग्निरेव भर्गो वायुरेव मह आदित्य एव यशश्चन्द्रमा एव सर्वम्_ [एद्. आदित्या]
(१,५.१५द्) वसव एव भर्गो रुद्रा एव मह आदित्या एव यशो विश्वेदेवा एव सर्वम्_
(१,५.१५ए) गायत्र्येव भर्गस्त्रिष्टुबेव महो जगत्येव यशोऽनुष्टुबेव सर्वम्_
(१,५.१५फ़्) प्राच्येव भर्गः प्रतीच्येव मह उदीच्येव यशो दक्षिणैव सर्वम्_
(१,५.१५ग्) वसन्त एव भर्गो ग्रीष्म एव महो वर्षा एव यशः शरदेव सर्वम्_
(१,५.१५ह्) त्रिवृदेव भर्गः पञ्चदश एव महः सप्तदश एव यश एकविंश एव सर्वम्
(१,५.१५इ) ऋग्वेद एव भर्गो यजुर्वेद एव महः सामवेद एव यशो ब्रह्मवेद एव सर्वम्_
(१,५.१५ज्) होतैव भर्गोऽध्वर्युरेव मह उद्गातैव यशो ब्रह्मैव सर्वम्_
(१,५.१५क्) वागेव भर्गः प्राण एव महश्चक्षुरेव यशो मन एव सर्वं । । १५ । ।

(१,५.१६अ) स यदाह मयि भर्ग इति पृथिवीं एवैतल्लोकानां अहाग्निं देवानां वसून्देवान्देवगणानां गायत्रं छन्दसां प्राचीं दिशां वसन्तं ऋतूनां त्रिवृतं स्तोमानां ऋग्वेदं वेदानां हौत्रं होत्रकाणां वाचं इन्द्रियाणां । । १६ । ।

(१,५.१७अ) स यदाह मयि मह इत्यन्तरिक्षं एवैतल्लोकानां आह वायुं देवानां रुद्रान्देवान्देवगणानां त्रैष्टुभं छन्दसां प्रतीचीं दिशां ग्रीष्मं ऋतूनां पञ्चदशं स्तोमानां यजुर्वेदं वेदानां आध्वर्यवं होत्रकाणां प्राणं इन्द्रियाणां । । १७ । ।

(१,५.१८अ) स यदाह मयि यश इति दिवं एवैतल्लोकानां आहादित्यं देवानां आदित्यान्देवगणानां जागतं छन्दसां उदीचीं दिशां वर्षा ऋतूनां सप्तदशं स्तोमानां सामवेदं वेदानां औद्गात्रं होत्रकाणां चक्षुरिन्द्रियाणां । । १७ । ।

(१,५.१९अ) स यदाह मयि सर्वं इत्यप एवैतल्लोकानां आह चन्द्रमसं देवानां विश्वान्देवान्देवगणानां आनुष्टुभं छन्दसां दक्षिणां दिशां शरदं ऋतूनां एकविंशं स्तोमानां ब्रह्मवेदं वेदानां ब्रह्मत्वं होत्रकाणां मन इन्द्रियाणां । । १८ । ।

(१,५.२०अ) स वा एष दशधा चतुः संपद्यते
(१,५.२०ब्) दश च ह वै चतुर्विराजोऽक्षराणि
(१,५.२०च्) तं गर्भा उपजीवन्ति
(१,५.२०द्) श्रीर्वै विराड्
(१,५.२०ए) यशोऽन्नाद्यम्_
(१,५.२०फ़्) श्रियं एव तद्विराजं यशस्यन्नाद्यो प्रतिष्ठापयति
(१,५.२०ग्) प्रतिष्ठन्तीरिदं सर्वं अनुप्रतिष्ठति
(१,५.२०ह्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद । । २० । ।

(१,५.२१अ) अनर्वाणं ह वै देवं दध्यङ्ङाङ्गिरस उपसीदं ह यज्ञस्य श्नुष्टिं समश्नवामह इति
(१,५.२१ब्) स दध्यङ्ङाङ्गिरसोऽब्रवीद्यो वै सप्तदशं प्रजापतिं यज्ञेऽन्वितं वेद नास्य यज्ञो रिष्यते
(१,५.२१च्) न यज्ञपतिं रिष्यन्त इति
(१,५.२१द्) ता वा एताः पञ्च व्याहृतयो भवन्त्यो श्रावयास्तु श्रौषड्यज ये यजामहे वौषडिति
(१,५.२१ए) स दध्यङ्ङाङ्गिरसोऽब्रवीन्न वयं विद्मो यदि ब्राह्मणाः स्मो यद्यब्राह्मणाः स्मो यदि तस्यर्षेः स्मो वान्यस्येति_
(१,५.२१फ़्) अनर्वाणश्च ह वा ऋतावन्तश्च पितरः स्वधायां आवृषायन्त वयं वदामहै वयं वदामहा इति
(१,५.२१ग्) सोऽयात्स्वायंभुवो वा ऋतावन्तो मदयातां न वयं वदामहा इति
(१,५.२१ह्) तस्मात्प्रवरे प्रव्रियमाणे वाचयेद्देवाः पितर इति तिस्रः_
(१,५.२१इ) य एति संयजति स भवति यश्च न ब्रूते यश्च न ब्रूत इति ब्राह्मणं । । २१ । ।

(१,५.२२अ) सावित्रं ह स्मैतं पूर्वे पुरस्तात्पशुं आलभन्त इत्येतर्हि प्राजापत्यम्_
(१,५.२२ब्) यो ह्येव सविता स प्रजापतिरिति वदन्तस्
(१,५.२२च्) तस्मादु समुप्याग्नींस्तेन यजेरन्_
(१,५.२२द्) ते समानधिष्ण्या एव स्युरोखासंभरणीयायाः_
(१,५.२२ए) उखासंभरणीयायां विन्युपयाग्नींस्तया यजेरन्_
(१,५.२२फ़्) ते नानाधिष्ण्या एव स्युरा दीक्षणीयायाः_
(१,५.२२ग्) दीक्षणीयायां संन्युप्याग्नींस्तया यजेरन्_
(१,५.२२ह्) ते समानधिष्ण्या एव स्युरोदवसानीयायाः_
(१,५.२२इ) उदवसानीयायां विन्युप्याग्नींस्तया यजेरन्_
(१,५.२२ज्) ते नानाधिष्ण्या एव स्युः_
(१,५.२२क्) अथ यदि यजमानस्योपतपेत्पार्श्वतोऽग्नीनाधाय तावदासीत यावदगदः स्यात्_
(१,५.२२ल्) यदि प्रेयात्स्वैरेव तं अग्निभिर्दहेत्_
(१,५.२२म्) अशवाग्निभिरितरे यजमाना आसत इति वदन्तस्
(१,५.२२न्) तस्य तदेव ब्राह्मणं यददः पुरःसवने
(१,५.२२ओ) पितृमेध आशिषो व्याख्याताः । । २२ । ।

(१,५.२३अ) सायंप्रातर्होमौ स्थालीपाको नवश्च यः । बलिश्च पितृयज्ञश्चाष्टका सप्तमः पशुः । । इत्येते पाकयज्ञाः
(१,५.२३ब्) अग्न्याधेयं अग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश्चातुर्मास्यानि पशुबन्धोऽत्र सप्तमः । । इत्येते हविर्यज्ञाः
(१,५.२३च्) अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशिमांस्ततः । वाजपेयोऽतिरात्रश्चाप्तोर्यामात्र सप्तमः । । इत्येते सुत्याः
(१,५.२३द्) के स्विद्देवा प्रवोवाजाः के स्विद्देवा अभिद्यवः । के स्विद्देवा हविष्मन्तः किं स्विज्जिगाति सुम्नयुः । ।
(१,५.२३ए) ऋतव एव प्रवोवाजा मासा देवा अभिद्यवः । अर्धमासा हविष्मन्तस्तज्जिगाति सुन्मयुः । ।
(१,५.२३फ़्) कति स्विद्रात्रयः कत्यहानि कति स्तोत्राणि कति शस्त्राण्यस्य । कति स्वित्सवनाः संवत्सरस्य स्तोत्रियाः पदाक्षराणि कत्यस्य । ।
(१,५.२३ग्) <द्वावतिरात्रौ षट्शतं अग्निष्टोमा द्वे विंशतिशते उक्थ्यानां । द्वादश षोडशिनः षष्टिः षडहा वैषुवतं च [Vऐत्S३१.१५]> । ।
(१,५.२३ह्) अहान्यस्य विंशतिशतानि त्रीण्यहश्चैकं तावदस्य । संवत्सरस्य सवनाः सहस्रं असीति त्रीणि च संस्तुतस्य । ।
(१,५.२३इ) षट्षष्टिश्च द्वे च शते भवत स्तुतशस्त्राणां अयुतं चैकं अस्य । स्तोत्रियाश्च नवतिसहस्रा द्वे नियुते नवतिश्चाति षट्च । ।
(१,५.२३ज्) अष्टौ शतान्ययुतानि त्रिंशच्चतुर्नवतिश्च पदान्यस्य । संवत्सरस्य कविभिर्मितस्यैतावती मध्यमा देवमात्रा । ।
(१,५.२३क्) अयुतं एकं प्रयुतानि त्रिंशद्द्वे नियुते तथा ह्यनुसृष्टाः । अष्टौ शतानि नव चाक्षराण्येतावानात्मा परमः प्रजापतेः । ।
(१,५.२३ल्) आद्यं वषट्कारः प्रदानान्तं एतं अग्निष्टोमे पर्वशः साधु क्ळ्प्तं । सौभेषजं छन्द ईप्सन्यदग्नौ चतुःशतं बहुधा हूयते यत् । ।
(१,५.२३म्) प्रातःसवन स्तुत एकविंशो गायत्रस्तोममित एक एव । माध्यंदिनः सप्तदशेन क्ळ्प्तस्त्रयस्त्रिंशेन सवनं तृतीयं । । २३ । ।

(१,५.२४अ) श्रद्धायां रेतस्तपसा तपस्वी वैश्वानरः सिषिचेऽपत्यं ईप्सन् । ततो जज्ञे लोकजित्सोमजम्भा ऋषेरृषिरङ्गिराः संनभूव । ।
(१,५.२४ब्) ऋषेर्यज्ञस्य चतुर्विधस्य श्रद्धां यः श्रेयसीं लोकं अमुं जिगाय । यस्मै वेदाः प्रसृताः सोमबिन्दु युक्ता वहन्ति सुकृतां उ लोकं । ।
(१,५.२४च्) ऋचोऽस्य भागांश्चतुरो वहन्त्युक्थशस्त्रैः प्रमुदो मोदमानाः । ग्रहैर्हविर्भिश्च कृताकृतश्च यजूंषि भागांश्चतुरो वहन्ति । ।
(१,५.२४द्) औदुम्बर्यां सामघोषेण तावत्सविष्टुतिभिश्च स्तोमैः छन्दसा । सामानि भागांश्चतुरो वहन्ति गीत्या स्तोमेन सह प्रस्तावेन च । ।
(१,५.२४ए) प्रायश्चित्तैर्भेषजैः संस्तुवन्तोऽथर्वाणोऽङ्गिरसश्च शान्ताः । ब्रह्मा ब्रह्मत्वेन प्रमुदो मोदमाना असंसृष्टान्भागांश्चतुरो वहन्ति । ।
(१,५.२४फ़्) यो ब्रह्मवित्सोऽभिकरोऽस्तु वः शिवो धिया धीरो रक्षतु धर्मं एतं । मा वः प्रमत्तां अमृताच्च यज्ञात्कर्माच्च येनानङ्गिरसोऽपियासीत् । ।
(१,५.२४ग्) मायुं दशं मारुशस्ताः प्रमेष्टा मा मे भूर्युक्ता विदहाथ लोकान् । दिव्यं भयं रक्षत धर्मं उद्यतं यज्ञं कालाश स्तुतिगोपनायनं । ।
(१,५.२४ह्) होता च मैत्रावरुणश्च पादं अच्छावाकः सह ग्रावस्तुतैकं । ऋग्भि स्तुवन्तोऽहरहः पृथिव्या अग्निं पादं ब्रह्मणा धारयन्ति । ।
(१,५.२४इ) अध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता निहितं पादं एकं । सं अन्तरिक्षं यजुषा स्तुवन्तो वायुं पादं ब्रह्मणा धारयन्ति । ।
(१,५.२४ज्) साम्नोद्गाता छादयन्नप्रमत्त औदुम्बर्यां स्तोभदेयः सगद्गदः । विद्वान्प्रस्तोता विदहाथ सुष्टुतिं सुब्रह्मण्यः प्रतिहर्ताथ यज्ञे । ।
(१,५.२४क्) साम्ना दिव्येकं निहितं स्तुवन्तः सूर्यं पादं ब्रह्मणा धारयन्ति । ब्रह्मा हैकं ब्राह्मणाच्छंसिनः सह पोताग्नीध्रो निहितं पादं एकं । ।
(१,५.२४ल्) अथर्वभिरङ्गिरोभिश्च गुप्तोऽप्सु चन्द्रं पादं ब्रह्मणा धारयन्ति । षोडशिकं होत्रका अभिष्टुवन्ति वेदेषु युक्ताः प्रपृथक्चतुर्धा । ।
(१,५.२४म्) मनीषिणो दीक्षिताः श्रद्दधाना होतारो गुप्ता अभिवहन्ति यज्ञं । दक्षिणतो ब्रह्मणस्यों जनदित्येतां व्याहृतिं जपन् । ।
(१,५.२४न्) सप्तदशं सदस्यं तं कीर्तयन्ति पुरा विदुः । अष्टादशी दीक्षिता दीक्षितानां यज्ञे पत्नी श्रद्दधानेह युक्ता । ।
(१,५.२४ओ) एकोनविंशः शमिता बभूव विंशो यज्ञे गृहपतिरेव सुन्वन् । एकविंशतिरेवैषां संस्थायां अङ्गिरो वह । ।
(१,५.२४प्) वेदैरभिष्टुतो लोको नानावेशापराजितः । । । २४ । ।

(१,५.२५अ) सप्त सुत्याः सप्त च पाकयज्ञाः हविर्यज्ञाः सप्त तथैकविंशतिः । सर्वे ते यज्ञा अङ्गिरसोऽपियन्ति नूतना यानृषयो सृजन्ति ये च सृष्टाः पुराणैः । ।
(१,५.२५ब्) एतेषु वेदेष्वपि चैकं एवापव्रजं ऋत्विजां संभरन्ति । कृट्स्तृपात्सचते तां अशस्तिं विष्कन्धं एनं विसृतं प्रजासु । ।
(१,५.२५च्) निवर्तन्ते दक्षिणा नीयमानाः सुते सोमे वितते यज्ञतन्त्रे । मोघाशिषो यन्त्यनिवर्तमाना अनिष्टयज्ञा न तरन्ति लोकान् । ।
(१,५.२५द्) द्वादशवर्षं ब्रह्मचर्यं पृथग्वेदेषु तत्स्मृतं । एवं व्यवस्थिता वेदाः सर्व एव स्वकर्मसु । ।
(१,५.२५ए) सन्ति चैषां समानाः मन्त्राः कल्पाश्च ब्राह्मणानि च । व्यवस्थानं तु तत्सर्वं पृथग्वेदेषु तत्स्मृतं । ।
(१,५.२५फ़्) ऋग्वेदस्य पृथिवी स्थानं अन्तरिक्षस्थानोऽध्वरः । द्यौ स्थानं सामवेदस्यापो भृग्वङ्गिरसां स्मृतं । ।
(१,५.२५ग्) अग्निर्देवत ऋग्वेदस्य यजुर्वेदो वायुदेवतः । आदित्यः सामवेदस्य चन्द्रमा वैद्युतश्च भृग्वङ्गिरसां । ।
(१,५.२५ह्) त्रिवृत्स्तोम ऋग्वेदस्य यजूंषि पञ्चदशेन सह जज्ञिरे । सप्तदशेन सामवेद एकविंशो ब्रह्मसंमितः । ।
(१,५.२५इ) वागध्यात्मं ऋग्वेदस्य यजुषां प्राण उच्यते । चक्षुषी सामवेदस्य मनो भृग्वङ्गिरसां स्मृतं । ।
(१,५.२५ज्) ऋग्भिः सह गायत्रं जागतं आहुर्यजूंषि त्रैष्टुभेन सह जज्ञिरे । उष्णिक्ककुभ्यां भृग्वङ्गिरसो जगत्या सामानि कवयो वदन्ति । ।
(१,५.२५क्) ऋग्भिः पृथिवीं यजुषान्तरिक्षं साम्ना दिवं लोकजित्सोमजम्भाः । अथर्वभिरङ्गिरोभिश्च गुप्तो यज्ञश्चतुष्पाद्दिवं उद्वहेत । ।
(१,५.२५ल्) ऋग्भिः सुशस्तो यजुषा परिष्कृतः सविष्टुतः सामजित्सोमजम्भाः । अथर्वभिरङ्गिरोभिश्च गुप्तो यज्ञश्चतुष्पाद्दिवं आरुरोह । ।
(१,५.२५म्) ऋचो विद्वान्पृथिवीं वेद संप्रति यजूंषि विद्वान्बृहदन्तरिक्षं । दिवं वेद सामगो यो विपश्चित्सर्वान्लोकान्यद्भृग्वङ्गिरोवित् । ।
(१,५.२५न्) यांश्च ग्रामे यांश्चारण्ये जपन्ति मन्त्रान्नार्थान्बहुधा जनासः । सर्वे ते यज्ञा अङ्गिरसोऽपियन्ति नूतना सा हि गतिर्ब्रह्मणो यावरार्ध्या । ।
(१,५.२५ओ) त्रिविष्टपं त्रिदिवं नाकं उत्तमं तं एतया त्रय्या विद्ययैति । अत उत्तरे ब्रह्मलोका महान्तोऽथर्वणां अङ्गिरसां च सा गतिः । । अथर्वणां अङ्गिरसां च सा गतिरिति ब्राह्मणं । । २५ । ।

(१,५.२५चोल्) इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे पञ्चमः प्रपाठकः । ।

(१चोल्) इति पूर्वब्राह्मणं समाप्तम्।

Next (गोपथब्राह्मणम् उत्तर Gopatha Brahmanam Uttara)