वस्तुधर्मः – (VEDIC CONCEPT OF QUANTUM NUMBERS) 

वस्तुधर्मः – Vaidik concept of Quantum Numbers -वासुदेव मिश्रशर्म्मा कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् । छन्द॒: किमा॑सी॒त्प्रउ॑गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे॑ ॥ ॥ ऋग्वेद १०-१३०-३ ॥ ऋषि – यज्ञः प्राजापत्यः | देवता – भाववृत्तम् | छन्द – त्रिष्टुप् | स्वर – धैवतः क्रियागुणवत्समवायिकारणमिति द्रव्यलक्षणम् । वैशेषिक-१.१.१५ । द्रव्य क्या है?  जो क्रिया (action) […]

वस्तुधर्मः – (VEDIC CONCEPT OF QUANTUM NUMBERS)  Read More »

श्रीब्रह्मवैवर्तपुराण

ब्रह्मवैवर्तपुराण (सूचीमात्र) Gita Press Sankshipta Brahma Vaivarta Purana Index of the Shree Brahma Vaivarta Purana for easy searchability. ब्रह्मखण्ड १ मङ्गलाचरण , नैमिषारण्यमें आये हुए सौतिसे शौनकके प्रश्न तथा सौतिद्वारा ब्रह्मवैवर्तपुराणका परिचय देते हुए इसके महत्त्वका निरूपण …… २१  २- परमात्माके महान् उज्ज्वल तेजःपुञ्ज , गोलोक , वैकुण्ठलोक और शिवलोककी स्थितिका वर्णन तथा गोलोकमें श्यामसुन्दर भगवान्

श्रीब्रह्मवैवर्तपुराण Read More »

नारायण सूक्तम्

नारायण सूक्तम् Narayana Sooktam. This Suktam appears in the Taittirīya āranyakam at the 4th āranyaka, 10th Prashna (Prapāthaka), 13th Anuvāka. ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु ।स॒ह वी॒र्यं॑ करवावहै ।ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥ स॒ह॒स्र॒शीर्षं॑ दे॒वं॒ वि॒श्वाक्षँ॑ वि॒श्वश॑म्भुवम् ।विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षर॑म् पर॒मं प॒दम् ॥१॥ वि॒श्वत॒: पर॑मान्नि॒त्यँ॒ वि॒श्वं ना॑राय॒णꣳ ह॑रिम् ।विश्व॑मे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति

नारायण सूक्तम् Read More »

नारायणोपनिषत्

नारायण उपनिषत् ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु ।स॒ह वी॒र्यं॑ करवावहै ।ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥ ओं अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृ॑जेये॒ति ।ना॒रा॒य॒णात्प्रा॑णो जा॒यते । मनः सर्वेन्द्रि॑याणि॒ च ।खं वायुर्ज्योतिरापः पृथिवी विश्व॑स्य धा॒रिणी ।ना॒रा॒य॒णाद्ब्र॑ह्मा जा॒यते ।ना॒रा॒य॒णाद्रु॑द्रो जा॒यते ।ना॒रा॒य॒णादि॑न्द्रो जा॒यते ।ना॒रा॒य॒णात्प्रजापतयः प्र॑जाय॒न्ते ।ना॒रा॒य॒णाद्द्वादशादित्या रुद्रा वसवस्सर्वाणिच छ॑न्दाग्ं॒सि ।ना॒रा॒य॒णादेव समु॑त्पद्य॒न्ते ।ना॒रा॒य॒णे प्र॑वर्त॒न्ते

नारायणोपनिषत् Read More »

पुराणोंके लक्षण – श्रीमद्भागवतम् द्वादश स्कन्ध

।।श्रीहरिः।। अथ सप्तमोऽध्याय: अथर्ववेदकी शाखाएँ और पुराणोंके लक्षण सूत उवाच अथर्ववित् सुमन्तुश्च शिष्यमध्यापयत् स्वकाम् ।संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ।।१शौक्लायनिर्ब्रह्मबलिर्मोदोषः पिप्पलायनिः ।वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो शृणु ।।२कुमुदः शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित् ।बभ्रुः शिष्योऽथांगिरसः सैन्धवायन एव च ।अधीयेतां संहिते द्वे सावर्ण्याद्यास्तथापरे ।।३नक्षत्रकल्पः शान्तिश्च कश्यपांगिरसादयः ।एते आथर्वणाचार्याः शृणु पौराणिकान् मुने ।।४त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः ।वैशम्पायन हारीतौ षड् वै पौराणिका इमे

पुराणोंके लक्षण – श्रीमद्भागवतम् द्वादश स्कन्ध Read More »