वस्तुधर्मः – (VEDIC CONCEPT OF QUANTUM NUMBERS)
वस्तुधर्मः – Vaidik concept of Quantum Numbers -वासुदेव मिश्रशर्म्मा कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् । छन्द॒: किमा॑सी॒त्प्रउ॑गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे॑ ॥ ॥ ऋग्वेद १०-१३०-३ ॥ ऋषि – यज्ञः प्राजापत्यः | देवता – भाववृत्तम् | छन्द – त्रिष्टुप् | स्वर – धैवतः क्रियागुणवत्समवायिकारणमिति द्रव्यलक्षणम् । वैशेषिक-१.१.१५ । द्रव्य क्या है? जो क्रिया (action) […]
वस्तुधर्मः – (VEDIC CONCEPT OF QUANTUM NUMBERS) Read More »