पातञ्जलयोगदर्शनम् – व्यासभाष्यसमेतम् हिन्दी Yoga Darshana Hindi

पातञ्जलयोगदर्शनम् व्यासभाष्यसमेतम्हिन्दी भाषान्तरण सहित। Yoga Darshana, Yoga Sutras of Patanjali with Vyasa Bhashya (commentary) with Hindi translations प्रथमः समाधिपादः । योगेन चित्तस्य पदेन वाचांमलं शरीरस्य च वैद्यकेनयोऽपाकरोत्तं प्रवरं मुनीनांपतञ्जलिं प्राञ्जलिरानतोऽस्मि योगेन चित्तस्य पदेन वाचाम् योग के द्वारा चित्त का, वाणी के शब्दों द्वारा वाणी का मल,मलम् शरीरस्य च वैद्यकेन शरीर का मल वैद्यक (आयुर्वेद) के द्वारा,यः […]

पातञ्जलयोगदर्शनम् – व्यासभाष्यसमेतम् हिन्दी Yoga Darshana Hindi Read More »

ଶ୍ରୀମଦ୍ଭଗୱଦ୍ଗୀତା

॥ ଅଥ ଶ୍ରୀମଦ୍ଭଗୱଦ୍ଗୀତା ॥ Gita ଅଥ ପ୍ରଥମୋऽଧ୍ଯାଯଃ । ଅର୍ଜୁନୱିଷାଦଯୋଗଃ ଧର୍ମକ୍ଷେତ୍ରେ କୁରୁକ୍ଷେତ୍ରେ ସମୱେତା ଯୁଯୁତ୍ସୱଃ ।ମାମକାଃ ପାଣ୍ଡୱାଶ୍ଚୈୱ କିମକୁର୍ୱତ ସଞ୍ଜଯ ॥ ୧-୧॥ ଦୃଷ୍ଟ୍ୱା ତୁ ପାଣ୍ଡୱାନୀକଂ ୱ୍ଯୂଢଂ ଦୁର୍ଯୋଧନସ୍ତଦା ।ଆଚାର୍ଯମୁପସଙ୍ଗମ୍ଯ ରାଜା ୱଚନମବ୍ରୱୀତ୍ ॥ ୧-୨॥ ପଶ୍ଯୈତାଂ ପାଣ୍ଡୁପୁତ୍ରାଣାମାଚାର୍ଯ ମହତୀଂ ଚମୂମ୍ ।ୱ୍ଯୂଢାଂ ଦ୍ରୁପଦପୁତ୍ରେଣ ତୱ ଶିଷ୍ଯେଣ ଧୀମତା ॥ ୧-୩॥ ଅତ୍ର ଶୂରା ମହେଷ୍ୱାସା ଭୀମାର୍ଜୁନସମା ଯୁଧି ।ଯୁଯୁଧାନୋ ୱିରାଟଶ୍ଚ ଦ୍ରୁପଦଶ୍ଚ ମହାରଥଃ ॥ ୧-୪॥ ଧୃଷ୍ଟକେତୁଶ୍ଚେକିତାନଃ କାଶିରାଜଶ୍ଚ ୱୀର୍ଯୱାନ୍ ।ପୁରୁଜିତ୍କୁନ୍ତିଭୋଜଶ୍ଚ

ଶ୍ରୀମଦ୍ଭଗୱଦ୍ଗୀତା Read More »

5 TYPES OF VEDIC QUANTUM NUMBERS (वस्तुधर्म).

5 TYPES OF VEDIC QUANTUM NUMBERS (वस्तुधर्म). Shri Basudeba Mishra Sharma The 2022 Nobel Prize in Physics was awarded for experiments with entangled photons to facilitate quantum information processing. The “quantum” part of a quantum computer is the use of entanglement (सर्वाङ्गसाहित्य – प्रधानानामङ्गविशिष्टत्वरूपं साङ्गत्वम्), and superposition (व्याप्ति) principles in information processing, where Bell’s inequality

5 TYPES OF VEDIC QUANTUM NUMBERS (वस्तुधर्म). Read More »

रुद्र और यम कौन हैं

रुद्र और यम कौन हैं । श्रीमद्वासुदेव मिश्रशर्म्मा प्रजापति वायु रूप से जल के साथ वराह बन कर अग्नि के सहयोग से विश्वकर्मा बन कर पृथ्वी का सर्ज्जन किया । फिर अग्नि के संयोग से वसु-रुद्र-आदित्यों आदि देवों  को सृष्टि किया (प्रजापतिर् वायुर्भूत्वाऽचरत् स इमामपश्यत् तां वराहो भूत्वाऽहरत्तां विश्वकर्मा भूत्वा व्य् अमार्ट् साऽप्रथत सा पृथिव्यभवत्तत्पृथिव्यै

रुद्र और यम कौन हैं Read More »

चैतन्यम् आत्मा

चैतन्यम् आत्मा । श्रीमद्वासुदेव मिश्रशर्म्मा चेतना चेतनभिदा कूटस्थात्मकृता न हि ।किन्तु बुद्धिकृताभासकृतैवेत्यवगम्यताम् ॥ पञ्चदशी – ६-४५॥ चेतन अचेतन का भेद कूटस्थ (कूटँ॒ अप्र॑दाने – न भाति नास्ति कूटस्थ – कूटवत् निर्व्विकारेण निश्चलः सन् तिष्ठतीति – एकरूपतया यः कालव्यापी सः) तथा आत्मकृत नहीँ है । इसे बुद्धिकृत – बुद्धिमें प्रतिबिम्बित – आभासकृत् (कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्रतिविम्बकः)

चैतन्यम् आत्मा Read More »