नवदुर्गा रहस्य – 2
by Basudeba Mishra नवदुर्गा रहस्य 1, नवदुर्गा रहस्य 3, नवदुर्गा रहस्य 4 न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ श्वेताश्वेतर उपनिषत् ६-८ ॥ अक्षरात्सम्भवतीह विश्वम् ॥ मुण्डकोपनिषत् १-१-७ ॥ शुद्ध रूपसे रस (रसो वै सः – तैत्तिरीयोपनिषत् – २-७) और बल (नायमात्मा बलहीनेन लभ्यो – […]
नवदुर्गा रहस्य – 2 Read More »