शब्दब्रह्म और परम्ब्रह्म ।
शब्दब्रह्म और परम्ब्रह्म । -श्रीमद्वासुदेव मिश्रशर्म्मा मैत्रायणी उपनिषद 6-22 में कहा गया है –द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।शब्दे ब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति । अमृतविन्दु उपनिषद् 1-17 में भी कहा गया है –द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् ।शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ब्रह्म का दो भेद जानने योग्य है – […]
शब्दब्रह्म और परम्ब्रह्म । Read More »