Author name: Dwaipayan Pradhan

सृष्टिरहस्य

सृष्टिरहस्य।– श्रीमद्वासुदेव मिश्रशर्म्मा कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ मुण्डकोपनिषत् १.१.३ ॥ कुछ शिष्यों ने शौनक महर्षि से प्रश्न किया – वह कौन सी ज्ञान है, (Grand Unified Theory or Theory of Everything) जिसको जानने से सब कुछ जाना जा सकेगा । ऋषि ने उत्तर दिया – द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो […]

सृष्टिरहस्य Read More »

BRAIN WAVES AND AI – THE VEDIC VIEW

BRAIN WAVES AND AI – THE VEDIC VIEW.-Basudeba Mishra मनोबुद्धिरहङ्कारश्चितं करणमान्तरम् ।संशयो निश्चयो गर्वः स्मरणं विषया अमी । We have five external sense organs. There are four internal sense organs also. The first is mind (मन), which operates from the heart. Its function is to receive external impulses through the sense organs, mix them and

BRAIN WAVES AND AI – THE VEDIC VIEW Read More »

पातञ्जलयोगदर्शनम् – व्यासभाष्यसमेतम् हिन्दी Yoga Darshana Hindi

पातञ्जलयोगदर्शनम् व्यासभाष्यसमेतम्हिन्दी भाषान्तरण सहित। Yoga Darshana, Yoga Sutras of Patanjali with Vyasa Bhashya (commentary) with Hindi translations चतुर्थः कैवल्यपादः । जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥१॥ जन्म औषधि मन्त्र तपः समाधि जाः सिद्धयः जन्म, औषधि, मंत्र, तप, और समाधि से उत्पन्न सिद्धियाँ। देहान्तरिता जन्मना सिद्धिः । औषधिभिरसुरभवनेषु रसायनेनेत्येवऽदि । मन्त्रैराकाशगमनाणिमादिलाभः । तपसा सङ्कल्पसिद्धिः कामरूपी यत्र तत्र कामग इत्येवमादि ।

पातञ्जलयोगदर्शनम् – व्यासभाष्यसमेतम् हिन्दी Yoga Darshana Hindi Read More »

पातञ्जलयोगदर्शनम् – व्यासभाष्यसमेतम् हिन्दी Yoga Darshana Hindi

पातञ्जलयोगदर्शनम् व्यासभाष्यसमेतम्हिन्दी भाषान्तरण सहित।Yoga Darshana, Yoga Sutras of Patanjali with Vyasa Bhashya (commentary) with Hindi translations तृतीयः विभूतिपादः ।  उक्तानि पञ्चबहिरङ्गाणि साधनानि । धारणा वक्तव्या— तृतीयः विभूति पादः उक्तानि पञ्च बहिः अङ्गानि साधनानि धारणा वक्तव्या तृतीय विभूति पाद है। पाँच बाह्य अंगों के साधनों का उल्लेख किया गया। धारणा कहनी है— देशबन्धश्चित्तस्य धारणा ॥१॥ देश बन्धः

पातञ्जलयोगदर्शनम् – व्यासभाष्यसमेतम् हिन्दी Yoga Darshana Hindi Read More »

पातञ्जलयोगदर्शनम् – व्यासभाष्यसमेतम् हिन्दी Yoga Darshana Hindi

पातञ्जलयोगदर्शनम् व्यासभाष्यसमेतम्हिन्दी भाषान्तरण सहित। Yoga Darshana, Yoga Sutras of Patanjali with Vyasa Bhashya (commentary) with Hindi translations द्वितीयः साधनपादः । तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥ नातपस्विनो योगः सिद्ध्यति । अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर्नान्तरेण तपः सम्भेदमापद्यत इति तपस उपादानम् । तच्च चित्तप्रसादनमबाधमानमनेनासेव्यमिति मन्यते । स्वाध्यायः प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं तत्फलसंन्यासो वा ॥१॥ तपः स्वाध्याय ईश्वर प्रणिधानानि क्रिया

पातञ्जलयोगदर्शनम् – व्यासभाष्यसमेतम् हिन्दी Yoga Darshana Hindi Read More »