चैतन्यम् आत्मा
चैतन्यम् आत्मा । श्रीमद्वासुदेव मिश्रशर्म्मा चेतना चेतनभिदा कूटस्थात्मकृता न हि ।किन्तु बुद्धिकृताभासकृतैवेत्यवगम्यताम् ॥ पञ्चदशी – ६-४५॥ चेतन अचेतन का भेद कूटस्थ (कूटँ॒ अप्र॑दाने – न भाति नास्ति कूटस्थ – कूटवत् निर्व्विकारेण निश्चलः सन् तिष्ठतीति – एकरूपतया यः कालव्यापी सः) तथा आत्मकृत नहीँ है । इसे बुद्धिकृत – बुद्धिमें प्रतिबिम्बित – आभासकृत् (कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्रतिविम्बकः) […]