आत्मा

चैतन्यम् आत्मा

चैतन्यम् आत्मा । श्रीमद्वासुदेव मिश्रशर्म्मा चेतना चेतनभिदा कूटस्थात्मकृता न हि ।किन्तु बुद्धिकृताभासकृतैवेत्यवगम्यताम् ॥ पञ्चदशी – ६-४५॥ चेतन अचेतन का भेद कूटस्थ (कूटँ॒ अप्र॑दाने – न भाति नास्ति कूटस्थ – कूटवत् निर्व्विकारेण निश्चलः सन् तिष्ठतीति – एकरूपतया यः कालव्यापी सः) तथा आत्मकृत नहीँ है । इसे बुद्धिकृत – बुद्धिमें प्रतिबिम्बित – आभासकृत् (कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्रतिविम्बकः) […]

चैतन्यम् आत्मा Read More »

रस बल से सृष्टि

श्रीवासुदेव मिश्र। निरंश संयुक्तवस्तुका (combined and spread-out particles without parts) एकसाथ रहकर स्थिर रहना (at equilibrium and at rest) आपः (आ॒पॢँ व्या॑प्तौ, आपॢँ लम्भ॑ने – आभिर्वा अहं इदं सर्वं आप्स्यामि यदिदं किं चेति तस्मादापोऽभवन्_ गोपथब्राह्मणम् पूर्व) कहलाता है ।जहाँ आपः का सम्यक् उद्रेक होता है, उसे समुद्र कहते हैँ (तां अस्येक्षमाणस्य स्वयं रेतोऽस्कन्दत् तदप्सु प्रत्यतिष्ठत्)।ब्रह्म

रस बल से सृष्टि Read More »

Manifest and Unmanifest Brahman

अचिन्त्यस्याप्रमेयस्य निर्गुणस्य गुणात्मनः । उपासकानां सिद्ध्यर्थं ब्रह्मणो रूपकल्पना । The ultimate reality is beyond human understanding, immeasurable, and without any attributes. Yet, the knowledgeable impose attributes to IT for the easy comprehension by laymen. The word property – गुण – has been derived from the root गुण् मन्त्रणे + घञ. It has been defined as

Manifest and Unmanifest Brahman Read More »

Science of Creation Explained

Mundaka Upanishad (1-7) says; the universe came into existence from “the imperishable” (अक्षरात्संभवतीहविश्वम्). Gita (8-21) also says the same thing (अव्यक्तोअक्षर इत्युक्तस्तमाहुः परमां गतिम्). What is this “imperishable”? Only energy is imperishable and is necessary for all operations including the creation event. Thus, it must be a form of primordial energy. Shukla Yajurveda (8/36) says:

Science of Creation Explained Read More »

Genesis of Big Bang, Energy, Consciousness, Perception, Confinement, Interaction, Potential, Charge, Time, Freewill & Life Before Creation

 द्वादशविधपुरुषः तत्वम् ।  केवल निजस्वरूपेण अवस्थितस्य यदा वहुस्यां प्रजायेय इति इच्छा-ज्ञान-क्रियात्मिकाः शक्तयः ताभिर्योगे क्रमेण अर्थ-शव्दसृष्टि अङ्कुरछायावत् युगपद् भवतः । तादृशसिसृक्षारूपोपाधिविशिष्टः परमशिव एव केवल निष्प्रपञ्चचिदेकात्मा शिवपदवाच्यो परम्ब्रह्म वाच्यो वा भवति । स एव आदिमः तत्वः । परमशिवो जगत् कवलयन्नपि न सार्वात्मैन । अपि त्वंशेन संस्कारात्मना तत् स्थापयति । स एव संस्कारः ईश्वरः सिसृक्षायां सहकारीभूतः । सा

Genesis of Big Bang, Energy, Consciousness, Perception, Confinement, Interaction, Potential, Charge, Time, Freewill & Life Before Creation Read More »