शिक्षा (लेख का द्वितीय संस्करण)
शिक्षा । श्रीमद्वासुदेव मिश्रशर्म्मा। बृहस्पते प्रथमं वाचो अग्रं यत् प्रैरत नामधेयं दधानाः।यदेषां श्रेष्ठं यदरिप्रमासीत् प्रेणा तदेषां निहितं गुहाविः॥ (ऋक् १०/७१/१) ॥ ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ तैत्तिरीयोपनिषदत् – शिक्षावल्ली १ ॥ वेदाङ्गों में उच्चारणपद्धति का ज्ञान सम्बन्धी उपदेश को शिक्षा कहते हैँ (शिक्ष्यते ज्ञायते […]
शिक्षा (लेख का द्वितीय संस्करण) Read More »