Gita

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तमः पुरुषस्वन्यः परमात्मेत्युदाहृतः।यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः”। गीता (15-16/17) लोके (लोकृँ॒ दर्श॑ने – दृश्यभुवनम्) क्षरः च अक्षरः इमौ द्वौ एव पुरुषौ (पुरयति बलं यः पुर्षु शेते य इति वा) अस्ति। सर्वाणि भूतानि (“भू सत्ता॑याम् + क्तः” – क्षित्यादि पञ्च) क्षरः (विकारजातम्। विकारः प्रकृतेरन्यथाभावः। परिणामः)। कूटस्थः (कूटँ॒ […]

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च Read More »

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।न चैनं क्लेदयन्यापो न शोषयति मारुतः। गीता 2.23।। एनं (अव्ययं आत्मानं) शस्त्राणि न छिन्दन्ति। पावकः एनं न दहति। आपः एनं न क्लेदयन्ति। च मारुतः एनं न शोषयति। शस्त्र इस शरीरी (अव्यय आत्मा) को काट नहीँ सकते। अग्नि इसको जला नहीं सकती। जल इसको गीला नहीं कर सकता। और वायु इसको

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः Read More »

On Yajna and Karma

According to Ishopanishad (ईशावास्योपनिषद -10), the Self (आत्मा) concept is different from both proper education (विद्या) and ignorance (अविद्या). This appears confusing, as proper education (विद्या) is a function of knowledge and knowledge is a function of Self (आत्मा). But the Vedas consider everything only at the universal level. Knowing is also an action (कर्म).

On Yajna and Karma Read More »