द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तमः पुरुषस्वन्यः परमात्मेत्युदाहृतः।यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः”। गीता (15-16/17) लोके (लोकृँ॒ दर्श॑ने – दृश्यभुवनम्) क्षरः च अक्षरः इमौ द्वौ एव पुरुषौ (पुरयति बलं यः पुर्षु शेते य इति वा) अस्ति। सर्वाणि भूतानि (“भू सत्ता॑याम् + क्तः” – क्षित्यादि पञ्च) क्षरः (विकारजातम्। विकारः प्रकृतेरन्यथाभावः। परिणामः)। कूटस्थः (कूटँ॒ […]
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च Read More »