केनोपनिषद् हिन्दी (Kena Upanishad) सामवेदीय प्रश्नोपनिषद् The Kena Upanishad of Sama Veda. केनोपनिषद् हिन्दी विज्ञानभाष्य पं० मोतीलाल शास्त्री
माण्डूक्य उपनिषद् विज्ञानभाष्य Mandukya Upanishad उपनिषद् (Upanishads) / By Dwaipayan Pradhan माण्डूक्योपनिषद्विज्ञानभाष्य पं० मोतीलाल शास्त्री वेदवीथी पथिक ???? Mandukya Upanishad Vigyan Bhashya by Pandit Motilal Shastri प्रकाशक : राजस्थान पत्रिका लिमिटेड , केसरगढ़ , जवाहरलाल नेहरू…
उपनिषद् (Upanishad) उपनिषद् (Upanishads) / By Dwaipayan Pradhan ईशोपनिषद – काण्वशाखा, माध्यन्दिनशाखा केनोपनिषद – मूलमात्रम्, हिन्दी विज्ञानभाष्य (वेदवाचस्पति मोतीलाल शास्त्री) कठोपनिषद प्रश्नोपनिषद – मूलमात्रम्, हिन्दी विज्ञानभाष्य (वेदवाचस्पति मोतीलाल शास्त्री) मुण्डकोपनिषद माण्डुक्योपनिषद – मूलमात्रम्,…
ईशोपनिषद् (Isha Upanishad) उपनिषद् (Upanishads) / By Dwaipayan Pradhan ईशोपनिषद् शुक्लयजुर्वेद काण्वशाखा The Isha Upanishad of Shukla Yajurveda Kanva Shakha. “अथ चत्वारिंशोऽध्यायः। ई॒शा वा॒स्य॑मि॒दꣳ सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् ।तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒…