नारायणोपनिषत्

नारायण उपनिषत्

ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु ।
स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

ओं अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृ॑जेये॒ति ।
ना॒रा॒य॒णात्प्रा॑णो जा॒यते । मनः सर्वेन्द्रि॑याणि॒ च ।
खं वायुर्ज्योतिरापः पृथिवी विश्व॑स्य धा॒रिणी ।
ना॒रा॒य॒णाद्ब्र॑ह्मा जा॒यते ।
ना॒रा॒य॒णाद्रु॑द्रो जा॒यते ।
ना॒रा॒य॒णादि॑न्द्रो जा॒यते ।
ना॒रा॒य॒णात्प्रजापतयः प्र॑जाय॒न्ते ।
ना॒रा॒य॒णाद्द्वादशादित्या रुद्रा वसवस्सर्वाणि
च छ॑न्दाग्ं॒सि ।
ना॒रा॒य॒णादेव समु॑त्पद्य॒न्ते ।
ना॒रा॒य॒णे प्र॑वर्त॒न्ते ।
ना॒रा॒य॒णे प्र॑लीय॒न्ते ॥

ओम् । अथ नित्यो ना॑राय॒णः । ब्र॒ह्मा ना॑राय॒णः ।
शि॒वश्च॑ नाराय॒णः । श॒क्रश्च॑ नाराय॒णः ।
द्या॒वा॒पृ॒थि॒व्यौ च॑ नाराय॒णः । का॒लश्च॑ नाराय॒णः ।
दि॒शश्च॑ नाराय॒णः । ऊ॒र्ध्वश्च॑ नाराय॒णः ।
अ॒धश्च॑ नाराय॒णः । अ॒न्त॒र्ब॒हिश्च॑ नाराय॒णः ।
नारायण एवे॑दग्ं स॒र्वम् ।
यद्भू॒तं यच्च॒ भव्यम्᳚ ।
निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव
एको॑ नाराय॒णः । न द्वि॒तीयो᳚स्ति॒ कश्चि॑त् ।
य ए॑वं वे॒द ।
स विष्णुरेव भवति स विष्णुरे॑व भ॒वति ॥

ओमित्य॑ग्रे व्या॒हरेत् । नम इ॑ति प॒श्चात् ।
ना॒रा॒य॒णायेत्यु॑परि॒ष्टात् ।
ओमि॑त्येका॒क्षरम् । नम इति॑ द्वे अ॒क्षरे ।
ना॒रा॒य॒णायेति पञ्चा᳚क्षरा॒णि ।
एतद्वै नारायणस्याष्टाक्ष॑रं प॒दम् ।
यो ह वै नारायणस्याष्टाक्षरं पद॑मध्ये॒ति ।
अनपब्रवस्सर्वमा॑युरे॒ति ।
विन्दते प्रा॑जाप॒त्यग्ं रायस्पोषं॑ गौप॒त्यम् ।
ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नु॑त इ॒ति ।
य ए॑वं वे॒द ॥

प्रत्यगानन्दं ब्रह्म पुरुषं प्रणव॑स्वरू॒पम् ।
अकार उकार मका॑र इ॒ति ।
तानेकधा समभरत्तदेत॑दोमि॒ति ।
यमुक्त्वा॑ मुच्य॑ते यो॒गी॒ ज॒न्म॒संसा॑रब॒न्धनात् ।
ओं नमो नारायणायेति म॑न्त्रोपा॒सकः ।
वैकुण्ठभुवनलोकं॑ गमि॒ष्यति ।
तदिदं परं पुण्डरीकं वि॑ज्ञान॒घनम् ।
तस्मात्तदिदा॑वन्मा॒त्रम् ।
ब्रह्मण्यो देव॑कीपु॒त्रो॒ ब्रह्मण्यो म॑धुसू॒दनोम् ।
सर्वभूतस्थमेकं॑ नारा॒यणम् ।
कारणरूपमकार प॑रब्र॒ह्मोम् ।
एतदथर्व शिरो॑योऽधी॒ते प्रा॒तर॑धीया॒नो॒
रात्रिकृतं पापं॑ नाश॒यति ।
सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति ।
माध्यन्दिनमादित्याभिमुखो॑ऽधीया॒न॒:पञ्चपातकोपपातका᳚त्प्रमु॒च्यते ।
सर्व वेद पारायण पु॑ण्यं ल॒भते ।
नारायणसायुज्यम॑वाप्नो॒ति॒ नारायण सायुज्यम॑वाप्नो॒ति ।
य ए॑वं वे॒द । इत्यु॑प॒निष॑त् ॥

ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु ।
स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

English IAST

Note: Some of the fonts below might not render well on some devices. We are aware of it but are unable to fix this issue at the moment.

oṃ sa̱ha nā̍vavatu । sa̱ha nau̍ bhunaktu ।
sa̱ha vī̱rya̍ṃ karavāvahai ।
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ ॥
oṃ śānti̱: śānti̱: śānti̍: ॥

oṃ atha puruṣo ha vai nārāyaṇo’kāmayata prajāḥ sṛ̍jeye̱ti ।
nā̱rā̱ya̱ṇātprā̍ṇo jā̱yate । manaḥ sarvendri̍yāṇi̱ ca ।
khaṃ vāyurjyotirāpaḥ pṛthivī viśva̍sya dhā̱riṇī ।
nā̱rā̱ya̱ṇādbra̍hmā jā̱yate ।
nā̱rā̱ya̱ṇādru̍dro jā̱yate ।
nā̱rā̱ya̱ṇādi̍ndro jā̱yate ।
nā̱rā̱ya̱ṇātprajāpatayaḥ pra̍jāya̱nte ।
nā̱rā̱ya̱ṇāddvādaśādityā rudrā vasavassarvāṇi
ca cha̍ndāg̱ṃsi ।
nā̱rā̱ya̱ṇādeva samu̍tpadya̱nte ।
nā̱rā̱ya̱ṇe pra̍varta̱nte ।
nā̱rā̱ya̱ṇe pra̍līya̱nte ॥

om । atha nityo nā̍rāya̱ṇaḥ । bra̱hmā nā̍rāya̱ṇaḥ ।
śi̱vaśca̍ nārāya̱ṇaḥ । śa̱kraśca̍ nārāya̱ṇaḥ ।
dyā̱vā̱pṛ̱thi̱vyau ca̍ nārāya̱ṇaḥ । kā̱laśca̍ nārāya̱ṇaḥ ।
di̱śaśca̍ nārāya̱ṇaḥ । ū̱rdhvaśca̍ nārāya̱ṇaḥ ।
a̱dhaśca̍ nārāya̱ṇaḥ । a̱nta̱rba̱hiśca̍ nārāya̱ṇaḥ ।
nārāyaṇa eve̍dagṃ sa̱rvam ।
yadbhū̱taṃ yacca̱ bhavyam̎ ।
niṣkalo nirañjano nirvikalpo nirākhyātaḥ śuddho deva
eko̍ nārāya̱ṇaḥ । na dvi̱tīyo̎sti̱ kaści̍t ।
ya e̍vaṃ ve̱da ।
sa viṣṇureva bhavati sa viṣṇure̍va bha̱vati ॥

omitya̍gre vyā̱haret । nama i̍ti pa̱ścāt ।
nā̱rā̱ya̱ṇāyetyu̍pari̱ṣṭāt ।
omi̍tyekā̱kṣaram । nama iti̍ dve a̱kṣare ।
nā̱rā̱ya̱ṇāyeti pañcā̎kṣarā̱ṇi ।
etadvai nārāyaṇasyāṣṭākṣa̍raṃ pa̱dam ।
yo ha vai nārāyaṇasyāṣṭākṣaraṃ pada̍madhye̱ti ।
anapabravassarvamā̍yure̱ti ।
vindate prā̍jāpa̱tyagṃ rāyaspoṣa̍ṃ gaupa̱tyam ।
tato’mṛtatvamaśnute tato’mṛtatvamaśnu̍ta i̱ti ।
ya e̍vaṃ ve̱da ॥

pratyagānandaṃ brahma puruṣaṃ praṇava̍svarū̱pam ।
akāra ukāra makā̍ra i̱ti ।
tānekadhā samabharattadeta̍domi̱ti ।
yamuktvā̍ mucya̍te yo̱gī̱ ja̱nma̱saṃsā̍raba̱ndhanāt ।
oṃ namo nārāyaṇāyeti ma̍ntropā̱sakaḥ ।
vaikuṇṭhabhuvanaloka̍ṃ gami̱ṣyati ।
tadidaṃ paraṃ puṇḍarīkaṃ vi̍jñāna̱ghanam ।
tasmāttadidā̍vanmā̱tram ।
brahmaṇyo deva̍kīpu̱tro̱ brahmaṇyo ma̍dhusū̱danom ।
sarvabhūtasthameka̍ṃ nārā̱yaṇam ।
kāraṇarūpamakāra pa̍rabra̱hmom ।
etadatharva śiro̍yo’dhī̱te prā̱tara̍dhīyā̱no̱
rātrikṛtaṃ pāpa̍ṃ nāśa̱yati ।
sā̱yama̍dhīyā̱no̱ divasakṛtaṃ pāpa̍ṃ nāśa̱yati ।
mādhyandinamādityābhimukho̎dhīyā̱na̱:pañcapātakopapātakā̎tpramu̱cyate ।
sarva veda pārāyaṇa pu̍ṇyaṃ la̱bhate ।
nārāyaṇasāyujyama̍vāpno̱ti̱ nārāyaṇa sāyujyama̍vāpno̱ti ।
ya e̍vaṃ ve̱da । ityu̍pa̱niṣa̍t ॥

oṃ sa̱ha nā̍vavatu । sa̱ha nau̍ bhunaktu ।
sa̱ha vī̱rya̍ṃ karavāvahai ।
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ ॥
oṃ śānti̱: śānti̱: śānti̍: ॥