नारायण सूक्तम्
Narayana Sooktam. This Suktam appears in the Taittirīya āranyakam at the 4th āranyaka, 10th Prashna (Prapāthaka), 13th Anuvāka.
ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु ।
स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥
स॒ह॒स्र॒शीर्षं॑ दे॒वं॒ वि॒श्वाक्षँ॑ वि॒श्वश॑म्भुवम् ।
विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षर॑म् पर॒मं प॒दम् ॥१॥
वि॒श्वत॒: पर॑मान्नि॒त्यँ॒ वि॒श्वं ना॑राय॒णꣳ ह॑रिम् ।
विश्व॑मे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति ॥२॥
पतिँ॒ विश्व॑स्या॒त्मेश्व॑र॒ꣳ॒ शाश्व॑तꣳ शि॒वम॑च्युतम् ।
ना॒राय॒णं म॑हाज्ञे॒यँ॒ वि॒श्वात्मा॑नं प॒राय॑णम् ॥३॥
ना॒राय॒ण प॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः ।
ना॒राय॒ण प॑रं ब्र॒ह्म॒ त॒त्त्वं ना॑राय॒णः प॑रः ॥४॥
ना॒राय॒ण प॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः ।
यच्च॑ कि॒ञ्चिज्ज॑गत्स॒र्वँ॒ दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा ॥५॥
अन्त॑र्ब॒हिश्च॑ तत्स॒र्वँ॒ व्या॒प्य ना॑राय॒णः स्थि॑तः ।
अन॑न्त॒मव्य॑यं क॒विꣳ स॑मु॒द्रेऽन्तँ॑ वि॒श्वश॑म्भुवम् ॥६॥
प॒द्म॒को॒श प्र॑तीका॒श॒ꣳ हृ॒दयं॑ चाप्य॒धोमु॑खम् ।
अधो॑ नि॒ष्ट्या वि॑तस्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति ॥७॥
ज्वा॒ल॒मा॒लाकु॑लं भा॒ती॒ वि॒श्वस्या॑यत॒नं म॑हत् ।
सन्त॑तꣳ शि॒लाभि॑स्तु॒ लम्ब॑त्याकोश॒सन्नि॑भम् ॥८॥
तस्यान्ते॑ सुषि॒रꣳ सू॒क्ष्मं तस्मिन्᳚ स॒र्वं प्रति॑ष्ठितम् ।
तस्य॒ मध्ये॑ म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः ॥९॥
सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः ।
ति॒र्य॒गू॒र्ध्वम॑धश्शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता ॥१०॥
स॒न्ता॒पय॑ति स्वं दे॒हमापा॑दतल॒मस्त॑कः ।
तस्य॒ मध्ये॒ वह्नि॑शिखा अ॒णीयो᳚र्ध्वा व्य॒वस्थि॑तः ॥११॥
नी॒लतो॑यद॑मध्य॒स्था॒द्वि॒द्युल्ले॑खेव॒ भास्व॑रा ।
नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा ॥१२॥
तस्या᳚: शिखा॒या म॑ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः ।
स ब्रह्म॒ स शिव॒: स हरि॒: सेन्द्र॒: सोऽक्ष॑रः पर॒मः स्व॒राट् ॥१३॥
ऋ॒तꣳ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तँ वि॑रूपा॒क्षँ॒ वि॒श्वरू॑पाय॒ वै नमो॒ नम॑: ॥१४॥
ओं ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥१५॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥
English IAST
Note: Some of the fonts below might not render well on some devices. We are aware of it but are unable to fix this issue at the moment.
oṃ sa̱ha nā̍vavatu । sa̱ha nau̍ bhunaktu । sa̱ha vī̱rya̍ṃ karavāvahai । te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ ।। oṃ śānti̱: śānti̱: śānti̍: ।।
sa̱ha̱sra̱śīr̍ṣaṃ de̱va̱ṃ vi̱śvākṣa̍ṃ vi̱śvaśa̍mbhuvam ।
viśva̍ṃ nā̱rāya̍ṇaṃ de̱va̱ma̱kṣara̍ṃ para̱maṃ pa̱dam ।
vi̱śvata̱: para̍mānni̱tya̱ṃ vi̱śvaṃ nā̍rāya̱ṇagṃ ha̍rim ।
viśva̍me̱vedaṃ puru̍ṣa̱stadviśva̱mupa̍jīvati ।
pati̱ṃ viśva̍syā̱tmeśva̍ra̱g̱ṃ śāśva̍tagṃ śi̱vama̍cyutam ।
nā̱rāya̱ṇaṃ ma̍hājñe̱ya̱ṃ vi̱śvātmā̍naṃ pa̱rāya̍ṇam ।
nā̱rāya̱ṇa pa̍ro jyo̱ti̱rā̱tmā nā̍rāya̱ṇaḥ pa̍raḥ ।
nā̱rāya̱ṇa pa̍raṃ bra̱hma̱ ta̱ttvaṃ nā̍rāya̱ṇaḥ pa̍raḥ ।
nā̱rāya̱ṇa pa̍ro dhyā̱tā̱ dhyā̱naṃ nā̍rāya̱ṇaḥ pa̍raḥ ।
yacca̍ ki̱ñcijja̍gatsa̱rva̱ṃ dṛ̱śyate̎ śrūya̱te’pi̍ vā ।।
anta̍rba̱hiśca̍ tatsa̱rva̱ṃ vyā̱pya nā̍rāya̱ṇaḥ sthi̍taḥ ।
ana̍nta̱mavya̍yaṃ ka̱vigṃ sa̍mu̱dre’nta̍ṃ vi̱śvaśa̍mbhuvam ।
pa̱dma̱ko̱śa pra̍tīkā̱śa̱g̱ṃ hṛ̱daya̍ṃ cāpya̱dhomu̍kham ।
adho̍ ni̱ṣṭyā vi̍tastyā̱nte̱ nā̱bhyāmu̍pari̱ tiṣṭha̍ti ।
jvā̱la̱mā̱lāku̍laṃ bhā̱tī̱ vi̱śvasyā̍yata̱naṃ ma̍hat ।
santa̍tagṃ śi̱lābhi̍stu̱ lamba̍tyākośa̱sanni̍bham ।
tasyānte̍ suṣi̱ragṃ sū̱kṣmaṃ tasmin̎ sa̱rvaṃ prati̍ṣṭhitam ।
tasya̱ madhye̍ ma̱hāna̍gnirvi̱śvārci̍rvi̱śvato̍mukhaḥ ।
so’gra̍bhu̱gvibha̍janti̱ṣṭha̱nnāhā̍ramaja̱raḥ ka̱viḥ ।
ti̱rya̱gū̱rdhvama̍dhaśśā̱yī̱ ra̱śmaya̍stasya̱ santa̍tā ।
sa̱ntā̱paya̍ti svaṃ de̱hamāpā̍datala̱masta̍kaḥ ।
tasya̱ madhye̱ vahni̍śikhā a̱ṇīyo̎rdhvā vya̱vasthi̍taḥ ।
nī̱lato̍yada̍madhya̱sthā̱dvi̱dyulle̍kheva̱ bhāsva̍rā ।
nī̱vāra̱śūka̍vatta̱nvī̱ pī̱tā bhā̎svatya̱ṇūpa̍mā ।
tasyā̎: śikhā̱yā ma̍dhye pa̱ramā̎tmā vya̱vasthi̍taḥ ।
sa brahma̱ sa śiva̱: sa hari̱: sendra̱: so’kṣa̍raḥ para̱maḥ sva̱rāṭ ।।
ṛ̱tagṃ sa̱tyaṃ pa̍raṃ bra̱hma̱ pu̱ruṣa̍ṃ kṛṣṇa̱piṅga̍lam ।
ū̱rdhvare̍taṃ vi̍rūpā̱kṣa̱ṃ vi̱śvarū̍pāya̱ vai namo̱ nama̍: ।
oṃ nā̱rā̱ya̱ṇāya̍ vi̱dmahe̍ vāsude̱vāya̍ dhīmahi ।
tanno̍ viṣṇuḥ praco̱dayā̎t ।।
oṃ śānti̱: śānti̱: śānti̍: ।।