Author name: Dwaipayan Pradhan

हमारी संस्कृति के धरोहर ।

हमारी संस्कृति के धरोहर ।श्रीमद्वासुदेव मिश्रशर्मा अनन्तं शास्त्रं बहुवेदितव्यं स्वल्पश्चकालो बहवश्च विघ्नाः ।यत्सारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमध्यात्॥ सनातन संस्कृति में शास्त्रों की सङ्ख्या अनन्त कहागया है । परन्तु हमारी आयु सीमित है । अतः जैसे हंस पानी में से दुध छान कर पी जाता है, हमें भी शास्त्रों का सार जान लेना चाहिए । हमारे […]

हमारी संस्कृति के धरोहर । Read More »

पुराणों के दशलक्षण ।

श्रीमद्वासुदेव मिश्रशर्मा पुराणों के दशलक्षण । अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥ श्रीमद्भागवतम् द्वितीयस्कन्ध दशमोऽध्यायः में पुराणों के दशलक्षण नहीं, परन्तु श्रीमद्भागवत के विषयवस्तु का निर्द्देश हैं । यह है सर्ग, विसर्ग, स्थान, पोषण, ऊति (कर्मवासना से बन्धन), मन्वन्तर, ईशानुकथा, निरोध, मुक्ति, आश्रय । श्रीमद्भागवतपुराणम् द्वादशस्कन्धः सप्तमोऽध्य़ायः  में पुराणों के दशलक्षण

पुराणों के दशलक्षण । Read More »

ज्योतिष

ज्योतिष । श्रीमद्वासुदेव मिश्रशर्म्मा वेद हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्व्या विहिताश्च यज्ञाः ।तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञान् ॥ याजुषज्योतिषम् ३॥ ज्योतिषामयनं चक्षुः । ज्योतिष वेद के चक्षुस्थानीय है, जिससे भूत-भविष्यत जाना जा सकता है । वेदाङ्गज्योतिष कालगणना शास्त्र है । लगध कृत ऋक्, यज्जुः, अथर्व ज्योतिष प्राप्त होते हैँ । ज्योतिशील पिण्ड यय़ा स्वज्योति

ज्योतिष Read More »

छन्दः

छन्दः । श्रीमद्वासुदेव मिश्रशर्म्मा। मा छन्दः । प्रमा छन्दः । प्रतिमा छन्दः । ऽ अस्रीवयश्छन्दः । पङ्क्तिश्छन्दः । ऽ उष्णिक् छन्दः । बृहती छन्दः । ऽअनुष्टुप् छन्दः । विराट् छन्दः । गायत्री छन्दः । त्रिष्टुप् छन्दः । जगती छन्दः ॥ शुक्लयजुर्वेदः –१४.१८ ॥पृथिवी छन्दः । ऽअन्तरिक्षं छन्दः । द्यौश्छन्दः । समाश्छन्दः । नक्षत्राणि छन्दः ।

छन्दः Read More »

ಯಜುರ್ವೇದ ಕಾಣ್ವಶಾಖಾ ಪ್ರಥಮೋಽಧ್ಯಾಯಃ

शुक्लयजुर्वेद काण्वशाखा – Shukla Yajurveda Kanva Shakha ಅಥ ಪ್ರಥಮೋ ದಶಕಃ।ಅಥ ಪ್ರಥಮೋಽಧ್ಯಾಯಃ। ॥ಓ೩ಮ್॥ ಇ॒ಷೇ ತ್ವೋ॒ರ್ಜೇ ತ್ವಾ॑ ವಾ॒ಯವ॑ ಸ್ಥ।ದೇ॒ವೋ ವಃ॑ ಸವಿ॒ತಾ ಪ್ರಾರ್ಪ॑ಯತು॒ ಶ್ರೇಷ್ಠ॑ತಮಾಯ॒ ಕರ್ಮ॑ಣೇ॥೧॥ ೧ ಆಪ್ಯಾ॑ಯಧ್ವಮಘ್ನ್ಯಾ॒ ಇನ್ದ್ರಾ॑ಯ ಭಾ॒ಗಂ ಪ್ರ॒ಜಾವ॑ತೀರನಮೀ॒ವಾ ಅ॑ಯ॒ಕ್ಷ್ಮಾಃ।ಮಾ ವ॑ ಸ್ತೇ॒ನ ಈ॑ಶತ॒ ಮಾಘಶ॑ꣳ ಸಃ ॥೨॥ ೨ ಧ್ರು॒ವಾ ಅ॒ಸ್ಮಿನ್ ಗೋಪ॑ತೌ ಸ್ಯಾತ ಬ॒ಹ್ವೀಃ।ಯಜ॑ಮಾನಸ್ಯ ಪ॒ಶೂನ್ ಪಾ॑ಹಿ॒ ವಸೋಃ॑ ಪ॒ವಿತ್ರ॑ಮಸಿ ॥೩॥(೧) ೩ ದ್ಯೌರ॑ಸಿ ಪೃಥಿ॒ವ್ಯ॑ಸಿ ಮಾತ॒ರಿಶ್ವ॑ನೋ ಘ॒ರ್ಮೋ॑ಽಸಿ।ವಿ॒ಶ್ವಧಾಃ॑ ಪರ॒ಮೇಣ॒ ಧಾಮ್ನಾ॑॥೧॥ ೪ ದೃꣳಹ॑ಸ್ವ ಮಾ

ಯಜುರ್ವೇದ ಕಾಣ್ವಶಾಖಾ ಪ್ರಥಮೋಽಧ್ಯಾಯಃ Read More »