अन्नसम्बन्ध (स्वधा, स्वाहा, वौषट्, स्वगा, नमः) कासार्वभौम परिभाषा। – 3. CORRELATING MICRO & MACROFUNDAMENTAL INTERACTIONS – 3.
श्री वासुदेव मिश्रशर्म्मा अन्नसम्बन्ध (स्वधा, स्वाहा, वौषट्, स्वगा, नमः) कासार्वभौम परिभाषा। – 3.CORRELATING MICRO & MACROFUNDAMENTAL INTERACTIONS – 3. एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद्दूरतःताम्बुलाहरणच्छलेन रभसाश्लेषोऽपि संविघ्नितः ।आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिकेकान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥ अमरुशतकम् ॥(सम्प्रसादगति – Macro Weak interaction – equivalent to beta decay explained using poetry).आज दुनिया भर के वैज्ञानिक जिस GRAND UNIFIED THEORY […]