Essays of gurudeva

छन्दः

छन्दः । श्रीमद्वासुदेव मिश्रशर्म्मा। मा छन्दः । प्रमा छन्दः । प्रतिमा छन्दः । ऽ अस्रीवयश्छन्दः । पङ्क्तिश्छन्दः । ऽ उष्णिक् छन्दः । बृहती छन्दः । ऽअनुष्टुप् छन्दः । विराट् छन्दः । गायत्री छन्दः । त्रिष्टुप् छन्दः । जगती छन्दः ॥ शुक्लयजुर्वेदः –१४.१८ ॥पृथिवी छन्दः । ऽअन्तरिक्षं छन्दः । द्यौश्छन्दः । समाश्छन्दः । नक्षत्राणि छन्दः । […]

छन्दः Read More »

व्याकरणम् ।

व्याकरणम् । श्रीमद्वासुदेव मिश्रशर्म्मा। मुखं व्याकरणं स्मृतम् – व्याकरण वेद का मुखस्थानीय है । अर्थात् पदपदार्थज्ञानशक्ति है । व्यक्त, व्युत्पन्न एवं सार्थक शब्द ही संस्कृतभाषाको अन्यतरीभाषासे विशेष वनाता है । शब्द तथा अर्थका सम्पूर्ण समन्वय ही वागार्थ है । कोष तथा व्याकरणके द्वारा उस शब्दभण्डारकी सृष्टि तथा चयन एवं समीचिन प्रयोग का यत्किञ्चित शक्ति आती

व्याकरणम् । Read More »

शिक्षा (लेख का द्वितीय संस्करण)

शिक्षा । श्रीमद्वासुदेव मिश्रशर्म्मा। बृहस्पते प्रथमं वाचो अग्रं यत् प्रैरत नामधेयं दधानाः।यदेषां श्रेष्ठं यदरिप्रमासीत् प्रेणा तदेषां निहितं गुहाविः॥ (ऋक् १०/७१/१) ॥ ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ तैत्तिरीयोपनिषदत् – शिक्षावल्ली १ ॥ वेदाङ्गों में उच्चारणपद्धति का ज्ञान सम्बन्धी उपदेश को शिक्षा कहते हैँ (शिक्ष्यते ज्ञायते

शिक्षा (लेख का द्वितीय संस्करण) Read More »