पातञ्जलयोगदर्शनम् – व्यासभाष्यसमेतम् हिन्दी Yoga Darshana Hindi

पातञ्जलयोगदर्शनम्

व्यासभाष्यसमेतम्
हिन्दी भाषान्तरण सहित।

Yoga Darshana, Yoga Sutras of Patanjali with Vyasa Bhashya (commentary) with Hindi translations

प्रथमः समाधिपादः ।

योगेन चित्तस्य पदेन वाचां
मलं शरीरस्य च वैद्यकेन
योऽपाकरोत्तं प्रवरं मुनीनां
पतञ्जलिं प्राञ्जलिरानतोऽस्मि

योगेन चित्तस्य पदेन वाचाम् योग के द्वारा चित्त का, वाणी के शब्दों द्वारा वाणी का मल,
मलम् शरीरस्य च वैद्यकेन शरीर का मल वैद्यक (आयुर्वेद) के द्वारा,
यः अपाकरोत् तं प्रवरं मुनीनाम् जिसने इन सब दोषों का निवारण किया, उन श्रेष्ठ मुनियों में अग्रगण्य,
पतञ्जलिम् प्राञ्जलिः आनतः अस्मि उस पतञ्जलि को मैं हाथ जोड़कर नमन करता हूँ।

अथ योगानुशासनम् ॥१॥

अथेत्ययमधिकारार्थः । योगानुशासनं शास्त्रमधिकृतं वेदितव्यम् । योगः समाधिः । स च सार्वभौमश्चित्तस्य धर्मः । क्षिप्तं मूढं विक्षिप्तम् एकाग्रं निरुद्धमिति चित्तभूमयः । तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते । यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति क्षिणोति च क्लेशान् कर्मबन्धनानि श्लथयति निरोधमभिमुखं करोति स सम्प्रज्ञातो योग इत्याख्यायते । स च वितर्कानुगतः विचारानुगतः आनन्दानुगतोऽस्मितानुगत इत्युपरिष्ठात्प्रवेदयिष्यामः । सर्ववृत्तिनिरोधे त्वसम्प्रज्ञातः समाधिः ॥१॥

अथ योग अनुशासनम्। “अथ” शब्द से योग शास्त्र का प्रारंभ होता है और योग के अनुशासन अर्थात् शास्त्र की शुरुआत होती है।अथ इति अयम् अधिकार अर्थः। “अथ” शब्द यहाँ योग शास्त्र के प्रारंभ और इसके अधिकार को दर्शाता है। योग अनुशासनम् शास्त्रम् अधिकृतम् वेदितव्यम्। योगानुशासन अर्थात् योग का शास्त्र अधिकृत है, जिसे समझना चाहिए।

योगः समाधिः। योग का अर्थ समाधि है।

सः च सार्वभौमः चित्तस्य धर्मः। वह समाधि चित्त का सार्वभौमिक धर्म है।

क्षिप्तम् मूढम् विक्षिप्तम् एकाग्रम् निरुद्धम् इति चित्त भूमयः। चित्त की पाँच भूमियाँ हैं: क्षिप्त (उद्विग्न), मूढ (मोहग्रस्त), विक्षिप्त (विचलित), एकाग्र (एकाग्रता), और निरुद्ध (निरोध अवस्था)।

तत्र विक्षिप्ते चेतसि विक्षेप उपसर्जनी भूतः समाधिः न योग पक्षे वर्तते। विक्षिप्त चित्त में, जहाँ विक्षेप प्रमुख होता है, वहाँ समाधि योग का हिस्सा नहीं माना जाता।

यः तु एकाग्रे चेतसि सत् भूतम् अर्थम् प्रद्योतयति क्षिणोति च क्लेशान् कर्म बन्धनानि श्लथयति निरोधम् अभिमुखम् करोति सः सम्प्रज्ञातः योगः इति आख्यायते। जो एकाग्र चित्त में सत्य को प्रकाशित करता है, क्लेशों को नष्ट करता है, कर्म बंधनों को शिथिल करता है, और निरोध की ओर ले जाता है, उसे सम्प्रज्ञात योग कहते हैं।

सः च वितर्क अनुगतः विचार अनुगतः आनन्द अनुगतः अस्मिता अनुगतः इति उपरिष्ठात् प्रवेदयिष्यामः। यह सम्प्रज्ञात योग वितर्क, विचार, आनंद, और अस्मिता के साथ होता है, जैसा कि आगे बताया जाएगा।

सर्व वृत्ति निरोधे तु असम्प्रज्ञातः समाधिः। जब सभी वृत्तियों का निरोध हो जाता है, तब असम्प्रज्ञात समाधि प्राप्त होती है।

योगश्चित्तवृत्तिनिरोधः ॥२॥

सर्वशब्दाग्रहणात्सम्प्रज्ञातोऽपि योग इत्याख्यायते । चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात्त्रिगुणम् । प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति । तदेव तमसानुविद्धमधर्माज्ञानावैराग्यानैश्वर्योपगं भवति । तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति । तदेव रजोलेशमालेपनं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति । तत्परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः । चितिशक्तिरपरिणामिन्यप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता च । सत्त्वगुणात्मिका चेयम्, अतो विपरीता विवेकख्यातिरिति । अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि । तदवस्थं चित्तं संस्कारोपगं भवति । स निर्बीजः समाधिः । न तत्र किञ्चित्सम्प्रज्ञायत इत्यसम्प्रज्ञातः । द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥२॥

योगः चित्त वृत्ति निरोधः। योग चित्त की वृत्तियों के निरोध को कहते हैं।

सर्व शब्द अग्रहणात् सम्प्रज्ञातः अपि योगः इति आख्यायते। सर्व शब्द के कारण सम्प्रज्ञात योग भी योग की परिभाषा में आता है।

चित्तम् हि प्रख्या प्रवृत्ति स्थिति शीलत्वात् त्रिगुणम्। चित्त प्रख्या, प्रवृत्ति, और स्थिति के स्वभाव के कारण सत्त्व, रजस्, और तमस् तीन गुणों से युक्त है।

प्रख्या रूपम् हि चित्त सत्त्वम् रजः तमोभ्याम् संसृष्टम् ऐश्वर्य विषय प्रियम् भवति। चित्त का सत्त्वगुण, जो प्रख्या रूप है, रजस् और तमस् से मिलकर ऐश्वर्य और विषयों में रुचि उत्पन्न करता है।

तत् एव तमस् अनुविद्धम् अधर्म अज्ञान अवैराग्य अनैश्वर्य उपगम् भवति। वही चित्त तमस् से प्रभावित होकर अधर्म, अज्ञान, अवैराग्य, और अनैश्वर्य की ओर ले जाता है।

तत् एव प्रक्षीण मोह आवरणम् सर्वतः प्रद्योतमानम् अनुविद्धम् रजः मात्रया धर्म ज्ञान वैराग्य ऐश्वर्य उपगम् भवति। वही चित्त जब मोह के आवरण से मुक्त होकर रजस् की मात्रा से युक्त होता है, तब वह सर्वत्र प्रकाशमान होकर धर्म, ज्ञान, वैराग्य, और ऐश्वर्य की ओर उन्मुख होता है।

तत् एव रजः लेश मालेपनम् स्वरूप प्रतिष्ठम् सत्त्व पुरुष अन्यता ख्याति मात्रम् धर्म मेघ ध्यान उपगम् भवति। वही चित्त जब रजस् के सूक्ष्म प्रभाव से भी मुक्त होकर स्वरूप में स्थिर होता है, तब वह सत्त्व और पुरुष के भेद को समझने वाली विवेकख्याति तक पहुँचता है, जिसे धर्ममेघ ध्यान कहते हैं।

तत् परम् प्रसङ्ख्यानम् इति आचक्षते ध्यायिनः। ध्यानी लोग इसे परम प्रसंख्यान कहते हैं।

चिति शक्तिः अपरिणामिनी अप्रतिसंक्रमा दर्शित विषया शुद्धा च अनन्ता च। चिति शक्ति अपरिणामी, अप्रतिसंक्रामी, दर्शित विषयों वाली, शुद्ध, और अनंत है।

सत्त्व गुण आत्मिका च इयम् अतः विपरीता विवेक ख्यातिः इति। यह चिति शक्ति सत्त्वगुण से युक्त है, इसलिए इसके विपरीत विवेकख्याति होती है।

अतः तस्याम् विरक्तम् चित्तम् ताम् अपि ख्यातिम् निरुणद्धि। इस कारण चित्त उस विवेकख्याति से भी विरक्त होकर उसे भी रोक देता है।

तत् अवस्थम् चित्तम् संस्कार उपगम् भवति। वह चित्त उस अवस्था में केवल संस्कारों से युक्त हो जाता है।

सः निर्बीजः समाधिः। वह निर्बीज समाधि है।

न तत्र किञ्चित् सम्प्रज्ञायति इति असम्प्रज्ञातः। वहाँ कुछ भी संज्ञान नहीं होता, इसलिए इसे असम्प्रज्ञात समाधि कहते हैं।

द्विविधः सः योगः चित्त वृत्ति निरोधः इति। इस प्रकार योग दो प्रकार का है, जो चित्त की वृत्तियों का निरोध है।

तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥

तदवस्थे चेतसि विषयाभावाद्बुद्धिबोधात्मा पुरुषः किंस्वभावः ? इति— स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये । व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा ॥३॥

तदा द्रष्टुः स्वरूपे अवस्थानम्। उस समय द्रष्टा अपने स्वरूप में स्थिर रहता है। 

तत् अवस्थे चेतसि विषय अभावात् बुद्धि बोध आत्मा पुरुषः किम् स्वभावः इति। उस अवस्था में चित्त में विषयों के अभाव के कारण बुद्धि और बोध का स्वरूप वाला पुरुष कैसा है? ऐसा प्रश्न उठता है। 

स्वरूप प्रतिष्ठा तदानीम् चिति शक्तिः यथा कैवल्ये। उस समय चिति शक्ति स्वरूप में स्थिर हो जाती है, जैसा कि कैवल्य अवस्था में होता है। 

व्युत्थान चित्ते तु सति तथापि भवन्ती न तथा। किन्तु व्युत्थान चित्त में ऐसा नहीं होता, यद्यपि वहाँ भी चिति शक्ति विद्यमान रहती है।

तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥

तदवस्थे चेतसि विषयाभावाद्बुद्धिबोधात्मा पुरुषः किंस्वभावः ? इति— स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये । व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा । कथं तर्हि ? दर्शितविषयत्वात्—

तदा द्रष्टुः स्वरूपे अवस्थानम्। उस समय द्रष्टा अपने स्वरूप में स्थिर रहता है।

तत् अवस्थे चेतसि विषय अभावात् बुद्धि बोध आत्मा पुरुषः किम् स्वभावः इति। उस अवस्था में चित्त में विषयों के अभाव के कारण बुद्धि और बोध का स्वरूप वाला पुरुष कैसा है? ऐसा प्रश्न उठता है।

स्वरूप प्रतिष्ठा तदानीम् चिति शक्तिः यथा कैवल्ये। उस समय चिति शक्ति स्वरूप में स्थिर हो जाती है, जैसा कि कैवल्य अवस्था में होता है।

व्युत्थान चित्ते तु सति तथापि भवन्ती न तथा। किन्तु व्युत्थान चित्त में ऐसा नहीं होता, यद्यपि वहाँ भी चिति शक्ति विद्यमान रहती है।

कथम् तर्हि दर्शित विषयत्वात्। यह कैसे होता है? क्योंकि विषय दर्शित होते हैं।

वृत्तिसारूप्यमितरत्र ॥४॥

व्युत्थाने याश्चित्तवृत्तयस्तदवशिष्टवृत्तिः पुरुषः । तथा च सूत्रं—एकमेव दर्शनं, ख्यातिरेव दर्शनमिति । चित्तमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य स्वामिनः । तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिः सम्बन्धो हेतुः ॥४॥

वृत्ति सारूप्यम् इतरत्र। अन्य समय में पुरुष चित्तवृत्तियों के साथ तादात्म्य करता है। 

व्युत्थाने याः चित्त वृत्तयः तत् अवशिष्ट वृत्तिः पुरुषः। व्युत्थान अवस्था में जो चित्त की वृत्तियाँ होती हैं, पुरुष उनके साथ अवशिष्ट रूप में रहता है। 

तथा च सूत्रम् एकम् एव दर्शनम् ख्यातिः एव दर्शनम् इति। इस प्रकार सूत्र कहता है कि एकमात्र दर्शन ही है, और ख्याति ही दर्शन है। 

चित्तम् अयस्कान्त मणि कल्पम् सन्निधि मात्र उपकारि दृश्यत्वेन स्वम् भवति पुरुषस्य स्वामिनः। चित्त चुंबक मणि के समान है, जो केवल सन्निधि मात्र से कार्य करता है और दृश्य रूप में पुरुष के स्वामी के लिए स्वयं को प्रस्तुत करता है। 

तस्मात् चित्त वृत्ति बोधे पुरुषस्य अनादिः सम्बन्धः हेतुः। इसलिए चित्तवृत्तियों के बोध में पुरुष का अनादि संबंध कारण है।

ताः पुनः निरोद्धव्या बहुत्वे सति चित्तस्य। उन चित्तवृत्तियों को, जो बहुत्व के कारण उत्पन्न होती हैं, पुनः निरोध करना चाहिए।

वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः ॥५॥

क्लेशहेतुकाः कर्माशयप्रचयक्षेत्रीभूताः क्लिष्टाः । ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः । क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः । क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति । अक्लिष्टच्छिद्रेषु क्लिष्टा इति । तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियते, संस्कारैश्चैव वृत्तय इति । एवं वृत्तिसंस्कारचक्रमनिशमावर्तते । तदेवंभूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति । ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः ॥५॥

वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः। चित्त की वृत्तियाँ पाँच प्रकार की होती हैं, जो क्लिष्ट और अक्लिष्ट होती हैं। क्लेश हेतुकाः कर्म आशय प्रचय क्षेत्री भूताः क्लिष्टाः। क्लिष्ट वृत्तियाँ क्लेशों से उत्पन्न होती हैं और कर्माशय के संचय के लिए क्षेत्र बनती हैं। ख्याति विषया गुण अधिकार विरोधिन्यः अक्लिष्टाः। अक्लिष्ट वृत्तियाँ ख्याति (विवेक) को विषय बनाती हैं और गुणों के अधिकार का विरोध करती हैं। क्लिष्ट प्रवाह पतिता अपि अक्लिष्टाः। क्लिष्ट वृत्तियों के प्रवाह में पड़कर भी कुछ वृत्तियाँ अक्लिष्ट हो सकती हैं। क्लिष्ट च्छिद्रेषु अपि अक्लिष्टाः भवन्ति। क्लिष्ट वृत्तियों के अंतराल में भी अक्लिष्ट वृत्तियाँ हो सकती हैं। अक्लिष्ट च्छिद्रेषु क्लिष्टाः इति। अक्लिष्ट वृत्तियों के अंतराल में क्लिष्ट वृत्तियाँ भी हो सकती हैं। तथा जातीयकाः संस्काराः वृत्तिभिः एव क्रियते संस्कारैः च एव वृत्तयः इति। इस प्रकार की वृत्तियों से संस्कार बनते हैं और संस्कारों से ही वृत्तियाँ उत्पन्न होती हैं। एवम् वृत्ति संस्कार चक्रम् अनिशम् आवर्तते। इस तरह वृत्ति और संस्कार का चक्र निरंतर घूमता रहता है। तत् एवम् भूतम् चित्तम् अवसित अधिकारम् आत्म कल्पेन व्यवतिष्ठते प्रलयम् वा गच्छति इति। ऐसा चित्त अपने अधिकार को समाप्त करके आत्मरूप में स्थिर हो जाता है या प्रलय को प्राप्त होता है। ताः क्लिष्टाः च अक्लिष्टाः च पञ्चधा वृत्तयः। इस प्रकार क्लिष्ट और अक्लिष्ट वृत्तियाँ पाँच प्रकार की होती हैं।

प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥६॥

प्रमाण विपर्यय विकल्प निद्रा स्मृतयः। चित्त की पाँच वृत्तियाँ हैं: प्रमाण, विपर्यय, विकल्प, निद्रा, और स्मृति।

प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥

इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् । फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः । बुद्धेः प्रतिसंवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः । अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम् । यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवत्, विन्ध्यश्चाप्राप्तिरगतिः । आप्तेन दृष्टोऽनिम्तो वार्थः परत्र स्वबोधसङ्क्रान्तये शब्देनोपदिश्यते । शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः । यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवति । मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात् ॥७॥

प्रत्यक्ष अनुमान आगमाः प्रमाणानि। प्रत्यक्ष, अनुमान, और आगम प्रमाण हैं। इन्द्रिय प्रणालिकया चित्तस्य बाह्य वस्तु उपरागात् तत् विषया सामान्य विशेष आत्मनः अर्थस्य विशेष अवधारण प्रधाना वृत्तिः प्रत्यक्षम् प्रमाणम्। इन्द्रियों के माध्यम से चित्त का बाह्य वस्तु से संनादन होने पर उस विषय की सामान्य और विशेष स्वरूप वाली वस्तु की विशेष अवधारणा करने वाली वृत्ति प्रत्यक्ष प्रमाण है। फलम् अविशिष्टः पौरुषेयः चित्त वृत्ति बोधः।इसका फल अविशिष्ट और पुरुष से संबंधित चित्तवृत्ति का बोध है। बुद्धेः प्रतिसंवेदी पुरुषः इति उपरिष्टात् उपपादयिष्यामः। बुद्धि का प्रतिसंवेदी पुरुष है, यह आगे सिद्ध किया जाएगा। अनुमेयस्य तुल्य जातीयेषु अनुवृत्तः भिन्न जातीयेभ्यः व्यावृत्तः सम्बन्धः यः तत् विषया सामान्य अवधारण प्रधाना वृत्तिः अनुमानम्। अनुमेय वस्तु का समान जाति में अनुवृत्ति और भिन्न जाति से व्यावृत्ति वाला संबंध जो है, उस विषय की सामान्य अवधारणा करने वाली वृत्ति अनुमान है। यथा देशान्तर प्राप्तेः गतिमत् चन्द्र तारकम् चैत्रवत् विन्ध्यः च अप्राप्तिः अगतिः। उदाहरण के लिए, देशान्तर को प्राप्त करने वाला चन्द्र-तारक चैत्र की तरह गतिमान है, और विन्ध्य अप्राप्ति के कारण अगति है। आप्तेन दृष्टः अनिम्तः वा अर्थः परत्र स्व बोध सङ्क्रान्तये शब्देन उपदिश्यते। आप्त पुरुष द्वारा दृष्ट या अनुमित अर्थ को दूसरों तक अपने बोध को संक्रान्त करने के लिए शब्द द्वारा उपदिष्ट किया जाता है। शब्दात् तत् अर्थ विषया वृत्तिः श्रोतुः आगमः। शब्द से उत्पन्न उस अर्थ की विषय वाली वृत्ति श्रोता का आगम है। यस्य अश्रद्धेय अर्थः वक्ता न दृष्ट अनुमित अर्थः सः आगमः प्लवति। जिस वक्ता का अर्थ अश्रद्धेय है और न दृष्ट न अनुमित है, वह आगम अस्थिर होता है। मूल वक्तरि तु दृष्ट अनुमित अर्थे निर्विप्लवः स्यात्। किन्तु मूल वक्ता के दृष्ट या अनुमित अर्थ में आगम स्थिर होता है।

विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥८॥

स कस्मान्न प्रमाणं ? यतः प्रमाणेन बोध्यते, भूतार्थविषयत्वात्प्रमाणस्य । तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम् । तद्यथा द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति । सेयं पञ्चपर्वा भवत्यविद्या, अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति । एत एव स्वसंज्ञाभिस्तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति । एते चित्तमलप्रसङ्गेनाभिधास्यन्ते ॥८॥

विपर्ययः मिथ्या ज्ञानम् अतत् रूप प्रतिष्ठम्। विपर्यय मिथ्या ज्ञान है, जो वस्तु के वास्तविक स्वरूप पर आधारित नहीं होता। सः कस्मात् न प्रमाणम् यतः प्रमाणेन बोध्यते भूत अर्थ विषयत्वात् प्रमाणस्य। यह प्रमाण क्यों नहीं है? क्योंकि यह प्रमाण द्वारा बाधित होता है, क्योंकि प्रमाण का विषय सत्य अर्थ होता है। तत्र प्रमाणेन बाधनम् अप्रमाणस्य दृष्टम्। वहाँ अप्रमाण का प्रमाण द्वारा बाधन देखा जाता है। तत् यथा द्वि चन्द्र दर्शनम् सत् विषयेण एक चन्द्र दर्शनेन बाध्यति इति। उदाहरण के लिए, दो चन्द्रमा का दर्शन सत्य विषय वाले एक चन्द्रमा के दर्शन से बाधित होता है। सा इयम् पञ्च पर्वा भवति अविद्या अविद्या अस्मिता राग द्वेष अभिनिवेशाः क्लेशाः इति। यह अविद्या पाँच प्रकार की होती है, जो अविद्या, अस्मिता, राग, द्वेष, और अभिनिवेश—ये क्लेश हैं। एते एव स्व संज्ञाभिः तमः मोहः महामोहः तामिस्रः अन्ध तामिस्रः इति। ये ही अपनी संज्ञाओं से तमस्, मोह, महामोह, तामिस्र, और अंधतामिस्र कहलाते हैं। एते चित्त मल प्रसङ्गेन अभिधास्यन्ते। ये चित्त के मल के प्रसंग में आगे वर्णित होंगे।

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥

स न प्रमाणोपारोही, न विपर्ययोपारोही च । वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते, तद्यथा चैतन्यं पुरुषस्य स्वरूपमिति । यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते ? भवति च व्यपदेशे वृत्तिः, यथा चैत्रस्य गौरिति । तथा प्रतिषिद्धवस्तुधर्मा निष्क्रियः पुरुषः, तिष्ठति बाणः, स्थास्यति, स्थित इति गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । तथानुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्याभावमात्रमवगम्यते, न पुरुषान्वयी धर्मः । तस्माद्विकल्पितः स धर्मस्तेन चास्ति व्यवहार इति ॥९॥

शब्द ज्ञान अनुपाती वस्तु शून्यः विकल्पः। विकल्प वह है जो शब्दज्ञान से उत्पन्न होता है और वस्तु से शून्य होता है। सः न प्रमाण उपारोही न विपर्यय उपारोही च। यह न तो प्रमाण पर आधारित है और न ही विपर्यय पर। वस्तु शून्यत्वे अपि शब्द ज्ञान माहात्म्य निबन्धनः व्यवहारः दृश्यते तत् यथा चैतन्यम् पुरुषस्य स्वरूपम् इति। वस्तु शून्य होने पर भी शब्दज्ञान के महत्व के कारण व्यवहार देखा जाता है, जैसे कि चैतन्य पुरुष का स्वरूप है। यदा चितिः एव पुरुषः तदा किम् अत्र केन व्यपदिश्यते। जब चिति ही पुरुष है, तब यहाँ क्या और किसके द्वारा व्यपदिष्ट होता है? भवति च व्यपदेशे वृत्तिः यथा चैत्रस्य गौः इति। व्यपदेश में भी वृत्ति होती है, जैसे चैत्र का गौ। तथा प्रतिषिद्ध वस्तु धर्मा निष्क्रियः पुरुषः तिष्ठति बाणः स्थास्यति स्थितः इति गति निवृत्तौ धातु अर्थ मात्रम् गम्यते। उसी तरह निष्क्रिय पुरुष, जिसके लिए वस्तुधर्म निषिद्ध हैं, जैसे बाण तिष्ठति, स्थास्यति, स्थित है—गति की निवृत्ति में केवल धातु का अर्थ समझा जाता है। तथा अनुत्पत्ति धर्मा पुरुषः इति उत्पत्ति धर्मस्य अभाव मात्रम् अवगम्यते न पुरुष अन्वयी धर्मः। इसी तरह अनुत्पत्तिधर्मा पुरुष में उत्पत्ति धर्म का अभाव मात्र समझा जाता है, न कि पुरुष का कोई अन्वयी धर्म। तस्मात् विकल्पितः सः धर्मः तेन च अस्ति व्यवहारः इति। इसलिए वह धर्म विकल्पित है, और उसके द्वारा व्यवहार होता है।

अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥१०॥

सा च सम्प्रबोधे प्रत्यवमर्शात्प्रत्ययविशेषः । कथं ? सुखमहमस्वाप्सम्, प्रसन्नं मे मनः प्रज्ञां मे विशारदीकरोति । दुःखमहमस्वाप्सम्, स्त्यानं मे मनो भ्रमत्यनवस्थितम् । गाढं मूढोऽहमस्वाप्सम् । गुरूणि मे गात्राणि, क्लान्तं मे चित्तम् । अलसं मुषितमिव तिष्ठतीति । स खल्वयं प्रबुद्धस्य प्रत्यवमर्शो न स्यादसति प्रत्ययानुभवे । तदाश्रिताः स्मृतयश्च तद्विषया न स्युः । तस्मात्प्रत्ययविशेषो निद्रा । सा च समाधावितरप्रत्ययवन्निरोद्धव्येति ॥१०॥

अभाव प्रत्यय आलम्बना वृत्तिः निद्रा। निद्रा वह वृत्ति है जो अभाव प्रत्यय को आलंबन बनाती है। सा च सम्प्रबोधे प्रत्यवमर्शात् प्रत्यय विशेषः। यह जागने पर प्रत्यवमर्श से प्रत्यय का विशेष रूप है। कथम् सुखम् अहम् अस्वाप्सम् प्रसन्नम् मे मनः प्रज्ञाम् मे विशारदी करोति। कैसे? मैंने सुखपूर्वक सोया, मेरा मन प्रसन्न है, और मेरी प्रज्ञा को यह विशारद बनाता है। दुःखम् अहम् अस्वाप्सम् स्त्यानम् मे मनः भ्रमति अनवस्थितम्। मैंने दुखपूर्वक सोया, मेरा मन स्थिर नहीं है और भटकता है। गाढम् मूढः अहम् अस्वाप्सम्। मैंने गहरी मूढ़ता में सोया। गुरूणि मे गात्राणि क्लान्तम् मे चित्तम् अलसम् मुषितम् इव तिष्ठति इति। मेरे अंग भारी हैं, मेरा चित्त क्लांत है, और यह आलसी और खोया हुआ-सा प्रतीत होता है। सः खलु अयम् प्रबुद्धस्य प्रत्यवमर्शः न स्यात् असति प्रत्यय अनुभवे। यह प्रबुद्ध पुरुष का प्रत्यवमर्श प्रत्यय के अनुभव के बिना नहीं होगा। तत् आश्रिताः स्मृतयः च तत् विषया न स्युः। उस पर आश्रित स्मृतियाँ भी उस विषय की नहीं होंगी। तस्मात् प्रत्यय विशेषः निद्रा। इसलिए निद्रा प्रत्यय का विशेष रूप है। सा च समाधौ इतर प्रत्ययवत् निरोद्धव्या इति। और इसे समाधि में अन्य प्रत्ययों की तरह निरोध करना चाहिए।

अनुभूतविषयासंप्रमोषः स्मृतिः ॥११॥

किं प्रत्ययस्य चित्तं स्मरत्याहोस्विद्विषयस्येति ? ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस्तथाजातीयकं संस्कारमारभते । स संस्कारः स्वव्यञ्जकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति । तत्र ग्रहणाकारपूर्वा बुद्धिः, ग्राह्याकारपूर्वा स्मृतिः । सा च द्वयी—भावितस्मर्तव्या चाभावितस्मर्तव्या च । स्वप्ने भावितस्मर्तव्या, जाग्रत्समये त्वभावितस्मर्तव्येति । सर्वाश्चैताः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात्प्रभवन्ति । सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिकाः । सुखदुःखमोहाश्च क्लेशेषु व्याख्येयाः । सुखानुशयी रागः, दुःखानुशयी द्वेषः, मोहः, पुनरविद्येति । एताः सर्वाः वृत्तयो निरोद्धव्याः । आसां निरोधे सम्प्रज्ञातो वा समाधिर्भवत्यसम्प्रज्ञातो वा ॥११॥

अनुभूत विषय असंप्रमोषः स्मृतिः। स्मृति वह है जो अनुभूत विषय का संप्रमोष (विस्मरण) न होने से होती है। किम् प्रत्ययस्य चित्तम् स्मरति आहोस्वित् विषयस्य इति। क्या चित्त प्रत्यय को स्मरण करता है या विषय को? ग्राह्य उपरक्तः प्रत्ययः ग्राह्य ग्रहण उभय आकार निर्भासः तथा जातीयकम् संस्कारम् आरभते। ग्राह्य से उपरक्त प्रत्यय, जो ग्राह्य और ग्रहण दोनों के आकार से निर्भासित होता है, वैसा ही संस्कार उत्पन्न करता है। सः संस्कारः स्व व्यञ्जक अञ्जनः तत् आकाराम् एव ग्राह्य ग्रहण उभय आत्मिकाम् स्मृतिम् जनयति। वह संस्कार अपने व्यंजक अंजन के रूप में उसी आकार की ग्राह्य और ग्रहण दोनों से युक्त स्मृति को उत्पन्न करता है। तत्र ग्रहण आकार पूर्वा बुद्धिः ग्राह्य आकार पूर्वा स्मृतिः। वहाँ ग्रहण आकार से युक्त बुद्धि होती है, और ग्राह्य आकार से युक्त स्मृति होती है। सा च द्वयी भावित स्मर्तव्या च अभावित स्मर्तव्या च। यह स्मृति दो प्रकार की है—भावित स्मर्तव्या और अभावित स्मर्तव्या। स्वप्ने भावित स्मर्तव्या जाग्रत् समये तु अभावित स्मर्तव्या इति। स्वप्न में भावित स्मर्तव्या और जाग्रत समय में अभावित स्मर्तव्या होती है। सर्वाः च एताः स्मृतयः प्रमाण विपर्यय विकल्प निद्रा स्मृतीनाम् अनुभवात् प्रभवन्ति। ये सभी स्मृतियाँ प्रमाण, विपर्यय, विकल्प, निद्रा, और स्मृति के अनुभव से उत्पन्न होती हैं। सर्वाः च एताः वृत्तयः सुख दुःख मोह आत्मिकाः। ये सभी वृत्तियाँ सुख, दुःख, और मोह से युक्त होती हैं। सुख दुःख मोहाः च क्लेशेषु व्याख्येयाः। सुख, दुःख, और मोह क्लेशों में व्याख्या किए जाएँगे। सुख अनुशयी रागः दुःख अनुशयी द्वेषः मोहः पुनः अविद्या इति। सुख से अनुशयी राग, दुःख से अनुशयी द्वेष, और मोह पुनः अविद्या है। एताः सर्वाः वृत्तयः निरोद्धव्याः। ये सभी वृत्तियाँ निरोध करने योग्य हैं। आसाम् निरोधे सम्प्रज्ञातः वा समाधिः भवति असम्प्रज्ञातः वा। इनके निरोध से सम्प्रज्ञात या असम्प्रज्ञात समाधि प्राप्त होती है।

अभ्यासवैराग्याभ्यां तन्निरोधः ॥१२॥

चित्तनदी नामोभयतो वाहिनी । वहति कल्याणाय वहति पापाय च । या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा, संसारप्राग्भाराविवेकविषयनिम्ना पापवहा । तत्र वैराग्येण विषयस्रोतः खिलीक्रियते, विवेकदर्शनाभ्यासेन विवेकस्रोत उद्घाट्यत इत्युभयाधीनश्चित्तवृत्तिनिरोधः ॥१२॥

अभ्यास वैराग्याभ्याम् तत् निरोधः। अभ्यास और वैराग्य के द्वारा चित्तवृत्तियों का निरोध होता है। चित्त नदी नाम उभयतः वाहिनी। चित्त नदी दोनों ओर बहने वाली है। वहति कल्याणाय वहति पापाय च। यह कल्याण और पाप की ओर ले जाती है। या तु कैवल्य प्राग्भारा विवेक विषय निम्ना सा कल्याण वहा संसार प्राग्भारा अविवेक विषय निम्ना पाप वहा। जो कैवल्य की ओर ले जाने वाली और विवेक विषय में निम्न है, वह कल्याणकारी है, और जो संसार की ओर ले जाने वाली और अविवेक विषय में निम्न है, वह पापकारी है। तत्र वैराग्येण विषय स्रोतः खिली क्रियते विवेक दर्शन अभ्यासेन विवेक स्रोतः उद्घाट्यति इति उभय अधीनः चित्त वृत्ति निरोधः। वहाँ वैराग्य से विषय का स्रोत बंद किया जाता है, और विवेक दर्शन के अभ्यास से विवेक का स्रोत खोला जाता है, इस प्रकार चित्तवृत्ति का निरोध दोनों पर निर्भर है। 

तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥

चित्तस्यावृत्तिकस्य प्रशान्तवाहिना स्थितिः, तदर्थः प्रयन्तो वीर्यमुत्साहः । तत्सम्पिपादयिषया तत्साधनानुष्ठानमभ्यासः ॥१३॥

तत्र स्थितौ यत्नः अभ्यासः। वहाँ चित्त की स्थिति के लिए किया गया यत्न अभ्यास है। चित्तस्य अवृत्तिकस्य प्रशान्त वाहिना स्थितिः तत् अर्थः प्रयन्तः वीर्यम् उत्साहः। अवृत्तिक चित्त की प्रशांत प्रवाह वाली स्थिति के लिए प्रयत्न, वीर्य, और उत्साह है। तत् सम्पिपादयिषया तत् साधन अनुष्ठानम् अभ्यासः। उसे प्राप्त करने की इच्छा से उसके साधनों का अनुष्ठान अभ्यास है। 

स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥१४॥

दीर्घकालसेवितो निरन्तरसेवितः सत्कारासेवितः । तपसा ब्रह्मचर्येण विद्यया श्रद्धया च सम्पादितः सत्कारवान्दृढभूमिर्भवति । व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः ॥१४॥

सः तु दीर्घ काल नैरन्तर्य सत्कार आसेवितः दृढ भूमिः। वह अभ्यास दीर्घकाल, निरंतरता, और सत्कार से सेवित होने पर दृढ़भूमि वाला होता है। दीर्घ काल सेवितः निरन्तर सेवितः सत्कार सेवितः। दीर्घकाल तक, निरंतर, और सत्कार के साथ सेवित। तपसा ब्रह्मचर्येण विद्यया श्रद्धया च सम्पादितः सत्कारवान् दृढ भूमिः भवति। तप, ब्रह्मचर्य, विद्या, और श्रद्धा से सम्पादित होने पर वह सत्कार युक्त और दृढ़भूमि वाला होता है। व्युत्थान संस्कारेण द्राग् इति एव अनभिभूत विषयः इति अर्थः। इसका अर्थ है कि व्युत्थान संस्कारों से शीघ्र प्रभावित न होने वाला विषय। 

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥१५॥

स्त्रियोऽन्नं पानमैश्वर्यमिति दृष्टविषये वितृष्णस्य स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्तावानुश्रविकविषये वितृष्णस्य, दिव्यादिव्यविषयसम्प्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसङ्ख्यान अबलादनाभोगात्मिका हेयोपादेयशून्या वशीकारसंज्ञा वैराग्यम् ॥१५॥

दृष्ट आनुश्रविक विषय वितृष्णस्य वशीकार संज्ञा वैराग्यम्। दृष्ट और आनुश्रविक विषयों से तृष्णारहित होने का नाम वशीकार वैराग्य है। स्त्रियः अन्नम् पानम् ऐश्वर्यम् इति दृष्ट विषये वितृष्णस्य स्वर्ग वैदेह्य प्रकृति लयत्व प्राप्तौ आनुश्रविक विषये वितृष्णस्य। स्त्री, अन्न, पान, और ऐश्वर्य जैसे दृष्ट विषयों और स्वर्ग, वैदेह्य, प्रकृतिलय प्राप्ति जैसे आनुश्रविक विषयों से तृष्णारहित। दिव्य अदिव्य विषय सम्प्रयोगे अपि चित्तस्य विषय दोष दर्शिनः प्रसङ्ख्यान बलात् अनाभोग आत्मिका हेय उपादेय शून्या वशीकार संज्ञा वैराग्यम्। दिव्य और अदिव्य विषयों के संप्रयोग में भी चित्त का विषय दोष देखने वाला, प्रसंख्यान के बल से अनाभोग स्वरूप, हेय और उपादेय से शून्य, यह वशीकार संज्ञा वाला वैराग्य है। 

तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥१६॥

दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात्तच्छुद्धिप्रविवेकाप्यायितबुद्धिर्गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति । तद्द्वयं वैराग्यम् । तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रं, यस्योदये प्रत्युदितख्यातिरेवं मन्यते—प्राप्तं प्रापनीयं, क्षीणाः क्षेतव्याः क्लेशाः । छिन्नः श्लिष्टपर्वा भवसङ्क्रमः, यस्याविच्छेदाज्जनित्वा म्रियते । मृत्वा च जायत इति । ज्ञानस्यैव पराकाष्ठा वैराग्यम् । एतस्यैव हि नान्तरीयकं कैवल्यमिति ॥१६॥

तत् परम् पुरुष ख्यातेः गुण वैतृष्ण्यम्। उससे परम वैराग्य पुरुष की ख्याति से गुणों से तृष्णारहित होना है। दृष्ट आनुश्रविक विषय दोष दर्शी विरक्तः पुरुष दर्शन अभ्यासात् तत् शुद्धि प्रविवेक आप्यायित बुद्धिः गुणेभ्यः व्यक्त अव्यक्त धर्मकेभ्यः विरक्तः इति। दृष्ट और आनुश्रविक विषयों के दोष देखने वाला विरक्त, पुरुष दर्शन के अभ्यास से शुद्धि और प्रविवेक से युक्त बुद्धि, व्यक्त और अव्यक्त धर्म वाले गुणों से विरक्त होता है। तत् द्वयम् वैराग्यम्। यह वैराग्य दो प्रकार का है। तत्र यत् उत्तरम् तत् ज्ञान प्रसाद मात्रम् यस्य उदये प्रत्युदित ख्यातिः एवम् मन्यते प्राप्तम् प्रापनीयम् क्षीणाः क्षेतव्याः क्लेशाः। उसमें उत्तर (परम) वैराग्य ज्ञान के प्रसाद मात्र से है, जिसके उदय से प्रत्युदित ख्याति ऐसा मानती है—प्रापनीय प्राप्त हो गया, क्षय करने योग्य क्लेश क्षीण हो गए। छिन्नः श्लिष्ट पर्वा भव सङ्क्रमः यस्य अविच्छेदात् जनित्वा म्रियते मृत्वा च जायति इति। भव का श्लिष्ट पर्वा संक्रम छिन्न हो गया, जिसके अविच्छेद से जन्म लेकर मृत्यु होती है और मृत्यु के बाद जन्म। ज्ञानस्य एव पराकाष्ठा वैराग्यम्। ज्ञान की पराकाष्ठा ही वैराग्य है। एतस्य एव हि न अन्तरीयकम् कैवल्यम् इति। इसके ही साथ कैवल्य प्राप्त होता है। 

तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥१६॥

दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात्तच्छुद्धिप्रविवेकाप्यायितबुद्धिर्गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति । तद्द्वयं वैराग्यम् । तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रं, यस्योदये प्रत्युदितख्यातिरेवं मन्यते—प्राप्तं प्रापनीयं, क्षीणाः क्षेतव्याः क्लेशाः । छिन्नः श्लिष्टपर्वा भवसङ्क्रमः, यस्याविच्छेदाज्जनित्वा म्रियते । मृत्वा च जायत इति । ज्ञानस्यैव पराकाष्ठा वैराग्यम् । एतस्यैव हि नान्तरीयकं कैवल्यमिति ॥१६॥

तत् परम् पुरुष ख्यातेः गुण वैतृष्ण्यम्। उससे परम वैराग्य पुरुष की ख्याति से गुणों से तृष्णारहित होना है। दृष्ट आनुश्रविक विषय दोष दर्शी विरक्तः पुरुष दर्शन अभ्यासात् तत् शुद्धि प्रविवेक आप्यायित बुद्धिः गुणेभ्यः व्यक्त अव्यक्त धर्मकेभ्यः विरक्तः इति। दृष्ट और आनुश्रविक विषयों के दोष देखने वाला विरक्त, पुरुष दर्शन के अभ्यास से शुद्धि और प्रविवेक से युक्त बुद्धि, व्यक्त और अव्यक्त धर्म वाले गुणों से विरक्त होता है। तत् द्वयम् वैराग्यम्। यह वैराग्य दो प्रकार का है। तत्र यत् उत्तरम् तत् ज्ञान प्रसाद मात्रम् यस्य उदये प्रत्युदित ख्यातिः एवम् मन्यते प्राप्तम् प्रापनीयम् क्षीणाः क्षेतव्याः क्लेशाः। उसमें उत्तर (परम) वैराग्य ज्ञान के प्रसाद मात्र से है, जिसके उदय से प्रत्युदित ख्याति ऐसा मानती है—प्रापनीय प्राप्त हो गया, क्षय करने योग्य क्लेश क्षीण हो गए। छिन्नः श्लिष्ट पर्वा भव सङ्क्रमः यस्य अविच्छेदात् जनित्वा म्रियते मृत्वा च जायति इति। भव का श्लिष्ट पर्वा संक्रम छिन्न हो गया, जिसके अविच्छेद से जन्म लेकर मृत्यु होती है और मृत्यु के बाद जन्म। ज्ञानस्य एव पराकाष्ठा वैराग्यम्। ज्ञान की पराकाष्ठा ही वैराग्य है। एतस्य एव हि न अन्तरीयकम् कैवल्यम् इति। इसके ही साथ कैवल्य प्राप्त होता है। 

अथोपायद्वयेन निरुद्धचित्तवृत्तेः कथमुच्यते सम्प्रज्ञातः समाधिरिति—

वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः ॥१७॥

वितर्कश्चित्तस्यालम्बने स्थूल आभोगः, सूक्ष्मो विचारः, आनन्दो ह्लादः, एकात्मिका संविदस्मिता । तत्र प्रथमश्चतुष्टयानुगतः समाधिः सवितर्कः । द्वितीयो वितर्कविकलः सविचारः । तृतीयो विचारविकलः सानन्दः । चतुर्थस्तद्विकलोऽस्मितामात्र इति । सर्व एते सालम्बनाः समाधयः ॥१७॥

अथ उपाय द्वयेन निरुद्ध चित्त वृत्तेः कथम् उच्यते सम्प्रज्ञातः समाधिः इति। अब दो उपायों से निरुद्ध चित्तवृत्ति वाला सम्प्रज्ञात समाधि कैसे कहा जाता है? वितर्क विचार आनन्द अस्मिता रूप अनुगमात् सम्प्रज्ञातः। वितर्क, विचार, आनंद, और अस्मिता रूप के अनुगमन से सम्प्रज्ञात समाधि होती है। वितर्कः चित्तस्य आलम्बने स्थूल आभोगः सूक्ष्मः विचारः आनन्दः ह्लादः एक आत्मिका संवित् अस्मिता। वितर्क चित्त का स्थूल आलंबन पर आभोग है, सूक्ष्म विचार है, आनंद ह्लाद है, और एक आत्मिका संविद अस्मिता है। तत्र प्रथमः चतुष्टय अनुगतः समाधिः सवितर्कः।प्रथम समाधि, जो इन चारों से युक्त है, सवितर्क कहलाता है। द्वितीयः वितर्क विकलः सविचारः। दूसरा, जो वितर्क से रहित है, सविचार है। तृतीयः विचार विकलः सानन्दः। तीसरा, जो विचार से रहित है, सानंद है। चतुर्थः तत् विकलः अस्मिता मात्रः इति। चौथा, जो उससे भी रहित है, केवल अस्मिता मात्र है। सर्वे एते स आलम्बनाः समाधयः। ये सभी समाधियाँ सआलंबन हैं। 

असम्प्रज्ञातः समाधिः किमुपायः किंस्वभावो वेति—

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥

सर्ववृत्तिप्रत्ययस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः । तस्य परं वैराग्यमुपायः । सालम्बनो ह्यभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते । स चार्थशून्यः । तदभ्यासपूर्वचित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः समाधिरसम्प्रज्ञातः । स खल्वयं द्विविधः—उपायप्रत्ययो भवप्रत्ययश्च । तत्रोपायप्रत्ययो योगिनां भवति ॥१८॥

असम्प्रज्ञातः समाधिः किम् उपायः किम् स्वभावः वा इति। असम्प्रज्ञात समाधि का उपाय और स्वभाव क्या है? विराम प्रत्यय अभ्यास पूर्वः संस्कार शेषः अन्यः। विराम प्रत्यय के अभ्यास से पूर्व और केवल संस्कार शेष रहने वाला दूसरा (समाधि) है। सर्व वृत्ति प्रत्यय तमये संस्कार शेषः निरोधः चित्तस्य समाधिः असम्प्रज्ञातः। सभी वृत्तियों और प्रत्ययों के तमय (लय) होने पर संस्कार शेष रहने वाला चित्त का निरोध असम्प्रज्ञात समाधि है। तस्य परम् वैराग्यम् उपायः। इसका उपाय परम वैराग्य है। स आलम्बनः हि अभ्यासः तत् साधनाय न कल्पति इति विराम प्रत्ययः निर्वस्तुकः आलम्बनी क्रियते। सआलंबन अभ्यास इसके साधन के लिए उपयुक्त नहीं है, इसलिए निर्वस्तुक विराम प्रत्यय को आलंबन बनाया जाता है। सः च अर्थ शून्यः। वह अर्थ से शून्य है। तत् अभ्यास पूर्व चित्तम् निरालम्बनम् अभाव प्राप्तम् इव भवति इति एषः निर्बीजः समाधिः असम्प्रज्ञातः। उस अभ्यास के द्वारा चित्त निरालंबन और अभाव प्राप्त जैसा हो जाता है, यह निर्बीज असम्प्रज्ञात समाधि है। सः खलु अयम् द्विविधः उपाय प्रत्ययः भव प्रत्ययः च। यह दो प्रकार का है—उपाय प्रत्यय और भव प्रत्यय। तत्र उपाय प्रत्ययः योगिनाम् भवति। उनमें उपाय प्रत्यय योगियों का होता है।

भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥१९॥

विदेहानां देवानां भवप्रत्ययः । ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्ति । तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तमिति ॥१९॥

भव प्रत्ययः विदेह प्रकृति लयानाम्। विदेह और प्रकृतिलय वालों का समाधि भवप्रत्यय से होता है। विदेहानाम् देवानाम् भव प्रत्ययः। विदेह, अर्थात् देवताओं का, समाधि भवप्रत्यय से होता है। ते हि स्व संस्कार मात्र उपयोगेन चित्तेन कैवल्य पदम् इव अनुभवन्तः स्व संस्कार विपाकम् तथा जातीयकम् अतिवाहयन्ति। वे अपने संस्कारों के मात्र उपयोग से चित्त द्वारा कैवल्य पद का सा अनुभव करते हुए अपने संस्कारों के विपाक को उसी प्रकार से अतिवाहन करते हैं। तथा प्रकृति लयाः स अधिकार चेतसि प्रकृति लयिनी कैवल्य पदम् इव अनुभवन्ति यावत् न पुनः आवर्तते अधिकार वशात् चित्तम् इति। इसी तरह प्रकृतिलय वाले, अधिकार युक्त चित्त के प्रकृति में लीन होने पर कैवल्य पद का सा अनुभव करते हैं, जब तक कि अधिकार के वश में चित्त पुनः आवर्तन नहीं करता। 

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥

उपायप्रत्ययो योगिनां भवति । श्रद्धा चेतसः सम्प्रसादः । सा हि जननीव कल्याणी योगिनं पाति । तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यमुपजायते । समुपजातवीर्यस्य स्मृतिरुपतिष्ठते । स्मृत्युपस्थाने अ चित्तमनाकुलं समाधीयते । समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते । येन यथावद्वस्तु जानन्ति । तदभ्यास amendments: तद्विषयाच्च वैराग्यादसम्प्रज्ञातः समाधिर्भवति ॥२०॥श्रद्धा वीर्य स्मृति समाधि प्रज्ञा पूर्वकः इतरेषाम्। अन्य योगियों के लिए समाधि श्रद्धा, वीर्य, स्मृति, समाधि, और प्रज्ञा से पूर्व होती है। उपाय प्रत्ययः योगिनाम् भवति। योगियों का समाधि उपाय प्रत्यय से होता है। श्रद्धा चेतसः सम्प्रसादः। श्रद्धा चित्त का सम्प्रसाद है। सा हि जननीव कल्याणी योगिनम् पाति। वह माता की तरह कल्याणकारी होकर योगी की रक्षा करती है। तस्य हि श्रद्दधानस्य विवेक अर्थिनः वीर्यम् उपजायते।श्रद्धावान और विवेक की इच्छा रखने वाले के लिए वीर्य उत्पन्न होता है। समुपजात वीर्यस्य स्मृतिः उपतिष्ठते। समुपजात वीर्य वाले के लिए स्मृति उपस्थित होती है। स्मृति उपस्थाने अ चित्तम् अनाकुलम् समाधीयते। स्मृति के उपस्थान से चित्त अनाकुल होकर समाधि में स्थिर होता है। समाहित चित्तस्य प्रज्ञा विवेकः उपावर्तते। समाहित चित्त में प्रज्ञा और विवेक उपजता है। येन यथावत् वस्तु जानन्ति। जिससे यथार्थ वस्तु का ज्ञान होता है। तत् अभ्यास तत् विषयात् च वैराग्यात् असम्प्रज्ञातः समाधिः भवति। उस अभ्यास और उस विषय से वैराग्य के द्वारा असम्प्रज्ञात समाधि प्राप्त होती है।

तीव्रसंवेगानामासन्नः ॥२१॥

ते खलु नव योगिनो मृदुमध्याधिमात्रोपायो भवन्ति, तद्यथा—मृदूपायो मध्योपायोऽधिमात्रोपाय इति । तत्र मृदूपायस्त्रिविधः—मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेग इति । तथा मध्योपायस्तथाधिमात्रोपाय इति । तत्राधिमात्रोपायानां— समाधिलाभः समाधिफलं च भवतीति ॥२१॥

तीव्र संवेगानाम् आसन्नः। तीव्र संवेग वालों के लिए समाधि निकट है। ते खलु नव योगिनः मृदु मध्य अधिमात्र उपायः भवन्ति तत् यथा मृदु उपायः मध्य उपायः अधिमात्र उपायः इति। नौ प्रकार के योगी होते हैं—मृदु, मध्य, और अधिमात्र उपाय वाले, जैसे कि मृदु उपाय, मध्य उपाय, और अधिमात्र उपाय। तत्र मृदु उपायः त्रिविधः मृदु संवेगः मध्य संवेगः तीव्र संवेगः इति। मृदु उपाय तीन प्रकार का है—मृदु संवेग, मध्य संवेग, और तीव्र संवेग। तथा मध्य उपायः तथा अधिमात्र उपायः इति। इसी तरह मध्य उपाय और अधिमात्र उपाय भी। तत्र अधिमात्र उपायानाम् समाधि लाभः समाधि फलम् च भवति इति। अधिमात्र उपाय वालों के लिए समाधि की प्राप्ति और समाधि का फल होता है। 

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥

मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति । ततोऽपि विशेषः, तद्विशेषान्मृदुतीव्रसंवेगस्यासन्नः, ततो मध्यतीव्रसंवेगस्यासन्नतरः, तस्मादधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्यासन्नतमः समाधिलाभः समाधिफलं चेति ॥२२॥

मृदु मध्य अधिमात्रत्वात् ततः अपि विशेषः। मृदु, मध्य, और अधिमात्र होने से उसमें भी विशेषता है। मृदु तीव्रः मध्य तीव्रः अधिमात्र तीव्रः इति।मृदु तीव्र, मध्य तीव्र, और अधिमात्र तीव्र। ततः अपि विशेषः तत् विशेषात् मृदु तीव्र संवेगस्य आसन्नः ततः मध्य तीव्र संवेगस्य आसन्नतरः तस्मात् अधिमात्र तीव्र संवेगस्य अधिमात्र उपायस्य अपि आसन्नतमः समाधि लाभः समाधि फलम् च इति। उसमें भी विशेषता है, उस विशेषता से मृदु तीव्र संवेग वाले के लिए समाधि निकट है, मध्य तीव्र संवेग वाले के लिए और निकटतर, और अधिमात्र तीव्र संवेग और अधिमात्र उपाय वाले के लिए सबसे निकटतम समाधि की प्राप्ति और समाधि का फल होता है। 

ईश्वरप्रणिधानाद्वा ॥२३॥

किमेतस्मादेवासन्नतमः समाधिर्भवत्यथास्य लाभे भवत्यन्योऽपि कश्चिदुपायः, न वेति ? प्रणिधानाद्भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णात्यभिध्यानमात्रेण । तदभिध्यानमात्रादपि योगिन आसन्नतमः समाधिलाभः समाधिफलं च भवतीति ॥२३॥

ईश्वर प्रणिधानात् वा। ईश्वर प्रणिधान से भी समाधि प्राप्त होती है। किम् एतस्मात् एव आसन्नतमः समाधिः भवति अथ अस्य लाभे भवति अन्यः अपि कश्चित् उपायः न वा इति। क्या केवल इससे ही सबसे निकटतम समाधि प्राप्त होती है, या इसके लाभ के लिए कोई अन्य उपाय भी है, या नहीं? प्रणिधानात् भक्ति विशेषात् आवर्जितः ईश्वरः तम् अनुगृह्णाति अभिध्यान मात्रेण। विशेष भक्ति के प्रणिधान से आवर्जित ईश्वर केवल अभिध्यान मात्र से उसका अनुग्रह करता है। तत् अभिध्यान मात्रात् अपि योगिनः आसन्नतमः समाधि लाभः समाधि फलम् च भवति इति। उस अभिध्यान मात्र से भी योगी को सबसे निकटतम समाधि की प्राप्ति और समाधि का फल प्राप्त होता है। 

क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥२४॥

अविद्यादयः क्लेशाः । कुशलाकुशलानि कर्माणि । तत्फलं विपाकः । तदनुगुणा वासना आशयः । ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते । स हि तत्फलस्य भोक्तेति । यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते । यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः । कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः । ते हि त्रीणि बन्धनानि छित्त्वा कैवल्यं प्राप्ताः । ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी । यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते, नैवमीश्वरस्य । यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः सम्भाव्यते, नैवमीश्वरस्य । स तु सदैव मुक्तः सदैवेश्वर इति । योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः, स किं सनिमित्त आहो स्विन्निर्निमित्त इति ? तस्य शास्त्रं निमित्तम् । शास्त्रं पुनः किंनिमित्तं ? प्रकृष्टसत्त्वनिमित्तम् । एतयोः शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिः सम्बन्धः । एतस्मादेतद्भवति सदैवेश्वरः सदैव मुक्त इति । तच्च तस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम् । न तावदैश्वर्यान्तरेण तदतिशय्यते । यदेवातिशयि स्यात्तदेव तत्स्यात। तस्माद्यत्र काष्ठाप्राप्तिरैश्वर्यस्य स ईश्वरः । न च तत्समानमैश्वर्यमस्ति । कस्मात्? द्वयोस्तुल्ययोरेकस्मिन्युगपत्कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्त्वित्येकस्य सिद्धावितरस्य प्राकाम्यविधातादूनत्वं प्रसक्तम् । द्वयोश्च तुल्ययोर्युगपत्कामितार्थप्राप्तिर्नास्ति । अर्थस्य विरुद्धत्वात। तस्माद्यस्य साम्यातिशयैर्विनिर्मुक्तमैश्वर्यं स एवेश्वरः । स च पुरुषविशेष इति ॥२४॥

क्लेश कर्म विपाक आशयैः अपरामृष्टः पुरुष विशेषः ईश्वरः। क्लेश, कर्म, विपाक, और आशय से अपरामृष्ट पुरुष विशेष ही ईश्वर है। अविद्या आदयः क्लेशाः। अविद्या आदि क्लेश हैं। कुशल अकुशलानि कर्माणि। कुशल और अकुशल कर्म हैं। तत् फलम् विपाकः। उनका फल विपाक है। तत् अनुगुणा वासना आशयः। उनके अनुगुण वासना आशय है। ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते। वे मन में विद्यमान होकर पुरुष में व्यपदिष्ट होते हैं। सः हि तत् फलस्य भोक्ता इति। वह उनका फल भोक्ता है। यथा जयः पराजयः वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते। जैसे जय या पराजय योद्धाओं में होकर स्वामी में व्यपदिष्ट होती है। यः हि अनेन भोगेन अपरामृष्टः सः पुरुष विशेषः ईश्वरः। जो इस भोग से अपरामृष्ट है, वही पुरुष विशेष ईश्वर है। कैवल्यम् प्राप्ताः तर्हि सन्ति च बहवः केवलिनः। कैवल्य प्राप्त करने वाले बहुत से केवलिन हैं। ते हि त्रीणि बन्धनानि छित्त्वा कैवल्यम् प्राप्ताः। उन्होंने तीन बंधनों को छेदकर कैवल्य प्राप्त किया। ईश्वरस्य च तत् सम्बन्धः न भूतः न भावी। ईश्वर का उससे संबंध न भूतकाल में था न भविष्य में होगा। यथा मुक्तस्य पूर्वा बन्ध कोटिः प्रज्ञायते नैवम् ईश्वरस्य। जैसे मुक्त पुरुष की पूर्व बंधन सीमा प्रज्ञायमान होती है, वैसे ईश्वर की नहीं। यथा वा प्रकृति लीनस्य उत्तरा बन्ध कोटिः सम्भाव्यते नैवम् ईश्वरस्य। जैसे प्रकृतिलीन की उत्तर बंधन सीमा सम्भावित होती है, वैसे ईश्वर की नहीं। सः तु सदैव मुक्तः सदैव ईश्वरः इति। वह सदा मुक्त और सदा ईश्वर है। यः असौ प्रकृष्ट सत्त्व उपादानात् ईश्वरस्य शाश्वतिकः उत्कर्षः सः किम् स निमित्तः आहो स्वित् निर्निमित्तः इति। ईश्वर का वह शाश्वत उत्कर्ष, जो प्रकृष्ट सत्त्व के उपादान से है, क्या वह सनिमित्त है या निर्निमित्त? तस्य शास्त्रम् निमित्तम्। उसका निमित्त शास्त्र है। शास्त्रम् पुनः किम् निमित्तम्। शास्त्र का निमित्त क्या है? प्रकृष्ट सत्त्व निमित्तम्। प्रकृष्ट सत्त्व निमित्त है। एतयोः शास्त्र उत्कर्षयोः ईश्वर सत्त्वे वर्तमानयोः अनादिः सम्बन्धः। इन शास्त्र और उत्कर्ष का ईश्वर सत्त्व में विद्यमान अनादि संबंध है। एतस्मात् एतत् भवति सदैव ईश्वरः सदैव मुक्तः इति। इससे वह सदा ईश्वर और सदा मुक्त होता है। तत् च तस्य ऐश्वर्यम् साम्य अतिशय विनिर्मुक्तम्। उसका ऐश्वर्य साम्य और अतिशय से मुक्त है। न तावत् ऐश्वर्य अन्तरेण तत् अतिशय्यते। वह किसी अन्य ऐश्वर्य से अतिशयित नहीं होता। यत् एव अतिशयि स्यात् तत् एव तत् स्यात्। जो अतिशय करने वाला हो, वही वह होगा। तस्मात् यत्र काष्ठा प्राप्तिः ऐश्वर्यस्य सः ईश्वरः।इसलिए जहाँ ऐश्वर्य की काष्ठा प्राप्ति है, वही ईश्वर है। न च तत् सामानम् ऐश्वर्यम् अस्ति। उसके समान ऐश्वर्य नहीं है। कस्मात्। क्यों? द्वयोः तुल्ययोः एकस्मिन् युगपत् कामिते अर्थे नवम् इदम् अस्तु पुराणम् इदम् अस्तु इति एकस्य सिद्धौ इतरस्य प्राकाम्य विधातात् ऊनत्वम् प्रसक्तम्।दो समान ऐश्वर्य वालों में एक साथ कामित अर्थ में यह नया हो, यह पुराना हो, इस प्रकार एक की सिद्धि में दूसरे की प्राकाम्य की कमी प्रसक्त होती है। द्वयोः च तुल्ययोः युगपत् कामित अर्थ प्राप्तिः न अस्ति। दो समान वालों की एक साथ कामित अर्थ की प्राप्ति नहीं होती। अर्थस्य विरुद्धत्वात्। अर्थ के विरुद्ध होने से। तस्मात् यस्य साम्य अतिशयैः विनिर्मुक्तम् ऐश्वर्यम् सः एव ईश्वरः। इसलिए जिसका ऐश्वर्य साम्य और अतिशय से मुक्त है, वही ईश्वर है। सः च पुरुष विशेषः इति। वह पुरुष विशेष है। 

तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥

यदिदमतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति सर्वज्ञबीजमेतद्धि वर्धमानं यत्र निरतिशयं स सर्वज्ञः । अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात्परिमाणवदिति । यत्र काष्ठाप्राप्तिर्ज्ञानस्य स सर्वज्ञः । स च पुरुषविशेष इति । सामान्यमात्रोपसंहारे च कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थमिति । यस्य संज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या, तस्यात्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनं, ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्धरिष्यामीति । तथा चोक्तं—आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद्भगवान्परमर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाच इति ॥२५॥

तत्र निरतिशयम् सर्वज्ञ बीजम्। वहाँ निरतिशय सर्वज्ञता का बीज है। यत् इदम् अतीत अनागत प्रत्युत्पन्न प्रत्येक समुच्चय अतीन्द्रिय ग्रहणम् अल्पम् बहु इति सर्वज्ञ बीजम् एतत् हि वर्धमानम् यत्र निरतिशयम् सः सर्वज्ञः। जो अतीत, अनागत, प्रत्युत्पन्न, प्रत्येक, समुच्चय, और अतीन्द्रिय ग्रहण अल्प और बहुत है, वह सर्वज्ञता का बीज है, जो वर्धमान होकर जहाँ निरतिशय है, वह सर्वज्ञ है। अस्ति काष्ठा प्राप्तिः सर्वज्ञ बीजस्य सातिशयत्वात् परिमाणवत् इति। सर्वज्ञ बीज की काष्ठा प्राप्ति सातिशय होने के कारण परिमाणवत् है। यत्र काष्ठा प्राप्तिः ज्ञानस्य सः सर्वज्ञः।जहाँ ज्ञान की काष्ठा प्राप्ति है, वह सर्वज्ञ है। सः च पुरुष विशेषः इति। वह पुरुष विशेष है। सामान्यमात्र उपसंहारे च कृत उपक्षयम् अनुमानम् न विशेष प्रतिपत्तौ समर्थम् इति। सामान्य मात्र के उपसंहार में अनुमान विशेष की प्राप्ति में समर्थ नहीं है। यस्य संज्ञा आदि विशेष प्रतिपत्तिः आगमातः पर्यन्वेष्या तस्य आत्म अनुग्रह अभावे अपि भूत अनुग्रहः प्रयोजनम् ज्ञान धर्म उपदेशेन कल्प प्रलय महाप्रलयेषु संसारिणः पुरुषान् उद्धरिष्यामि इति। जिसकी संज्ञा आदि विशेष की प्राप्ति आगम से अन्वेषणीय है, उसका आत्मानुग्रह के अभाव में भी भूतों का अनुग्रह प्रयोजन है, ज्ञान और धर्म के उपदेश से कल्प, प्रलय, और महाप्रलय में संसारी पुरुषों का उद्धार करूँगा। तथा च उक्तम् आदि विद्वान् निर्माण चित्तम् अधिष्ठाय कारुण्यात् भगवान् परमर्षिः आसुरये जिज्ञासमानाय तन्त्रम् प्रोवाच इति। ऐसा कहा गया है कि आदि विद्वान् परमर्षि ने कारुण्य से निर्माण चित्त को अधिष्ठाय जिज्ञासु आसुरि को तंत्र का उपदेश दिया। 

स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥२६॥

पूर्वं हि गुरवः कालेनावच्छिद्यन्ते । यत्रावच्छेदार्थेन कालो नोपावर्तते, स एष पूर्वेषामपि गुरुः । यथास्य सर्गस्यादौ प्रकर्षगत्या सिद्धस्तथातिक्रान्तसर्गादिष्वपि प्रत्येतव्यः ॥२६॥

सः पूर्वेषाम् अपि गुरुः कालेन अनवच्छेदात्। वह काल से अनवच्छिन्न होने के कारण पूर्वजनों का भी गुरु है। पूर्वम् हि गुरवः कालेन अवच्छिद्यन्ते।पूर्व के गुरु काल से अवच्छिन्न होते हैं। यत्र अवच्छेद अर्थेन कालः न उपावर्तते सः एषः पूर्वेषाम् अपि गुरुः। जहाँ काल अवच्छेद के अर्थ में नहीं आता, वह पूर्वजनों का भी गुरु है। यथ अस्य सर्गस्य आदौ प्रकर्ष गत्या सिद्धः तथा अतिक्रान्त सर्गादिषु अपि प्रत्येतव्यः। जैसे इस सर्ग के आदि में प्रकर्ष गति से सिद्ध है, वैसे ही अतिक्रान्त सर्गों में भी प्रत्येतव्य है। 

तस्य वाचकः प्रणवः ॥२७॥

वाच्य ईश्वरः प्रणवस्य । किमस्य सङ्केतकृतं वाच्यवाचकत्वमथ प्रदीपप्रकाशवदवत्स्थितमिति । स्थितोऽस्य वाच्यस्य वाचकेन सह सम्बन्धः । सङ्केतस्त्वीश्वरस्य स्थितमेवार्थमभिनयति । यथावस्थितः पितापुत्रयोः सम्बन्धः सङ्केतेनावद्योत्यते, अयमस्य पिता, अयमस्य पुत्र इति । सर्गान्तरेष्वपि वाच्यवाचकशक्त्यपेक्षस्तथैव सङ्केतः क्रियते । सम्प्रतिपत्तिनित्यतया नित्यः शब्दार्थसम्बन्ध इत्यागमिनः प्रतिजानते ॥२७॥

तस्य वाचकः प्रणवः। उसका वाचक प्रणव है। वाच्य ईश्वरः प्रणवस्य। प्रणव का वाच्य ईश्वर है। किम् अस्य सङ्केत कृतम् वाच्य वाचकत्वम् अथ प्रदीप प्रकाशवत् अवस्थितम् इति। क्या इसका वाच्य-वाचकत्व संकेत से निर्मित है या प्रदीप और प्रकाश की तरह अवस्थित है? स्थितः अस्य वाच्यस्य वाचकेन सह सम्बन्धः। वाच्य का वाचक के साथ संबंध अवस्थित है। सङ्केतः तु ईश्वरस्य स्थितम् एव अर्थम् अभिनयति। संकेत ईश्वर के अवस्थित अर्थ का ही अभिनय करता है। यथा अवस्थितः पिता पुत्रयोः सम्बन्धः सङ्केतेन अवद्योत्यते अयम् अस्य पिता अयम् अस्य पुत्रः इति। जैसे पिता और पुत्र का अवस्थित संबंध संकेत से अवद्योतित होता है—यह इसका पिता है, यह इसका पुत्र है। सर्ग अन्तरेषु अपि वाच्य वाचक शक्ति अपेक्षः तथा एव सङ्केतः क्रियते। सर्गांतरों में भी वाच्य-वाचक शक्ति की अपेक्षा से वैसा ही संकेत किया जाता है। सम्प्रतिपत्ति नित्यतया नित्यः शब्द अर्थ सम्बन्धः इति आगमिनः प्रतिजानते। सम्प्रतिपत्ति की नित्यता से शब्द और अर्थ का संबंध नित्य है, ऐसा आगम वाले प्रतिज्ञा करते हैं। 

तज्जपस्तदर्थभावनम् ॥२८॥

विज्ञातवाच्यवाचकत्वस्य योगिनः— प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम् । तदस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतश्चित्तमेकाग्रं सम्पद्यते । तथा चोक्तम्— स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत्। स्वाध्याययोगसम्पत्त्या परमात्म प्रकाशते ॥ इति ॥२८॥

तत् जपः तत् अर्थ भावनम्। उस (प्रणव) का जप और उसके अर्थ की भावना। विज्ञात वाच्य वाचकत्वस्य योगिनः प्रणवस्य जपः प्रणव अभिधेयस्य च ईश्वरस्य भावनम्। वाच्य-वाचकत्व को जानने वाले योगी के लिए प्रणव का जप और प्रणव के अभिधेय ईश्वर की भावना। तत् अस्य योगिनः प्रणवम् जपतः प्रणव अर्थम् च भावयतः चित्तम् एकाग्रम् सम्पद्यते। इससे योगी का, प्रणव का जप करते और प्रणव के अर्थ की भावना करते हुए, चित्त एकाग्र हो जाता है। तथा च उक्तम् स्वाध्यायात् योगम् आसीत् योगात् स्वाध्यायम् आमनेत् स्वाध्याय योग सम्पत्त्या परमात्मा प्रकाशते इति। ऐसा कहा गया है—स्वाध्याय से योग प्राप्त करें, योग से स्वाध्याय लाएँ, स्वाध्याय और योग की सम्पत्ति से परमात्मा प्रकाशित होता है। 

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥२९॥

ये तावदन्तराया व्याधिप्रभृतयस्ते तावदीश्वरप्रणिधानान्न भवन्ति । स्वरूपदर्शनमप्यस्य भवति । यथैवेश्वरः पुरुषः शुद्धः प्रसन्नः केवलोऽनुपसर्गस्तथायमपि बुद्धेः प्रतिसंवेदी पुरुष इत्येवमधिगच्छति ॥२९॥

ततः प्रत्यक् चेतना अधिगमः अपि अन्तराय अभावः च। इससे प्रत्यक् चेतना का अधिगम और अंतरायों का अभाव होता है। ये तावत् अन्तरायाः व्याधि प्रभृतयः ते तावत् ईश्वर प्रणिधानात् न भवन्ति। जो व्याधि आदि अंतराय हैं, वे ईश्वर प्रणिधान से नहीं होते। स्वरूप दर्शनम् अपि अस्य भवति। इसका स्वरूप दर्शन भी होता है। यथा एव ईश्वरः पुरुषः शुद्धः प्रसन्नः केवलः अनुपसर्गः तथा अयम् अपि बुद्धेः प्रतिसंवेदी पुरुषः इति एवम् अधिगच्छति। जैसे ईश्वर पुरुष शुद्ध, प्रसन्न, केवल, और अनुपसर्ग है, वैसे ही यह भी बुद्धि का प्रतिसंवेदी पुरुष है, ऐसा अधिगम करता है। 

व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥३०॥

नवान्तरायाश्चित्तस्य विक्षेपाः । सहैते चित्तवृत्तिभिर्भवन्ति । एतेषामभावे न भवन्ति पूर्वोक्ताश्चित्तवृत्तयः । तत्र व्याधिर्धातुरसकरणवैषम्यम् । स्त्यानमकर्मण्यता चित्तस्य । संशय उभयकोटिस्पृग्विज्ञानं स्यादिदमेवं नैवं स्यादिति । प्रमादः समाधिसाधनानामभावनम् । आलस्यं कायस्य चित्तस्य च गुरुत्वादप्रवृत्तिः । अविरतिश्चित्तस्य विषयसम्प्रयोगात्मा गर्धः । भ्रान्तिर्दर्शनं विपर्ययज्ञानम् । अलब्धभूमिकत्वं समाधिभूमेरलाभः अनवस्थितत्वं लब्धायां भूमौ चित्तस्याप्रतिष्ठा । समाधिप्रतिलम्भे हि सति तदवस्थितं स्यादिति । एते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया इत्यभिधीयन्ते ॥३०॥

व्याधि स्त्यान संशय प्रमाद आलस्य अविरति भ्रान्ति दर्शन अलब्ध भूमिकत्व अनवस्थितत्वानि चित्त विक्षेपाः ते अन्तरायाः। व्याधि, स्त्यान, संशय, प्रमाद, आलस्य, अविरति, भ्रान्तिदर्शन, अलब्धभूमिकत्व, और अनवस्थितत्व—ये चित्त के विक्षेप और अंतराय हैं। नव अन्तरायाः चित्तस्य विक्षेपाः। नौ अंतराय चित्त के विक्षेप हैं। सह एते चित्त वृत्तिभिः भवन्ति। ये चित्तवृत्तियों के साथ होते हैं। एतेषाम् अभावे न भवन्ति पूर्व उक्ताः चित्त वृत्तयः। इनके अभाव में पूर्वोक्त चित्तवृत्तियाँ नहीं होतीं। तत्र व्याधिः धातु रस करण वैषम्यम्। व्याधि धातुओं और करणों का वैषम्य है। स्त्यानम् अकर्मण्यता चित्तस्य। स्त्यान चित्त की अकर्मण्यता है। संशयः उभय कोटि स्पृक् विज्ञानम् स्यात् इदम् एवम् न एवम् स्यात् इति। संशय दोनों कोटियों को स्पर्श करने वाला विज्ञान है—यह ऐसा हो, या ऐसा न हो। प्रमादः समाधि साधनानाम् अभावनम्। प्रमाद समाधि के साधनों की अभावना है। आलस्यम् कायस्य चित्तस्य च गुरुत्वात् अप्रवृत्तिः। आलस्य शरीर और चित्त के गुरुत्व से अप्रवृत्ति है। अविरतिः चित्तस्य विषय सम्प्रयोग आत्मा गर्धः। अविरति चित्त का विषय सम्प्रयोग में गर्ध है। भ्रान्ति दर्शनम् विपर्यय ज्ञानम्। भ्रान्तिदर्शन विपर्यय ज्ञान है। अलब्ध भूमिकत्वम् समाधि भूमेः अलाभः। अलब्धभूमिकत्व समाधि भूमि का अलाभ है। अनवस्थितत्वम् लब्धायाम् भूमौ चित्तस्य अप्रतिष्ठा। अनवस्थितत्व प्राप्त भूमि में चित्त की अप्रतिष्ठा है। समाधि प्रतिलम्भे हि सति तत् अवस्थितम् स्यात् इति। समाधि की प्राप्ति होने पर चित्त अवस्थित होगा। एते चित्त विक्षेपाः नव योग मलाः योग प्रतिपक्षाः योग अन्तरायाः इति अभिधीयन्ते। ये चित्त के विक्षेप, नौ योग मल, योग के प्रतिपक्ष, और योग के अंतराय कहलाते हैं। 

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥३१॥

दुःखमाध्यात्मिकमाधिभौतिकमाधिदैविकं च । येनाभिहताः प्राणिनस्तदुपघाताय प्रयतन्ते, तद्दुःखम् । दौर्मनस्यमिच्छाविघाताच्चेतसः क्षोभः । यदङ्गान्येजयति कम्पयति तदङ्गमेजयत्वम् । प्राणो यद्बाह्यं वायुमाचामति स श्वासः । यत्कोष्ठ्यं वायुं निःसारयति स प्रश्वासः । एते विक्षेपसहभुवः, विक्षिप्तचित्तस्यैते भवन्ति । समाहितचित्तस्यैते न भवन्ति ॥३१॥

दुःख दौर्मनस्य अङ्गमेजयत्व श्वास प्रश्वासाः विक्षेप सहभुवः। दुःख, दौर्मनस्य, अंगमेजयत्व, श्वास, और प्रश्वास विक्षेपों के सहभू हैं। दुःखम् आध्यात्मिकम् आधिभौतिकम् आधिदैविकम् च। दुःख आध्यात्मिक, आधिभौतिक, और आधिदैविक है। येन अभिहताः प्राणिनः तत् उपघाताय प्रयतन्ते तत् दुःखम्। जिससे प्राणी अभिहत होकर उपघात के लिए प्रयत्न करते हैं, वह दुःख है। दौर्मनस्यम् इच्छा विघातात् चेतसः क्षोभः।दौर्मनस्य इच्छा के विघटित होने से चित्त का क्षोभ है। यत् अङ्गानि एजयति कम्पयति तत् अङ्गमेजयत्वम्। जो अंगों को कम्पित करता है, वह अंगमेजयत्व है। प्राणः यत् बाह्यम् वायुम् आचामति सः श्वासः। प्राण जो बाह्य वायु को आचमति है, वह श्वास है। यत् कोष्ठ्यम् वायुम् निःसारयति सः प्रश्वासः। जो कोष्ठीय वायु को निःसारित करता है, वह प्रश्वास है। एते विक्षेप सहभुवः विक्षिप्त चित्तस्य एते भवन्ति। ये विक्षेपों के सहभू हैं, विक्षिप्त चित्त में ये होते हैं। समाहित चित्तस्य एते न भवन्ति। समाहित चित्त में ये नहीं होते। 

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥३२॥

अथैते विक्षेपाः समाधिप्रतिपक्षास्ताभ्यामेवाभ्यासवैराग्याभ्यां निरोद्धव्याः । तत्राभ्यासस्य विषयमुपसंहरन्निदमाह— विक्षेपप्रतिषेधार्थमेकतत्त्वावलम्बनं चित्तमभ्यसेत। यस्य तु प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वमेव चित्तमेकाग्रं नास्त्येव विक्षिप्तम् । यदि पुनरिदं सर्वतः प्रयाहृत्यैकस्मिनर्थे समाधीयते, तदा भवत्येकाग्रमित्यतो न प्रत्यर्थनियतम् । योऽपि सदृशप्रत्ययप्रवाहेण चित्तमेकाग्रं मन्यते, तस्यैकाग्रता यदि प्रवाहचित्तस्य धर्मस्तदैकं नास्ति प्रवाहचित्तं क्षणिकत्वात। अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः स सर्वः सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्वादेकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः । तस्मादेकमनेकार्थमवस्थितं चित्तमिति । यदि च चित्तेनैकेनानन्विताः स्वभावभिन्नाः प्रत्यया जायेरन्नथ कथमन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत्? अन्यप्रत्ययोपचितस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत। कथम्चित्समाधीयमानमप्येतद्गोमयपायसीयं न्यायमाक्षिपति । किं च, स्वात्मानुभवापह्नवश्चित्तस्यान्यत्वे प्राप्नोति । कथं ? यदहमद्राक्षं तत्स्पृशामि, यच्चाप्रक्षं तत्पश्यामीत्यहमिति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्यभेदेनोपस्थितः । एकप्रत्ययविषयोऽयमभेदात्माहमिति प्रत्ययः कथमत्यन्तभिन्नेषु चित्तेषु वर्तमानं सामान्यमेकं प्रत्ययिनमाश्रयेत्? स्वानुभवग्राह्यश्चायमभेदात्माहमिति प्रत्ययः । न च प्रत्यक्षस्य माहात्म्यं प्रमाणान्तरेणाभिभूयते । प्रमाणान्तरं च प्रत्यक्षबलेनैव व्यवहारं लभते । तस्मादेकमनेकार्थमवस्थितं च चित्तम् ॥३२॥

तत् प्रतिषेध अर्थम् एक तत्त्व अभ्यासः। विक्षेपों के प्रतिषेध के लिए एक तत्त्व का अभ्यास करना चाहिए। अथ एते विक्षेपाः समाधि प्रतिपक्षाः ताभ्याम् एव अभ्यास वैराग्याभ्याम् निरोद्धव्याः। ये विक्षेप समाधि के प्रतिपक्ष हैं, इन्हें अभ्यास और वैराग्य से ही निरोध करना चाहिए। तत्र अभ्यासस्य विषयम् उपसंहरन् इदम् आह विक्षेप प्रतिषेध अर्थम् एक तत्त्व अवलम्बनम् चित्तम् अभ्यसेत्। अभ्यास के विषय को उपसंहरते हुए यह कहा गया—विक्षेप प्रतिषेध के लिए चित्त को एक तत्त्व का अवलंबन लेकर अभ्यास करना चाहिए। यस्य तु प्रत्यर्थ नियतम् प्रत्यय मात्रम् क्षणिकम् च चित्तम् तस्य सर्वम् एव चित्तम् एकाग्रम् न अस्ति एव विक्षिप्तम्। जिसका चित्त प्रत्यर्थ नियत, केवल प्रत्यय, और क्षणिक है, उसका चित्त सर्वथा एकाग्र नहीं, बल्कि विक्षिप्त ही है। यदि पुनः इदम् सर्वतः प्रयाहृत्य एकस्मिन् अर्थे समाधीयते तदा भवति एकाग्रम् इति अतः न प्रत्यर्थ नियतम्।यदि यह सर्वत्र से संनादित होकर एक अर्थ में समाधि में स्थिर हो, तब एकाग्र होता है, इसलिए यह प्रत्यर्थ नियत नहीं है। यः अपि सदृश प्रत्यय प्रवाहेण चित्तम् एकाग्रम् मन्यते तस्य एकाग्रता यदि प्रवाह चित्तस्य धर्मः तदा एकम् न अस्ति प्रवाह चित्तम् क्षणिकत्वात्। जो सदृश प्रत्यय प्रवाह से चित्त को एकाग्र मानता है, उसकी एकाग्रता यदि प्रवाह चित्त का धर्म है, तो एक नहीं है, क्योंकि प्रवाह चित्त क्षणिक है। अथ प्रवाह अंशस्य एव प्रत्ययस्य धर्मः सः सर्वः सदृश प्रत्यय प्रवाही वा विसदृश प्रत्यय प्रवाही वा प्रत्यर्थ नियतत्वात् एकाग्रः एव इति विक्षिप्त चित्त अनुपपत्तिः।अथवा प्रवाह के अंश का ही प्रत्यय का धर्म है, वह सर्वथा सदृश या विसदृश प्रत्यय प्रवाही होकर प्रत्यर्थ नियत होने से एकाग्र ही है, इसलिए विक्षिप्त चित्त की अनुपपत्ति है। तस्मात् एकम् अनेक अर्थम् अवस्थितम् च चित्तम्। इसलिए चित्त एक, अनेक अर्थ वाला, और अवस्थित है। यदि च चित्तेन एकेन अनन्विताः स्वभाव भिन्नाः प्रत्ययाः जायेरन् अथ कथम् अन्य प्रत्यय दृष्टस्य अन्यः स्मर्ता भवेत्। यदि एक चित्त से अनन्वित और स्वभाव से भिन्न प्रत्यय उत्पन्न हों, तो दूसरा प्रत्यय देखा हुआ अन्य कैसे स्मरण करता? अन्य प्रत्यय उपचितस्य च कर्म आशयस्य अन्यः प्रत्ययः उपभोक्ता भवेत्। और अन्य प्रत्यय से उपचित कर्माशय का अन्य प्रत्यय उपभोक्ता होगा। कथम् चित् समाधीयमानम् अपि एतत् गोमय पायसीयम् न्यायम् आक्षिपति। समाधि में स्थिर होने पर भी यह गोमय और पायस के न्याय को आकर्षित करता है। किम् च स्व आत्म अनुभव अपह्नवः चित्तस्य अन्यत्वे प्राप्नोति। और स्वात्म अनुभव का अपह्नव चित्त के अन्यत्व में प्राप्त होता है। कथम् यत् अहम् अद्राक्षम् तत् स्पृशामि यत् च अप्रक्षम् तत् पश्यामि इति अहम् इति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिनि अभेदेन उपस्थितः। कैसे? जो मैंने देखा, उसे स्पर्श करता हूँ, और जो नहीं देखा, उसे देखता हूँ, यह ‘अहम्’ प्रत्यय सभी प्रत्ययों के भेद होने पर भी प्रत्ययिनी में अभेद से उपस्थित है। एक प्रत्यय विषयः अयम् अभेद आत्मा अहम् इति प्रत्ययः कथम् अत्यन्त भिन्नेषु चित्तेषु वर्तमानम् सामान्यम् एकम् प्रत्ययिनम् आश्रयेत्। एक प्रत्यय का विषय यह अभेद आत्मा ‘अहम्’ प्रत्यय अत्यंत भिन्न चित्तों में वर्तमान सामान्य एक प्रत्ययिनी को कैसे आश्रय देता है? स्व अनुभव ग्राह्यः च अयम् अभेद आत्मा अहम् इति प्रत्ययः। यह अभेद आत्मा ‘अहम्’ प्रत्यय स्व अनुभव से ग्राह्य है। न च प्रत्यक्षस्य माहात्म्यम् प्रमाण अन्तरेण अभिभूयते। प्रत्यक्ष का माहात्म्य अन्य प्रमाण से अभिभूत नहीं होता। प्रमाण अन्तरम् च प्रत्यक्ष बलेन एव व्यवहारम् लभते। अन्य प्रमाण प्रत्यक्ष के बल से ही व्यवहार प्राप्त करता है। तस्मात् एकम् अनेक अर्थम् अवस्थितम् च चित्तम्। इसलिए चित्त एक, अनेक अर्थ वाला, और अवस्थित है। 

मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥३३॥

यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म निर्दिश्यते तत्कथं ? तत्र सर्वप्राणिषु सुखसम्भोगापन्नेषु मैत्रीं भावयेत। दुःखितेषु करुणाम् । पुण्यात्मकेषु मुदिताम् । अपुण्यशीलेषूपेक्षाम् । एवमस्य भावयतः शुक्लो धर्म उपजायते । ततश्च चित्तं प्रसीदति । प्रसन्नमेकाग्रं स्थितिपदं लभते ॥३३॥

मैत्री करुणा मुदिता उपेक्षाणाम् सुख दुःख पुण्य अपुण्य विषयाणाम् भावनातः चित्त प्रसादनम्। सुख, दुःख, पुण्य, और अपुण्य विषयों की मैत्री, करुणा, मुदिता, और उपेक्षा की भावना से चित्त का प्रसादन होता है। यस्य चित्तस्य अवस्थितस्य इदम् शास्त्रेण परिकर्म निर्दिश्यते तत् कथम्।अवस्थित चित्त के लिए शास्त्र द्वारा यह परिकर्म निर्दिष्ट है, वह कैसे? तत्र सर्व प्राणिषु सुख सम्भोग अपन्नेषु मैत्रीम् भावयेत्। सभी प्राणियों में सुख सम्भोग से युक्त होने पर मैत्री भावना करे। दुःखितेषु करुणाम्। दुखियों में करुणा। पुण्य आत्मकेषु मुदिताम्। पुण्यात्मक में मुदिता। अपुण्य शीलेषु उपेक्षाम्। अपुण्य शील में उपेक्षा। एवम् अस्य भावयतः शुक्लः धर्मः उपजायते। इस प्रकार भावना करने से श्वेत धर्म उत्पन्न होता है। ततः च चित्तम् प्रसीदति। इससे चित्त प्रसन्न होता है। प्रसन्नम् एकाग्रम् स्थिति पदम् लभते। प्रसन्न चित्त एकाग्र होकर स्थिति पद प्राप्त करता है। 

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥३४॥

कोष्ठ्यस्य वायोर्नासिकापुटाभ्यां प्रयत्नविशेषाद्वमनं प्रच्छर्दनम् । विधारणं प्राणायामः । ताभ्यां वा मनसः स्थितिं सम्पादयेत् ॥३४॥

प्रच्छर्दन विधारणाभ्याम् वा प्राणस्य। प्रच्छर्दन और विधारण से प्राण की स्थिति होती है। कोष्ठ्यस्य वायोः नासिका पुटाभ्याम् प्रयत्न विशेषात् वमनम् प्रच्छर्दनम्। कोष्ठीय वायु का नासिका पुटों से विशेष प्रयत्न द्वारा वमन प्रच्छर्दन है। विधारणम् प्राणायामः। विधारण प्राणायाम है। ताभ्याम् वा मनसः स्थितिम् सम्पादयेत्। इन दोनों से मन की स्थिति सम्पादित करे। 

विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥३५॥

नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवि सा गन्धप्रवृत्तिः । जिह्वाग्रे रससंवित। तालुनि रूपसंवित। जिह्वामध्ये स्पर्शसंवित। जिह्वामूले शब्दसंविदित्येताः वृत्तय उत्पन्नाश्चित्तं स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधिप्रज्ञायां च द्वारीभवन्ति । एतेन चन्द्रादित्यग्रहमणिप्रदीपरत्नादिषु प्रवृत्तिरुत्पन्ना विषयवत्येव वेदितव्या । यद्यपि हि तत्तच्छास्त्रानुमानाचार्योपदेशैरवगतमर्थतत्त्वं सद्भूतमेव भवति, एतेषां यथाभूतार्थप्रतिपादनसामर्थ्यात्, तथापि यावदेकदेशोऽपि कश्चिन्न स्वकरणसंवेद्यो भवति, तावत्सर्वं परोक्षमिवापवर्गादिषु सूक्ष्मेष्वर्थेषु न वृढां बुद्धिमुत्पादयति । तस्माच्छास्त्रानुमानाचार्योपदेशोपोद्वलनार्थमेवावश्यं कश्चिदर्थविशेषः प्रत्यक्षीकर्तव्यः । तत्र तदुपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सूक्ष्मविषयमप्यापवर्गाच्छ्रद्धीयते । एतदर्थमेवेदं चित्तपरिकर्म निर्दिश्यते । अनियतासु वृत्तिषु तद्विषयायां वशीकारसंज्ञायामुपजातायां चित्तं समर्थं स्यात्, तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति । तथा च सति श्रद्धावीर्यस्मृतिसमाधयोऽस्याप्रतिबन्धेन भविष्यन्तीति ॥३५॥

विषयवती वा प्रवृत्तिः उत्पन्ना मनसः स्थिति निबन्धिनी। उत्पन्न विषयवती प्रवृत्ति मन की स्थिति को बाँधने वाली है। नासिका अग्रे धारयतः अस्य या दिव्य गन्ध संवित् सा गन्ध प्रवृत्तिः। नासिका के अग्र पर धारण करने से जो दिव्य गंध की संविद होती है, वह गंध प्रवृत्ति है। जिह्वा अग्रे रस संवित्। जिह्वा के अग्र पर रस संविद। तालुनि रूप संवित्। तालु पर रूप संविद। जिह्वा मध्ये स्पर्श संवित्। जिह्वा के मध्य में स्पर्श संविद। जिह्वा मूले शब्द संवित् इति एताः वृत्तयः उत्पन्नाः चित्तम् स्थितौ निबध्नन्ति संशयम् विधमन्ति समाधि प्रज्ञायाम् च द्वारी भवन्ति। जिह्वा के मूल में शब्द संविद—ये उत्पन्न वृत्तियाँ चित्त को स्थिति में बाँधती हैं, संशय को नष्ट करती हैं, और समाधि प्रज्ञा में द्वार बनती हैं। एतेन चन्द्र आदित्य ग्रह मणि प्रदीप रत्नादिषु प्रवृत्तिः उत्पन्ना विषयवती एव वेदितव्या। इससे चन्द्र, सूर्य, ग्रह, मणि, प्रदीप, रत्न आदि में उत्पन्न प्रवृत्ति विषयवती ही समझी जाए। यद्यपि हि तत् तत् शास्त्र अनुमान आचार्य उपदेशैः अवगतम् अर्थ तत्त्वम् सत् भूतम् एव भवति एतेषाम् यथा भूत अर्थ प्रतिपादन सामर्थ्यात्। यद्यपि शास्त्र, अनुमान, और आचार्य उपदेश से अवगत अर्थ तत्त्व सत्य ही होता है, उनके यथाभूत अर्थ प्रतिपादन की सामर्थ्य से। तथापि यावत् एक देशः अपि कश्चित् न स्व करण संवेद्यः भवति तावत् सर्वम् परोक्षम् इव अपवर्गादिषु सूक्ष्मेषु अर्थेषु न वृढाम् बुद्धिम् उत्पादयति।तथापि जब तक कोई एक देश भी स्वकरण से संवेद्य नहीं होता, तब तक अपवर्ग आदि सूक्ष्म अर्थों में परोक्ष सा होने से वृद्ध बुद्धि उत्पन्न नहीं करता। तस्मात् शास्त्र अनुमान आचार्य उपदेश उपोद्वलन अर्थम् एव अवश्यम् कश्चित् अर्थ विशेषः प्रत्यक्षी कर्तव्यः। इसलिए शास्त्र, अनुमान, और आचार्य उपदेश के उद्बलन के लिए अवश्य ही कोई विशेष अर्थ प्रत्यक्ष करना चाहिए। तत्र तत् उपदिष्ट अर्थ एक देश प्रत्यक्षत्वे सति सर्वम् सूक्ष्म विषयम् अपि अपवर्गात् श्रद्धीयते। वहाँ उपदिष्ट अर्थ का एक देश प्रत्यक्ष होने पर सूक्ष्म विषय भी अपवर्ग से श्रद्धित होता है। एतत् अर्थम् एव इदम् चित्त परिकर्म निर्दिश्यते। इसीलिए यह चित्त परिकर्म निर्दिष्ट है। अनियतासु वृत्तिषु तत् विषयायाम् वशीकार संज्ञायाम् उपजातायाम् चित्तम् समर्थम् स्यात् तस्य तस्य अर्थस्य प्रत्यक्षीकरणाय इति। अनियत वृत्तियों में उस विषय की वशीकार संज्ञा उत्पन्न होने पर चित्त उस उस अर्थ के प्रत्यक्षीकरण के लिए समर्थ होता है। तथा च सति श्रद्धा वीर्य स्मृति समाधयः अस्य अप्रतिबन्धेन भविष्यन्ति इति। ऐसा होने पर श्रद्धा, वीर्य, स्मृति, और समाधि अप्रतिबंधित होकर होंगे। 

विशोका वा ज्योतिष्मती ॥३६॥

प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनीत्यनुवर्तते । हृदयपुण्डरीके धारयतो या बुद्धिसंवित्बुद्धिसत्त्वं हि भास्वरमाकाशकल्पं, तत्र स्थितिवैशारद्यात्प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विकल्पते । तथाऽस्थितायां समापन्नं चित्तं निस्तरङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति । यत्रेदमुक्तं—तमणुमात्रमात्मानमनुविद्यास्मीत्येवं तावत्सम्प्रजानीते इति । एषा द्वयी विशोका, विषयवती अस्मितामात्रा च प्रवृत्तिर्ज्योतिष्मतीत्युच्यन्ते । यया योगिनश्चित्तं स्थितिपदं लभत इति ॥३६॥

विशोका वा ज्योतिष्मती। विशोका या ज्योतिष्मती प्रवृत्ति भी (चित्त को स्थिर करती है)। प्रवृत्तिः उत्पन्ना मनसः स्थिति निबन्धनी इति अनुवर्तते।उत्पन्न प्रवृत्ति मन की स्थिति को बाँधने वाली है, यह अनुवर्तित है। हृदय पुण्डरीके धारयतः या बुद्धि संवित् बुद्धि सत्त्वम् हि भास्वरम् आकाश कल्पम्। हृदय पुण्डरीक में धारण करने से जो बुद्धि संविद है, वह बुद्धि सत्त्व भास्वर और आकाश के समान है। तत्र स्थिति वैशारद्यात् प्रवृत्तिः सूर्य इन्दु ग्रह मणि प्रभा रूप आकारेण विकल्पते। वहाँ स्थिति के वैशारद्य से प्रवृत्ति सूर्य, चन्द्र, ग्रह, और मणि की प्रभा के रूप में विकल्पित होती है। तथा अस्थितायाम् समापन्नम् चित्तम् निस्तरङ्ग महोदधि कल्पम् शान्तम् अनन्तम् अस्मिता मात्रम् भवति। उस अस्थित अवस्था में समापन्न चित्त निस्तरंग महासागर के समान, शांत, अनंत, और अस्मिता मात्र हो जाता है। यत्र इदम् उक्तम् तम् अणु मात्रम् आत्मानम् अनुविद्या अस्मि इति एवम् तावत् सम्प्रजानीते इति। जहाँ यह कहा गया—उस अणु मात्र आत्मा को अनुविद्या मैं हूँ, ऐसा सम्प्रजानता है। एषा द्वयी विशोका विषयवती अस्मिता मात्रा च प्रवृत्तिः ज्योतिष्मती इति उच्यन्ते। यह द्वयी विशोका, विषयवती, और अस्मिता मात्र प्रवृत्ति ज्योतिष्मती कहलाती है। यया योगिनः चित्तम् स्थिति पदम् लभति इति। जिससे योगी का चित्त स्थिति पद प्राप्त करता है। 

वीतरागविषयं वा चित्तम् ॥३७॥

वीतरागचित्तालम्बनोपरक्तं वा योगिनश्चित्तं स्थितिपदं लभत इति ॥३७॥

वीत राग विषयम् वा चित्तम्। वीतराग विषय वाला चित्त भी (स्थिति प्राप्त करता है)। वीत राग चित्त आलम्बन उपरक्तम् वा योगिनः चित्तम् स्थिति पदम् लभति इति। वीतराग चित्त को आलंबन से उपरक्त होने पर योगी का चित्त स्थिति पद प्राप्त करता है। 

स्वप्ननिद्राज्ञानालम्बनं वा ॥३८॥

स्वप्नज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा तदाकारं योगिनश्चित्तं स्थितिपदं लभत इति ॥३८॥

स्वप्न निद्रा ज्ञान आलम्बनम् वा। स्वप्न और निद्रा ज्ञान को आलंबन बनाने वाला चित्त भी (स्थिति प्राप्त करता है)। स्वप्न ज्ञान आलम्बनम् वा निद्रा ज्ञान आलम्बनम् वा तत् आकारम् योगिनः चित्तम् स्थिति पदम् लभति इति। स्वप्न ज्ञान या निद्रा ज्ञान को आलंबन बनाने वाला तदाकार योगी का चित्त स्थिति पद प्राप्त करता है। 

यथाभिमतध्यानाद्वा ॥३९॥

यदेवाभिमतं तदेव ध्यायेत। तत्र लब्धस्थितिकमन्यत्रापि स्थितिपदं लभत इति ॥३९॥

यथा अभिमत ध्यानात् वा। यथाभिमत ध्यान से भी (चित्त की स्थिति होती है)। यत् एव अभिमतम् तत् एव ध्यायेत्। जो अभिमत है, उसी का ध्यान करे। तत्र लब्ध स्थिति कम् अन्यत्र अपि स्थिति पदम् लभति इति। वहाँ स्थिति प्राप्त करने वाला अन्यत्र भी स्थिति पद प्राप्त करता है। 

परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥४०॥

सूक्ष्मे निर्विशमानस्य परमाण्वन्तं स्थितिपदं लभत इति । स्थूले निर्विशमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य । एवं तावुभयीं कोटिमनुधावतो योऽस्याप्रतिघातः स परो वशीकारः । तद्वशीकारात्परिपूर्णं योगिनश्चित्तं न पुनरभ्यासकृतं परिकर्मापेक्षत इति ॥४०॥

परमाणु परम महत्त्व अन्तः अस्य वशीकारः। परमाणु से परम महत्त्व तक इसका वशीकार है। सूक्ष्मे निर्विशमानस्य परमाणु अन्तम् स्थिति पदम् लभति इति। सूक्ष्म में निर्विशमान का चित्त परमाणु तक स्थिति पद प्राप्त करता है। स्थूले निर्विशमानस्य परम महत्त्व अन्तम् स्थिति पदम् चित्तस्य।स्थूल में निर्विशमान का चित्त परम महत्त्व तक स्थिति पद प्राप्त करता है। **एवम् तावत् उभयीम् कोटिम् अनुधावतः यः अस्य अप्रतिघातः सः परः वशीकार

परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥४०॥

सूक्ष्मे निर्विशमानस्य परमाण्वन्तं स्थितिपदं लभत इति । स्थूले निर्विशमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य । एवं तावुभयीं कोटिमनुधावतो योऽस्याप्रतिघातः स परो वशीकारः । तद्वशीकारात्परिपूर्णं योगिनश्चित्तं न पुनरभ्यासकृतं परिकर्मापेक्षत इति ॥४०॥

परमाणु परम महत्त्व अन्तः अस्य वशीकारः। परमाणु से परम महत्त्व तक इसका वशीकार है। सूक्ष्मे निर्विशमानस्य परमाणु अन्तम् स्थिति पदम् लभति इति। सूक्ष्म में निर्विशमान का चित्त परमाणु तक स्थिति पद प्राप्त करता है। स्थूले निर्विशमानस्य परम महत्त्व अन्तम् स्थिति पदम् चित्तस्य।स्थूल में निर्विशमान का चित्त परम महत्त्व तक स्थिति पद प्राप्त करता है। एवम् तावत् उभयीम् कोटिम् अनुधावतः यः अस्य अप्रतिघातः सः परः वशीकारः। इस प्रकार दोनों कोटियों का अनुधावन करने वाले का जो अप्रतिघात है, वही पर वशीकार है। तत् वशीकारात् परिपूर्णम् योगिनः चित्तम् न पुनः अभ्यास कृतम् परिकर्म अपेक्षति इति। उस वशीकार से योगी का चित्त परिपूर्ण होकर पुनः अभ्यास कृत परिकर्म की अपेक्षा नहीं करता। 

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनतासमापत्तिः ॥४१॥

क्षीणवृत्तेरिति प्रत्यमितप्रत्ययस्येत्यर्थः । अभिजातस्येव मणेरिति दृष्टान्तोपादानम् । यथा स्फटिक उपाश्रयभेदात्तत्तद्रूपोपरक्त उपाश्रयरूपाकारेण निर्भासते, तथा ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते । तथा भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपाभासं भवति । तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति । तथा ग्रहणेष्वपीन्द्रियेष्वपि द्रष्टव्यम् । ग्रहणालम्बनोपरक्तं ग्रहणसमापन्नं ग्रहणस्वरूपाकारेण निर्भासते । तथा ग्रहीतृपुरुषालम्बनोपरक्तं ग्रहीतृपुरुषसमापन्नं ग्रहीतृपुरुषस्वरूपाकारेण निर्भासते । तथा मुक्तपुरुषालम्बनोपरक्तं मुक्तपुरुषसमापन्नं मुक्तपुरुषस्वरूपाकारेण निर्भासत इति । तदेवमभिजातमणिकल्पस्य चेतसो ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या तत्स्थतदञ्जनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्तिरित्युच्यते ॥४१॥

क्षीण वृत्तेः अभिजातस्य इव मणेः ग्रहीतृ ग्रहण ग्राह्येषु तत् स्थ तत् अञ्जनता समापत्तिः। क्षीण वृत्ति वाले चित्त की, अभिजात मणि के समान, ग्रहीता, ग्रहण, और ग्राह्य में तत्स्थ तदञ्जनता समापत्ति है। क्षीण वृत्तेः इति प्रत्यमित प्रत्ययस्य इति अर्थः। क्षीण वृत्ति का अर्थ है प्रत्यमित प्रत्यय। अभिजातस्य इव मणेः इति दृष्टान्त उपादानम्। अभिजात मणि के समान यह दृष्टान्त उपादान है। यथा स्फटिकः उपाश्रय भेदात् तत् तत् रूप उपरक्तः उपाश्रय रूप आकारेण निर्भासति। जैसे स्फटिक उपाश्रय के भेद से तत्तद्रूप से उपरक्त होकर उपाश्रय के रूपाकार में निर्भासित होता है। तथा ग्राह्य आलम्बन उपरक्तम् चित्तम् ग्राह्य समापन्नम् ग्राह्य स्वरूप आकारेण निर्भासति। वैसे ही ग्राह्य आलंबन से उपरक्त चित्त ग्राह्य में समापन्न होकर ग्राह्य स्वरूप के आकार में निर्भासित होता है। तथा भूत सूक्ष्म उपरक्तम् भूत सूक्ष्म समापन्नम् भूत सूक्ष्म स्वरूप अभासम् भवति। वैसे ही भूत और सूक्ष्म से उपरक्त चित्त भूत और सूक्ष्म में समापन्न होकर भूत और सूक्ष्म स्वरूप का अभास होता है। तथा विश्व भेद उपरक्तम् विश्व भेद समापन्नम् विश्व रूप अभासम् भवति। वैसे ही विश्व भेद से उपरक्त चित्त विश्व भेद में समापन्न होकर विश्व रूप का अभास होता है। तथा ग्रहणेषु अपि इन्द्रियेषु अपि द्रष्टव्यम्। ग्रहण और इन्द्रियों में भी ऐसा ही द्रष्टव्य है। ग्रहण आलम्बन उपरक्तम् ग्रहण समापन्नम् ग्रहण स्वरूप आकारेण निर्भासति। ग्रहण आलंबन से उपरक्त चित्त ग्रहण में समापन्न होकर ग्रहण स्वरूप के आकार में निर्भासित होता है। तथा ग्रहीतृ पुरुष आलम्बन उपरक्तम् ग्रहीतृ पुरुष समापन्नम् ग्रहीतृ पुरुष स्वरूप आकारेण निर्भासति। वैसे ही ग्रहीता पुरुष के आलंबन से उपरक्त चित्त ग्रहीता पुरुष में समापन्न होकर ग्रहीता पुरुष स्वरूप के आकार में निर्भासित होता है। तथा मुक्त पुरुष आलम्बन उपरक्तम् मुक्त पुरुष समापन्नम् मुक्त पुरुष स्वरूप आकारेण निर्भासति इति।वैसे ही मुक्त पुरुष के आलंबन से उपरक्त चित्त मुक्त पुरुष में समापन्न होकर मुक्त पुरुष स्वरूप के आकार में निर्भासित होता है। तत् एवम् अभिजात मणि कल्पस्य चेतसः ग्रहीतृ ग्रहण ग्राह्येषु पुरुष इन्द्रिय भूतेषु या तत् स्थ तत् अञ्जनता तेषु स्थितस्य तत् आकार अपत्तिः सा समापत्तिः इति उच्यते। इस प्रकार अभिजात मणि के समान चित्त की ग्रहीता, ग्रहण, और ग्राह्य—पुरुष, इन्द्रिय, और भूतों में जो तत्स्थ तदञ्जनता है, उसमें स्थित तदाकार की प्राप्ति समापत्ति कहलाती है। 

तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥४२॥

तद्यथा गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टम् । विभज्यमानाश्चान्ये शब्दधर्मा अन्येऽर्थधर्मा अन्ये ज्ञानधर्मा इति एतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढः स चेच्छब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते सा संकीर्णा समापत्तिः सवितर्केत्युच्यते ॥४२॥

तत्र शब्द अर्थ ज्ञान विकल्पैः संकीर्णा सवितर्का समापत्तिः। वहाँ शब्द, अर्थ, और ज्ञान के विकल्पों से संकीर्ण सवितर्क समापत्ति है। तत् यथा गौः इति शब्दः गौः इति अर्थः गौः इति ज्ञानम् इति अविभागेन विभक्तानाम् अपि ग्रहणम् दृष्टम्। जैसे गौ शब्द, गौ अर्थ, और गौ ज्ञान अविभाग से भी विभक्त होने पर ग्रहण दृष्ट होता है। विभज्यमानाः च अन्ये शब्द धर्माः अन्ये अर्थ धर्माः अन्ये ज्ञान धर्माः इति एतेषाम् विभक्तः पन्थाः।विभज्यमान होने पर अन्य शब्द धर्म, अन्य अर्थ धर्म, और अन्य ज्ञान धर्म होते हैं, इनका पथ विभक्त है। तत्र समापन्नस्य योगिनः यः गौ आदि अर्थः समाधि प्रज्ञायाम् समारूढः सः चेत् शब्द अर्थ ज्ञान विकल्प अनुविद्धः उपावर्तते सा संकीर्णा समापत्तिः सवितर्का इति उच्यते। वहाँ समापन्न योगी का जो गौ आदि अर्थ समाधि प्रज्ञा में समारूढ है, यदि वह शब्द, अर्थ, और ज्ञान विकल्पों से अनुविद्ध होकर उपावर्तित होता है, वह संकीर्ण सवितर्क समापत्ति कहलाती है। 

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥

यदा पुनः शब्दसङ्केतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरूपाकारमात्रतयैवावच्छिद्यते, सा च निर्वितर्का समापत्तिः । तत्परं प्रत्यक्षम् । तच्च श्रुतानुमानयोर्बीजम् । ततः श्रुतानुमाने प्रभवतः । न च श्रुतानुमानज्ञानसहभूतं तद्दृष्टान्तम् । तस्मादसङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति । निर्वितर्कायाः समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते— या शब्दसङ्केतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्यस्वरूपोपरक्ता प्रज्ञा स्वमिव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापन्नेव भवति, सा तदा निर्वितर्का समापत्तिः । तथा च व्याख्यातम् । तस्या एकबुद्ध्युपक्रमो ह्यर्थात्माणुप्रचयविशेषात्मा गवादिर्घटादिर्वा लोकः । स च संस्थानविशेषो, भूत्सूक्ष्माणां साधारणो धर्मः, आत्मभूतः फलेन शून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥

स्मृति परिशुद्धौ स्वरूप शून्या इव अर्थ मात्र निर्भासा निर्वितर्का। स्मृति के परिशुद्ध होने पर स्वरूप शून्य और केवल अर्थ मात्र से निर्भासित निर्वितर्क समापत्ति है। यदा पुनः शब्द सङ्केत स्मृति परिशुद्धौ श्रुति अनुमान ज्ञान विकल्प शून्यायाम् समाधि प्रज्ञायाम् स्वरूप मात्रेण अवस्थितः अर्थः तत् स्वरूप आकार मात्रतया एव अवच्छिद्यते सा च निर्वितर्का समापत्तिः। जब शब्द, संकेत, और स्मृति के परिशुद्ध होने पर, श्रुति और अनुमान ज्ञान के विकल्पों से शून्य समाधि प्रज्ञा में, अर्थ स्वरूप मात्र से अवस्थित होकर केवल तद्स्वरूप आकार से अवच्छिदित होता है, वह निर्वितर्क समापत्ति है। तत् परम् प्रत्यक्षम्। वह परम प्रत्यक्ष है। तत् च श्रुति अनुमानयोः बीजम्। वह श्रुति और अनुमान का बीज है। ततः श्रुति अनुमाने प्रभवतः। इससे श्रुति और अनुमान प्रभवित होते हैं। न च श्रुति अनुमान ज्ञान सहभूतम् तत् दृष्टान्तम्। वह दृष्टान्त श्रुति और अनुमान ज्ञान के सहभूत नहीं है। तस्मात् असङ्कीर्णम् प्रमाण अन्तरेण योगिनः निर्वितर्क समाधि जम् दर्शनम् इति। इसलिए वह योगी का निर्वितर्क समाधि से उत्पन्न असंकीर्ण दर्शन अन्य प्रमाण से नहीं है। निर्वितर्कायाः समापत्तेः अस्याः सूत्रेण लक्षणम् द्योत्यते या शब्द सङ्केत श्रुति अनुमान ज्ञान विकल्प स्मृति परिशुद्धौ ग्राह्य स्वरूप उपरक्ता प्रज्ञा स्वम् इव प्रज्ञा स्वरूपम् ग्रहण आत्मकम् त्यक्त्वा पदार्थ मात्र स्वरूपा ग्राह्य स्वरूप अपन्ना एव भवति सा तदा निर्वितर्का समापत्तिः। निर्वितर्क समापत्ति का लक्षण इस सूत्र से द्योतित होता है—जो शब्द, संकेत, श्रुति, अनुमान, ज्ञान, और विकल्प स्मृति के परिशुद्ध होने पर ग्राह्य स्वरूप से उपरक्त प्रज्ञा, स्वयं प्रज्ञा स्वरूप और ग्रहणात्मक को त्यागकर केवल पदार्थ स्वरूप और ग्राह्य स्वरूप में अपन्न हो जाती है, वह तब निर्वितर्क समापत्ति है। तथा च व्याख्यातम्। ऐसा ही व्याख्यात है। तस्याः एक बुद्धि उपक्रमः हि अर्थ आत्मा अणु प्रचय विशेष आत्मा गौ आदि घट आदि वा लोकः। उसका एक बुद्धि उपक्रम ही अर्थ आत्मा, अणु प्रचय विशेष आत्मा, गौ, घट आदि या लोक है। सः च संस्थान विशेषः भूत सूक्ष्माणाम् साधारणः धर्मः आत्म भूतः फलेन शून्या इव अर्थ मात्र निर्भासा निर्वितर्का। वह संस्थान विशेष, भूत और सूक्ष्म का साधारण धर्म, आत्मभूत, फल से शून्य, केवल अर्थ मात्र से निर्भासित निर्वितर्क है। 

एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥४४॥

एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥४४॥

एतया एव सविचारा निर्विचारा च सूक्ष्म विषया व्याख्याता। इसी से सविचार और निर्विचार सूक्ष्म विषय वाली समापत्ति व्याख्या की गई है। 

सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥४५॥

सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥४५॥

सूक्ष्म विषया च अ लिङ्ग पर्यवसानम्। सूक्ष्म विषयता का पर्यवसान अलिंग में होता है। 

ता एव सबीजः समाधिः ॥४६॥

ता एव सबीजः समाधिः ॥४६॥

ता एव स बीजः समाधिः। वे ही सबीज समाधि हैं। 

निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥४७॥

निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥४७॥

निर्विचार वैशारद्ये अध्यात्म प्रसादः। निर्विचार वैशारद्य में अध्यात्म प्रसाद होता है। 

ऋतम्भरा तत्र प्रज्ञा ॥४८॥

तस्मिन्समाहितचित्तस्य या प्रज्ञा जायते, तस्या र्तंभरेति संज्ञा भवति । अन्वर्था च सा, सत्यमेव बिभर्ति । न च तत्र विपर्यासज्ञानगन्धोऽप्यस्तीति । तथा चोक्तं— आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ॥ इति ॥४८॥

ऋतंभरा तत्र प्रज्ञा। वहाँ ऋतंभरा प्रज्ञा होती है। तस्मिन् समाहित चित्तस्य या प्रज्ञा जायते तस्याः ऋतंभरा इति संज्ञा भवति। समाहित चित्त में जो प्रज्ञा उत्पन्न होती है, उसकी संज्ञा ऋतंभरा है। अन्वर्था च सा सत्यम् एव बिभर्ति। वह अन्वर्थ है और केवल सत्य को धारण करती है। न च तत्र विपर्यास ज्ञान गन्धः अपि अस्ति इति। वहाँ विपर्यास ज्ञान का गंध भी नहीं है। तथा च उक्तम् आगमेन अनुमानेन ध्यान अभ्यास रसेन च त्रिधा प्रकल्पयन् प्रज्ञाम् लभते योगम् उत्तमम् इति। ऐसा कहा गया है—आगम, अनुमान, और ध्यान अभ्यास के रस से त्रिविध रूप से प्रज्ञा की प्रकल्पना कर योगी उत्तम योग प्राप्त करता है। 

श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥

श्रुतमागमविज्ञानं तत्सामान्यविषयम् । न ह्यागमेन शक्यो विशेषोऽभिधातुम् । कस्मात्? न हि विशेषेण कृतसङ्केतः शब्द इति । तथानुमानं सामान्यविषयमेव । यत्र प्राप्तिस्तत्र गतिः, यत्र न प्राप्तिस्तत्र न गतिरित्युक्तम् । अनुमानेन च सामान्येनोपसंहारः । तस्माच्छ्रुतानुमानविषयो न विशेषः कश्चिदस्तीति । न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणमस्ति । न चास्य विशेषस्याप्रमाणकस्याभावोऽस्तीति समाधिप्रज्ञानिर्ग्राह्य ग्रहणमस्ति । न चास्य विशेषस्याप्रमाणकस्याभावोऽस्तीति समाधिप्रज्ञानिर्ग्राह्य एव स विशेषो भवति । भूतसूक्ष्मगतो वा पुरुषगतो वा । तस्माच्छ्रुतानुमानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा विशेषार्थत्वादिति ॥४९॥

श्रुति अनुमान प्रज्ञाभ्याम् अन्य विषया विशेष अर्थत्वात्। श्रुति और अनुमान की प्रज्ञा से भिन्न विषय वाली प्रज्ञा विशेष अर्थ के कारण होती है। श्रुतम् आगम विज्ञानम् तत् सामान्य विषयम्। श्रुति आगम का विज्ञान है, वह सामान्य विषय है। न हि आगमेन शक्यः विशेषः अभिधातुम्। आगम से विशेष का अभिधान नहीं हो सकता। कस्मात्। क्यों? न हि विशेषेण कृत सङ्केतः शब्दः इति। क्योंकि शब्द विशेष के साथ संकेत नहीं करता। तथा अनुमानम् सामान्य विषयम् एव। अनुमान भी केवल सामान्य विषय है। यत्र प्राप्तिः तत्र गतिः यत्र न प्राप्तिः तत्र न गतिः इति उक्तम्। जहाँ प्राप्ति है, वहाँ गति है, जहाँ प्राप्ति नहीं, वहाँ गति नहीं, ऐसा कहा गया। अनुमानेन च सामान्येन उपसंहारः। अनुमान से सामान्य का उपसंहार होता है। तस्मात् श्रुति अनुमान विषया न विशेषः कश्चित् अस्ति इति। इसलिए श्रुति और अनुमान का विषय कोई विशेष नहीं है। न च अस्य सूक्ष्म व्यवहित विप्रकृष्टस्य वस्तुनः लोक प्रत्यक्षेण ग्रहणम् अस्ति। इस सूक्ष्म, व्यवहित, और विप्रकृष्ट वस्तु का लोक प्रत्यक्ष से ग्रहण नहीं है। न च अस्य विशेषस्य अप्रामाणकस्य अभावः अस्ति इति समाधि प्रज्ञा निर्ग्राह्य ग्रहणम् अस्ति। इस अप्रामाणिक विशेष का अभाव नहीं है, इसलिए समाधि प्रज्ञा से निर्ग्राह्य ग्रहण है। न च अस्य विशेषस्य अप्रामाणकस्य अभावः अस्ति इति समाधि प्रज्ञा निर्ग्राह्य एव सः विशेषः भवति। इस अप्रामाणिक विशेष का अभाव नहीं है, इसलिए समाधि प्रज्ञा से निर्ग्राह्य ही वह विशेष होता है। भूत सूक्ष्म गतः वा पुरुष गतः वा। भूत, सूक्ष्म, या पुरुष में गत हो। तस्मात् श्रुति अनुमान प्रज्ञाभ्याम् अन्य विषया सा प्रज्ञा विशेष अर्थत्वात् इति। इसलिए वह प्रज्ञा श्रुति और अनुमान की प्रज्ञा से भिन्न विषय वाली है, विशेष अर्थ के कारण। 

तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥५०॥

समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते । व्युत्थानसंस्काराभिभवात्तत्प्रभवाः प्रत्यया न भवन्ति । प्रत्ययनिरोधे समाधिरुपतिष्ठते । ततः समाधिजा प्रज्ञा, ततः प्रज्ञाकृताः संस्कारा इति नवो नवः संस्काराशयो जायते । ततश्च प्रज्ञा ततश्च संस्कारा इति । कथमसौ संस्कारातिशयश्चित्तं साधिकारं न करिष्यतीति ? न ते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतुत्वाच्चित्तमधिकारविशिष्टं कुर्वन्ति । चित्तं हि ते स्वकार्यादवसादयन्ति । ख्यातिपर्यवसानं हि चित्तचेष्टितमिति ॥५०॥

तत् जः संस्कारः अन्य संस्कार प्रतिबन्धी। उससे उत्पन्न संस्कार अन्य संस्कारों का प्रतिबंधी है। समाधि प्रज्ञा प्रभवः संस्कारः व्युत्थान संस्कार आशयम् बाधते। समाधि प्रज्ञा से उत्पन्न संस्कार व्युत्थान संस्कार के आशय को बाधित करता है। व्युत्थान संस्कार अभिभवात् तत् प्रभवाः प्रत्ययाः न भवन्ति। व्युत्थान संस्कार के अभिभव से उससे प्रभवित प्रत्यय नहीं होते। प्रत्यय निरोधे समाधिः उपतिष्ठते। प्रत्यय के निरोध से समाधि उपस्थित होती है। ततः समाधि जा प्रज्ञा ततः प्रज्ञा कृताः संस्काराः इति नवः नवः संस्कार आशयः जायते। इससे समाधि से उत्पन्न प्रज्ञा, और प्रज्ञा से कृत संस्कार, इस प्रकार नया नया संस्कार आशय उत्पन्न होता है। ततः च प्रज्ञा ततः च संस्काराः इति। इससे प्रज्ञा और इससे संस्कार। कथम् असौ संस्कार अतिशयः चित्तम् स अधिकारम् न करिष्यति इति। कैसे वह संस्कार अतिशय चित्त को साधिकार नहीं बनाएगा? न ते प्रज्ञा कृताः संस्काराः क्लेश क्षय हेतुत्वात् चित्तम् अधिकार विशिष्टम् कुर्वन्ति। वे प्रज्ञा कृत संस्कार क्लेश क्षय के हेतु होने से चित्त को अधिकार विशिष्ट नहीं बनाते। चित्तम् हि ते स्व कार्यात् अवसादयन्ति। वे चित्त को उसके कार्य से अवसादित करते हैं। ख्याति पर्यवसानम् हि चित्त चेष्टितम् इति। चित्त का चेष्टित ख्याति में पर्यवसान है। 

तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥५१॥

स न केवलं समाधिप्रज्ञाविरोधी । प्रज्ञाकृतानामपि संस्काराणां प्रतिबन्धी भवति । कस्मात्? निरोधजः संस्कारः समाधिजान्संस्कारान्बाधत इति । निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारास्तित्वमनुमेयम् । व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैश्चित्तं स्वस्यां प्रकृताववस्थितायां प्रविलीयते । तस्मात्ते संस्काराश्चित्तस्याधिकारविरोधिनो न स्थितिहेतवो भवन्तीति । यस्मादवसिताधिकारं सह कैवल्यभागीयैः संस्कारैश्चित्तं निवर्तते । तस्मिन्निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठोऽतः शुद्धः केवलो मुक्त इत्युच्यत इति ॥५१॥

तस्य अपि निरोधे सर्व निरोधात् निर्बीजः समाधिः। उसके भी निरोध से सर्व निरोध होने पर निर्बीज समाधि होती है। सः न केवलम् समाधि प्रज्ञा विरोधी। वह केवल समाधि प्रज्ञा का विरोधी नहीं है। प्रज्ञा कृतानाम् अपि संस्काराणाम् प्रतिबन्धी भवति। प्रज्ञा कृत संस्कारों का भी प्रतिबंधी होता है। कस्मात्। क्यों? निरोध जः संस्कारः समाधि जान् संस्कारान् बाधति इति। निरोध से उत्पन्न संस्कार समाधि से उत्पन्न संस्कारों को बाधित करता है। निरोध स्थिति काल क्रम अनुभवेन निरोध चित्त कृत संस्काराः तित्वम् अनुमेयम्। निरोध स्थिति के काल क्रम के अनुभव से निरोध चित्त कृत संस्कारों का तित्व अनुमेय है। व्युत्थान निरोध समाधि प्रभवैः सह कैवल्य भागीयैः संस्कारैः चित्तम् स्वस्याम् प्रकृतौ अवस्थितायाम् प्रविलीयते।व्युत्थान, निरोध, और समाधि से प्रभवित कैवल्य भागीय संस्कारों के साथ चित्त अपनी प्रकृति में अवस्थित होकर प्रविलीय जाता है। तस्मात् ते संस्काराः चित्तस्य अधिकार विरोधिनः न स्थिति हेतवः भवन्ति इति। इसलिए वे संस्कार चित्त के अधिकार के विरोधी हैं, स्थिति के हेतु नहीं होते। यस्मात् अवसित अधिकारम् सह कैवल्य भागीयैः संस्कारैः चित्तम् निवर्तते। क्योंकि अवसित अधिकार के साथ कैवल्य भागीय संस्कारों के साथ चित्त निवृत्त होता है। तस्मिन् निवृत्ते पुरुषः स्वरूप मात्र प्रतिष्ठः अतः शुद्धः केवलः मुक्तः इति उच्यते इति। उस निवृत्ति में पुरुष स्वरूप मात्र में प्रतिष्ठित होकर शुद्ध, केवल, और मुक्त कहलाता है। 

इति पतञ्जलिविरचिते योगसूत्रे प्रथमः समाधिपादः ।

इति पतञ्जलि विरचिते योग सूत्रे प्रथमः समाधि पादः। इस प्रकार पतंजलि द्वारा रचित योगसूत्र में प्रथम समाधिपाद समाप्त हुआ। 

इति श्रीपातञ्जले साङ्ख्यप्रवचने योगशास्त्रे श्रीमद्व्यासभाष्ये समाधिपादः प्रथमः ।

इति श्री पातञ्जले साङ्ख्य प्रवचने योग शास्त्रे श्रीमत् व्यास भाष्ये समाधि पादः प्रथमः। इस प्रकार श्री पातंजलि के सांख्य प्रवचन योग शास्त्र में श्रीमद् व्यास भाष्य के साथ समाधिपाद प्रथम समाप्त हुआ।

उद्दिष्टः समाहितचित्तस्य योगः । कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यादित्येतदारभ्यते—

उद्दिष्टः समाहित चित्तस्य योगः। समाहित चित्त वाले के लिए योग का उल्लेख किया गया है। कथम् व्युत्थित चित्तः अपि योग युक्तः स्यात् इति एतत् आरभ्यते। व्युत्थित चित्त वाला भी योग युक्त कैसे हो, इसकी चर्चा यहाँ शुरू की जाती है।