पातञ्जलयोगदर्शनम् – व्यासभाष्यसमेतम् हिन्दी Yoga Darshana Hindi

पातञ्जलयोगदर्शनम्

व्यासभाष्यसमेतम्
हिन्दी भाषान्तरण सहित।

Yoga Darshana, Yoga Sutras of Patanjali with Vyasa Bhashya (commentary) with Hindi translations

द्वितीयः साधनपादः ।

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥

नातपस्विनो योगः सिद्ध्यति । अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर्नान्तरेण तपः सम्भेदमापद्यत इति तपस उपादानम् । तच्च चित्तप्रसादनमबाधमानमनेनासेव्यमिति मन्यते । स्वाध्यायः प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं तत्फलसंन्यासो वा ॥१॥

तपः स्वाध्याय ईश्वर प्रणिधानानि क्रिया योगः। तप, स्वाध्याय, और ईश्वर प्रणिधान क्रिया योग हैं। न अतपस्विनः योगः सिद्ध्यति। तपस्वी के बिना योग सिद्ध नहीं होता। अनादि कर्म क्लेश वासना चित्रा प्रत्युपस्थित विषय जाला च अशुद्धिः न अन्तरेण तपः सम्भेदम् आपद्यति इति तपसः उपादानम्। अनादिकालीन कर्म, क्लेश, और वासना से चित्रित, प्रत्युपस्थित विषयों के जाल से युक्त अशुद्धि तप के बिना सम्भेद को प्राप्त नहीं होती, इसलिए तप का उपादान है। तत् च चित्त प्रसादनम् अबाधमानम् अनेन असेव्यम् इति मन्यते। वह चित्त को प्रसन्न करने वाला और अबाधमान है, इसे सेवन करना चाहिए, ऐसा माना जाता है। स्वाध्यायः प्रणव आदि पवित्राणाम् जपः मोक्ष शास्त्र अध्ययनम् वा। स्वाध्याय प्रणव आदि पवित्र मंत्रों का जप या मोक्ष शास्त्र का अध्ययन है। ईश्वर प्रणिधानम् सर्व क्रियाणाम् परम गुरौ अर्पणम् तत् फल संन्यासः वा। ईश्वर प्रणिधान सभी क्रियाओं को परम गुरु में अर्पण करना या उनके फल का संन्यास है। 

समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥२॥

स ह्यासेव्यमानः समाधिं भावयति क्लेशांश्च प्रतनूकरोति । प्रतनूकृतान्क्लेशान्प्रसङ्ख्यानाग्निना दग्धबीजकल्पानप्रसवधर्मिणः करिष्यतीति । तेषां तनूकरणात्पुनः क्लेशैरपरामृष्टा सत्त्वपुरुषान्यताख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यत इति ॥२॥

समाधि भावन अर्थः क्लेश तनूकरण अर्थः च। यह समाधि की भावना और क्लेशों के तनूकरण के लिए है। सः हि आसेव्यमानः समाधिम् भावयति क्लेशान् च प्रतनूकरोति। इसका सेवन करने से समाधि की भावना होती है और क्लेशों का तनूकरण होता है। प्रतनूकृतान् क्लेशान् प्रसङ्ख्यान अग्निना दग्ध बीज कल्पान् अप्रसव धर्मिणः करिष्यति इति। प्रतनूकृत क्लेशों को प्रसंख्यान की अग्नि से दग्ध बीज के समान अप्रसव धर्मी बनाएगा। तेषाम् तनूकरणात् पुनः क्लेशैः अपरामृष्टा सत्त्व पुरुष अन्यता ख्यातिः सूक्ष्मा प्रज्ञा समाप्त अधिका प्रतिप्रसवाय कल्पिष्यति इति। उनके तनूकरण से क्लेशों से अपरामृष्ट सत्त्व और पुरुष की अन्यता की सूक्ष्म प्रज्ञा, समाप्त अधिकार वाली, प्रतिप्रसव के लिए समर्थ होगी। 

अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥३॥

क्लेशा इति । पञ्च विपर्यया इत्यर्थः । ते स्यन्दमाना गुणाधिकारं द्रढयन्ति, परिणाममवस्थापयन्ति, कार्यकारणस्रोत उन्नमयन्ति, परस्परानुग्रहतन्त्रीभूय कर्मविपाकं चाभिनिर्हरन्तीति ॥३॥

अविद्या अस्मिता राग द्वेष अभिनिवेशाः क्लेशाः। अविद्या, अस्मिता, राग, द्वेष, और अभिनिवेश क्लेश हैं। क्लेशाः इति। क्लेशों का अर्थ है। पञ्च विपर्ययाः इति अर्थः। पाँच विपर्यय। ते स्यन्दमानाः गुण अधिकारम् द्रढयन्ति परिणामम् अवस्थापयन्ति कार्य कारण स्रोतः उन्नमयन्ति परस्पर अनुग्रह तन्त्री भूय कर्म विपाकम् च अभिनिर्हरन्ति इति। वे प्रवाहित होते हुए गुणों के अधिकार को दृढ़ करते हैं, परिणाम को स्थापित करते हैं, कार्य-कारण के स्रोत को उन्नत करते हैं, और परस्पर अनुग्रह की तंत्री बनकर कर्म और विपाक को अभिनिर्हार करते हैं। 

अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥४॥

अत्राविद्या क्षेत्रं प्रसवभूमिरुत्तरेषामस्मितादीनां चतुर्विधकल्पानां प्रसुप्ततनुविच्छिन्नोदाराणाम् । तत्र का प्रसुप्तिः ? चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः । तस्य प्रबोध आलम्बने सम्मुखीभावः । प्रसङ्ख्यानवतो दग्धक्लेशबीजस्य सम्मुखीभूतेऽप्यालम्बने नासौ पुनरस्ति । दग्धबीजस्य कुतः प्ररोह इति । अतः क्षीणक्लेशः कुशलश्चरमदेह इत्युच्यते । तत्रैव सा गधबीजभावा पञ्चमी क्लेशावस्था नान्यत्रेति । सतां क्लेशानां तदा बीजसामर्थ्यं दग्धमिति विषयस्य सम्मुखीभावेऽपि सति न भवत्येषां प्रबोध इति । उक्ता प्रसुप्तिर्दग्धबीजानामप्ररोहश्च । तनुत्वमुच्यते—प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति । तथा विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्तीति विच्छिन्नाः । कथं ? रागकाले क्रोधस्यादर्शनात। न हि रागकाले क्रोधः समुदाचरति । रागश्च क्वचिद्दृश्यमानो न विषयान्तरे नास्ति । नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु स्त्रीषु विरक्त इति । किन्तु तत्र रागो लब्धवृत्तिरन्यत्र तु भविष्यद्वृत्तिरिति । स हि तदा प्रसुप्ततनुविच्छिन्नो भवति । विषये यो लब्धवृत्तिः स उदारः । सर्व एवैते क्लेशविषयत्वं नातिक्रामन्ति । कस्तर्हि विच्छिन्नः प्रसुप्ततनुविच्छिन्नः प्रसुप्ततनुरुदारो वा क्लेश इति । उच्यते—सत्यमेवैतत। किन्तु विशिष्टानामेवेइतेषां विच्छिन्नादित्वम् । यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति । सर्व एवामी क्लेशा अविद्याभेदाः । कस्मात्? सर्वेष्वविद्यैवाभिप्लवते । यदविद्यया वस्त्वाकार्यते, तदेवानुशेरते क्लेशा विपर्यासप्रत्ययकाले उपलभ्यन्ते क्षीयमाणां चाविद्यामनु क्षीयन्त इति ॥४॥

अविद्या क्षेत्रम् उत्तरेषाम् प्रसुप्त तनु विच्छिन्न उदाराणाम्। अविद्या उत्तरवर्ती क्लेशों—प्रसुप्त, तनु, विच्छिन्न, और उदार—का क्षेत्र है। अत्र अविद्या क्षेत्रम् प्रसव भूमिः उत्तरेषाम् अस्मिता आदीनाम् चतुर्विध कल्पानाम् प्रसुप्त तनु विच्छिन्न उदाराणाम्। यहाँ अविद्या अस्मिता आदि के चार प्रकार के कल्पों—प्रसुप्त, तनु, विच्छिन्न, और उदार—की प्रसव भूमि है। तत्र का प्रसुप्तिः। प्रसुप्ति क्या है? चेतसि शक्ति मात्र प्रतिष्ठानाम् बीज भाव उपगमः। चित्त में केवल शक्ति मात्र की प्रतिष्ठा से बीज भाव में जाना। तस्य प्रबोधः आलम्बने सम्मुखी भावः। उसका प्रबोध आलंबन के सम्मुख होने से होता है। प्रसङ्ख्यानवतः दग्ध क्लेश बीजस्य सम्मुखी भूते अपि आलम्बने न असौ पुनः अस्ति। प्रसंख्यान वाले के दग्ध क्लेश बीज का, आलंबन के सम्मुख होने पर भी, पुनः अस्तित्व नहीं होता। दग्ध बीजस्य कुतः प्ररोहः इति। दग्ध बीज से प्ररोह कहाँ? अतः क्षीण क्लेशः कुशलः चरम देहः इति उच्यते। इसलिए क्षीण क्लेश वाला कुशल चरम देह वाला कहलाता है। तत्र एव सा गध बीज भावा पञ्चमी क्लेश अवस्था न अन्यत्र इति। वह गध बीज भावा पाँचवी क्लेश अवस्था केवल वहीं है, अन्यत्र नहीं। सताम् क्लेशानाम् तदा बीज सामर्थ्यम् दग्धम् इति विषयस्य सम्मुखी भावे अपि सति न भवति एषाम् प्रबोधः इति। क्लेशों का बीज सामर्थ्य दग्ध होने से विषय के सम्मुख होने पर भी उनका प्रबोध नहीं होता। उक्ता प्रसुप्तिः दग्ध बीजानाम् अप्ररोहः च। प्रसुप्ति और दग्ध बीजों का अप्ररोह उक्त है। तनुत्वम् उच्यते प्रतिपक्ष भावना उपहताः क्लेशाः तनवः भवन्ति। तनुत्व कहा जाता है—प्रतिपक्ष भावना से उपहत क्लेश तनु हो जाते हैं। तथा विच्छिद्य विच्छिद्य तेन तेन आत्मना पुनः पुनः समुदाचरन्ति इति विच्छिन्नाः। इस प्रकार बार-बार विभिन्न रूपों में समुदाचरण करने वाले विच्छिन्न कहलाते हैं। कथम्। कैसे? राग काले क्रोधस्य अदर्शनह्मनतात्। राग के समय क्रोध का अदर्शन होने से। न हि राग काले क्रोधः समुदाच्छति। राग के समय क्रोध समुदाचरित नहीं होता। रागः च क्वचित् दृश्यमानः न विषय अन्तरे नास्ति। राग कहीं दृष्ट होने पर अन्य विषय में नहीं होता। न एकस्याम् स्त्रियं चैत्रः रक्तः इति अन्यासु स्त्रीषु विरक्तः। चैत्र एक स्त्री के प्रति रागी है, इसका मतलब यह नहीं कि वह अन्य स्त्रियों के प्रति विरक्त है। किन्तु तत्र रागः लब्ध वृत्तिः अन्यत्र तु भविष्यत् वृत्तिः। बल्कि वहाँ राग लब्धवृत्ति है, अन्यत्र भविष्यद्वृत्ति। सः हि तदा प्रसुप्त तनु विच्छेदः भवति। वह तब प्रसुप्त, तनु, या विच्छिन्न होता है। **विषये यः लब्डवृत्तिः सः उदारः।**विषय में जो लब्डवृत्ति है, वह उदार है। सर्व एव एते क्लेश विषय नातिक्रामन्ति। ये सभी क्लेश विषय को अतिक्राम नहीं करते। कः तर्हि विच्छिन्नः प्रसुप्त तनु विच्छिन्नः प्रसुप्त तनम् उदारो वा क्लेशः इति। कौन सा क्लेश विच्छिन्न, प्रसुप्त, तनु, विच्छिन्न, या उदार है? उच्यते सत्यम् एव एतत्। कहा जाता है कि यह सत्य है। किन्तु विशिष्टानाम् एव एषाम् विच्छिन्न आदि त्वम्। किन्तु इनका विच्छिन्न आदि त्व विशिष्टों का ही है। यथा एव प्रतिपक्ष भावनातः निवृत्तः तथैव स्व व्यञ्जक अञ्जनेन अभिव्यक्तः इति। जैसे प्रतिपक्ष भावना से निवृत्त होता है, वैसे ही अपने व्यंजक अंजन से अभिव्यक्त होता है। सर्व एव अमी क्लेशाः अविद्या भेदाः। ये सभी क्लेश अविद्या के भेद हैं। कस्मात्। क्यों? सर्वेषु अविद्या एव अभिप्लवति। क्योंकि सभी में अविद्या ही प्रभावित होती है। यत् अविद्यया वस्तु आकार्यते तत् एव अनुशेरते क्लेशाः। जो अविद्या से वस्तु रूपित होता है, उसी का अनुशरण क्लेश करते हैं। विपर्यास प्रत्यय काले उपलभ्यन्ते क्षीयमाणाम् च अविद्याम् अनु क्षीयन्ते इति। विपर्यय प्रत्यय के समय क्लेश उपलब्ध होते हैं और क्षीणमाण अविद्या के साथ क्षीण होते हैं। 

अनित्याशुचिदुःखानान्मसु नित्यशुचिसुखात्ममख्यातिरविद्या ॥५॥

अनित्ये कार्ये नित्यख्यातिः । तद्यथा, ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकस इति । तथाशुचौ परमबीभत्से काये । उक्तं च— स्थानाद्बीजादुपष्ठम्बान्निःस्यन्दान्निधनादपि । कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः ॥ इत्यशुचौ शरीरे शुचिख्यातिर्दृश्यते । नवेव शशाङ्कलेखाकमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रियाताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवेति कस्य केनाभिसम्बन्धः ? भवति चैवमशुचौ शुचिविपर्यासप्रत्यय इति । एतेनापुण्ये पुण्यप्रत्यायस्तथा एवानर्थे चार्थप्रत्यायो व्याख्यातः। तथा दुःखे सुखख्यातिं वक्ष्यति—परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः [यो.सू. २.१५] इति । तत्र सुखख्यातिरविद्या । तथानात्मन्यात्मख्यातिर्बाह्योपकरणेषु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे, पुरुषोपकरणे वा मनस्यनात्मन्यात्मख्यातिरिति । तथैतदत्रोक्तम्—व्यक्तमव्यक्तं वा सत्त्वमात्मत्वेनाभिप्रतीत्य तस्य सम्पदमनुनन्दत्यात्मसम्पदं मन्वानस्तस्य व्यापदमनुशोचत्यात्मव्यापदं मन्वानः स सर्वोऽतिबुद्ध इति । एषा चतुष्पदा भवत्यविद्या मूलमस्य क्लेशसन्तानस्य कर्माशयस्य च सविपाकस्यान्मति । तस्याश्चामित्रागोऽष्पदवद्वस्तुसतत्त्वं विज्ञेयम् । यथा नामित्रौ मित्राभावः न मित्रमात्रं किन्तु तद्विरुद्धः सपत्नः । तथा चागोष्पदं न गोष्पदाभावो न गोष्पदमात्रं किन्तु देश एव ताभ्यामन्यद्वस्त्वन्तरम् । एवमविद्या न प्रमाणं न प्रमाणाभावः, किन्तु विद्याविपरीतं ज्ञानान्तरमविद्येति ॥५॥

अनित्य अशुचि दुःख अनात्मसु नित्य शुचि सुख आत्म ख्यातिः अविद्या। अनित्य, अशुचि, दुःख, और अनात्म में नित्य, शुचि, सुख, और आत्म की ख्याति अविद्या है। अनित्ये कार्ये नित्य ख्यातिः। अनित्य कार्य में नित्य की ख्याति। तत् यथा ध्रुवा पृथिवी ध्रुवा स चन्द्र तारका द्यौः अमृता दिवौकसः इति। जैसे—पृथ्वी ध्रुव है, चन्द्र और तारों सहित द्या ध्रुवा है, देव अमर हैं। तथा अशुचौ परम बीभत्से काये। वैसे ही परम बीभत्स अशुचि काय में। उक्तम् च स्थानात् बीजात् उपष्टम्भात् निःस्यन्द्यात् निधनात् अपि कायम् माघेय शौचत्वात् पण्डिताः हि अशुचिम् विदुः। कहा गया है—स्थान, बीज, उपष्टम्भ, निःस्यन्द, और निधन से काय को आधार शौचत्व मानने से पंडित इसे अशुचि जानते हैं। इति अशुचौ शरीरे शुचि ख्यातिः दृश्यते। इस प्रकार अशुचि शरीर में शौच की ख्याति दिखती है। नव एव शशाङ्क लेखा कमनीया इयम् कन्या मधु अमृता अवयव निर्मिता इव चन्द्रम् भित्त्वा निःसृता इव ज्ञायते नील उत्पल पत्र आयता अक्षी हाव गर्भाभ्याम् लोचनाभ्याम् जीव लोकम् आश्वासयन्ती इव इति कस्य केन अभिसम्बन्धः। जैसे—चन्द्र की लेखा सी कमनीय यह कन्या, मधु और अमृत से निर्मित अवयवों वाली, चन्द्र को भेदकर निकली सी, नीलोत्पल पत्र सी आँखों वाली, हाव गर्भ युक्त लोचनों से जीव लोक को आश्वास देती सी, इसका किसके साथ संबंध है? भवति च एवम् अशुचौ शुचि विपर्यास प्रत्ययः इति। इस प्रकार अशुचि में शौच का विपर्यय प्रत्यय होता है। एतेन अपुण्ये पुण्य प्रत्ययः तथा एव अनर्थे च अर्थ प्रत्ययः व्याख्यातः।इससे अपुण्य में पुण्य और अनर्थ में अर्थ का प्रत्यय व्याख्यात है। तथा दुःखे सुख ख्यातिम् वक्ष्यति परिणाम ताप संस्कार दुःखैः गुण वृत्ति विरोधात् च दुःखम् एव सर्वम् विवेकिनः इति। वैसे ही दुःख में सुख की ख्याति होगी—परिणाम, ताप, संस्कार दुखों और गुण वृत्ति के विरोध से विवेकी के लिए सर्वं दुखमय है। तत्र स्मुख ख्यातिः अविद्या। वहाँ सुख की ख्याति अविद्या है। तथा अनात्पन्यात् आत्म ख्यातिः बाह्य उपकरणेषु चेतना चेतनेषु भोग अधिष्ठाने वा शरीरे पुरुष उपकरणे वा मनसि अनात्मन्यात् आत्म ख्यातिः इति। वैसे ही अनात्म में आत्म की ख्याति—बाह्य उपकरणों, चेतन-अचेतन, भोग के अधिष्ठान शरीर, या पुरुष के उपकरण मन में। तथैतत् अत्र उक्तम् व्यक्तम् अव्यक्तम् वा सत्त्वम् आत्मत्वेन अभिप्रतीत्य तस्य सम्पदम् अनुनन्दति आत्म सम्पदम् मन्वानः तस्य व्यापदम् अनुशोचति आत्म व्यापदम् मन्वानः सः सर्वः अतिबुद्धः इति। यहाँ कहा गया—व्यक्त या अव्यक्त सत्त्व को आत्म मानकर उसकी सम्पदा से आनंदित होता है, उसे आत्म सम्पदा मानता है, उसकी व्यापदा से शोक करता है, उसे आत्म व्यापदा मानता है, वह सर्वथा अतिबुद्ध है। एषा चतुष्पदा भवति अविद्या मूलम् अस्य क्लेश सन्तानस्य कर्म आशयस्य च स विपाकस्य इति। यह चतुष्पदा अविद्या इस क्लेश सन्तान, कर्माशय, और सविपाक का मूल है। तस्याः च अमित्र अगोऽष्पदवत् वस्तु सतत्त्वम् विज्ञेयम्। इसका वस्तु सतत्त्व अमित्र और अगोष्पद की तरह जानना चाहिए। यथा न अमित्रौ मित्र अभावः न मित्र मात्रम् किन्तु तत् विरुद्धः सपत्नः। जैसे अमित्र मित्र का अभाव या मात्र मित्र नहीं, बल्कि उसका विरोधी सपत्न है। तथा च अगोष्पदम् न गोष्पद अभावः न गोष्पद मात्रम् किन्तु देशः एव ताभ्याम् अन्यत् वस्तु अन्तरम्। वैसे ही अगोष्पद गोष्पद का अभाव या गोष्पद मात्र नहीं, बल्कि उनसे भिन्न एक अन्य वस्तु है। एवम् अविद्या न प्रमाणम् न प्रमाण अभावः किन्तु विद्या विपरीतम् ज्ञान अन्तरम् अविद्या इति। इसी तरह अविद्या न प्रमाण है, न प्रमाण का अभाव, बल्कि विद्या के विपरीत एक अन्य ज्ञान है। 

दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥६॥

पुरुषो दृक्शक्तिर्बुद्धिर्दर्शनशक्तिरित्येतयोरेकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते । भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तासङ्कीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्पते । स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति कुतो भोग इति । तथा चोक्तं—बुद्धितः परं पुरुषमाकारशीलविद्यादिभिर्विभक्तमपश्यन्कुर्यात्तत्रात्मबुद्धिं मोहेनेति ॥६॥

दृक् दर्शन शक्त्योः एक आत्मता इव अस्मिता। दृक् और दर्शन शक्तियों की एक आत्मता जैसी अस्मिता है। पुरुषः दृक् शक्तिः बुद्धिः दर्शन शक्तिः इति एतयोः एक स्वरूप अपत्तिः इव अस्मिता क्लेशः उच्यते। पुरुष दृक् शक्ति और बुद्धि दर्शन शक्ति है, इन दोनों की एक स्वरूप प्राप्ति जैसी अस्मिता क्लेश कहलाती है। भोक्तृ भोग्य शक्त्योः अत्यन्त विभक्तयोः अत्यन्त असङ्कीर्णयोः अविभाग प्राप्तौ इव सत्याम् भोगः कल्पते।भोक्ता और भोग्य शक्तियों के अत्यंत विभक्त और असंकीर्ण होने पर भी अविभाग की प्राप्ति जैसी स्थिति में भोग कल्पित होता है। स्वरूप प्रतिलम्भे तु तयोः कैवल्यम् एव भवति कुतः भोगः इति। स्वरूप की प्राप्ति में उनका कैवल्य ही होता है, भोग कहाँ से? तथा च उक्तम् बुद्धितः परम् पुरुषम् आकार शील विद्या आदि भिः विभक्तम् अपश्यन् कुर्यात् तत्र आत्म बुद्धिम् मोहेन इति। ऐसा कहा गया—बुद्धि से पर पुरुष को, जो आकार, शील, विद्या आदि से विभक्त है, न देखकर मोह से वहाँ आत्म बुद्धि करता है। 

सुखानुशयी रागः ॥७॥

सुखाभिजातस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्धस्तृष्णा लोभः स राग इति ॥७॥

सुख अनुशयी रागः। सुख का अनुशयी राग है। सुख अभिजातस्य सुख अनुस्मृति पूर्वः सुखे तत् साधने वा यः गर्धः तृष्णा लोभः सः रागः इति।सुख से अभिजात का, सुख की अनुस्मृति से पूर्व, सुख या उसके साधन में जो गर्ध, तृष्णा, या लोभ है, वही राग है। 

दुःखानुशयी द्वेषः ॥८॥

दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो देस्तत्साधने वा यः प्रतिघो मन्युर्जिघांसा क्रोधः स द्वेष इति ॥८॥

दुःख अनुशयी द्वेषः। दुःख का अनुशयी द्वेष है। दुःख अभिज्ञस्य दुःख अनुस्मृति पूर्वः दुःखे तत् साधने वा यः प्रतिघः मन्युः जिघांसा क्रोधः सः द्वेषः इति। दुःख से अभिज्ञ का, दुःख की अनुस्मृति से पूर्व, दुःख या उसके साधन में जो प्रतिघ, मन्यु, जिघांसा, या क्रोध है, वही द्वेष है। 

स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥९॥

सर्वस्य प्राणिन इयमात्माशीर्नित्या भवति, मा न भूवं भूयासमिति । न चाननुभूतमरणधर्मकस्यैषा भवत्यात्माशीः । एतया च पूर्वजन्मानुभवः प्रतीयते, स चायमभिनिवेशः क्लेशः स्वरसवाही कृमेरपि जातमात्रस्य प्रत्यक्षानुमानागमैरसम्भावितौ मरणत्रास उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूतं मरणदुःखमनुमापयति । यथा चायमत्यन्तमूढेषु दृश्यते क्लेशस्तथा विदुषोऽपि विज्ञातपूर्वापरान्तस्य रूढः । कस्मात्समाना हि तयोः कुशलाकुशलयोर्मरणदुःखानुभवादियं वासनेति ॥९॥

स्वरस वाही विदुषः अपि तथा रूढः अभिनिवेशः। स्वरस से वाही, विद्वान में भी उसी तरह रूढ़ अभिनिवेश है। सर्वस्य प्राणिनः इयम् आत्म आशीः नित्या भवति मा न भूवम् भूयासम् इति। प्रत्येक प्राणी की यह आत्म आशीर्वाद नित्य है—मैं नष्ट न होऊँ, सदा रहूँ। न च अननुभूत मरण धर्मकस्य एषा भवति आत्म आशीः। यह आत्म आशीर्वाद अननुभूत मरण धर्म वाले की नहीं होती। एतया च पूर्व जन्म अनुभवः प्रतीयते सः च अयम् अभिनिवेशः क्लेशः स्वरस वाही कृमेः अपि जात मात्रस्य प्रत्यक्ष अनुमान आगमैः असम्भावितौ मरण त्रासः उच्छेद दृष्टि आत्मकः पूर्व जन्म अनुभूतम् मरण दुःखम् अनुमापयति। इससे पूर्व जन्म का अनुभव प्रतीत होता है, यह अभिनिवेश क्लेश स्वरस वाही है, कीड़े के भी जन्म लेते ही प्रत्यक्ष, अनुमान, और आगम से असम्भावित मरण त्रास, उच्छेद दृष्टि से युक्त, पूर्व जन्म के अनुभूत मरण दुख को अनुमान करता है। यथा च अयम् अत्यन्त मूढेषु दृश्यते क्लेशः तथा विदुषः अपि विज्ञात पूर्व अपर अन्तस्य रूढः। जैसे यह क्लेश अत्यंत मूढ़ में दिखता है, वैसे ही पूर्व और अपरांत को जानने वाले विद्वान में भी रूढ़ है। कस्मात् समाना हि तयोः कुशल अकुशलयोः मरण दुःख अनुभवात् इयम् वासना इति। क्यों? क्योंकि कुशल और अकुशल दोनों में मरण दुख के अनुभव से यह वासना समान है। 

ते प्रतिप्रसवहेयाः सूक्ष्माः ॥१०॥

ते पञ्चक्लेशा दग्धबीजकल्पा योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति ॥१०॥

ते प्रतिप्रसव हेयाः सूक्ष्माः। वे सूक्ष्म क्लेश प्रतिप्रसव द्वारा हेय हैं। ते पञ्च क्लेशाः दग्ध बीज कल्पाः योगिनः चरित अधिका चेतसि प्रलीने सह तेन एव अस्तम् गच्छन्ति। वे पाँच क्लेश, दग्ध बीज के समान, योगी के चरित अधिकार वाले चित्त के प्रलीन होने पर उसके साथ ही अस्त हो जाते हैं। 

ध्यानहेयास्तद्वृत्तयः ॥११॥

क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन तनूकृताः सत्यः प्रसङ्ख्यानेन ध्यानेन हातव्या यावत्सूक्ष्मीकृता यावद्दग्धबीजकल्पा इति । यथा च वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते पश्चात्सूक्ष्मो यत्नेनोपायेन चापनीयते, तथा स्वल्पप्रतिपक्षाः स्थूला वृत्तयः क्लेशानां, सूक्ष्मास्तु महाप्रतिपक्षा इति ॥११॥

ध्यान हेयाः तत् वृत्तयः। उनकी वृत्तियाँ ध्यान से हेय हैं। क्लेशानाम् या वृत्तयः स्थूलाः ताः क्रिया योगेन तनूकृताः सत्यः प्रसङ्ख्यानेन ध्यानेन हातव्याः यावत् सूक्ष्मी कृताः यावत् दग्ध बीज कल्पाः इति। क्लेशों की जो स्थूल वृत्तियाँ हैं, वे क्रिया योग से तनूकृत होकर प्रसंख्यान द्वारा ध्यान से हटानी चाहिए, जब तक वे सूक्ष्म और दग्ध बीज के समान न हो जाएँ। यथा च वस्त्राणाम् स्थूलः मलः पूर्वम् निर्धूयते पश्चात् सूक्ष्मः यत्नेन उपायेन च अपनीयते तथा स्वल्प प्रतिपक्षाः स्थूला वृत्तयः क्लेशानाम् सूक्ष्माः तु महा प्रतिपक्षाः इति। जैसे वस्त्र का स्थूल मल पहले झाड़ा जाता है, फिर सूक्ष्म मल यत्न और उपाय से हटाया जाता है, वैसे ही क्लेशों की स्थूल वृत्तियाँ स्वल्प प्रतिपक्ष वाली और सूक्ष्म वृत्तियाँ महा प्रतिपक्ष वाली हैं। 

क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥१२॥

तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधप्रसवः । स दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च । तत्र तीव्रसंवेगेन मन्त्रतपःसमाधिभिर्निर्वर्तित ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माशय इति । तथा तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु वा तपस्विषु कृतः पुनः पुनरुपकारः स चापि पापकर्माशयः सद्य एव परिपच्यते । यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः, तथा नहुषोऽपि देवानामिन्द्रः स्वकं परिणामं हित्वा तिर्यक्त्वेन परिणत इति । तत्र नारकाणां नास्ति दृष्टजन्मवेदनीयः कर्माशयः । क्षीणक्लेशानामपि नास्त्यदृष्टजन्मवेदनीयः कर्माशय इति ॥१२॥

क्लेश मूलः कर्म आशयः दृष्ट अदृष्ट जन्म वेदनीयः। क्लेश मूल वाला कर्माशय दृष्ट और अदृष्ट जन्म में वेदनीय है। तत्र पुण्य अपुण्य कर्म आशयः काम लोभ मोह क्रोध प्रसवः। वहाँ पुण्य और अपुण्य कर्माशय काम, लोभ, मोह, और क्रोध से उत्पन्न होता है। सः दृष्ट जन्म वेदनीयः च अदृष्ट जन्म वेदनीयः च। वह दृष्ट जन्म और अदृष्ट जन्म में वेदनीय है। तत्र तीव्र संवेगेन मन्त्र तपः समाधिभिः निर्वर्तितः ईश्वर देवता महर्षि महानुभावानाम् आराधनात् वा यः परिनिष्पन्नः सः सद्यः परिपच्यते पुण्य कर्म आशयः इति। तीव्र संवेग से मंत्र, तप, और समाधि द्वारा निर्वर्तित, या ईश्वर, देवता, महर्षि, और महानुभावों की आराधना से जो परिनिष्पन्न है, वह तत्काल परिपक्व होने वाला पुण्य कर्माशय है। तथा तीव्र क्लेशेन भीत व्याधित कृपणेषु विश्वास उपगतेषु वा महानुभावेषु वा तपस्विषु कृतः पुनः पुनः उपकारः सः च अपि पाप कर्म आशयः सद्यः एव परिपच्यते। वैसे ही तीव्र क्लेश से भयभीत, व्याधित, कृपण, विश्वास प्राप्त, महानुभाव, या तपस्वियों के लिए बार-बार किया गया उपकार भी तत्काल परिपक्व होने वाला पाप कर्माशय है। यथा नन्दीश्वरः कुमारः मनुष्य परिणामम् हित्वा देवत्वेन परिणतः तथा नहुषः अपि देवानाम् इन्द्रः स्वकम् परिणामम् हित्वा तिर्यक्त्वेन परिणतः इति। जैसे नंदीश्वर कुमार ने मनुष्य परिणाम छोड़कर देवत्व में परिणत किया, वैसे ही नहुष, देवों का इंद्र, अपने परिणाम को छोड़कर तिर्यक्त्व में परिणत हुआ। तत्र नारकाणाम् न अस्ति दृष्ट जन्म वेदनीयः कर्म आशयः। नारकियों का दृष्ट जन्म वेदनीय कर्माशय नहीं होता। क्षीण क्लेशानाम् अपि न अस्ति अदृष्ट जन्म वेदनीयः कर्म आशयः इति। क्षीण क्लेश वालों का भी अदृष्ट जन्म वेदनीय कर्माशय नहीं होता। 

सति मूले तद्विपाको जात्यायुर्भोगाः ॥१३॥

सत्सु क्लेशेषु कर्माशयो विपाकारम्भो भवति नोच्छिन्नक्लेशमूलः । यथा तुषावनद्धाः शालितुण्डला अदग्धबीजभावाः प्ररोहसमर्था भवन्ति, नापनीततुषा दग्धबीजभावा वा, तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति, नापनीतक्लेशो न प्रसङ्ख्यानदग्धक्लेशबीजभावो वेति । स च विपाकस्त्रिविधो जातिरायुर्भोग इति । तत्रेदं विचार्यते—किमेकं कर्मैकस्य जन्मनः कारणमथैकं कर्मानेकं जन्माक्षिपतीति ? द्वितीया विचारणा—किमनेकं कर्मानेकं जन्म निर्वर्तयत्यथानेकं कर्मैकं जन्म निर्वर्तयतीति ? न तावदेकं कर्मैकस्य जन्मनः कारणम् । कस्मात्? अनादिकालप्रचितस्यासङ्ख्येयस्यावशिष्टस्य कर्मणः साम्प्रतिकस्य च फलक्रमानियमादनाश्वासो लोकस्य प्रसक्तः । स चानिष्ट इति । न चैकं कर्मानेकस्य जन्मनः कारणम् । कस्मात्? अनेकेषु कर्मस्वेकैकमेव कर्मानेकस्य जन्मनः कारणमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः च चाप्यनिष्ट इति । न चानेकं कर्मानेकस्य जन्मनःकारणम् । कस्मात्? तदनेकं जन्म युगपन्न सम्भवतीति क्रमेणैव वाच्यम् । तथा च पूर्वदोषानुषङ्गः । तस्माज्जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्त एकप्रघट्टकेन मिलित्वा मरणं प्रसाध्य सम्मूर्च्छित एकमेव जन्म करोति । तच्च जन्म तेनैव कर्मणा लब्धायुष्कं भवति । तस्मिन्नायुषि तेनैव कर्मणा भोगः सम्पद्यत इति । असौ कर्माशयो जन्मायुर्भोगहेतुत्वात्त्रिविधपाकोऽभिधीयत इति । अत एकभविक कर्माशय उक्त इति । दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी भोगहेतुत्वात्, द्विपाकारम्भी वा भोगायुर्हेतुत्वान्नदीश्वरवन्नहुषवद्वेति । क्लेशकर्मविपाकानुभवनिर्वर्तिताभिस्तु वासनाभिरनादिकालसम्मूर्च्छितमिदं चित्तं चित्रीकृतमिव सर्वतो मत्स्यजालं ग्रन्थिभिरिवाततमित्येता अनेकभवपूर्विका वासनाः । यस्त्वयं कर्माशय एष एवैकभविक उक्त इति । ये संस्काराः स्मृतिहेतवस्ता वासनास्ताश्चानादिकालीना इति । यस्त्वसावेकभविकः कर्माशय स नियतविपाकश्चानियतविपाकश्च । तत्रादृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य । कस्मात्? यो ह्यदृष्टजन्मवेदनीयोऽनियतविपाकस्तस्य त्रयी गतिः—कृतस्याविपक्वस्य नाशः प्रधानकर्मण्यावापगमनं वा, नियतविपाकप्रधानकर्मणाभिभूतस्य वा चिरमवस्थानमिति । तत्र कृतस्याविपक्वस्य नाशो यथा शुक्लकर्मोदयादिहैव नाशः कृष्णस्य । यत्रेदमुक्तम्— द्वे द्वे ह वै कर्मणी वेदितव्ये पापकस्यैको राशिः पुण्यकृतोऽपहन्ति । तदिच्छस्व कर्माणि सुकृतानि कर्तुं इहैव ते कर्म कवयो वेदयन्ते ॥ प्रधानकर्मण्यावापगमनम् । यत्रेदमुक्तम्— स्यात्स्वल्पः सङ्गरः सपरिहारः सप्रत्यवमर्षः कुशलस्य नापकर्षायालम् । कस्मात्? कुशलं हि मे बह्वन्यदस्ति यत्रायमावापं गतः स्वर्गेऽप्यपकर्षमल्पं करिष्यति इति । नियतविपाकप्रधानकर्मणाभिभूतस्य वा चिरमवस्थानम् । कथमिति ? अदृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं मरणमभिव्यक्तिकारणमुक्तम्, न त्वदृष्टजन्मवेदनीयानियतविपाकस्य । यत्त्वदृष्टजन्मवेदनीयं कर्मानियतविपाकं तन्नश्येदावापं वा गच्छेदभिभूतं वा चिरमप्युपासीत, यावत्समानं कर्माभिव्यञ्जकं निमित्तमस्य न विपाकाभिभूतं करोतीति तद्विपाकस्यैव देशकालनिमित्तानवधारणादियं कर्मगतिश्चित्रा दुर्विज्ञाता चेति । न चोत्सर्गस्यापवादान्निवृत्तिरित्येकभविकः कर्माशयोऽनुज्ञायत इति ॥१३॥

सति मूले तत् विपाकः जाति आयुः भोगाः। मूल के सत् होने पर उसका विपाक जन्म, आयु, और भोग है। सत्सु क्लेशेषु कर्म आशयः विपाक आरम्भः भवति न उच्छिन्न क्लेश मूलः। क्लेशों के सत् होने पर कर्माशय विपाक का आरम्भ करता है, उच्छिन्न क्लेश मूल वाला नहीं। यथा तुष अवनद्धाः शालि तुण्डलाः अदग्ध बीज भावाः प्ररोह समर्थाः भवन्ति न अपनीत तुषाः दग्ध बीज भावा वा। जैसे तुष से बंधे शालि तुण्डल अदग्ध बीज भाव वाले प्ररोह समर्थ होते हैं, न कि तुष रहित या दग्ध बीज भाव वाले। तथा क्लेश अवनद्धः कर्म आशयः विपाक प्ररोही भवति न अपनीत क्लेशः न प्रसङ्ख्यान दग्ध क्लेश बीज भावः वा इति। वैसे ही क्लेश से बंधा कर्माशय विपाक प्ररोही होता है, न कि क्लेश रहित या प्रसंख्यान से दग्ध क्लेश बीज भाव वाला। सः च विपाकः त्रिविधः जातिः आयुः भोगः इति। वह विपाक त्रिविध है—जाति, आयु, और भोग। तत्र इदम् विचार्यते किम् एकम् कर्म एकस्य जन्मनः कारणम् अथ एकम् कर्म अनेकम् जन्म आक्षिपति इति। यहाँ विचार किया जाता है—क्या एक कर्म एक जन्म का कारण है, या एक कर्म अनेक जन्मों को आकर्षित करता है? द्वितीया विचारणा किम् अनेकम् कर्म अनेकम् जन्म निर्वर्तयति अथ अनेकम् कर्म एकम् जन्म निर्वर्तयति इति। दूसरा विचार—क्या अनेक कर्म अनेक जन्म निर्वर्तित करते हैं, या अनेक कर्म एक जन्म निर्वर्तित करते हैं? न तावत् एकम् कर्म एकस्य जन्मनः कारणम्। एक कर्म एक जन्म का कारण नहीं है। कस्मात्। क्यों? अनादि काल प्रचितस्य असङ्ख्येयस्य अवशिष्टस्य कर्मणः साम्प्रतिकस्य च फल क्रम नियमात् अनाश्वासः लोकस्य प्रसक्तः। अनादिकाल से संचित, असंख्य अवशिष्ट कर्मों और साम्प्रतिक कर्मों के फल क्रम के नियम से लोक का अनाश्वास प्रसक्त है। सः च अनिष्टः इति। वह अनिष्ट है। न च एकम् कर्म अनेकस्य जन्मनः कारणम्। एक कर्म अनेक जन्मों का कारण भी नहीं है। कस्मात्। क्यों? अनेकेषु कर्मसु एक एकम् एव कर्म अनेकस्य जन्मनः कारणम् इति अवशिष्टस्य विपाक काल अभावः प्रसक्तः च च अपि अनिष्टः इति। अनेक कर्मों में एक-एक कर्म अनेक जन्मों का कारण होने से अवशिष्ट का विपाक काल अभाव प्रसक्त और अनिष्ट है। न च अनेकम् कर्म अनेकस्य जन्मनः कारणम्। अनेक कर्म अनेक जन्मों का कारण भी नहीं है। कस्मात्। क्यों? तत् अनेकम् जन्म युगपत् न सम्भवति इति क्रमेण एव वाच्यम्। वह अनेक जन्म युगपत् सम्भव नहीं, इसलिए क्रम से ही वाच्य है। तथा च पूर्व दोष अनुषङ्गः। इससे पूर्व दोष का अनुषंग है। तस्मात् जन्म प्रायण अन्तरे कृतः पुण्य अपुण्य कर्म आशय प्रचयः विचित्रः प्रधान उपसर्जन भावेन अवस्थितः प्रायण अभिव्यक्त एक प्रघट्टकेन मिलित्वा मरणम् प्रसाध्य सम्मूर्च्छित एकम् एव जन्म करोति। इसलिए जन्म और प्रायण के बीच कृत पुण्य-अपुण्य कर्माशय का विचित्र प्रचय, प्रधान और उपसर्जन भाव से अवस्थित, प्रायण में अभिव्यक्त एक प्रघट्टक से मिलकर मरण को साधकर सम्मूर्च्छित होकर एकमात्र जन्म करता है। तत् च जन्म तेन एव कर्मणा लब्ध आयुष्कम् भवति। वह जन्म उसी कर्म से आयु प्राप्त करता है। तस्मिन् आयुषि तेन एव कर्मणा भोगः सम्पद्यति इति। उस आयु में उसी कर्म से भोग सम्पन्न होता है। असौ कर्म आशयः जन्म आयुः भोग हेतुत्वात् त्रिविध पाकः अभिधीयति इति। वह कर्माशय जन्म, आयु, और भोग का हेतु होने से त्रिविध विपाक कहलाता है। अतः एक भविक कर्म आशयः उक्तः इति।इसलिए एक भविक कर्माशय उक्त है। दृष्ट जन्म वेदनीयः तु एक विपाक आरम्भी भोग हेतुत्वात् द्वि पाक आरम्भी वा भोग आयुः हेतुत्वात् नदीश्वर वत् नहुष वत् वा इति। दृष्ट जन्म वेदनीय एक विपाक आरम्भी है भोग हेतु होने से, या द्वि विपाक आरम्भी है भोग और आयु हेतु होने से, जैसे नंदीश्वर या नहुष। क्लेश कर्म विपाक अनुभव निर्वर्तिताभिः तु वासनाभिः अनादि काल सम्मूर्च्छितम् इदम् चित्तम् चित्री कृतम् इव सर्वतः मत्स्य जालम् ग्रन्थिभिः इव आततम् इति एताः अनेक भव पूर्विका वासनाः। क्लेश, कर्म, और विपाक अनुभव से निर्वर्तित वासनाओं से यह चित्त अनादिकाल से सम्मूर्च्छित, चित्रित, मत्स्य जाल की तरह ग्रंथियों से आतत है, ये अनेक भव पूर्विका वासनाएँ हैं। यः तु अयम् कर्म आशयः एषः एव एक भविक उक्तः इति। जो यह कर्माशय है, वह एक भविक ही उक्त है। ये संस्काराः स्मृति हेतवः ताः वासनाः ताः च अनादि कालीनाः इति। जो संस्कार स्मृति के हेतु हैं, वे वासनाएँ हैं, और वे अनादिकालीन हैं। यः तु असौ एक भविकः कर्म आशयः सः नियत विपाकः च अनियत विपाकः च। वह एक भविक कर्माशय नियत और अनियत विपाक वाला है। तत्र अदृष्ट जन्म वेदनीयस्य नियत विपाकस्य एव अयम् नियमः न तु अदृष्ट जन्म वेदनीयस्य अनियत विपाकस्य। अदृष्ट जन्म वेदनीय नियत विपाक का ही यह नियम है, अनियत विपाक का नहीं। कस्मात्। क्यों? यः हि अदृष्ट जन्म वेदनीयः अनियत विपाकः तस्य त्रयी गतिः कृतस्य अविपक्वस्य नाशः प्रधान कर्मणि आवाप गमनम् वा नियत विपाक प्रधान कर्मणा अभिभूतस्य वा चिरम् अवस्थानम् इति। अदृष्ट जन्म वेदनीय अनियत विपाक की तीन गतियाँ हैं—कृत अविपक्व का नाश, प्रधान कर्म में आवाप गमन, या नियत विपाक प्रधान कर्म से अभिभूत होकर चिर स्थायित्व। तत्र कृतस्य अविपक्वस्य नाशः यथा शुक्ल कर्म उदयात् इह एव नाशः कृष्णस्य। कृत अविपक्व का नाश, जैसे श्वेत कर्म के उदय से यहाँ कृष्ण का नाश। यत्र इदम् उक्तम् द्वे द्वे ह वै कर्मणी वेदितव्ये पापकस्य एकः राशिः पुण्य कृतः अपहन्ति तत् इच्छस्व कर्माणि सुकृतानि कर्तुम् इह एव ते कर्म कवयः वेदयन्ते। जहाँ कहा गया—दो-दो कर्म जाने चाहिए, पापक का एक राशि पुण्य कृत नष्ट करता है, इसलिए सुकृत कर्म करने की इच्छा कर, यहाँ कवि कर्म का वेदन करते हैं। प्रधान कर्मणि आवाप गमनम्। प्रधान कर्म में आवाप गमन। यत्र इदम् उक्तम् स्यात् स्वल्पः सङ्गरः स परिहारः स प्रत्यवमर्षः कुशलस्य न अपकर्षाय अलम्। जहाँ कहा गया—स्वल्प संगर, परिहार युक्त, प्रत्यवमर्श युक्त कुशल कर्म अपकर्ष के लिए पर्याप्त नहीं। कस्मात्। क्यों? कुशलम् हि मे बहु अन्यत् अस्ति यत्र अयम् आवापम् गतः स्वर्गे अपि अपकर्षम् अल्पम् करिष्यति इति। क्योंकि मेरे पास बहुत अन्य कुशल कर्म हैं, जिसमें यह आवाप गया, स्वर्ग में भी अल्प अपकर्ष करेगा। नियत विपाक प्रधान कर्मणा अभिभूतस्य वा चिरम् अवस्थानम्। या नियत विपाक प्रधान कर्म से अभिभूत होकर चिर अवस्थान। कथम् इति। कैसे? अदृष्ट जन्म वेदनीयस्य एव नियत विपाकस्य कर्मणः समानम् मरणम् अभिव्यक्ति कारणम् उक्तम् न तु अदृष्ट जन्म वेदनीय अनियत विपाकस्य। अदृष्ट जन्म वेदनीय नियत विपाक कर्म का समान मरण अभिव्यक्ति का कारण उक्त है, अनियत विपाक का नहीं। यत् तु अदृष्ट जन्म वेदनीयम् कर्म अनियत विपाकम् तत् नश्येत् आवापम् वा गच्छेत् अभिभूतम् वा चिरम् अपि उपासीत यावत् समानम् कर्म अभिव्यञ्जकम् निमित्तम् अस्य न विपाक अभिभूतम् करोति इति। अदृष्ट जन्म वेदनीय अनियत विपाक कर्म नष्ट हो सकता है, आवाप जा सकता है, या अभिभूत होकर चिरकाल तक उपासित रह सकता है, जब तक समान कर्म अभिव्यंजक निमित्त इसका विपाक अभिभूत नहीं करता। तत् विपाकस्य एव देश काल निमित्त अनवधारणात् इयम् कर्म गतिः चित्रा दुर्विज्ञाता च इति। उसके विपाक के देश, काल, और निमित्त के अनवधारण से यह कर्म गति चित्र और दुर्विज्ञेय है। न च उत्सर्गस्य अपवादात् निवृत्तिः इति एक भविकः कर्म आशयः अनुज्ञायति इति। उत्सर्ग का अपवाद होने से निवृत्ति नहीं होती, इसलिए एक भविक कर्माशय अनुज्ञात है। 

ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥१४॥

ते जन्मायुर्भागाः पुण्यहेतुकाः सुखफला, अपुण्यहेतुकाः दुःखफला इति । यथा चेदं दुःखं प्रतिकूलात्मकमेवं विशेषसुखकालेऽपि दुःखमस्त्येव प्रतिकूलात्मकं योगिनः ॥१४॥

ते ह्लाद परिताप फलाः पुण्य अपुण्य हेतुत्वात्। वे ह्लाद और परिताप फल वाले हैं, पुण्य और अपुण्य के हेतु होने से। ते जन्म आयुः भोगाः पुण्य हेतुकाः सुख फलाः अपुण्य हेतुकाः दुःख फलाः इति। वे जन्म, आयु, और भोग पुण्य हेतुक सुख फल और अपुण्य हेतुक दुख फल हैं। यथा च इदम् दुःखम् प्रतिकूल आत्मकम् एवम् विशेष सुख काले अपि दुःखम् अस्ति एव प्रतिकूल आत्मकम् योगिनः। जैसे यह दुख प्रतिकूल आत्मक है, वैसे ही विशेष सुख के काल में भी योगी के लिए प्रतिकूल आत्मक दुख ही है। 

कथं तदुपपद्यते ?

कथम् तत् उपपद्यते। वह कैसे उपपदति?

परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥१५॥

सर्वस्यायं रागानुविद्धश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः । तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः । तथा चोक्तम् । नानुपहत्य भूतान्युपभोगः सम्भवतीति हिंसाकृतोऽप्यस्ति शारीरः कर्माशय इति । विषयसुखं चाविद्येत्युक्तम् । या भोगेष्विन्द्रियाणां तृप्तेरुपशान्तिस्तत्सुखम् । या लौल्यादनुपशान्तिस्तद्दुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् । कस्मात्? यतो भोगाभ्यासमनुविवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति तस्मादनुपायः । सुखस्य भोगाभ्यास इति । स खल्वयं वृश्चिकविषभीत इवाशीविशेण दष्टो यः सुखार्थी विषयानुवासितो महति दुःखपङ्के निमग्न इति । एषा परिणामदुःखता नाम प्रतिकूला सुखान्वस्थायामपि योगिनमेव क्लिश्नाति ।

अथ का तापदुःखता ? सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति । तत्रास्ति द्वेषजः कर्माशयः । सुखसाधनानि च प्रार्थयामानः कायेन वाचा मनसा च परिस्पन्दते । ततः परमनुगृह्णात्युपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्मावुपचिनोति । स कर्माशयो लोभान्मोहाच्च भवतीत्येषा तापदुःखतोच्यते । का पुनः संस्कारदुःखता ? सुखानुभवात्सुखसंस्काराशयो दुःखानुभवादपि दुःखसंस्काराशय इति ? एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे दुःखे वा पुनः कर्माशयप्रचय इति ।

एवमिदमनादिदुःखस्रोतो विप्रसृतं योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयति । कस्मात्? अक्षिपात्रकल्पो हि विद्वानिति । यथोर्णातन्तुरक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति न चान्येषु गात्रावयवेषु । एवमेतानि दुःखान्यक्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति नेतरं प्रतिपत्तारम् । इतरं तु स्वकर्मोपहृतं दुःखमुपात्तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानमनादिवासनाविचित्रया चित्तवृत्त्या समन्ततोऽनुविद्धमिवाविद्यया हातव्य एवाहङ्कारममकारानुपातिनं जातं जातं बाह्याध्यात्मिकोभयनिमित्तास्त्रिपर्वाणस्तापा अनुप्लवन्ते । तदेवमनादिदुःखस्रोतसा व्युह्यमानमात्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यत इति ।

गुणवृत्त्यविरोधाच्च दुःखमेव सर्वं विवेकिनः । प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्रीभूय शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणमेवारम्भन्ते । चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम् । रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुद्ध्यन्ते । सामान्यानि त्वतिशयैः सह प्रवर्तन्ते । एवमेते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्यया इति सर्वे सर्वरूपा भवति । गुणप्रधानभावकृतस्त्वेषां विशेष इति । तस्माद्दुःखमेव सर्वविवेकिन इति । तदस्य महतो दुःखसमुदायस्य प्रभवबीजमविद्या । तस्याश्च सम्यग्दर्शनमभावहेतुः । यथा चिकित्साशास्त्रं चतुर्व्यूहं—रोगो रोगहेतुरारोग्यं भैषज्यमिति । एवमिदमपि शास्त्रं चतुर्व्यूहमेव । तद्यथा—संसारः संसारहेतुर्मोक्षो मोक्षोपाय इति । तत्र दुःखबहुलः संसारो हेयः । प्रधानपुरुषयोः संयोगो हेयहेतुः । संयोगस्यात्यन्तिकी निवृत्तिर्हानम् । हानोपायः सम्यग्दर्शनम् । तत्र हातुः स्वरूपमुपादेयं वा हेयं वा न भवितुमर्हति । हाने तस्योच्छेदवादप्रसङ्गः, उपादाने च हेतुवादः । उभयप्रत्याख्याने च शाश्वतवाद इत्येतत्सम्यग्दर्शनम् ॥१५॥

परिणाम ताप संस्कार दुःखैः गुण वृत्ति विरोधात् च दुःखम् एव सर्वम् विवेकिनः। परिणाम, ताप, संस्कार दुखों और गुण वृत्ति के विरोध से विवेकी के लिए सब कुछ दुखमय है। सर्वस्य अयम् राग अनुविद्धः चेतना चेतन साधन अधीनः सुख अनुभवः इति तत्र अस्ति रागजः कर्म आशयः। सभी का यह सुख अनुभव राग से युक्त, चेतन और अचेतन साधनों पर निर्भर है, इसलिए वहाँ रागज कर्माशय है। तथा च द्वेष्टि दुःख साधनानि मुह्यति च इति द्वेष मोह कृतः अपि अस्ति कर्म आशयः। वैसे ही दुख साधनों से द्वेष और मोह से भी कर्माशय उत्पन्न होता है। तथा च उक्तम् न अनुपहत्य भूतानि उपभोगः सम्भवति इति हिंसा कृतः अपि अस्ति शारीरः कर्म आशयः इति। कहा गया है—भूतों को हानि पहुँचाए बिना उपभोग संभव नहीं, इसलिए हिंसा से भी शारीरिक कर्माशय होता है। विषय सुखम् च अविद्या इति उक्तम्। विषय सुख को अविद्या कहा गया है। या भोगेषु इन्द्रियाणाम् तृप्तेः उपशान्तिः तत् सुखम्। भोगों में इन्द्रियों की तृप्ति से जो उपशान्ति होती है, वही सुख है। या लौल्याद् अनुपशान्तिः तत् दुःखम्। लोलुपता से जो अनुपशान्ति है, वही दुख है। न च इन्द्रियाणाम् भोग अभ्यासेन वैतृष्ण्यम् कर्तुम् शक्यम्। इन्द्रियों के भोग अभ्यास से वैतृष्ण्य करना संभव नहीं। कस्मात्। क्यों? यतः भोग अभ्यासम् अनु विवर्धन्ते रागाः कौशलानि च इन्द्रियाणाम् इति तस्मात् अनुपायः। क्योंकि भोग अभ्यास से राग और इन्द्रियों का कौशल बढ़ता है, इसलिए यह सुख का उपाय नहीं। सुखस्य भोग अभ्यासः इति। सुख का भोग अभ्यास। सः खलु अयम् वृश्चिक विष भीतः इव आशीविषेण दष्टः यः सुख अर्थी विषय अनुवासितः महति दुःख पङ्के निमग्नः इति। सुख की इच्छा वाला, विषयों से संनादित, वृश्चिक विष से डरे हुए की तरह आशीविष से दंशित, महान दुख के पंक में निमग्न है। एषा परिणाम दुःखता नाम प्रतिकूला सुख अन्वस्थायाम् अपि योगिनम् एव क्लिश्नाति। यह परिणाम दुखता, सुख की स्थिति में भी प्रतिकूल होकर योगी को ही क्लेश देती है। 

अथ का ताप दुःखता। ताप दुखता क्या है? सर्वस्य द्वेष अनुविद्धः चेतना चेतन साधन अधीनः ताप अनुभवः इति। सभी का ताप अनुभव द्वेष से युक्त, चेतन और अचेतन साधनों पर निर्भर है। तत्र अस्ति द्वेषजः कर्म आशयः। वहाँ द्वेषज कर्माशय है। सुख साधनानि च प्रार्थयामानः कायेन वाचा मनसा च परिस्पन्दति। सुख साधनों की प्रार्थना करने वाला काय, वाक्, और मन से परिस्पंदन करता है। ततः परम् अनुगृह्णाति उपहन्ति च इति पर अनुग्रह पीडाभ्याम् धर्म अधर्मौ उपचिनोति। इससे दूसरों का अनुग्रह और पीड़ा करके धर्म और अधर्म संचित करता है। सः कर्म आशयः लोभात् मोहात् च भवति इति एषा ताप दुःखता उच्यते। वह कर्माशय लोभ और मोह से होता है, इसे ताप दुखता कहते हैं। का पुनः संस्कार दुःखता। संस्कार दुखता क्या है? सुख अनुभवात् सुख संस्कार आशयः दुःख अनुभवात् अपि दुःख संस्कार आशयः इति। सुख अनुभव से सुख संस्कार आशय और दुख अनुभव से दुख संस्कार आशय होता है। एवम् कर्मभ्यः विपाके अनुभूयमाने सुखे दुःखे वा पुनः कर्म आशय प्रचयः इति।इस प्रकार कर्मों से विपाक के अनुभव होने पर सुख या दुख में फिर कर्माशय का प्रचय होता है। 

एवम् इदम् अनादि दुःख स्रोतः विप्रसृतम् योगिनम् एव प्रतिकूल आत्मकत्वात् उद्वेजयति। यह अनादि दुख स्रोत विप्रसृत होकर प्रतिकूल आत्मक होने से योगी को ही उद्वेजित करता है। कस्मात्। क्यों? अक्षि पात्र कल्पः हि विद्वान् इति। क्योंकि विद्वान अक्षि पात्र के समान है। यथा ऊर्ण तन्तुः अक्षि पात्रे न्यस्तः स्पर्शेन दुःखयति न च अन्येषु गात्र अवयवेषु। जैसे ऊर्ण तंतु अक्षि पात्र में रखा गया स्पर्श से दुख देता है, अन्य गात्र अवयवों में नहीं। एवम् एतानि दुःखानि अक्षि पात्र कल्पम् योगिनम् एव क्लिश्नन्ति न इतरम् प्रतिपत्तारम्। वैसे ही ये दुख अक्षि पात्र के समान योगी को ही क्लेश देते हैं, अन्य प्रतिपत्तार को नहीं। इतरम् तु स्व कर्म उपहृतम् दुःखम् उपात्तम् उपात्तम् त्यजन्तम् त्यक्तम् त्यक्तम् उपाददानम् अनादि वासना विचित्रया चित्त वृत्त्या समन्ततः अनुविद्धम् इव अविद्यया हातव्यः एव अहङ्कार ममकार अनुपातिनम् जातम् जातम् बाह्य आध्यात्मिक उभय निमित्ताः त्रि पर्वाणः तापाः अनुप्लवन्ते। अन्य स्वकर्म से उपहृत दुख को ग्रहण करता, त्यागता, त्यक्त को त्यक्त करता, अनादि वासना की विचित्र चित्त वृत्ति से अविद्या से अनुविद्ध, अहंकार और ममकार का अनुसरण करने वाला, जन्म-जन्म में बाह्य, आध्यात्मिक, और उभय निमित्त से त्रिपर्व तापों से अनुप्लवित होता है। तत् एवम् अनादि दुःख स्रोतसा व्युह्यमानम् आत्मानम् भूत ग्रामम् च दृष्ट्वा योगी सर्व दुःख क्षय कारणम् सम्यक् दर्शनम् शरणम् प्रपद्यति इति। इस प्रकार अनादि दुख स्रोत से व्युह्यमान आत्मा और भूत समूह को देखकर योगी सर्व दुख क्षय का कारण सम्यक् दर्शन को शरण लेता है। 

गुण वृत्ति अविरोधात् च दुःखम् एव सर्वम् विवेकिनः। गुण वृत्ति के विरोध से भी विवेकी के लिए सब दुखमय है। प्रख्या प्रवृत्ति स्थिति रूपा बुद्धि गुणाः परस्पर अनुग्रह तन्त्री भूय शान्तम् घोरम् मूढम् वा प्रत्ययम् त्रिगुणम् एव आरम्भन्ते। प्रख्या, प्रवृत्ति, स्थिति रूप बुद्धि गुण परस्पर अनुग्रह तंत्री बनकर शांत, घोर, या मूढ त्रिगुण प्रत्यय को आरम्भ करते हैं। चलम् च गुण वृत्तम् इति क्षिप्र परिणामि चित्तम् उक्तम्। गुण वृत्ति चंचल है, इसलिए चित्त क्षिप्र परिणामी कहा गया है। रूप अतिशयाः वृत्ति अतिशयाः च परस्परेण विरुद्ध्यन्ते। रूप और वृत्ति के अतिशय परस्पर विरोध करते हैं। सामान्यानि तु अतिशयैः सह प्रवर्तन्ते। सामान्य अतिशयों के साथ प्रवृत्त होते हैं। एवम् एते गुणाः इतरेतर आश्रयेण उपार्जित सुख दुःख मोह प्रत्ययाः इति सर्वे सर्व रूपा भवति। इस प्रकार गुण परस्पर आश्रय से सुख, दुख, मोह प्रत्ययों को उपार्जित करते हैं, इसलिए सभी सर्वरूप हो जाते हैं। गुण प्रधान भाव कृतः तु एषाम् विशेषः इति। गुणों का प्रधान भाव ही उनका विशेष है। तस्मात् दुःखम् एव सर्व विवेकिनः इति। इसलिए विवेकी के लिए सब दुखमय है। तत् अस्य महतः दुःख समुदायस्य प्रभव बीजम् अविद्या। इस महान दुख समुदाय का प्रभव बीज अविद्या है। तस्याः च सम्यक् दर्शनम् अभाव हेतुः। इसका अभाव हेतु सम्यक् दर्शन है। यथा चिकित्सा शास्त्रम् चतुर् व्युहम् रोगः रोग हेतुः आरोग्यम् भैषज्यम् इति।जैसे चिकित्सा शास्त्र चतुर्व्यूह है—रोग, रोग हेतु, आरोग्य, और भैषज्य। एवम् इदम् अपि शास्त्रम् चतुर् व्युहम् एव। वैसे ही यह शास्त्र भी चतुर्व्यूह है। तत् यथा संसारः संसार हेतुः मोक्षः मोक्ष उपायः इति। अर्थात् संसार, संसार हेतु, मोक्ष, और मोक्ष उपाय। तत्र दुःख बहुलः संसारः हेयः। दुख बहुल संसार हेय है। प्रधान पुरुषयोः संयोगः हेय हेतुः। प्रधान और पुरुष का संयोग हेय का हेतु है। संयोगस्य आत्यन्तिकी निवृत्तिः हानम्। संयोग की आत्यंतिक निवृत्ति हान है। हान उपायः सम्यक् दर्शनम्। हान का उपाय सम्यक् दर्शन है। तत्र हातुः स्वरूपम् उपादेयम् वा हेयम् वा न भवितुम् अर्हति। हाता का स्वरूप न उपादेय है, न हेय। हाने तस्य उच्छेद वाद प्रसङ्गः उपादाने च हेतु वादः। हान में उच्छेदवाद और उपादान में हेतुवाद का प्रसंग है। उभय प्रत्याख्याने च शाश्वत वादः इति एतत् सम्यक् दर्शनम्। दोनों के प्रत्याख्यान में शाश्वतवाद, यही सम्यक् दर्शन है। 

तदेतच्छास्त्रं चतुर्व्यूहमित्यभिधीयते—

हेयं दुःखमनागतम् ॥१६॥

दुःखमतीतमुपभोगेनातिवाहितं न हेयपक्षे वर्तते वर्तमानं च स्वक्षणे भोगारूढमिति न तत्क्षणान्तरे हेयतामापद्यते तस्माद्यदेवानागतं दुःखं तदेवाक्षिपात्रकल्पं योगिनं क्लिश्नाति, नेतरं प्रतिपत्तारम् । तदेव हेयतामापद्यते ॥१६॥

तत् एतत् शास्त्रम् चतुर् व्युहम् इति अभिधीयते। यह शास्त्र चतुर्व्यूह कहा जाता है। हेयम् दुःखम् अनागतम्। अनागत दुख हेय है। दुःखम् अतीतम् उपभोगेन अतिवाहितम् न हेय पक्षे वर्तते। अतीत दुख उपभोग से अतिवाहित होकर हेय पक्ष में नहीं रहता। वर्तमानम् च स्व क्षणे भोग आरूढम् इति न तत् क्षण अन्तरे हेयताम् आपद्यते। वर्तमान दुख स्वक्षण में भोगारूढ़ होने से उस क्षण में हेय नहीं होता। तस्मात् यत् एव अनागतम् दुःखम् तत् एव अक्षि पात्र कल्पम् योगिनम् क्लिश्नाति न इतरम् प्रतिपत्तारम्। इसलिए केवल अनागत दुख ही अक्षि पात्र के समान योगी को क्लेश देता है, अन्य प्रतिपत्तार को नहीं। तत् एव हेयताम् आपद्यते। वही हेय होता है। 

तस्माद्यदेव हेयमित्युच्यते, तस्यैव कारणं प्रतिनिर्दिश्यते—

द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥१७॥

द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः । दृश्या बुद्धिसत्त्वोपारूढाः सर्वे धर्माः । तदेतद्दृश्यमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः । अनुभवकर्मविषतामापन्नमन्यस्वरूपेण प्रतिलब्धात्मकम् । स्वतन्त्रमपि परार्थत्वात्परतन्त्रम् । तयोर्दृग्दर्शनशक्त्योरनादिरर्थकृतः संयोगो हेयहेतुउर्दुःखस्य कारणमित्यर्थः । तथा चोक्तम्—तत्संयोगहेतुवर्जनात्स्यादयमात्यन्तिको दुःखप्रतीकारः । कस्मात्? दुःखहेतोः परिहार्यस्य प्रतीकारदर्शनात। तद्यथा पादतलस्य भेद्यता, कण्टकस्य भेत्तृत्वं, परिहारः, कण्टकस्य पादानधिष्ठानं पादत्राणव्यवहितेन वाधिष्ठानम् । एतत्त्रयं यो वेद लोके स तत्र प्रतीकारमारम्भमाणो भेदजं दुःखं नाप्नोति । कस्मात्? त्रित्वोपलब्धिसामर्थ्यादिति । अत्रापि तापकस्य रजसः सत्त्वमेव तप्यम् । कथं तपिक्रियायाः कर्मस्थत्वात्, सत्त्वे कर्मणि तपिक्रिया नापरिणामिनि निष्क्रिये क्षेत्रज्ञे । दर्शितविषयत्वात्सत्त्वे तु तप्यमाने तदाकारानुरोधी पुरुषोऽनुतप्यत इति ॥१७॥

तस्मात् यत् एव हेयम् इति उच्यते तस्य एव कारणम् प्रतिनिर्दिश्यते। इसलिए जो हेय कहा जाता है, उसका कारण प्रतिनिर्दिष्ट किया जाता है। द्रष्टृ दृश्ययोः संयोगः हेय हेतुः। द्रष्टा और दृश्य का संयोग हेय का हेतु है। द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः। द्रष्टा बुद्धि का प्रतिसंवेदी पुरुष है। दृश्या बुद्धि सत्त्व उपारूढाः सर्वे धर्माः। दृश्य बुद्धि सत्त्व पर आधारित सभी धर्म हैं। तत् एतत् दृश्यम् अयस्कान्त मणि कल्पम् सन्निधि मात्र उपकारि दृश्यत्वेन स्वम् भवति पुरुषस्य दृशि रूपस्य स्वामिनः। यह दृश्य अयस्कान्त मणि के समान, सन्निधि मात्र से उपकारी, दृश्यत्व से पुरुष के दृशि रूप स्वामी का स्व है। अनुभव कर्म विषताम् आपन्नम् अन्य स्वरूपेण प्रतिलब्ध आत्मकम्। यह अनुभव और कर्म की विषता को प्राप्त, अन्य स्वरूप से प्रतिलब्ध आत्मक है। स्वतन्त्रम् अपि पर अर्थत्वात् पर तन्त्रम्। स्वतंत्र होने पर भी परार्थत्व से परतंत्र है। तयोः दृक् दर्शन शक्त्योः अनादिः अर्थ कृतः संयोगः हेय हेतुः दुःखस्य कारणम् इति अर्थः। दृक् और दर्शन शक्तियों का अनादि अर्थ कृत संयोग दुख का कारण और हेय का हेतु है। तथा च उक्तम् तत् संयोग हेतु वर्जनात् स्यात् अयम् आत्यन्तिकः दुःख प्रतीकारः। कहा गया है—उस संयोग हेतु के वर्जन से आत्यंतिक दुख प्रतीकार होगा। कस्मात्।क्यों? दुःख हेतोः परिहार्यस्य प्रतीकार दर्शनात्। दुख हेतु के परिहार्य होने के प्रतीकार दर्शन से। तत् यथा पाद तलस्य भेद्यता कण्टकस्य भेत्तृत्वम् परिहारः कण्टकस्य पाद अनधिष्ठानम् पाद त्राण व्यवहितेन वा अधिष्ठानम्। जैसे पाद तल की भेद्यता, कांटे की भेत्तृता, परिहार, कांटे का पाद पर अनधिष्ठान, या पाद त्राण से व्यवहित अधिष्ठान। एतत् त्रयम् यः वेद लोके सः तत्र प्रतीकारम् आरम्भमाणः भेदजम् दुःखम् न आप्नोति। जो लोक में इस त्रय को जानता है, वह प्रतीकार आरम्भ करके भेदज दुख नहीं पाता। कस्मात्। क्यों? त्रित्व उपलब्धि सामर्थ्यात् इति। त्रित्व की उपलब्धि सामर्थ्य से। अत्र अपि तापकस्य रजसः सत्त्वम् एव तप्यम्। यहाँ भी तापक रजस का सत्त्व ही तपता है। कथम् तपि क्रिया कर्म स्थत्वात् सत्त्वे कर्मणि तपि क्रिया न अपरिणामिनि निष्क्रिये क्षेत्रज्ञे। तपि क्रिया कर्मस्थ होने से सत्त्व में कर्म की तपि क्रिया है, न कि अपरिणामी निष्क्रिय क्षेत्रज्ञ में। दर्शित विषयत्वात् सत्त्वे तु तप्यमाने तत् आकार अनुरोधी पुरुषः अनुतप्यति इति। दर्शित विषयत्व से सत्त्व के तपने पर उस आकार का अनुरोधी पुरुष अनुतपता है। 

दृश्यस्वरूपमुच्यते—

प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥१८॥

प्रकाशशीलं सत्त्वम् । क्रियाशीलं रजः । स्थितिशीलं तम इति । एते गुणाः परस्परोपरक्तप्रविभागाः संयोगविभागधर्मणीतरेतरोपाश्रयेणोपार्जितमूर्तयः परस्पराङ्गाङ्गित्वेऽप्यसम्भिन्नशक्तिप्रविभागाः । तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः । प्रधानवेलायामुपदर्शितसन्निधाना गुणत्वेऽपि च व्यापारमात्रेण प्रधानान्तर्नीतानुमितास्तिताः पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः सन्निधिमात्रोपकारिणोऽयस्कान्तमणिकल्पाः । प्रत्ययमन्तरेणैकतमस्य वृत्तिमनुवर्तमानाः प्रधानशब्दवाच्या भवन्ति । एतद्दृश्यमित्युच्यते । तदेतद्दृश्यं भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते । तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति । तत्तु नाप्रयोजनम्, अपि तु प्रयोजनमुररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तद्दृश्यं पुरुषस्येति । तत्रेष्टानिष्टगुणस्वरूपावधारणमविभागापन्नं भोगः । भोक्तुः स्वरूपावधारणमपवर्ग इति द्वयोरतिरिक्तमन्यद्दर्शनं नास्ति । तथा चोक्तं—अयं तु खलु त्रिषु गुणेषु कर्तृष्वकर्तरि च पुरुषे तुल्यातुल्यजातीये चतुर्थे तत्क्रियासाक्षिण्युपनीयमानान्सर्वभावानुपपन्नाननुपश्यन्त दर्शनमन्यच्छङ्कत इति । तावेतौ भोगापवर्गौ बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे व्यपदिश्येते इति । यथा च जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तस्य फलस्य भोक्तेति । एवं बन्धमोक्षौ बुद्धावेव वर्तमानौ पुरुषे व्यपदिश्येते बुद्धेरेव पुरुषार्थापरिसमाप्तिर्बन्धस्तदर्थावसायो मोक्ष इति । एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावाः । स हि तत्फलस्य भोक्तेति ॥१८॥

दृश्य स्वरूपम् उच्यते। दृश्य का स्वरूप कहा जाता है। प्रकाश क्रिया स्थिति शीलम् भूत इन्द्रिय आत्मकम् भोग अपवर्ग अर्थम् दृश्यम्। प्रकाश, क्रिया, और स्थिति शील, भूत और इन्द्रिय आत्मक, भोग और अपवर्ग के लिए दृश्य है। प्रकाश शीलम् सत्त्वम्। प्रकाश शील सत्त्व है। क्रिया शीलम् रजः। क्रिया शील रजस है। स्थिति शीलम् तमः इति। स्थिति शील तमस है। एते गुणाः परस्पर उपरक्त प्रविभागाः संयोग विभाग धर्मणी इतरेतर उपाश्रयेण उपार्जित मूर्तयः परस्पर अङ्ग अङ्गित्वे अपि असम्भिन्न शक्ति प्रविभागाः। ये गुण परस्पर उपरक्त प्रविभाग वाले, संयोग और विभाग धर्मी, परस्पर आश्रय से उपार्जित मूर्तियाँ, परस्पर अंग-अंगित्व में भी असम्भिन्न शक्ति प्रविभाग वाले हैं। तुल्य जातीय अतुल्य जातीय शक्ति भेद अनुपातिनः। तुल्य और अतुल्य जातीय शक्ति भेद के अनुपाती हैं। प्रधान वेलायाम् उपदर्शित सन्निधाना गुणत्वे अपि च व्यापार मात्रेण प्रधान अन्तर्नीत अनुमित असिताः पुरुष अर्थ कर्तव्यतया प्रयुक्त सामर्थ्याः सन्निधि मात्र उपकारिणः अयस्कान्त मणि कल्पाः। प्रधान वेला में उपदर्शित सन्निधान, गुणत्व में भी व्यापार मात्र से प्रधान में अन्तर्नीत, अनुमित असिता, पुरुषार्थ कर्तव्य के लिए प्रयुक्त सामर्थ्य, सन्निधि मात्र से उपकारी, अयस्कान्त मणि के समान हैं। प्रत्ययम् अन्तरेण एक तमस्य वृत्तिम् अनुवर्तमानाः प्रधान शब्द वाच्याः भवन्ति। प्रत्यय के बिना एक की वृत्ति का अनुवर्तन करने वाले प्रधान शब्द वाच्य हो जाते हैं। एतत् दृश्यम् इति उच्यते। इसे दृश्य कहा जाता है। तत् एतत् दृश्यम् भूत इन्द्रिय आत्मकम् भूत भावेन पृथिवी आदिना सूक्ष्म स्थूलेन परिणमति। यह दृश्य भूत और इन्द्रिय आत्मक, भूत भाव से पृथ्वी आदि सूक्ष्म और स्थूल रूप में परिणमति है। तथा इन्द्रिय भावेन श्रोत्र आदिना सूक्ष्म स्थूलेन परिणमति इति। वैसे ही इन्द्रिय भाव से श्रोत्र आदि सूक्ष्म और स्थूल रूप में परिणमति है। तत् तु न अप्रयोजनम् अपि तु प्रयोजनम् उररीकृत्य प्रवर्तति इति। यह अप्रयोजन नहीं, बल्कि प्रयोजन को उररीकृत कर प्रवृत्त होता है। भोग अपवर्ग अर्थम् हि तत् दृश्यम् पुरुषस्य इति। यह दृश्य पुरुष के लिए भोग और अपवर्ग के लिए है। तत्र इष्ट अनिष्ट गुण स्वरूप अवधारणम् अविभाग अपन्नम् भोगः।वहाँ इष्ट और अनिष्ट गुण स्वरूप का अवधारण अविभाग प्राप्त भोग है। भोक्तुः स्वरूप अवधारणम् अपवर्गः इति। भोक्ता का स्वरूप अवधारण अपवर्ग है। द्वयोः अतिरिक्तम् अन्यत् दर्शनम् न अस्ति। इन दोनों से अतिरिक्त अन्य दर्शन नहीं है। तथा च उक्तम् अयम् तु खलु त्रिषु गुणेषु कर्तृषु अकर्तरि च पुरुषे तुल्य अतुल्य जातीये चतुर्थे तत् क्रिया साक्षिणि उपनीयमानान् सर्व भावान् उपपन्नान् अनुपश्यन्त दर्शनम् अन्यत् शङ्कति इति।कहा गया है—तीन गुणों में कर्ता, अकर्ता पुरुष, तुल्य और अतुल्य जातीय, चौथे क्रिया साक्षी में उपनीत सर्व भावों को उपपन्न न देखकर अन्य दर्शन की शंका करता है। तौ एतौ भोग अपवर्गौ बुद्धि कृतौ बुद्धौ एव वर्तमानौ कथम् पुरुषे व्यपदिश्येते इति। ये भोग और अपवर्ग बुद्धि कृत, बुद्धि में वर्तमान, पुरुष में कैसे व्यपदिश्येते हैं? यथा च जयः पराजयः वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते सः हि तस्य फलस्य भोक्ता इति। जैसे जय या पराजय योद्धाओं में वर्तमान स्वामी में व्यपदिश्येते, वह फल का भोक्ता है। एवम् बन्ध मोक्षौ बुद्धौ एव वर्तमानौ पुरुषे व्यपदिश्येते। वैसे ही बंध और मोक्ष बुद्धि में वर्तमान पुरुष में व्यपदिश्येते। बुद्धेः एव पुरुष अर्थ अपरिसमाप्तिः बन्धः तत् अर्थ अवसायः मोक्षः इति। बुद्धि का पुरुषार्थ अपरिसमाप्ति बंध और तदर्थ अवसाय मोक्ष है। एतेन ग्रहण धारण उह अपोह तत्त्व ज्ञान अभिनिवेशाः बुद्धौ वर्तमानाः पुरुषे अध्यारोपित सत् भावाः। इससे ग्रहण, धारण, उह, अपोह, तत्त्व ज्ञान, और अभिनिवेश बुद्धि में वर्तमान, पुरुष में अध्यारोपित सत् भाव हैं। सः हि तत् फलस्य भोक्ता इति। वह उस फल का भोक्ता है। 

दृश्यानां तु गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते—

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥१९॥

तत्राकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः । तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि । एकादशं मनः सर्वार्थम् । इत्येतान्यस्मितालक्षणस्याविशेषस्य विशेषाः । गुणानामेष षोडशको विशेषपरिणामः । षडविशेषाः । तद्यथा—शब्दतन्मात्रं, स्पर्शतन्मात्रं, रूपतन्मात्रं, रसतन्मात्रं, गन्धतन्मात्रं चेत्येकद्वित्रिचतुष्पञ्चलक्षणाः शब्दादयः पञ्चाविशेषाः, षष्ठश्चाविशेषोऽस्मितामात्र इति । एते सत्तामात्रस्यात्मनो महतः षदविशेषपरिणामाः । यत्तत्परमविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वं तस्मिन्नेते, सत्तामात्रे महत्यात्मन्यवस्थाय विवृद्धिकाष्ठामनुभवन्ति । प्रतिसंमृज्यमानाश्च तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय यत्तन्निःसत्तासत्तं निःसदसन्निरसदव्यक्तमलिङ्गं प्रधानं तत्प्रतियन्तीति । एष तेषां लिङ्गमात्रः परिणामः । निःसत्ताऽसत्तं चालिङ्गपरिणाम इति । अलिङ्गावस्थायां न पुरुषार्थो हेतुः । नालिङ्गावस्थायामादौ पुरुषार्थता कारणं भवतीति । न तस्याः पुरुषार्थता कारणं भवति । नासौ पुरुषार्थकृतेति नित्याख्यायते । त्रयाणां त्ववस्थाविशेषाणामादौ पुरुषार्थता कारणं भवति । स चार्थो हेतुर्निमित्तं कारणं भवतीत्यनित्याख्यायते । गुणास्तु सर्वधर्मानुपातिनो न प्रत्यस्तमयन्ते नोपजायन्ते । व्यक्तिभिरेवातीतानागतव्ययागमवतीभिर्गुणान्वयिनीभिरुपजननापायधर्मका इव प्रत्यवभासन्ते । यथा देवदत्तो दरिद्राति । कस्मात्? यतोऽस्य म्रियन्ते गाव इति । गवामेव मरणात्तस्य दरिद्रता न स्वरूपहानादिति समः समाधिः । लिङ्गमात्रमलिङ्गस्य प्रत्यासन्नं, तत्र तत्संसृष्टं विविच्यते क्रमानतिवृत्तेः । तथा षडविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते । परिणामक्रमनियमात। तथा तेष्वविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते । तथा चोक्तं पुरस्तात। न विशेषेभ्यः परं तत्त्वान्तरमस्तीति विशेषाणां नास्ति तत्त्वान्तरपरिणामः । तेषां तु धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते ॥१९॥

दृश्यानाम् तु गुणानाम् स्वरूप भेद अवधारण अर्थम् इदम् आरभ्यते। दृश्य के गुणों के स्वरूप भेद के अवधारण के लिए यह आरम्भ किया जाता है। विशेष अविशेष लिङ्ग मात्र अलिङ्गानि गुण पर्वाणि। विशेष, अविशेष, लिंग मात्र, और अलिंग गुण के पर्व हैं। तत्र आकाश वायु अग्नि उदक भूमयः भूतानि शब्द स्पर्श रूप रस गन्ध तन्मात्राणाम् अविशेषाणाम् विशेषाः। आकाश, वायु, अग्नि, जल, और पृथ्वी भूत, शब्द, स्पर्श, रूप, रस, गंध तन्मात्रों के अविशेषों के विशेष हैं। तथा श्रोत्र त्वक् चक्षुः जिह्वा घ्राणानि बुद्धि इन्द्रियाणि। श्रोत्र, त्वक्, चक्षु, जिह्वा, घ्राण बुद्धि इन्द्रिय हैं। वाक् पाणि पाद पायु उपस्थानि कर्म इन्द्रियाणि। वाक्, पाणि, पाद, पायु, उपस्थ कर्म इन्द्रिय हैं। एकादशम् मनः सर्व अर्थम्। ग्यारहवाँ मन सर्वार्थ है। इति एतानि अस्मिता लक्षणस्य अविशेषस्य विशेषाः। ये अस्मिता लक्षण अविशेष के विशेष हैं। गुणानाम् एषः षोडशकः विशेष परिणामः।यह गुणों का षोडश विशेष परिणाम है। षट् अविशेषाः। छह अविशेष हैं। तत् यथा शब्द तन्मात्रम् स्पर्श तन्मात्रम् रूप तन्मात्रम् रस तन्मात्रम् गन्ध तन्मात्रम् च इति एक द्वि त्रि चतुः पञ्च लक्षणाः शब्द आदयः पञ्च अविशेषाः षष्ठः च अविशेषः अस्मिता मात्रः इति। अर्थात् शब्द, स्पर्श, रूप, रस, गंध तन्मात्र, एक, दो, तीन, चार, पाँच लक्षण वाले शब्द आदि पाँच अविशेष, और छठा अविशेष अस्मिता मात्र है। एते सत्ता मात्रस्य आत्मनः महतः षट् अविशेष परिणामाः। ये सत्ता मात्र के महत् आत्मा के छह अविशेष परिणाम हैं। यत् तत् परम् अविशेषेभ्यः लिङ्ग मात्रम् महत् तत्त्वम् तस्मिन् एते सत्ता मात्रे महति आत्मनि अवस्थाय विवृद्धि काष्ठाम् अनुभवन्ति। परम अविशेषों से लिंग मात्र महत् तत्त्व में ये सत्ता मात्र के महत् आत्मा में अवस्थित होकर विवृद्धि की काष्ठा अनुभव करते हैं। प्रतिसंमृज्यमानाः च तस्मिन् एव सत्ता मात्रे महति आत्मनि अवस्थाय यत् तत् निःसत्ता असत्तम् निःसत् असत् निरसत् अव्यक्तम् अलिङ्गम् प्रधानम् तत् प्रतियन्ति इति। प्रतिसंमृज्यमान ये सत्ता मात्र के महत् आत्मा में अवस्थित होकर निःसत्ता असत्, निःसत् असत्, निरसत्, अव्यक्त, अलिंग प्रधान की ओर जाते हैं। एषः तेषाम् लिङ्ग मात्रः परिणामः। यह उनका लिंग मात्र परिणाम है। निःसत्ता असत्तम् च अलिङ्ग परिणामः इति। निःसत्ता असत् अलिंग परिणाम है। अलिङ्ग अवस्थायाम् न पुरुष अर्थः हेतुः। अलिंग अवस्था में पुरुषार्थ हेतु नहीं है। न अलिङ्ग अवस्थायाम् आदौ पुरुष अर्थता कारणम् भवति इति। अलिंग अवस्था में आदौ पुरुषार्थता कारण नहीं होती। न तस्याः पुरुष अर्थता कारणम् भवति। उसकी पुरुषार्थता कारण नहीं होती। न असौ पुरुष अर्थ कृता इति नित्या आख्यायते। वह पुरुषार्थ के लिए कृत नहीं, इसलिए नित्य आख्यायी जाती है। त्रयाणाम् तु अवस्था विशेषाणाम् आदौ पुरुष अर्थता कारणम् भवति। तीन अवस्था विशेषों में आदौ पुरुषार्थता कारण होती है। सः च अर्थः हेतुः निमित्तम् कारणम् भवति इति अनित्या आख्यायते। वह अर्थ हेतु, निमित्त, कारण होने से अनित्य आख्यायी जाती है। गुणाः तु सर्व धर्म अनुपातिनः न प्रत्यस्तमयन्ति न उपजायन्ते। गुण सर्व धर्मों के अनुपाती हैं, न प्रत्यस्तमित होते हैं, न उत्पन्न होते हैं। व्यक्तिभिः एव अतीत अनागत व्यय आगमवतीभिः गुणान्वयिनीभिः उपजनन अपाय धर्मकाः इव प्रत्यवभासन्ते। व्यक्तियों से अतीत, अनागत, व्यय, और आगमवती, गुणान्वयिनी, उपजनन और अपाय धर्मक जैसे प्रत्यवभासित होते हैं। यथा देवदत्तः दरिद्रति। जैसे देवदत्त दरिद्र होता है। कस्मात्। क्यों? यतः अस्य म्रियन्ते गावः इति। क्योंकि उसकी गायें मर जाती हैं। गवाम् एव मरणात् तस्य दरिद्रता न स्वरूप हानात् इति समः समाधिः। गायों के मरण से उसकी दरिद्रता है, स्वरूप हानि से नहीं, यह सम समाधि है। लिङ्ग मात्रम् अलिङ्गस्य प्रत्यासन्नम् तत्र तत् संसृष्टम् विविच्यते क्रम अनतिवृत्तेः। लिंग मात्र अलिंग का प्रत्यासन्न है, वहाँ वह संसृष्ट क्रम के अनतिवृत्ति से विवेचित होता है। तथा षट् अविशेषाः लिङ्ग मात्रे संसृष्टाः विविच्यन्ते। वैसे ही छह अविशेष लिंग मात्र में संसृष्ट विवेचित होते हैं। परिणाम क्रम नियमात्। परिणाम क्रम के नियम से। तथा तेषु अविशेषेषु भूत इन्द्रियाणि संसृष्टानि विविच्यन्ते। वैसे ही उन अविशेषों में भूत और इन्द्रिय संसृष्ट विवेचित होते हैं। तथा च उक्तम् पुरस्तात्। ऐसा पहले कहा गया है। न विशेषेभ्यः परम् तत्त्व अन्तरम् अस्ति इति विशेषाणाम् न अस्ति तत्त्व अन्तर परिणामः। विशेषों से पर तत्त्व अन्तर नहीं है, इसलिए विशेषों का तत्त्व अन्तर परिणाम नहीं है। तेषाम् तु धर्म लक्षण अवस्था परिणामाः व्याख्यायिष्यन्ते। उनके धर्म, लक्षण, और अवस्था परिणाम व्याख्यायित होंगे। 

व्याख्यातं दृश्यम् । अथ द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते—

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२०॥

व्याख्यातम् दृश्यम्। दृश्य व्याख्यात है। अथ द्रष्टुः स्वरूप अवधारण अर्थम् इदम् आरभ्यते। अब द्रष्टा के स्वरूप अवधारण के लिए यह आरम्भ किया जाता है। द्रष्टा दृशि मात्रः शुद्धः अपि प्रत्यय अनुपश्यः। द्रष्टा दृशि मात्र, शुद्ध होने पर भी प्रत्यय का अनुपश्य है। दृशि मात्रः इति दृक् शक्तिः एव विशेषणा अपरामृष्टः इति अर्थः। दृशि मात्र का अर्थ दृक् शक्ति ही विशेषणा से अपरामृष्ट है। सः पुरुषः बुद्धेः प्रतिसंवेदी। वह पुरुष बुद्धि का प्रतिसंवेदी है। सः बुद्धेः न सरूपः न अत्यन्तम् विरूपः इति। वह बुद्धि का न सरूप है, न अत्यंत विरूप। न तावत् सरूपः। वह सरूप नहीं है। कस्मात्। क्यों? ज्ञाता अज्ञात विषयत्वात् परिणामिनी हि बुद्धिः। क्योंकि बुद्धि परिणामिनी है, ज्ञात और अज्ञात का विषय है। तस्याः च विषयः गौ आदि घट आदि वा ज्ञातः च अज्ञातः च इति परिणामित्वम् दर्शयति। उसका विषय गौ, घट आदि, ज्ञात और अज्ञात, परिणामित्व दर्शाता है। सदा अज्ञात विषयत्वम् तु पुरुषस्य अपरिणामित्वम् परिदीपयति। सदा अज्ञात विषयत्व पुरुष का अपरिणामित्व दर्शाता है। कस्मात्।क्यों? न हि बुद्धिः च नाम पुरुष विषयः च स्यात् गृहीता च अगृहीता च इति। बुद्धि पुरुष का विषय हो, गृहीता और अगृहीता हो, ऐसा नहीं। सिद्धम् पुरुषस्य सदा अज्ञात विषयत्वम् ततः च अपरिणामित्वम् इति। पुरुष का सदा अज्ञात विषयत्व और अपरिणामित्व सिद्ध है। किम् च पर अर्था बुद्धिः संहत्य कारित्वात्। बुद्धि परार्थ है, संहत्य कारित्व से। स्व अर्थः पुरुषः इति। पुरुष स्वार्थ है। तथा सर्व अर्थ अध्यवसाय कत्वात् त्रिगुणा बुद्धिः त्रिगुणत्वात् अचेतना इति। सर्वार्थ अध्यवसाय कत्व से त्रिगुणा बुद्धि त्रिगुणत्व से अचेतन है। गुणानाम् तु उपद्रष्टा पुरुषः इति। गुणों का उपद्रष्टा पुरुष है। अतः न सरूपः। इसलिए वह सरूप नहीं। अस्तु तर्हि विरूपः इति। तो वह विरूप हो। न अत्यन्तम् विरूपः। वह अत्यंत विरूप नहीं। कस्मात्। क्यों? शुद्धः अपि असौ प्रत्यय अनुपश्यः। क्योंकि वह शुद्ध होने पर भी प्रत्यय का अनुपश्य है। यतः प्रत्ययम् बौद्धम् अनुपश्यति।क्योंकि वह बौद्ध प्रत्यय को अनुपश्य करता है। तम् अनुपश्यन् अतत् आत्मा अपि तत् आत्मकः इव प्रत्यवभासते। उसे अनुपश्य कर, अतद् आत्मा होने पर भी तद् आत्मक जैसा प्रत्यवभासित होता है। तथा च उक्तम् अपरिणामिनी हि भोक्तृ शक्तिः अप्रतिसङ्क्रमा च परिणामिनि अर्थे प्रतिसङ्क्रान्ता इव तत् वृत्तिम् अनुपतति। कहा गया है—भोक्तृ शक्ति अपरिणामिनी, अप्रतिसंक्रमा, परिणामिनी अर्थ में प्रतिसंक्रान्त जैसी उसकी वृत्ति का अनुपतन करती है। तस्याः च प्राप्त चैतन्य उपग्रह रूपाया बुद्धि वृत्तेः अनुकार मात्र तया बुद्धि वृत्ति अविशिष्टा हि ज्ञान वृत्तिः इति आख्यायते। उस प्राप्त चैतन्य उपग्रह रूपा बुद्धि वृत्ति के अनुकार मात्र से बुद्धि वृत्ति अविशिष्ट ज्ञान वृत्ति आख्यायी जाती है। 

तदर्थ एव दृश्यस्यात्मा ॥२१॥

दृशिरूपस्य पुरुषस्य कर्मरूपतामापन्नं दृश्यमिति तदर्थ एव दृश्यस्यात्मा भवति ॥२१॥

तत् अर्थः एव दृश्यस्य आत्मा। दृश्य का आत्मा केवल तदर्थ है। दृशि रूपस्य पुरुषस्य कर्म रूपताम् आपन्नम् दृश्यम् इति तत् अर्थः एव दृश्यस्य आत्मा भवति। दृशि रूप पुरुष के लिए कर्म रूपता प्राप्त दृश्य, इसलिए दृश्य का आत्मा तदर्थ है। 

तत्स्वरूपं तु पररूपेण प्रतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति । स्वरूपहानादस्य नाशः प्राप्तः । न तु विनश्यति । कस्मात्?

कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥२२॥

तत् स्वरूपम् तु पर रूपेण प्रतिलब्ध आत्मकम् भोग अपवर्ग अर्थतायाम् कृतायाम् पुरुषेण न दृश्यति इति। उसका स्वरूप पर रूप से प्रतिलब्ध आत्मक, भोग और अपवर्ग अर्थता पूरी होने पर पुरुष द्वारा नहीं देखा जाता। स्वरूप हानात् अस्य नाशः प्राप्तः। स्वरूप हानि से इसका नाश प्राप्त है। न तु विनश्यति। किन्तु यह विनष्ट नहीं होता। कस्मात्। क्यों? कृत अर्थम् प्रति नष्टम् अपि अनष्टम् तत् अन्य साधारणत्वात्। कृतार्थ पुरुष के लिए नष्ट होने पर भी अनष्ट है, अन्य के लिए साधारणत्व से। कृत अर्थम् एकम् पुरुषम् प्रति दृश्यम् नष्टम् अपि नाशम् प्राप्तम् अपि अनष्टम् तत् अन्य पुरुष साधारणत्वात्। एक कृतार्थ पुरुष के लिए दृश्य नष्ट होने पर भी अन्य पुरुषों के लिए साधारण होने से अनष्ट है। कुशलम् पुरुषम् प्रति नाशम् प्राप्तम् अपि अकुशलान् पुरुषान् प्रति न कृत अर्थम् इति तेषाम् दृशेः कर्म विषयताम् आपन्नम् लभत एव पर रूपेण आत्म रूपम् इति। कुशल पुरुष के लिए नाश प्राप्त होने पर भी अकुशल पुरुषों के लिए कृतार्थ नहीं, इसलिए उनकी दृशि के लिए कर्म विषयता प्राप्त कर पर रूप से आत्म रूप प्राप्त करता है। अतः च दृक् दृश शक्त्योः नित्यत्वात् अनादिः संयोगः व्याख्यातः इति। इससे दृक् और दृश शक्तियों के नित्यत्व से अनादि संयोग व्याख्यात है। तथा च उक्तम् धर्मिणाम् अनादि संयोगात् धर्म मात्राणाम् अपि अनादिः संयोगः इति। कहा गया है—धर्मियों का अनादि संयोग होने से धर्म मात्र का भी अनादि संयोग है। 

संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृते—

स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥२३॥

संयोग स्वरूप अभिधित्सया इदम् सूत्रम् प्रववृते। संयोग स्वरूप की अभिधित्सा से यह सूत्र प्रवृत्त हुआ। स्व स्वामि शक्त्योः स्वरूप उपलब्धि हेतुः संयोगः। स्व और स्वामी शक्तियों की स्वरूप उपलब्धि का हेतु संयोग है। पुरुषः स्वामी दृश्येन स्वेन दर्शन अर्थम् संयुक्तः। पुरुष स्वामी अपने दृश्य के साथ दर्शन अर्थ संयुक्त है। तस्मात् दृश्यस्य उपलब्धिः या सः भोगः। इसलिए दृश्य की उपलब्धि भोग है। या तु द्रष्टुः स्वरूप उपलब्धिः सः अपवर्गः। द्रष्टा की स्वरूप उपलब्धि अपवर्ग है। दर्शन कार्य अवसानः संयोगः इति। दर्शन कार्य का अवसान संयोग है। दर्शनम् वियोगस्य कारणम् उक्तम्। दर्शन वियोग का कारण कहा गया है। दर्शनम् अदर्शनस्य प्रतिद्वन्द्वी इति अदर्शनम् संयोग निमित्तम् उक्तम्। दर्शन अदर्शन का प्रतिद्वंद्वी है, इसलिए अदर्शन संयोग का निमित्त है। न अत्र दर्शनम् मोक्ष कारणम्। यहाँ दर्शन मोक्ष का कारण नहीं। अदर्शन अभावात् एव बन्ध अभावः सः मोक्षः इति। अदर्शन के अभाव से बंध का अभाव, वही मोक्ष है। दर्शनस्य भावे बन्ध कृतस्य अदर्शनस्य नाशः इति अतः दर्शन ज्ञानम् कैवल्य कारणम् उक्तम्। दर्शन के भाव से बंध कृत अदर्शन का नाश, इसलिए दर्शन ज्ञान कैवल्य का कारण कहा गया है। किम् च इदम् अदर्शनम् नाम।यह अदर्शन क्या है? किम् गुणानाम् अधिकारः। क्या यह गुणों का अधिकार है? आहो स्वित् दृशि रूपस्य स्वामिनः दर्शित विषयस्य प्रधान चित्तस्य अनुत्पादः। या दृशि रूप स्वामी के दर्शित विषय, प्रधान चित्त का अनुत्पाद? स्वस्मिन् दृश्ये विद्यमाने यः दर्शन अभावः किम् अर्थता गुणानाम्। स्व में दृश्य विद्यमान होने पर दर्शन का अभाव, गुणों की अर्थता क्या? अथ उ अविद्या स्व चित्तेन सह निरुद्धा स्व चित्तस्य उत्पत्ति बीजम्। या अविद्या स्व चित्त के साथ निरुद्ध, स्व चित्त का उत्पत्ति बीज? किम् स्थिति संस्कार क्षये गति संस्कार अभिव्यक्तिः। क्या स्थिति संस्कार क्षय में गति संस्कार की अभिव्यक्ति? यत्र इदम् उक्तम् प्रधानम् स्थिति एव वर्तमानम् विकार अकरणात् अप्रधानम् स्यात्। जहाँ कहा गया—प्रधान स्थिति में वर्तमान, विकार न करने से अप्रधान होगा। तथा गति एव वर्तमानम् विकार नित्यत्वात् अप्रधानम् स्यात्। वैसे ही गति में वर्तमान, विकार नित्यत्व से अप्रधान होगा। उभयथा च अस्य प्रवृत्तिः प्रधान व्यवहारम् लभते न अन्यथा। दोनों प्रकार से इसकी प्रवृत्ति प्रधान व्यवहार प्राप्त करती है, अन्यथा नहीं। कारण अन्तरेषु अपि कल्पितेषु एव समानः चर्चः। अन्य कल्पित कारणों में भी समान चर्चा है। दर्शन शक्तिः एव अदर्शनम् इति एके। कुछ कहते हैं—दर्शन शक्ति ही अदर्शन है। प्रधानस्य आत्म ख्यापन अर्था प्रवृत्तिः इति श्रुतेः। श्रुति से—प्रधान की आत्म ख्यापन अर्थ प्रवृत्ति। सर्व बोध्य बोध समर्थः प्राक् प्रवृत्तेः पुरुषः न पश्यति। सर्व बोध्य बोध समर्थ पुरुष प्रवृत्ति से पूर्व नहीं देखता। सर्व कार्य करण समर्थम् दृश्यम् तदा न दृश्यति इति। सर्व कार्य करण समर्थ दृश्य तब नहीं देखा जाता। उभयस्य अपि अदर्शनम् धर्मः इति एके। कुछ कहते हैं—दोनों का अदर्शन धर्म है। तत्र इदम् दर्शन्यस्य स्व आत्म भूतम् अपि दृश्य प्रत्यय अपेक्षम् पुरुष धर्मत्वेन एव अदर्शनम् अवभासते। वहाँ दर्शन्य का स्व आत्म भूत, दृश्य प्रत्यय अपेक्षित, पुरुष धर्मत्व से अदर्शन अवभासित होता है। दर्शन ज्ञानम् एव अदर्शनम् इति केचित् अभिदधति। कुछ कहते हैं—दर्शन ज्ञान ही अदर्शन है। इति एते शास्त्र गताः विकल्पाः। ये शास्त्रगत विकल्प हैं। तत्र विकल्प बहुत्वम् एतत् सर्व पुरुषाणाम् गुणानाम् संयोगे साधारण विषयम्। इन विकल्पों की बहुत्वता सभी पुरुषों और गुणों के संयोग का साधारण विषय है। 

यस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः—

तस्य हेतुरविद्या ॥२४॥

यः तु प्रत्यक् चेतनस्य स्व बुद्धि संयोगः। प्रत्यक् चेतन का स्व बुद्धि संयोग। तस्य हेतुः अविद्या। उसका हेतु अविद्या है। विपर्यय ज्ञान वासना इति अर्थः। इसका अर्थ विपर्यय ज्ञान वासना है। विपर्यय ज्ञान वासना वासिता च न कार्य निष्ठाम् पुरुष ख्यातिम् बुद्धिः प्राप्नोति। विपर्यय ज्ञान वासना से वासित बुद्धि कार्य निष्ठ पुरुष ख्याति नहीं पाती। स अधिकारा पुनः आवर्तते। वह साधिकारा पुनः आवृत्त होती है। सा तु पुरुष ख्याति पर्यवसानाम् कार्य निष्ठाम् प्राप्नोति। वह पुरुष ख्याति में पर्यवसान कार्य निष्ठा प्राप्त करती है। चरित अधिकारा निवृत्त अदर्शना बन्ध कारण अभावात् न पुनः आवर्तते। चरित अधिकारा, निवृत्त अदर्शना, बंध कारण के अभाव से पुनः आवृत्त नहीं होती। अत्र कश्चित् षण्डक उपाख्यानेन उद्घाटयति। यहाँ कोई षण्डक उपाख्यान से उद्घाटित करता है। मुग्धया भार्यया अभिधीयते षण्डकः आर्य पुत्र अपत्यवती मे भगिनी किम् अर्थम् न अहम् इति। मुग्धा पत्नी षण्डक से कहती है—आर्य पुत्र, मेरी बहन अपत्यवती है, मैं क्यों नहीं? सः ताम् आह मृतः ते अहम् अपत्यम् उत्पादयिष्यामि इति। वह कहता है—मैं मृत हूँ, अपत्य उत्पन्न करूँगा। तथा इदम् विद्यमानम् ज्ञानम् चित्त निवृत्तिम् न करोति विनष्टम् करिष्यति इति का प्रत्याशा।वैसे ही विद्यमान ज्ञान चित्त निवृत्ति नहीं करता, विनष्ट करेगा, यह क्या प्रत्याशा? तत्र आचार्य देशीयः वक्ति ननु बुद्धि निवृत्तिः एव मोक्षः। आचार्य देशीय कहता है—बुद्धि निवृत्ति ही मोक्ष है। अदर्शन कारण अभावात् बुद्धि निवृत्तिः। अदर्शन कारण के अभाव से बुद्धि निवृत्ति। तत् च अदर्शनम् बन्ध कारणम् दर्शनात् निवर्तते। वह अदर्शन बंध कारण दर्शन से निवृत्त होता है। तत्र चित्त निवृत्तिः एव मोक्षः। वहाँ चित्त निवृत्ति ही मोक्ष है। किम् अर्थम् अस्थाने एव अस्य मति विभ्रमः। इस मति विभ्रम का क्या अर्थ? 

हेयं दुःखम् । हेयकारणं च संयोगाख्यं सनिमित्तमुक्तम् । अतः परं हानं वक्तव्यम्—

तदभावात्संयोगाभावो हानम् । तद्दृशेः कैवल्यम् ॥२५॥

हेयम् दुःखम्। दुख हेय है। हेय कारणम् च संयोग आख्यम् स निमित्तम् उक्तम्। हेय का कारण संयोग नामक सनिमित्त कहा गया है। अतः परम् हानम् वक्तव्यम्। अब हान कहा जाना चाहिए। तत् अभावात् संयोग अभावः हानम्। उसके अभाव से संयोग का अभाव हान है। तत् दृशेः कैवल्यम्। वह दृशि का कैवल्य है। तस्य अदर्शनस्य अभावात् बुद्धि पुरुष संयोग अभावः आत्यन्तिकः बन्धन उपरमः इति अर्थः। अदर्शन के अभाव से बुद्धि और पुरुष संयोग का अभाव, आत्यंतिक बंधन का उपरम है। एतत् हानम्। यह हान है। तत् दृशेः कैवल्यम् पुरुषस्य अमिश्री भावः पुनः असंयोगः गुणैः इति अर्थः। वह दृशि का कैवल्य, पुरुष का अमिश्री भाव, गुणों से पुनः असंयोग है। दुःख कारण निवृत्तौ दुःख उपरमः हानम्। दुख कारण की निवृत्ति में दुख का उपरम हान है। तदा स्वरूप प्रतिष्ठः पुरुषः इति उक्तम्। तब स्वरूप में प्रतिष्ठित पुरुष कहा गया है। 

विवेकख्यातिरविप्लवा हानोपायः ॥२६॥

विवेक ख्यातिः अविप्लवा हान उपायः। अविप्लवा विवेक ख्याति हान का उपाय है। सत्त्व पुरुष अन्व्यता प्रत्ययः विवेक ख्यातिः। सत्त्व और पुरुष की अन्यता का प्रत्यय विवेक ख्याति है। सा तु अनिवृत्त मिथ्या ज्ञाना प्लवते। वह अनिवृत्त मिथ्या ज्ञान से प्लवति है। यदा मिथ्या ज्ञानम् दग्ध बीज भावम् बन्ध्य प्रसवम् सम्पद्यते तदा विधूत क्लेश रजसः सत्त्वस्य परे वैशारद्ये परस्याम् वशीकार संज्ञायाम् वर्तमानस्य विवेक प्रत्यय प्रवाहः निर्मलः भवति। जब मिथ्या ज्ञान दग्ध बीज भाव, बंध्य प्रसव हो जाता है, तब क्लेश और रजस से विधूत सत्त्व के पर वैशारद्य, पर वशीकार संज्ञा में वर्तमान विवेक प्रत्यय प्रवाह निर्मल हो जाता है। सा विवेक ख्यातिः अविप्लवा हानस्य उपायः। वह अविप्लवा विवेक ख्याति हान का उपाय है। ततः मिथ्या ज्ञानस्य दग्ध बीज भाव उपगमः। इससे मिथ्या ज्ञान का दग्ध बीज भाव उपगम होता है। पुनः च अप्रसवः इति एषः मोक्षस्य मार्गः हानस्य उपायः इति। पुनः अप्रसव, यह मोक्ष का मार्ग और हान का उपाय है। 

तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥२७॥

तस्य इति प्रत्युदितख्यातेः प्रत्याम्नायः । सप्तधेत्यशुद्ध्यावरणमलापगमाच्चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति । तद्यथा— परिज्ञानं हेयं नास्य पुनः परिज्ञेयमस्ति । क्षीणाः हेयहेतवो न पुनरेतेषां क्षेतव्यमस्ति । साक्षात्कृतं निरोधसमाधिना हानम् । भावितो विवेकख्यातिरूपो हानोपाय इति । एषा चतुष्टयी कार्यविमुक्तिः प्रज्ञायाः । चित्तविमुक्तिस्तु त्रयी— चरिताधिकारा बुद्धिः । गुणा गिरिशिखरकूटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति । न चैषां प्रविलीनानां पुनर्सत्युत्पादः प्रयोजनाभावादिति । एतस्यामवस्थायां गुणसम्बन्धातीतः स्वरूपमात्रज्योतिरमलः केवली पुरुष इति । एतां सप्तविधां प्रान्तभूमिप्रज्ञामनुपश्यन्पुरुषः कुशल इत्याख्यायते । प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वादिति ॥२७॥

तस्य सप्तधा प्रान्त भूमिः प्रज्ञा। उसकी सात प्रकार की प्रांत भूमि प्रज्ञा है। तस्य इति प्रत्युदित ख्यातेः प्रत्याम्नायः। इसका अर्थ प्रत्युदित ख्याति का प्रत्याम्नाय है। सप्तधा इति अशुद्धि आवरण मल अपगमात् चित्तस्य प्रत्यय अन्तर अनुत्पादे सति सप्त प्रकारा एव प्रज्ञा विवेकिनः भवति।सप्तधा—अशुद्धि आवरण मल के अपगम और चित्त में अन्य प्रत्यय के अनुत्पाद होने पर विवेकी की प्रज्ञा सात प्रकार की होती है। तत् यथा। अर्थात्— परिज्ञानम् हेयम् न अस्य पुनः परिज्ञेयम् अस्ति। हेय का परिज्ञान, इसके लिए पुनः परिज्ञेय नहीं है। क्षीणाः हेय हेतवः न पुनः एतेषाम् क्षेतव्यम् अस्ति। हेय के हेतु क्षीण हो गए, इन्हें पुनः क्षय करना नहीं है। साक्षात्कृतम् निरोध समाधिना हानम्। निरोध समाधि से हान का साक्षात्कार हुआ। भावितः विवेक ख्याति रूपः हान उपायः इति। विवेक ख्याति रूप हान का उपाय भावित हुआ। एषा चतुष्टयी कार्य विमुक्तिः प्रज्ञायाः। यह प्रज्ञा की चतुष्टयी कार्य विमुक्ति है। चित्त विमुक्तिः तु त्रयी। चित्त विमुक्ति तीन प्रकार की है— चरित अधिकारा बुद्धिः। बुद्धि ने अपना अधिकार पूरा कर लिया। गुणाः गिरि शिखर कूट च्युता इव ग्रावाणः निरवस्थानाः स्व कारणे प्रलय अभिमुखाः सह तेन अस्तम् गच्छन्ति। गुण पर्वत शिखर से गिरे पत्थरों की तरह निरवस्थान, अपने कारण में प्रलय की ओर जाते हुए उसके साथ अस्त हो जाते हैं। न च एषाम् प्रविलीनानाम् पुनः सति उत्पादः प्रयोजन अभावात् इति। इन प्रविलीन गुणों का प्रयोजन के अभाव से पुनः सत् में उत्पाद नहीं होता। एतस्याम् अवस्थायाम् गुण सम्बन्ध अतीतः स्वरूप मात्र ज्योतिः अमलः केवली पुरुषः इति। इस अवस्था में गुण संबंध से अतीत, स्वरूप मात्र ज्योति, अमल, केवली पुरुष है। एताम् सप्त विधाम् प्रान्त भूमि प्रज्ञाम् अनुपश्यन् पुरुषः कुशलः इति आख्यायते। इस सप्तविध प्रांत भूमि प्रज्ञा को अनुपश्य करने वाला पुरुष कुशल कहा जाता है। प्रतिप्रसवे अपि चित्तस्य मुक्तः कुशलः इति एव भवति गुण अतीतत्वात् इति। चित्त के प्रतिप्रसव में भी मुक्त पुरुष गुणातीतत्व से कुशल ही होता है।

सिद्धा भवति विवेकख्यातिर्हानोपाय इति । न च सिद्धिरन्तरेण साधनमित्येतदारभ्यते—

योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥२८॥

योगाङ्गान्यष्टावभिधायिष्यमानानि । तेषामनुष्ठानात्पञ्चपर्वणो विपर्यस्याशुद्धिरूपस्य क्षयो नाशः । तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः । यथा यथा च साधनान्यनुष्ठीयन्ते, तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्धते । सा खल्वेषा विवृद्धिः प्रकर्षमनुभवत्याविवेकख्यातेः, आ गुणपुरुषस्वरूपविज्ञानादित्यर्थः । योगाङ्गानुष्ठानमशुद्धेर्वियोगकारणम् । यथा परशुश्छेद्यस्य । विवेकख्यातेस्तु प्राप्तिकारणं यथा धर्मः सुखस्य, नान्यथा कारणम् । कति चैतानि कारणानि शास्त्रे भवन्ति ? नवैवेत्याह— उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययात्ययः । वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् ॥ इति । तत्रोत्पत्तिकारणं मनो भवति विज्ञानस्य । स्थितिकारणं मनसः पुरुषार्थता शरीरस्येवाहार इति । अभिव्यक्तिकारणं यथा रूपस्यालोकस्तथा रूपज्ञानम् । विकारकारणं मनसो विषयान्तरम्, यथाग्निः पाक्यस्य । प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्य । प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः । वियोगकारणं तदेवाशुद्धेः । अन्यत्वकारणं, यथा सुवर्णस्य सुवर्णकारः । एवमेकस्य स्त्रीप्रत्ययस्याविद्या मूढत्वे, द्वेषो दुःखत्वे, रागः सुखत्वे, तत्त्वज्ञानं माध्यस्थ्ये । धृतिकारणं शरीरमिन्द्रियाणाम् । तानि च तस्य । महाभूतानि शरीराणाम् । तानि च परस्परं सर्वेषाम् । तैर्यग्यौनमानुषदैवतानि च परस्परार्थत्वादिति । एवं नवकारणानि । तानि च यथासम्भवं पदार्थान्तरेष्वपि योज्यानि । योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभत इति ॥२८॥

सिद्धा भवति विवेक ख्यातिः हान उपायः इति। विवेक ख्याति हान का उपाय सिद्ध होती है। न च सिद्धिः अन्तरेण साधनम् इति एतत् आरभ्यते।बिना साधन के सिद्धि नहीं होती, इसलिए यह आरम्भ किया जाता है। योग अङ्ग अनुष्ठानात् अशुद्धि क्षये ज्ञान दीप्तिः आ विवेक ख्यातेः। योग के अंगों के अनुष्ठान से अशुद्धि के क्षय होने पर ज्ञान की दीप्ति विवेक ख्याति तक होती है। योग अङ्गानि अष्टौ अभिधायिष्यमानानि। योग के आठ अंगों का वर्णन किया जाएगा। तेषाम् अनुष्ठानात् पञ्च पर्वणः विपर्यस्य अशुद्धि रूपस्य क्षयः नाशः। उनके अनुष्ठान से पांच पर्वों वाले विपर्यय रूपी अशुद्धि का क्षय, नाश होता है। तत् क्षये सम्यक् ज्ञानस्य अभिव्यक्तिः। उस क्षय से सम्यक् ज्ञान की अभिव्यक्ति होती है। यथा यथा च साधनानि अनुष्ठीयन्ते, तथा तथा क्षय क्रम अनुरोधिनी ज्ञानस्य अपि दीप्तिः विवर्धते। जैसे-जैसे साधनों का अनुष्ठान होता है, वैसे-वैसे क्षय क्रम के अनुरूप ज्ञान की दीप्ति भी बढ़ती है। सा खलु एषा विवृद्धिः प्रकर्षम् अनुभवति आ विवेक ख्यातेः, आ गुण पुरुष स्वरूप विज्ञानात् इति अर्थः। वह वृद्धि विवेक ख्याति तक, अर्थात् गुण और पुरुष स्वरूप के विज्ञान तक, प्रकर्ष को अनुभव करती है। योग अङ्ग अनुष्ठानम् अशुद्धेः वियोग कारणम्। योग अंगों का अनुष्ठान अशुद्धि के वियोग का कारण है। यथा परशुः छेद्यस्य। जैसे कुल्हाड़ी छेद्य का कारण है। विवेक ख्यातेः तु प्राप्ति कारणम् यथा धर्मः सुखस्य, न अन्यथा कारणम्। विवेक ख्याति का प्राप्ति कारण है, जैसे धर्म सुख का कारण है, अन्यथा नहीं। कति च एतानि कारणानि शास्त्रे भवन्ति। शास्त्र में कितने कारण होते हैं? नव एव इति आह। नौ ही, ऐसा कहा गया। उत्पत्ति स्थिति अभिव्यक्ति विकार प्रत्यय अत्ययः। वियोग अन्यत्व धृतयः कारणम् नवधा स्मृतम्। उत्पत्ति, स्थिति, अभिव्यक्ति, विकार, प्रत्यय, अत्यय, वियोग, अन्यत्व, और धृति—कारण नौ प्रकार के स्मृत हैं। तत्र उत्पत्ति कारणम् मनः भवति विज्ञानस्य। इसमें उत्पत्ति कारण मन विज्ञान का है। स्थिति कारणम् मनसः पुरुष अर्थता शरीरस्य इव आहारः इति। स्थिति कारण मन का पुरुषार्थता है, जैसे शरीर का आहार। अभिव्यक्ति कारणम् यथा रूपस्य आलोकः तथा रूप ज्ञानम्। अभिव्यक्ति कारण जैसे रूप का प्रकाश, वैसे रूप का ज्ञान। विकार कारणम् मनसः विषय अन्तरम्, यथा अग्निः पाक्यस्य। विकार कारण मन का विषयांतर है, जैसे अग्नि पाक्य का। प्रत्यय कारणम् धूम ज्ञानम् अग्नि ज्ञानस्य। प्रत्यय कारण धूम ज्ञान अग्नि ज्ञान का है। प्राप्ति कारणम् योग अङ्ग अनुष्ठानम् विवेक ख्यातेः। प्राप्ति कारण योग अंगों का अनुष्ठान विवेक ख्याति का है। वियोग कारणम् तत् एव अशुद्धेः। वियोग कारण वही अशुद्धि का है। अन्यत्व कारणम्, यथा सुवर्णस्य सुवर्णकारः। अन्यत्व कारण, जैसे सुवर्ण का सुवर्णकार। एवम् एकस्य स्त्री प्रत्ययस्य अविद्या मूढत्वे, द्वेषः दुःखत्वे, रागः सुखत्वे, तत्त्व ज्ञानम् माध्यस्थ्ये। इस प्रकार एक स्त्री प्रत्यय की अविद्या मूढत्व में, द्वेष दुखत्व में, राग सुखत्व में, तत्त्व ज्ञान माध्यस्थ्य में। धृति कारणम् शरीरम् इन्द्रियाणाम्। धृति कारण इन्द्रियों का शरीर है। तानि च तस्य। और वे इसके। महा भूतानि शरीराणाम्। महाभूत शरीरों के हैं। तानि च परस्परम् सर्वेषाम्। और वे परस्पर सभी के हैं। तैः यग्यौन मानुष दैवतानि च परस्पर अर्थत्वात् इति। उनके द्वारा यज्ञ, मानुष, और दैवत परस्पर अर्थत्व से हैं। एवम् नव कारणानि। इस प्रकार नौ कारण हैं। तानि च यथा सम्भवम् पदार्थ अन्तरेषु अपि योज्यानि। और वे यथा संभव पदार्थों में भी योजनीय हैं। योग अङ्ग अनुष्ठानम् तु द्विधा एव कारणत्वम् लभति इति। योग अंगों का अनुष्ठान दो प्रकार से ही कारणत्व प्राप्त करता है।

अथ योगाङ्गान्यवधार्यन्ते—

यमनियमासनप्राणायामप्रत्याहार धारणाध्यानसमाधयोऽष्टावङ्गानि ॥२९॥

यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान, और समाधि—ये आठ अंग हैं। यथाक्रममेतेषामनुष्ठानं स्वरूपं च वक्ष्यामः ॥२९॥ इनके यथाक्रम अनुष्ठान और स्वरूप का वर्णन करेंगे।

तत्र—

तत्र
इसमें—

अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥३०॥

अहिंसा सत्य अस्तेय ब्रह्मचर्य अपरिग्रहाः यमाः
अहिंसा, सत्य, अस्तेय, ब्रह्मचर्य, और अपरिग्रह—ये यम हैं।

तत्राहिंसा सर्वथा सर्वदा सर्वभूतानामनभिद्रोहः । उत्तरे च यमनियमास्तन्मूलास्तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते, तदवदातरूपकरणायैवोपादीयन्ते । तथा चोक्तं—न खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते, तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस्तामेवावदातरूपामहिंसां करोति । सत्यं यथार्थे वाङ्मनसे । यथा दृष्टं यथानुमितं यथा श्रुतं, तथा वाङ्मनश्च । परत्र स्वबोधसङ्क्रान्तये वागुक्ता, सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिबन्ध्या वा भवेदिति सत्यम् । यद्यपि सत्यं परहिताय संनादति तथापि यद् दुःखाय संनादति तद् हिंसैव न सत्यम् । यद् हिंसारहितं परहिताय संनादति तदेव सत्यम्, यथा भैषज्यवचनमरिष्टस्य रोगिणः । यद् दृष्टं यदनुमितं यच्छ्रुतं यच्चानुभूतं तत् सर्वं यथावद् वक्तव्यम्, यद्यपि तद् दुःखाय संनादति तथापि यद् हिंसारहितं परहिताय संनादति तदेव सत्यम् । अस्तेयं परस्वानामादानवर्जनमचौर्यं परद्रव्येष्वभिलाषरहितता च । ब्रह्मचर्यं रहस्यमैथुनस्य वर्जनं सर्वथा सर्वदा सर्वावस्थासु विषयविमुखता च । अपरिग्रहः परद्रव्यादौ यद् यदादातव्यम्, तद् तद् यथासम्भवं नादानं यथालब्धेन सन्तुष्टिः । यमाः पञ्चैते सर्वं सर्वं सर्वस्य सर्वदा सर्वथा पालनीयाः ॥३०॥

तत्र अहिंसा सर्वथा सर्वदा सर्व भूतानाम् अनभिद्रोहः
इसमें अहिंसा सभी प्राणियों के प्रति सर्वथा, सर्वदा, और सभी प्रकार से अनभिद्रोह है। 

उत्तरे च यम नियमाः तत् मूलाः तत् सिद्धि परतया एव तत् प्रतिपादनाय प्रतिपाद्यन्ते तत् अवदात रूप करणाय एव उपादीयन्ते
इसके बाद के यम और नियम इसके मूल हैं, इसकी सिद्धि के लिए ही इसका प्रतिपादन किया जाता है, और इसे शुद्ध रूप में लाने के लिए ही ये ग्रहण किए जाते हैं। 

तथा च उक्तम् न खलु अयम् ब्राह्मणः यथा यथा व्रतानि बहूनि समादित्सते तथा तथा प्रमाद कृतेभ्यः हिंसा निदानेभ्यः निवर्तमानः ताम् एव अवदात रूपाम् अहिंसाम् करोति
ऐसा कहा गया है—यह ब्राह्मण नहीं कि जितने अधिक व्रत वह ग्रहण करता है, उतना ही वह प्रमाद से उत्पन्न हिंसा के कारणों से निवृत्त होकर उसी शुद्ध रूप वाली अहिंसा को करता है। 

सत्यम् यथार्थे वाक् मनसे
सत्य वाणी और मन से यथार्थ है। 

यथा दृष्टम् यथा अनुमितम् यथा श्रुतम् तथा वाक् मनः च
जैसा देखा, जैसा अनुमित, जैसा सुना, वैसा ही वाणी और मन होना चाहिए। 

परत्र स्व बोध संक्रान्तये वाक् उक्ता सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्ति बन्ध्या वा भवेत् इति सत्यम्
दूसरों को अपने बोध का संक्रान्ति करने के लिए कही गई वाणी, यदि वह वंचित, भ्रान्त, या प्रतिपत्ति में बाधक न हो, वही सत्य है। 

यद्यपि सत्यम् पर हिताय संनादति तथापि यत् दुःखाय संनादति तत् हिंसा एव न सत्यम्
यद्यपि सत्य दूसरों के हित के लिए संनादति है, फिर भी जो दुख के लिए संनादति, वह हिंसा ही है, सत्य नहीं। 

यत् हिंसा रहितम् पर हिताय संनादति तत् एव सत्यम् यथा भैषज्य वचनम् अरिष्टस्य रोगिणः
जो हिंसा रहित होकर दूसरों के हित के लिए संनादति, वही सत्य है, जैसे अरिष्ट रोगी के लिए भैषज्य वचन। 

यत् दृष्टम् यत् अनुमितम् यत् श्रुतम् यत् च अनुभूतम् तत् सर्वम् यथावत् वक्तव्यम् यद्यपि तत् दुःखाय संनादति तथापि यत् हिंसा रहितम् पर हिताय संनादति तत् एव सत्यम्
जो देखा, अनुमित, सुना, या अनुभूत हुआ, वह सब यथावत् कहना चाहिए। यद्यपि वह दुख के लिए संनादति, फिर भी जो हिंसा रहित होकर दूसरों के हित के लिए संनादति, वही सत्य है। 

अस्तेयम् पर स्वानाम् आदान वर्जनम् अचौर्यम् पर द्रव्येषु अभिलाष रहितता च
अस्तेय दूसरों के धन का हरण न करना, चोरी न करना, और पर द्रव्य में अभिलाष रहित होना है। 

ब्रह्मचर्यम् रहस्य मैथुनस्य वर्जनम् सर्वथा सर्वदा सर्व अवस्थासु विषय विमुखता च
ब्रह्मचर्य गुप्त मैथुन का सर्वथा, सर्वदा, सभी अवस्थाओं में त्याग और विषयों से विमुखता है। 

अपरिग्रहः पर द्रव्यादौ यत् यत् आदातव्यम् तत् तत् यथा सम्भवम् न आदानम् यथा लब्धेन सन्तुष्टिः
अपरिग्रह दूसरों के द्रव्य आदि जो ग्रहण करने योग्य है, उसे यथासंभव न लेना और प्राप्त से संतुष्ट रहना है। 

यमाः पञ्च एते सर्वम् सर्वम् सर्वस्य सर्वदा सर्वथा पालनीयाः
ये पांच यम सर्वं, सर्वं, सभी के लिए, सर्वदा, सर्वथा पालनीय हैं।

ते तु
वे तो—

जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥३१॥

जाति देश काल समय अनवच्छिन्नाः सार्वभौमाः महाव्रतम्
जाति, देश, काल, और समय से अवच्छिन्न न होने वाले, सार्वभौम महाव्रत हैं।

ते तु—

ते तु वे तो—

जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥३१॥

जाति देश काल समय अनवच्छिन्नाः सार्वभौमाः महाव्रतम् जाति, देश, काल, और समय से अवच्छिन्न न होने वाले, सार्वभौम महाव्रत हैं।

तत्राहिंसा जात्यवच्छिन्ना मत्स्यबन्धकस्य मत्स्येष्वेव नान्यत्र हिंसा । सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति । सैव कालावच्छिन्ना न चतुर्दश्यां, न पुण्येऽहनि हनिष्यामीति । सैव त्रिभिरुपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे नान्यथा हनिष्यामीति । यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यत्रेति । एभिर्जातिदेशकालसमयैरनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः । सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतमित्युच्यते ॥३१॥

तत्र अहिंसा जाति अवच्छिन्ना मत्स्य बन्धकस्य मत्स्येषु एव न अन्यत्र हिंसा इसमें अहिंसा जाति से अवच्छिन्न है, जैसे मछुआरे की हिंसा केवल मछलियों के प्रति, अन्यत्र नहीं। सैव देश अवच्छinna न तीर्थे हनिष्यामि इति वही देश से अवच्छिन्न है, जैसे तीर्थ में मैं नहीं मारूंगा। सैव काल अवच्छinna न चतुर्दश्याम् न पुण्ये अहनि हनिष्यामि इति वही काल से अवच्छिन्न है, जैसे चतुर्दशी या पुण्य दिन में मैं नहीं मारूंगा। सैव त्रिभिः उपरतस्य समय अवच्छinna देव ब्राह्मण अर्थे न अन्यथा हनिष्यामि इति वही तीनों से उपरत व्यक्ति के लिए समय से अवच्छिन्न है, जैसे देवता या ब्राह्मण के लिए, अन्यथा नहीं मारूंगा। यथा च क्षत्रियाणाम् युद्ध एव हिंसा न अन्यत्र इति और जैसे क्षत्रियों की हिंसा केवल युद्ध में, अन्यत्र नहीं। एभिः जाति देश काल समयैः अनवच्छinna अहिंसा आदयः सर्वथा एव परिपालनीयाः इन जाति, देश, काल, और समय से अवच्छिन्न न होने वाली अहिंसा आदि सर्वथा पालनीय हैं। सर्व भूमिषु सर्व विषयेषु सर्वथा एव अविदित व्यभिचाराः सार्वभौमाः महाव्रतम् इति उच्यते सभी भूमियों में, सभी विषयों में, सर्वथा अविदित व्यभिचार वाले, सार्वभौम महाव्रत कहलाते हैं।

तत्र—

तत्र इसमें—

शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥३२॥

शौच संतोष तपः स्वाध्याय ईश्वर प्रणिधानानि नियमाः शौच, संतोष, तप, स्वाध्याय, और ईश्वर प्रणिधान—ये नियम हैं।

तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च बाह्यम्, आभ्यन्तरं चित्तमलानामाक्षालनम् । सन्तोषः सन्निहितसाधनादधिकस्यानुपादित्सा । तपो द्वन्द्वसहनम् । द्वन्द्वश्च जिघत्सापिपासे, शीतोष्णे, स्थानासने, काष्ठमौनाकारमौने च । व्रतानि चैषां यथायोगं कृच्छ्रचान्द्रायणसान्तापनादीनि । स्वाध्यायो मोक्षशास्त्राणामध्ययनं प्रणवजपो वा । ईश्वरप्रणिधानं तस्मिन्परमगुरौ सर्वकर्मार्पणम् । शम्यासनस्थोऽथ पथि व्रजन्वा स्वस्थः परिक्षीणवितर्कजालः । संसारबीजक्षयमीक्षमाणः स्यान्नित्यमुक्तोऽमृतभोगभागी ॥ यत्रेदमुक्तं—ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च [यो.सू. १.२९] इति ॥३२॥

तत्र शौचम् मृत् जल आदि जनितम् मेध्य अभ्यवहरण आदि च बाह्यम् आभ्यन्तरम् चित्त मलानाम् आक्षालनम् इसमें शौच मिट्टी, जल आदि से उत्पन्न, मेध्य भोजन आदि बाह्य, और चित्त के मलों का आक्षालन आभ्यन्तर है। संतोषः सन्निहित साधनात् अधिकस्य अनुपादित्सा संतोष उपलब्ध साधनों से अधिक का उपादान न करना है। तपः द्वन्द्व सहनम् तप द्वन्द्वों का सहन है। द्वन्द्वः च जिघत्सा पिपासे शीत उष्णे स्थान आसने काष्ठ मौन आकार मौने च और द्वन्द्व हैं—भूख-प्यास, शीत-उष्ण, स्थान-आसन, काष्ठ मौन, और आकार मौन। व्रतानि च एषाम् यथा योगम् कृच्छ्र चान्द्रायण सान्तापन आदीनि इनके व्रत यथायोग्य कृच्छ्र, चान्द्रायण, सान्तापन आदि हैं। स्वाध्यायः मोक्ष शास्त्राणाम् अध्ययनम् प्रणव जपः वा स्वाध्याय मोक्ष शास्त्रों का अध्ययन या प्रणव का जप है। ईश्वर प्रणिधानम् तस्मिन् परम गुरौ सर्व कर्म अर्पणम् ईश्वर प्रणिधान उस परम गुरु में सर्व कर्म का अर्पण है। शमि आसन स्थः अथ पथि व्रजन् वा स्वस्थः परिक्षीण वितर्क जालः शमि आसन में स्थित, या पथ पर चलते हुए, स्वस्थ, वितर्क जाल से परिक्षीण। संसार बीज क्षयम् ईक्षमाणः स्यात् नित्य मुक्तः अमृत भोग भागी संसार के बीज का क्षय देखने वाला, नित्य मुक्त, अमृत भोग का भागी हो। यत्र इदम् उक्तम् ततः प्रत्यक् चेतना अधिगमः अपि अन्तराय अभावः च [यो.सू. १.२९] इति जहां यह कहा गया—ततः प्रत्यक् चेतना का अधिगम और अन्तराय का अभाव भी [यो.सू. १.२९]।

एतेषां यमनियमानां—

एतेषाम् यम नियमाणाम् इन यम और नियमों के—

वितर्कबाधने प्रतिपक्षभावनम् ॥३३॥

वितर्क बाधने प्रतिपक्ष भावनम् वितर्क के बाधन में प्रतिपक्ष का भावन करना।

यदास्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन्हनिष्याम्यहमपकारिणमनृतमपि वक्ष्यामि, द्रव्यमप्यस्य स्वीकरिष्यामि, दारेषु चास्य व्य्वायी भविष्यामि, परिग्रहेषु चास्य स्वामी भविष्यामीति । एवमुन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन बाध्यमानस्तत्प्रतिपक्षान्भवयेत। घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणमुपागतः सर्वभूताभयप्रदानेन योगधर्मः । स खल्वहं त्यक्त्वा वितर्कान्पुनस्ताना ददानस्तुल्यः श्ववृत्तेनेति भावयेत। यथा श्वा वान्तावलेही तथा त्यक्तस्य पुनराददान इति, एवमादि सूत्रान्तरेष्वपि योज्यम् ॥३३॥

यदा अस्य ब्राह्मणस्य हिंसा आदयः वितर्काः जायेरन् हनिष्यामि अहम् अपकारिणम् अनृतम् अपि वक्ष्यामि द्रव्यम् अपि अस्य स्वीकरिष्यामि दारेषु च अस्य व्य्वायी भविष्यामि परिग्रहेषु च अस्य स्वामी भविष्यामि इति जब इस ब्राह्मण के हिंसा आदि वितर्क उत्पन्न हों—मैं अपकारी को मारूंगा, अनृत भी कहूंगा, इसका द्रव्य भी स्वीकर करूंगा, इसकी दारों में व्यभिचारी बनूंगा, और इसके परिग्रहों का स्वामी बनूंगा। एवम् उन्मार्ग प्रवण वितर्क ज्वरेण अति दीप्तेन बाध्यमानः तत् प्रतिपक्षान् भवयेत् इस प्रकार उन्मार्ग प्रवण वितर्क के तीव्र ज्वर से बाधित होने पर वह उनके प्रतिपक्ष का भावन करे। घोरेषु संसार अङ्गारेषु पच्यमानेन मया शरणम् उपागतः सर्व भूत अभय प्रदानेन योग धर्मः घोर संसार के अंगारों में पकते हुए मुझ द्वारा सर्व भूतों को अभय प्रदान करने वाला योग धर्म शरण लिया गया है। स खलु अहम् त्यक्त्वा वितर्कान् पुनः तान् ददानः तुल्यः श्व वृत्तेन इति भावयेत् वह मैं, वितर्कों को त्यागकर पुनः उन्हें ग्रहण करने वाला, श्वान की वृत्ति के समान है, ऐसा भावन करे। यथा श्वा वान्त अवलेही तथा त्यक्तस्य पुनः आददान इति एवम् आदि सूत्र अन्तरेषु अपि योज्यम् जैसे कुत्ता वमन को चाटता है, वैसे ही त्यक्त को पुनः ग्रहण करने वाला, इस प्रकार अन्य सूत्रों में भी योजनीय है।

Sutra 2.34

वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥३४॥

वितर्काः हिंसा आदयः कृत कारित अनुमोदिताः लोभ क्रोध मोह पूर्वकाः मृदु मध्य अधिमात्राः दुःख अज्ञान अनन्त फलाः इति प्रतिपक्ष भावनम्वितर्क हिंसा आदि हैं, कृत, कारित, और अनुमोदित, लोभ, क्रोध, और मोह से पूर्वक, मृदु, मध्य, और अधिमात्र, दुख और अज्ञान के अनन्त फल वाले, इस प्रकार प्रतिपक्ष का भावन करना।

तत्र हिंसा तावत्—कृतकारितानुमोदितेति त्रिधा । एकैका पुनस्त्रिधा—लोभेन मांसचर्मार्थेन, कोर्धेनापकृतमनेनेति, मोहेन धर्मो मे भविष्यतीति । लोभक्रोधमोहाः पुनस्त्रिविधा मृदुमध्याधिमात्रा इति । एवं सप्तत्रिंशतिर्भेदा भवन्ति हिंसायाः । मृदुमध्याधिमात्राः पुनस्त्रिविधाः—मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरिति । तथा मृदुमध्यो मध्यमध्यस्तीव्रमध्य इति । तथा मृदुतीव्रो मध्यतीव्रोऽतिमात्रतीव्र इति । एवमेकाशीतिभेदा हिंसा भवति । सा पुनर्नियमविकल्पसमुच्चयभेदादसङ्ख्येया प्राणभृद्भेदस्यापरिसङ्ख्येयत्वादिति । एवमनृतादिष्वपि योज्यम् । ते खल्वमी वितर्काः—दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् । दुःखमज्ञानं चानन्तं फलं येषामिति प्रतिपक्षभावनम् । तथा च हिंसकस्तावत्प्रथमं बध्यस्य वीर्यमाक्षिप्तति, ततश्च शस्त्रादिनिपातेन दुःखयति । ततो जीवितादपि मोचयति । ततो वीर्याक्षेपादस्य चेतनाचेतनमुपकरणं क्षीणवीर्यं भवति । दुःखोत्पादान्नरकतिर्यक्प्रेतादिषु दुःखमनुभवति । जीवन्तव्यपरोपणात्प्रतिक्षणं च जीवितात्यये वर्तमानो मरणमिच्छन्नपि दुःखविपाकस्य नियतविपाकवेदनीयत्वात्कथम्चिदेवोच्छ्वसिति । यदि च कथम्चित्पुण्यावापगता हिंसा भवेत्, तत्र सुखप्राप्तौ भवेदल्पायुरिति । एवमनृतादिष्वपि योज्यं यथासम्भवम् । एवं वितर्काणां चामुमेवानुगतं विपाकमनिष्टं भावयन्न वितर्केषु मनः प्रणिदधीत ॥३४॥

तत्र हिंसा तावत् कृत कारित अनुमोदिता इति त्रिधा इसमें हिंसा प्रथम—कृत, कारित, और अनुमोदित, इस प्रकार त्रिविध है। एकैका पुनः त्रिधा लोभेन मांस चर्म अर्थेन क्रोधेन अपकृतम् अनेन इति मोहेन धर्मः मे भविष्यति इति प्रत्येक पुनः त्रिविध—लोभ से मांस और चर्म के लिए, क्रोध से इसने अपकार किया, मोह से मेरा धर्म होगा। लोभ क्रोध मोहाः पुनः त्रिविधाः मृदु मध्य अधिमात्राः इति लोभ, क्रोध, और मोह पुनः त्रिविध—मृदु, मध्य, और अधिमात्र। एवम् सप्त त्रिंशतिः भेदाः भवन्ति हिंसायाः इस प्रकार हिंसा के सैंतीस भेद होते हैं। मृदु मध्य अधिमात्राः पुनः त्रिविधाः मृदु मृदुः मध्य मृदुः तीव्र मृदुः इति मृदु, मध्य, और अधिमात्र पुनः त्रिविध—मृदु-मृदु, मध्य-मृदु, तीव्र-मृदु। तथा मृदु मध्यः मध्य मध्यः तीव्र मध्यः इतितथा मृदु-मध्य, मध्य-मध्य, तीव्र-मध्य। तथा मृदु तीव्रः मध्य तीव्रः अति मात्र तीव्रः इति तथा मृदु-तीव्र, मध्य-तीव्र, अति मात्र-तीव्र। एवम् एक अशीतिः भेदाः हिंसा भवति इस प्रकार हिंसा के इक्यासी भेद होते हैं। सा पुनः नियम विकल्प समुच्चय भेदात् असङ्ख्येया प्राण भृत् भेदस्य अपरि सङ्ख्येयत्वात् इति वह पुनः नियम, विकल्प, और समुच्चय भेद से असंख्य है, क्योंकि प्राणियों के भेद अपरिसंख्य हैं। एवम् अनृत आदिषु अपि योज्यम् इस प्रकार अनृत आदि में भी योजनीय है। ते खलु अमी वितर्काः दुःख अज्ञान अनन्त फलाः इति प्रतिपक्ष भावनम् वे ये वितर्क—दुख और अज्ञान के अनन्त फल वाले, इस प्रकार प्रतिपक्ष का भावन। दुःखम् अज्ञानम् च अनन्तम् फलम् येषाम् इति प्रतिपक्ष भावनम् जिनके दुख और अज्ञान अनन्त फल हैं, यह प्रतिपक्ष का भावन। तथा च हिंसकः तावत् प्रथमम् बध्यस्य वीर्यम् आक्षिप्तति ततः च शस्त्र आदि निपातेन दुःखयतिऔर हिंसक प्रथम बध्य का वीर्य आक्षेप करता है, फिर शस्त्र आदि के प्रहार से दुख देता है। ततः जीवितात् अपि मोचयति फिर जीवित से भी मुक्त करता है। ततः वीर्य आक्षेपात् अस्य चेतना चेतनम् उपकरणम् क्षीण वीर्यम् भवति वीर्य आक्षेप से उसका चेतन और अचेतन उपकरण क्षीण वीर्य हो जाता है। दुःख उत्पादात् नरक तिर्यक् प्रेत आदिषु दुःखम् अनुभवति दुख उत्पन्न करने से नरक, तिर्यक, प्रेत आदि में दुख अनुभव करता है। जीवन्तव् अपरोपणात् प्रतिक्षणम् च जीवित अत्यये वर्तमानः मरणम् इच्छन् अपि दुःख विपाकस्य नियत विपाक वेदनीयत्वात् कथम्चित् एव उच्छ्वसिति जीवित का अपरोपण करने से प्रतिक्षण जीवित के अत्यय में रहता हुआ, मरण चाहते हुए भी दुख विपाक के नियत वेदनीय होने से किसी प्रकार सांस लेता है। यदि च कथम्चित् पुण्य आवाप गता हिंसा भवेत् तत्र सुख प्राप्तौ भवेत् अल्प आयुः इति यदि किसी प्रकार पुण्य प्राप्त करने वाली हिंसा हो, तो सुख प्राप्ति में अल्पायु होता है। एवम् अनृत आदिषु अपि योज्यम् यथा सम्भवम् इस प्रकार अनृत आदि में भी यथासंभव योजनीय है। एवम् वितर्काणाम् च अमुम् एव अनुगतम् विपाकम् अनिष्टम् भावयन् न वितर्केषु मनः प्रणिदधीत इस प्रकार वितर्कों के इस अनिष्ट विपाक का भावन करके मन को वितर्कों में न लगाए।

Sutra 2.35

प्रतिपक्षभावनाहेतोर्हेया वितर्का यदास्य स्युरप्रसवधर्माणः, तदा तत्कृतमैश्वर्यं योगिनः सिद्धिसूचकं भवति । तद्यथा—

प्रतिपक्ष भावना हेतोः हेयाः वितर्काः यदा अस्य स्युः अप्रसव धर्माणः तदा तत् कृतम् ऐश्वर्यम् योगिनः सिद्धि सूचकम् भवति तत् यथा प्रतिपक्ष भावना के कारण हेय वितर्क, जब उसके लिए अप्रसव धर्मी हों, तब उससे कृत ऐश्वर्य योगी की सिद्धि का सूचक बनता है, जैसे—

अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥३५॥

अहिंसा प्रतिष्ठायाम् तत् सन्निधौ वैर त्यागः अहिंसा की प्रतिष्ठा में उसके सान्निध्य में वैर का त्याग।

सर्वप्राणिनां भवति ॥३५॥

सर्व प्राणिनाम् भवति सभी प्राणियों का होता है।

Sutra 2.36

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥३६॥

सत्य प्रतिष्ठायाम् क्रिया फल आश्रयत्वम् सत्य की प्रतिष्ठा में क्रिया और फल का आश्रयत्व।

धार्मिको भूया इति भवति धार्मिकः । स्वर्गं प्राप्नुहीति स्वर्गं प्राप्नोति । अमोघास्य वाग्भवति ॥३६॥

धार्मिकः भूयाः इति भवति धार्मिकः स्वर्गम् प्राप्नुहि इति स्वर्गम् प्राप्नोति अमोघा अस्य वाक् भवति धार्मिक बन, ऐसा कहने से धार्मिक बनता है। स्वर्ग प्राप्त कर, ऐसा कहने से स्वर्ग प्राप्त करता है। उसकी वाणी अमोघ होती है।

Sutra 2.37

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥३७॥

अस्तेय प्रतिष्ठायाम् सर्व रत्न उपस्थानम् अस्तेय की प्रतिष्ठा में सभी रत्नों का उपस्थान।

सर्वदिक्स्थान्यस्योपतिष्ठन्ते रत्नानि ॥३७॥

सर्व दिक् स्थानि अस्य उपतिष्ठन्ति रत्नानि सभी दिशाओं में स्थित रत्न उसके लिए उपस्थित होते हैं।

Sutra 2.38

ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥३८॥

ब्रह्मचर्य प्रतिष्ठायाम् वीर्य लाभः ब्रह्मचर्य की प्रतिष्ठा में वीर्य की प्राप्ति।

यस्य लाभादप्रतिघान्गुणानुत्कर्षयति । सिद्धश्च विनेयेषु ज्ञानमाधातुं समर्थो भवतीति ॥३८॥

यस्य लाभात् अप्रतिघान् गुणान् उत्कर्षयति सिद्धः च विनेयेषु ज्ञानम् आधातुम् समर्थः भवति इति जिसके लाभ से अप्रतिघ गुणों को उत्कर्ष करता है। सिद्ध होकर विनयशीलों में ज्ञान स्थापित करने में समर्थ होता है।

Sutra 2.39

अपरिग्रहस्थैर्ये जन्मकथंतासंबोधह्य ॥३०॥

अपरिग्रह स्थैर्ये जन्म कथमता संबोधः अपरिग्रह के स्थिर होने पर जन्म की कथमता का संबोध।

अस्य भवति कोऽहमासं ? कथमहमासं ? किं स्विदिदं ? कथं स्विदिदं ? के वा भविष्यामः ? कथं वा भविष्यामः ? इत्येवमस्य पूर्वान्तपरान्तमध्येष्वात्ममावजिज्ञासा स्वरूपेणेपावर्तते । एता यमस्थैर्ये सिद्धयः ॥३०॥

अस्य भवति कः अहम् आसम् कथम् अहम् आसम् किम् स्वत् इदम् कथम् स्वत् इदम् के वा भविष्यामः कथम् वा भविष्यामः इति एवम् अस्य पूर्व अन्त अपर अन्त मध्येषु आत्म भावजातिज्ञासा स्वरूपेण उपावर्तते एता यम स्थैर्ये सिद्धयाः इसके लिए होता है—मैं कौन था? मैं कैसे था? यह क्या है? यह कैसे हुआ? हम क्या होंगे? हम कैसे होंगे?—इस प्रकार इसकी पूर्वान्त, अपरान्त, और मध्य में आत्मभाव की जिज्ञासा स्वरूप से उपावर्तति है। ये यम स्थैर्य में सिद्धियाँ हैं।

Sutra 2.40

नियामेषु वक्ष्यामः—

नामेषु वक्ष्यामाः नियमों में कहेंगे—

शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥

शौचात् स्वाङ्ग जुगुप्सा परैर् असंसर्गः शौच से स्वांग के प्रति जुगुप्सा और परों से असंसर्ग।

स्ववाङ्गे जिगुप्सायां शौचमारम्भमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर्भवति। किं च, परिरसंसर्गः कायस्वभावावलोकी स्वमपि कायं जिहासुर्मज्जलादिभिराक्षालयन्नपि कायशुद्धिमपश्यन्कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्येत ॥४०॥

स्व अंगी जिगुप्सायां शौचम् आरम्भमाणः काय अवद्य दर्शी काय अनभिष्वङ्गी यतिः भवति किम् च परि असंसर्गः काय स्वभाव अवलोकी स्वम् अपि कायम् जिहासुः मृत् जल आदि बिः आक्षालयन काय शुद्धिम् अपश् यन् कथम पर कायैः अत्यन्तम् एव अप्रयतैः संसृज्येत् स्व अंग में जिगुप्सा होने पर शौच आरम्भ करने वाला, काय के अवद्य को देखकर, काय में अनभिष्वंगी यति बनता है। और क्या, परों से असंसर्ग, काय के स्वभाव को देखकर स्वयं अपने काय को भी त्यागने की इच्छा वाला, मिट्टी और जल आदि से आक्षालयन करने पर भी काय शुद्धि न देखकर, अत्यंत अप्रयत पर कायों से कैसे संसर्ग करेगा।

Sutra 2.41

किं च,

किम् च और क्या,

सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयातमदर्शनयोज्यत्वानि च ॥४१॥

सत्त्व शुद्धि सौमनस्य एकाग्र्य इन्द्रिय जय आत्म दर्शन योग्यत्वानि च सत्त्व शुद्धि, सौमनस्य, एकाग्र्य, इन्द्रिय जय, और आत्म दर्शन की योग्यता भी।

भवन्तीति वाक्यशेषः। शुचेः सत्त्वशुद्धिः, ततः सौमनस्यम्, तत ऐकाग्र्यम्, तत इन्द्रियजयः, ततश्चातमदर्शनयोग्येन, बुद्धिसत्त्वस्य भवतीत्येतच्छौचस्थायादधिगम्यति ॥ ११॥

भवन्ति इति वाक्य शेषः शौचः सत्त्व शुद्धिः ततः सौमनस्यम् ततः एकाग्र्यम् ततः इन्द्रिय जयः ततः च आत्म दर्शन योग्यं बुद्धि सत्त्वस्य भवति इति एतत् शौच स्थायात् अधिगम्यति यह वाक्य शेष है—शौच से सत्त्व शुद्धि, ततः सौमनस्य, ततः एकाग्र्य, ततः इन्द्रिय जय, और ततः आत्म दर्शन की योग्यता, बुद्धि सत्त्व का होता है, यह शौच के स्थ्य से प्राप्त होता है।

Sutra 2.42

सन्तंषादनुत्तमः सुखलाभः ॥४२॥

संतोषात् अनुत्तमः सुख लाभः संतोष से अनुत्तम सुख की प्राप्ति।

तथा चोक्तं— यच्च कामसुखं लोके यच्च तिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ इति ॥४२॥

तथा च उक्तम् यत् च काम सुखम् लोके यत् च तिव्यं महत् सुखम् तृष्टा काय सुखस्य एते न अहति: षोडशीम् कलाम् इति ऐसा कहा गया—जो काम सुख लोक में और जो तीव्रं महात् सुख है, वे तृषा क्षय सुख की सोलहवीं कला के योग्य नहीं हैं।

Sutra 2.43

कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥४३॥

काय इन्द्रिय सिद्धिः अशुद्धि क्षायात् तपसः काय और इन्द्रियों की सिद्धि तप से अशुद्धि के क्षय से।

निर्वर्त्यमानमेव तपो हिनस्त्यशुद्ध्यावरणफलम्। तदावरणमलापागमात्कायसिद्धिरणिमाद्या, तथेन्द्रियसिद्धिर्दूराश्रवणदर्शनाद्येति ॥४३॥

निरव्रत्यमानम एव तपः हिनस्ति अशुद्धि आवरण फलम् तद् आवरण मल अपागमात् काय सिद्धिः अणिमा आद्या तहा इन्द्रिय सिद्धिः दूर अश्रवण दर्शन आदि इति निर्वाहन करने वाला तप ही अशुद्धि के आवरण फल को नष्ट करता है। उस आवरण मल के अपगम से काय की सिद्धि जैसे अणिमा आदि, और इन्द्रियों की सिद्धि जैसे दूर श्रवण, दर्शन आदि।

Sutra 2.44

स्वाध्यायादिष्टदेवतासंप्रयोगः ॥४४॥

स्वाध्यायात् इष्ट देवता संप्रयोगः स्वाध्याय से इष्ट देवता का संप्रयोग।

देवा रक्षयः। सिद्धाश्च स्वाध्यायशीलस्य यायचनं गच्छन्ति, कार्ये चास्य वर्तन्त इति ॥११॥

देवताः रक्षयः सिद्धः शः स्वाध्याय शीस्यस्य याचनं गच्छन्ति कार्ये च अस्य वर्तन्ते इति देवता, ऋषि, और सिद्ध स्वाध्यायी के दर्शन को जाते हैं, और उसके कार्य में कार्यरत रहते हैं।

Sutra 2.45

समाधिसिद्धिरक्षा प्रणधनात् ॥४५॥

समाधि सिद्धिः ईश्वर प्रणधनात् समाधि सिद्धि ईश्वर प्रणिधान से।

ईश्वरार्पितसर्वभावस्य समाधिसिद्धिर्या सर्वमीप्सितभवितवं जानाति देशान्तरे देहान्तरे कालान्तरे च। ततोऽस्य प्रज्ञा यथाभूतं प्रजानातीतति ॥१५।

ईश्वर अर्पित सर्व भावस्य समाधि सिद्धि: या सर्वम् ईप्सित भवितवं जानाति देश अन्तरे देह अन्तरे काल अन्तरे च ततः अस्य प्रज्ञा यथा भूतम् प्रजानाति इति ईश्वर को समर्पित सर्व भाव वाले की समाधि सिद्धि, जिससे वह देश, देह, और कालान्तरे में सर्व इच्छित भवितव्य को जानता है। इससे उसकी प्रज्ञा यथाभूत जानती है।

Sutra 2.46

स्थिरसुखमासनम् ॥४६॥

स्थिर सुखम् आसनम् स्थिर और सुखद आसन।

तद्यथा तद्मासनम्, वीरसनम्, भद्रसनम्, स्वस्तिकम्, दण्ड्यासनम्, सौपाश्रयम्, परियङ्कम्, क्रौञ्जनिषदनम्, हस्तिनिषदनम्, उष्ट्रनिषदनम्, समसनस्थानम्, स्थिरसुखं यथासुखं चेत्यवमादीनि ॥१६॥

तत् यथा पद्म आसनम् वीर आसनम् भद्र आसनम् स्वस्तिकम् दण्ड आसनम् सौपाश्रयम् पर्यङ्क क्रौञ्च निषदनम् हस्ति निषदनम् उष्म निषदनम् समम्सनस्थानम् स्थिर सुखम् यथा सुखम् च इति एवमादिनि जैसे—पद्मासना, वीरता, भद्रासाना, स्वस्तिक, दंडासना, सौपाश्रय, पर्यंका, क्रौंच निषदन, हस्ती निषदन, उष्मा निषदन, सम्सनस्थान, स्थिर सुख, यथा सुख, इत्यादि।

Sutra 2.47

प्रयत् शैथिल्या नन्त समापति भ्याम् ॥४७॥

प्रयत् शीथिल्या अनन्त समापति भ्याम् प्रयाय शिथिलता और अनन्त समाप्ति से।

भवतीति वाच्यशयः। प्रयायोपरमात्सियति आसनं येन नाङ्गमेजयो भवति। अनन्ते वा वा समापन्नं सितमासनं निष्वति यति ॥

भवन्ति इति वाक्य शेषः प्रयाय उपरमात् सिथति यति आसनम् येन न अङ्गमे जयः भवति अनन्ते वा वा समापन्नम् चित म् आसानं निष्वातति इतियह वाच्य शेष है। प्रययना के उपरम से आसन सिद्ध होता है, जिससे अंगों का जाय नहीं होता। या अनंत में समापन्न चित्त आसन को सिद्ध करता है।

Sutra 2.48

ततो द् वन्द्द्वनभिघातः ॥४८॥

ततः त्वन्द्व अनभिगातः ततः सेना का अभिघात नहीं।

शीत उन्नादिभिः द्‌विन्द्वैरासनजयात् नाभिभूयते ॥१०॥

शीत उन्ना आदि बिः द्‌वन्द्वै: आसन जयात् न अभिभूयति शीत, उष्ण आदि दण्डों से, आसन जय के कारण, अभिभूत नहीं होता।

Sutra 2.49

तस्मिन्सति श्वासप्रश््वासयो र्गति विच्छेदः प्राणायामः ॥४९॥

स्मिन् सति श् वास स् श्वासकयो गति विच्छेदः प्राणायामः उसमें होने पर श्वास और प्रश्वास की गति का विच्छेद प्राणायाम है।

सति आसनजये बाह्यस्य वायोराचमनं श्वासः। कोष्ठीयस्य वायो निः्सारणं प्रश्वासः। तयो गतितत्छेद उभयाभावः प्राणायामः ॥१०॥

सति आसान जये बायस्य वायोः आचमनं श्वासः कोष्ठीयस्य वायो निःसारणं प्रश्वासः तयो गति विच्छेदः उभय अभावः प्राणायामः आसन जय होने पर बाह्य वायु का आचमन श्वास है। कोशीय वायु का निःसारण प्रश्वास है। उनकी गति का विच्छेद, दोनों का अभाव, प्राणायाम है।

Sutra 2.50

स तु—

स तु वह तो—

बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥५०॥

बाह्य आभ्यन्तर स्तम्भ वृत्तिः देश काल संख्याभिः परिदृष्टः दीर्घ सूक्ष्मः बाह्य, आभ्यन्तर, और स्तम्भ वृत्ति, देश, काल, और संख्या से परिदृष्ट, दीर्घ और सूक्ष्म।

यत्र प्रश्वासपूर्वको गत्यभावः स बाह्यः। यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः। तृतीयः स्तम्भवृत्तिर्यत्रोभयाभावः सकृत्प्रयन्ताद्भवति। यथा तप्ते न्यस्तमुपले जलं सर्वतः सङ्कोचमापद्यते, तथा द्वयोर्युगपद्भवत्यभाव इति। त्रयोऽप्येते देशेन परिदृष्टाः—इयानस्य विषयो देश इति। कालेन परिदृष्टाः क्षणानामियत्तावधारणेनावच्छिन्ना इत्यर्थः। सङ्ख्याभिः परिदृष्टाः—एतावद्भिः श्वासप्रश्वासैः प्रथम उद्घातस्तद्वन्निगृहीतस्यैतावद्भिर्द्वितीय उद्घात एवं तृतीयः। एवं मृदुरेवं मध्य एवं तीव्र इति सङ्ख्यापरिदृष्टः। स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः ॥२.०॥

यत्र प्रश्वास पूर्वकः गति अभावः स बाह्यः जहां प्रश्वास पूर्वक गति का अभाव है, वह बाह्य है। यत्र श्वास पूर्वकः गति अभावः स आभ्यन्तरः जहां श्वास पूर्वक गति का अभाव है, वह आभ्यन्तर है। तृतीयः स्तम्भ वृत्तिः यत्र उभय अभावः सकृत् प्रयन्तात् भवति तृतीय स्तम्भ वृत्ति, जहां दोनों का अभाव एक बार प्रयत्न से होता है। यथा तप्ते न्यस्तम् उपले जलम् सर्वतः सङ्कोचम् आपद्यते तथा द्वयोः युगपत् भवति अभावः इति जैसे तप्त पत्थर पर रखा जल सर्वतः संकोच को प्राप्त करता है, वैसे ही दोनों का युगपत् अभाव होता है। त्रयः अपि एते देशेन परिदृष्टाः इयान् अस्य विषयः देशः इति तीनों भी देश से परिदृष्ट हैं—इसका विषय इतना देश है। कालेन परिदृष्टाः क्षणानाम् इयत्ता अवधारणेन अवच्छिन्नाः इति अर्थः काल से परिदृष्ट, क्षणों की इयत्ता के अवधारण से अवच्छिन्न, ऐसा अर्थ है। सङ्ख्याभिः परिदृष्टाः—एतावद्भिः श्वास प्रश्वासैः प्रथम उद्घातः तत् एव तद्वत् निगृहीतस्य एतावद्भिः द्वितीय यद् एव तृतीयः संख्याओं से परिदृष्ट—इतने श्वास-प्रश्वासों से प्रथम उद्घात, उसी प्रकार निगृहीत के इतनों से द्वितीय, और तृतीय। एवम् मृदुः एवम् मध्यः एवम् तीव्रः इति सङ्ख्या परिदृष्टः इस प्रकार मृदु, मध्य, और तीव्र, संख्या से परिदृष्ट। स खलु अयम् एवम् अभ्यस्तः दीर्घ सूक्ष्मः वह यह इस प्रकार अभ्यास करने वाला दीर्घ और सूक्ष्म है।

Sutra 2.51

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥५१॥

बाह्य आभ्यन्तर विषय आक्षेपी चतुर्थः बाह्य और आभ्यन्तर विषय का आक्षेपी चतुर्थ।

देशकालसङ्ख्याभिर्बाह्यविषयः परिदृष्ट आक्षिप्तः, तथाभ्यन्तरविषयाक्षः परिदृष्ट आक्षिप्तः, उभयथा दीर्घसूक्ष्मः । तत्पूर्वको भूमिजयात्क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः । तृतीयस्तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः । चतुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात्क्रमेण भूमिजयात्

देश काल सङ्ख्याभिः बाह्य विषयः परिदृष्टः आक्षिप्तः देश, काल, और संख्या से बाह्य विषय परिदृष्ट और आकृष्ट है। तथा आभ्यन्तर विषय आक्षः परिदृष्टः आक्षिप्तः तथा आभ्यन्तर विषय आकृष्ट परिदृष्ट और आकृष्ट है। उभयथा दीर्घ सूक्ष्मः दोनों प्रकार से दीर्घ और सूक्ष्म। तत् पूर्वकः भूमि जयात् क्रमेण उभयोः गति अभावः चतुर्थः प्राणायामः तत्पूर्वक भूमि जय से क्रमशः दोनों की गति का अभाव चतुर्थ प्राणायाम है। तृतीयः तु विषय अनालोचितः गति अभावः सकृत् आरब्धः एव देश काल सङ्ख्याभिः परिदृष्टः दीर्घ सूक्ष्मः तृतीय तु विषय का अनालोचन करने वाला गति अभाव, एक बार आरब्ध, देश, काल, और संख्या से परिदृष्ट, दीर्घ और सूक्ष्म। चतुर्थः तु श्वास प्रश्वासयोः विषय अवधारणात् क्रमेण भूमि जयात्चतुर्थ तु श्वास और प्रश्वास के विषय का अवधारण करने से क्रमशः भूमि जय।

Sutra 2.52

ततः क्षीयते प्रकाशावरणम् ॥५२॥

ततः क्षीयते प्रकाश आवरणम् ततः प्रकाश का आवरण क्षीण होता है।

प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म, यत्तदाचक्षते—« महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वमावृत्य तदेवाकार्ये नियुङ्क्ते » इति । तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद्दुर्बलं भवति प्रतिक्षणं च क्षीयते । तथा चोक्तम्—तपो न परं प्राणायामात्ततो विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्य इति ॥५२॥

प्राणायामान् अभ्यस्यतः अस्य योगिनः क्षीयते विवेक ज्ञान आवरणीयम् कर्म प्राणायाम का अभ्यास करने वाले इस योगी का विवेक ज्ञान को आवृत करने वाला कर्म क्षीण होता है। यत् तत् आचक्षते महा मोह मयेन इन्द्र जालेन प्रकाश शीलम् सत्त्वम् आवृत्य तत् एव अकार्ये नियुङ्क्ते इति जो यह कहते हैं—महा मोह मय इन्द्रजाल से प्रकाशशील सत्त्व को आवृत कर वही अकार्य में नियुक्त करता है। तत् अस्य प्रकाश आवरणम् कर्म संसार निबन्धनम् प्राणायाम अभ्यासात् दुर्बलम् भवति प्रतिक्षणम् च क्षीयते उसका यह प्रकाश को आवृत करने वाला कर्म, संसार का निबंधन, प्राणायाम अभ्यास से दुर्बल होता है और प्रतिक्षण क्षीण होता है। तथा च उक्तम् तपः न परम् प्राणायामात् ततः विशुद्धिः मलानाम् दीप्तिः च ज्ञानस्य इतिऐसा कहा गया—प्राणायाम से बढ़कर तप नहीं, ततः मलों की विशुद्धि और ज्ञान की दीप्ति।

Sutra 2.53

किं च,

किम् च और क्या,

धारणासु च योग्यता मनसः ॥५३॥

धारणासु च योग्यता मनसः धारणाओं में भी मन की योग्यता।

प्राणायामाभ्यासादेव प्रच्छर्दनविधारणाभ्यां वा प्राणस्य [यो.सू. १.३५] इति वचनात् ॥५३॥

प्राणायाम अभ्यासात् एव प्रच्छर्दन विधारणाभ्याम् वा प्राणस्य [यो.सू. १.३५] इति वचनात् प्राणायाम अभ्यास से ही, या प्रच्छर्दन और विधारणा से, प्राण का [यो.सू. १.३५] ऐसा वचन है।

Sutra 2.54

स्वस्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥५४॥

स्व स्व विषय असंप्रयोगे चित्तस्य स्वरूप अनुकारः इव इन्द्रियाणाम् प्रत्याहारः अपने-अपने विषयों के असंप्रयोग में चित्त के स्वरूप का अनुकरण करने जैसे इन्द्रियों का प्रत्याहार।

स्वविषयसंप्रयोगाभावे चित्तस्वरूपानुकार इवेति चित्तनिरोधे चित्तवन्निरुद्धानीन्द्रियाणि नेतरेद्रियजयवदुपायान्तरमपेक्षन्ते । यथा मधुकरराजं मक्षिका उत्पतन्तमनूत्पतन्ति, निविशमानमनुनिविशन्ते तथेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्येष प्रत्याहारः ॥५४॥

स्व विषय संप्रयोग अभावे चित्त स्वरूप अनुकारः इव इति चित्त निरोधे चित्तवत् निरुद्धानि इन्द्रियाणि न इतरत् इन्द्रिय जयवत् उपाय अन्तरम् अपेक्षन्ते अपने विषय के संप्रयोग के अभाव में चित्त के स्वरूप का अनुकरण जैसे, चित्त निरोध में चित्त की तरह निरुद्ध इन्द्रियाँ, अन्य इन्द्रिय जय की तरह उपायान्तर की अपेक्षा नहीं करतीं। यथा मधुकर राजम् मक्षिका उत्पतन्तम् अनु उत्पतन्ति निविशमानम् अनु निविशन्ति तथा इन्द्रियाणि चित्त निरोधे निरुद्धानि इति एषः प्रत्याहारः जैसे मधुमक्खी का राजा उड़ता है तो मक्खियाँ अनु उड़ती हैं, बैठता है तो अनु बैठती हैं, वैसे इन्द्रियाँ चित्त निरोध में निरुद्ध होती हैं, यह प्रत्याहार है।

Sutra 2.55

ततः परमा वश्यतेन्द्रियाणाम् ॥५५॥

ततः परमा वश्यता इन्द्रियाणाम् ततः इन्द्रियों की परमा वश्यता।

शब्दादिष्वव्यसनमिन्द्रियजय इति केचित् । सक्तिर्व्यसनं व्यस्यत्येनं श्रेयस इति अविरुद्धा प्रतिपत्तिर्न्याय्या । शब्दादिसम्प्रयोगः स्वेच्छयेति अन्ये । रागद्वेषाभावे सुखदुःखशून्यं शब्दादिज्ञानमिन्द्रियजय इति केचित् । चित्तैकाग्र्यादप्रतिपत्तिरेवेति जैगीषव्यः । ततश्च परमा त्वियं वश्यता यच्चित्तनिरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवत्प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिन इति ॥५५॥

शब्द आदिषु अव्यसनम् इन्द्रिय जयः इति केचित् शब्द आदि में अव्यसन इन्द्रिय जय है, ऐसा कुछ कहते हैं। सक्तिः व्यसनम् व्यस्यति एनम् श्रेयसः इति अविरुद्धा प्रतिपत्तिः न्याय्या सक्ति व्यसन है, जो इसे श्रेयस से विचलित करता है, यह अविरुद्ध प्रतिपत्ति न्याय्य है। शब्द आदि सम्प्रयोगः स्वेच्छया इति अन्ये शब्द आदि का सम्प्रयोग स्वेच्छा से, ऐसा अन्य कहते हैं। राग द्वेष अभावे सुख दुःख शून्यम् शब्द आदि ज्ञानम् इन्द्रिय जयः इति केचित् राग और द्वेष के अभाव में सुख-दुख शून्य शब्द आदि ज्ञान इन्द्रिय जय है, ऐसा कुछ कहते हैं। चित्त एकाग्र्यात् अप्रतिपत्तिः एव इति जैगीषव्यः चित्त की एकाग्र्य से अप्रतिपत्ति ही, ऐसा जैगीषव्य कहता है। ततः च परमा तु इयम् वश्यता यत् चित्त निरोधे निरुद्धानि इन्द्रियानि न इतररत् इन्द्रिय जयवत् प्रयत्न कृतम् उपायमम अपरम् अपेक्षन्ते योगिनः इति तदनन्तर यह परम वश्यता कि चित्त निरोध में निरुद्ध इन्द्रियाँ, अन्य इन्द्रिय जय की तरह प्रयत्न कृत उपायान्तर की अपेक्षा नहीं करतीं, योगी के लिए।