पातञ्जलयोगदर्शनम् व्यासभाष्यसमेतम्
हिन्दी भाषान्तरण सहित।
Yoga Darshana, Yoga Sutras of Patanjali with Vyasa Bhashya (commentary) with Hindi translations
तृतीयः विभूतिपादः ।
उक्तानि पञ्चबहिरङ्गाणि साधनानि । धारणा वक्तव्या—
तृतीयः विभूति पादः उक्तानि पञ्च बहिः अङ्गानि साधनानि धारणा वक्तव्या तृतीय विभूति पाद है। पाँच बाह्य अंगों के साधनों का उल्लेख किया गया। धारणा कहनी है—
देशबन्धश्चित्तस्य धारणा ॥१॥
देश बन्धः चित्तस्य धारणा स्थान का बंधन चित्त का धारणा है।
नाभिचक्रे, हृदयपुण्डरीके, मूर्ध्नि ज्योतिषि, नासिकाग्रे, जिह्वाग्रे, इत्यादिमादिषु देशेषु, बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा ॥१॥
नाभि चक्रे हृदय पुण्डरीके मूर्ध्नि ज्योतिषि नासिका अग्रे जिह्वा अग्रे इत्यादि आदिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्ति मात्रेण बन्धः इति धारणानाभि चक्र, हृदय पुण्डरीक, मूर्ध्नि ज्योतिष, नासिका अग्र, जिह्वा अग्र, इत्यादि देशों में, या बाह्य विषय में, चित्त की वृत्ति मात्र से बंधन धारणा है।
Sutra 3.2
तत्र प्रत्ययैकतानता ध्यानम् ॥२॥
तत्र प्रत्यय एक तानता ध्यानम् वहाँ प्रत्यय की एकतानता ध्यान है।
तस्मिन्देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सदृशः प्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानम् ॥२॥
तस्मिन् देशे ध्येय आलम्बनस्य प्रत्ययस्य एक तानता सदृशः प्रवाहः प्रत्यय अन्तरेण अपरामृष्टः ध्यानम् उस स्थान में ध्येय के आलंबन वाले प्रत्यय की एक तानता, सदृश प्रवाह, अन्य प्रत्यय से अपरामृष्ट, ध्यान है।
Sutra 3.3
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥३॥
तत् एव अर्थ मात्र निर्भासम् स्वरूप शून्यम् इव समाधिः वही अर्थ मात्र का निर्भास, स्वरूप शून्य जैसा, समाधि है।
ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति, ध्येयस्वभावावेशात्तदा समाधिरित्युच्यते ॥३
ध्यानम् एव ध्येय आकार निर्भासम् प्रत्यय आत्मकेन स्वरूपेण शून्यम् इव यदा भवति ध्येय स्वभाव आवेशात् तदा समाधिः इति उच्यते ध्यान ही ध्येय के आकार का निर्भास, प्रत्यय आत्मक स्वरूप से शून्य जैसा, जब होता है, ध्येय स्वभाव के आवेश से, तब समाधि कहा जाता है।
Sutra 3.4
तदेतद्धारणाध्यानसमाधित्रयमेकत्र संयमः—
तत् एतत् धारणा ध्यान समाधि त्रयम् एकत्र संयमः वह यह धारणा, ध्यान, और समाधि का त्रय एकत्र संयम है—
त्रयमेकत्र संयमः ॥४॥
त्रयम् एकत्र संयमः त्रय एकत्र संयम है।
एकविषयाणि त्रीणि साधनानि संयम इत्युच्यते । तदस्य त्रयस्य तान्त्रिकी परिभाषा संयम इति ॥४॥
एक विषयाणि त्रीणि साधनानि संयमः इति उच्यते तत् अस्य त्रयस्य तान्त्रिकी परिभाषा संयमः इति एक विषय पर तीन साधन संयम कहलाते हैं। इस त्रय की तान्त्रिकी परिभाषा संयम है।
Sutra 3.5
तज्जयात्प्रज्ञालोकः ॥५॥
तत् जयात् प्रज्ञा आलोकः उस जय से प्रज्ञा का आलोक।
तस्य संयमस्य जयात्समाधिप्रज्ञाया भवत्यालोकः । यथा यथा संयमः स्थिरपदो भवति, तथा तथा समाधिप्रज्ञा विशारदी भवति ॥५॥
तस्य संयमस्य जयात् समाधि प्रज्ञायाः भवति आलोकः उस संयम के जय से समाधि प्रज्ञा का आलोक होता है। यथा यथा संयमः स्थिर पदः भवति तथा तथा समाधि प्रज्ञा विशारदी भवति जैसे-जैसे संयम स्थिरपद होता है, वैसे-वैसे समाधि प्रज्ञा विशारदी होती है।
Sutra 3.6
तस्य भूमिषु विनियोगः ॥६॥
तस्य भूमिषु विनियोगः उसका भूमियों में विनियोग।
तस्य संयमस्य जितभूमेर्यानन्तरा भूमिस्तत्र विनियोगः । न ह्यजिताधरभूमिरनन्तरभूमिं विलङ्घ्य प्रान्तभूमिषु संयमं लभते । तदभावाच्च कुतस्तस्य प्रज्ञालोकः ? ईश्वरप्रसादाज्जितोत्तरभूमिकस्य च नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः । कस्मात्? तदर्थस्यान्यत एवावगतत्वात् । भूमेरस्या इयमनन्तरा भूमिरित्यत्र योग एवोपाध्यायः । कथं ? एवं ह्युक्तम्— योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्तते । योऽप्रमत्तस्तु योगेन स योगे रमते चिरम् ॥ इति ॥६॥
तस्य संयमस्य जित भूमेः या अनन्तरा भूमिः तत्र विनियोगः उस संयम का जित भूमि में जो अनन्तर भूमि है, वहाँ विनियोग है। न हि अजित अधर भूमिः अनन्तर भूमिम् विलङ्घ्य प्रान्त भूमिषु संयमम् लभते निश्चय ही अजित अधर भूमि अनन्तर भूमि को लाँघकर प्रान्त भूमियों में संयम प्राप्त नहीं करता। तत् अभावात् च कुतः तस्य प्रज्ञा आलोकः उसके अभाव से उस प्रज्ञा का आलोक कहाँ से? ईश्वर प्रसादात् जित उत्तर भूमिकस्य च न अधर भूमिषु पर चित्त ज्ञान आदिषु संयमः युक्तः ईश्वर प्रसाद से जित उत्तर भूमि वाले का अधर भूमियों में पर चित्त ज्ञान आदि में संयम युक्त नहीं। कस्मात् तत् अर्थस्य अन्यतः एव अवगतत्वात् क्यों? क्योंकि उस अर्थ का अन्यत्र से ही अवगत होने से। भूमेः अस्याः इयम् अनन्तरा भूमिः इति अत्र योगः एव उपाध्यायः इस भूमि की यह अनन्तर भूमि है, इसमें योग ही उपाध्याय है। कथम् एवम् हि उक्तम् योगेन योगः ज्ञातव्यः योगः योगात् प्रवर्तते यः अप्रमत्तः तु योगेन स योगे रमति चिरम् इति कैसे? ऐसा कहा गया—योग से योग जाना जाता है, योग से योग प्रवर्तित होता है, जो अप्रमत्त है वह योग से योग में चिरकाल रमता है।
Sutra 3.7
त्रयमन्तरङ्गं पूर्वेभ्यः ॥७॥
त्रयम् अन्तरङ्गम् पूर्वेभ्यः त्रय अन्तरंग है पूर्व वालों से।
तदेतद्धारणाध्यानसमाधित्रयमन्तरङ्गं सम्प्रज्ञातस्य समाधेः पूर्वेभ्यो यमादिभ्यः पञ्चभ्यः साधनेभ्यः इति ॥७॥
तत् एतत् धारणा ध्यान समाधि त्रयम् अन्तरङ्गम् सम्प्रज्ञातस्य समाधेः पूर्वेभ्यः यम आदिभ्यः पञ्चभ्यः साधनेभ्यः इति वह यह धारणा, ध्यान, और समाधि का त्रय सम्प्रज्ञात समाधि का अन्तरंग है, यम आदि पाँच साधनों से।
Sutra 3.8
तदपि बहिरङ्गं निर्बीजस्य ॥८॥
तत् अपि बहिरङ्गम् निर्बीजस्य वह भी निर्बीज का बहिरंग है।
तदप्यन्तरङ्गं साधनत्रयं निर्बीजस्य योगस्य बहिरङ्गं भवति । कस्मात्? तदभावे भावादिति ॥८॥
तत् अपि अन्तरङ्गम् साधन त्रयम् निर्बीजस्य योगस्य बहिरङ्गम् भवति वह भी अन्तरंग साधन त्रय निर्बीज योग का बहिरंग होता है। कस्मात् तत् अभावे भावात् इति क्यों? उसके अभाव में भाव होने से।
Sutra 3.9
अथ निरोधचित्तक्षणेषु चलं गुणवृत्तमिति कीदृशस्तदा चित्तपरिणामः ?
अथ निरोध चित्त क्षणेषु चलम् गुण वृत्तम् इति कीदृशः तदा चित्त परिणामः अब निरोध चित्त के क्षणों में गुण वृत्ति का चलन, तब चित्त परिणाम कैसा है?
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥९॥
व्युत्थान निरोध संस्कारयोः अभिभव प्रादुर्भावौ निरोध क्षण चित्त अन्वयः निरोध परिणामः व्युत्थान और निरोध संस्कारों का अभिभव और प्रादुर्भाव, निरोध क्षण चित्त का अन्वय, निरोध परिणाम है।
व्युत्थानसंस्काराश्चित्तधर्मा न ते प्रत्ययात्मका इति प्रत्ययनिरोधे न निरुद्धाः । नोरोधसंस्कारा अपि चित्तधर्माः, तयोरभिभवप्रादुर्भावौ । व्युत्थानसंस्कारा हीयन्ते, निरोधसंस्कारा आधीयन्ते । निरोधक्षणं चित्तमन्वेति । तदेकस्य चित्तस्य प्रतिक्षणमिदं संस्कारान्यथात्वं निरोधपरिणामः । तदा संस्कारशेषं चित्तमिति निरोधसमाधौ व्याख्यातम् ॥९॥
व्युत्थान संस्काराः चित्त धर्माः न ते प्रत्यय आत्मकाः इति प्रत्यय निरोधे न निरुद्धाः व्युत्थान संस्कार चित्त के धर्म हैं, वे प्रत्यय आत्मक नहीं, इसीलिए प्रत्यय निरोध में निरुद्ध नहीं होते। निरोध संस्काराः अपि चित्त धर्माः तयोर् अभिभव प्रादुर्भावौ निरोध संस्कार भी चित्त के धर्म हैं, उन दोनों का अभिभव और प्रादुर्भाव। व्युत्थान संस्काराः हीयन्ते निरोध संस्काराः आधीयन्ते व्युत्थान संस्कार ह्रास होते हैं, निरोध संस्कार आधृत होते हैं। निरोध क्षणम् चित्तम् अन्वेति निरोध क्षण चित्त का अन्वय करता है। तत् एकस्य चित्तस्य प्रतिक्षणम् इदम् संस्कार अन्यथात्वम् निरोध परिणामः वह एक चित्त का प्रतिक्षण यह संस्कार का अन्यथात्व निरोध परिणाम है। तदा संस्कार शेषम् चित्तम् इति निरोध समाधौ व्याख्यातम् तब संस्कार शेष चित्त, ऐसा निरोध समाधि में व्याख्यात है।
तस्य प्रशान्तवाहिता संस्कारात् ॥१०॥
तस्य प्रशान्त वाहिता संस्कारात् उसकी प्रशान्त वाहिता संस्कार से।
निरोधसंस्कारान्निरोधसंस्काराभ्यासपाटवापेक्षा प्रशान्तवाहिता चित्तस्य भवति । तत्संस्कारमान्द्ये व्युत्थानधर्मिणा संस्कारेण निरोधधर्मः संस्कारोऽभिभूयत इति ॥१०॥
निरोध संस्कारात् निरोध संस्कार अभ्यास पाटव अपेक्षा प्रशान्त वाहिता चित्तस्य भवति निरोध संस्कार से, निरोध संस्कार अभ्यास की कुशलता की अपेक्षा, चित्त की प्रशान्त वाहिता होती है। तत् संस्कार मान्द्ये व्युत्थान धर्मिणा संस्कारेण निरोध धर्मः संस्कारः अभिभूयते इति उस संस्कार के मन्द होने पर व्युत्थान धर्म वाले संस्कार से निरोध धर्म का संस्कार अभिभूत होता है।
Sutra 3.11
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥११॥
सर्वार्थता एकाग्रतयोः क्षय उदयौ चित्तस्य समाधि परिणामः सर्वार्थता और एकाग्रता का क्षय और उदय चित्त का समाधि परिणाम है।
सर्वार्थता चित्तधर्मः । एकाग्रतापि चित्तधर्मः । सर्वार्थतायाः क्षयस्तिरोभाव इत्यर्थः । एकाग्रताया उदय आविर्भाव इत्यर्थः । तयोर्धर्मित्वेनानुगतं चित्तम् । तदिदं चित्तमपायोपजननयोः स्वात्मभूतयोर्धर्मयोरनुगतं समाधीयते, स चित्तस्य समाधिपरिणामः ॥११॥
सर्वार्थता चित्त धर्मः सर्वार्थता चित्त का धर्म है। एकाग्रता अपि चित्त धर्मः एकाग्रता भी चित्त का धर्म है। सर्वार्थतायाः क्षयः तिरोभावः इति अर्थःसर्वार्थता का क्षय तिरोभाव है, ऐसा अर्थ है। एकाग्रतायाः उदयः आविर्भावः इति अर्थः एकाग्रता का उदय आविर्भाव है, ऐसा अर्थ है। तयोः धर्मित्वेन अनुगतम् चित्तम् उन दोनों के धर्मित्व से अनुगत चित्त है। तत् इदम् चित्तम् अपाय उपजननयोः स्व आत्म भूतयोः धर्मयोः अनुगतम् समाधीयते स चित्तस्य समाधि परिणामः वह यह चित्त अपाय और उपजनन के स्व आत्म भूत धर्मों से अनुगत होकर समाधित होता है, वह चित्त का समाधि परिणाम है।
Sutra 3.12
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥१२॥
ततः पुनः शान्त उदितौ तुल्य प्रत्ययौ चित्तस्य एकाग्रता परिणामः ततः पुनः शान्त और उदित तुल्य प्रत्यय चित्त का एकाग्रता परिणाम है।
समाहितचित्तस्य मूर्ण्यप्रत्ययः शान्तः उत्तरस्तत्सदृशः उदितः । समाहितचित्तमुभयोरनुगतं पुनस्तथैवासमाधिभ्रंशात् । स खल्वयं धर्मिणः चित्तस्यैकाग्रतापरिणामः ॥१२॥
समाहित चित्तस्य मूर्व प्रत्ययाये शान्तः उत्तरः तत् सदृशः उदितः समाहित चित्त का पूर्व प्रत्यय शान्त है, उत्तर तत्सदृश उदित है। समाहित चित्तम् उभयोः अननुगतम् पुनः तथा एव असमाधि भ्रंशात् समाहित चित्त दोनों का अनुगत है, पुनः वैसे ही असमाधि भ्रंश से। स खल्व अयम् धर्मिनः चित्तस्य एकाग्रता परिणामः वह यह धर्मी चित्त का एकाग्रता परिणाम है।
Sutra 3.13
एतेन भूतन्द्रियेषु धर्मलक्षणावस्थापरिणामाः व्याख्याताः ॥१३॥
एतेन भूत इन्द्रियेषु धर्म लक्षण अवस्थ परिणामाः व्याख्याताः इससे भूत और इन्द्रियों में धर्म, लक्षण, और अवस्था परिणाम व्याख्यात हैं।
**एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः । तत्र व्युत्थाननिरोधयोःधर्मयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः । लक्षणपरिणामश्च निरोधस्त्रिलक्षणस्त्रिभिरध्वभिर्युक्तः । स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनन्तिक्रान्तो वर्तमानं लक्षणं प्रतिपन्नो, यत्रास्य स्वरूपेणाभिव्यक्तिः। एषोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः । तथा व्युत्थानं त्रिलक्षणं तीर्भिरध्वभिर्युक्तं वर्तमानं लक्षणं हित्वा धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्नम्। यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः, एषोऽस्य द्वितीयोऽध्वा। न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तमिति । एवं पुनर्निरोध एवं पुनर्व्युत्थानमिति तथावस्थापरिणामः, तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थानसंस्कारा इति । एष धर्माणामवस्थापरिणामः । तत्र धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानामप्यवस्थाभिः परिणाम इति। एवम् धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणमपि गुणवृत्तमवतिष्ठते। चलं च गुणवृत्तम्। गुणस्वाभाव्यं तु प्रवृत्तिकारणमुक्तं गुणानामिति। एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात्त्रिविधः परिणामो वेदितव्यः। परमार्थतस्त्वेक एव परिणामः धर्मिस्वरूपमात्रो हि धर्मो धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति। तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्वतीतानागतवर्तमानेषु भावान्यथात्वं भवति न तु द्रव्यान्यथात्वम्। यथा सुवर्णभाजनस्य भित्त्वाऽन्यथाक्रियाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वमिति। अपर आह धर्मानभ्यधिको धर्मी पूर्व तत्त्वानतिक्रमा पूर्वापरावस्थाभेदमनुपतितः कौटस्थ्येन विपरिवर्तेत यद्यन्वयी स्यादिति। अयमदोषः। कस्मात्? एकान्ततानभ्युपगमात्। तदेतत्त्रैलोक्यं व्यक्तेरपैति। कस्मात्? नित्यप्रतिषेधात्। अपेतमप्यस्ति विनाशप्रतिषेधात्। संसर्गाच्चास्य सौक्ष्म्यम्। सौक्ष्म्याच्चानुपलब्धिः इति। लक्षणपरिणामो धर्मः अध्वसु वर्तमानः अतीतोऽतीतलक्षणयुक्तः अनागतवर्तमानाभ्यां लक्षणाभ्यामवियुक्तः। तथा वर्तमानः अनागतलक्षणयुक्तः वर्तमानातीताभ्यां लक्षणाभ्यामवियुक्तः। तथा वर्तमानः वर्तमानलक्षणयुक्तः अतीतानागताभ्यां लक्षणाभ्यामवियुक्तः। इति। यथा पुरुषः एकस्यां स्त्रियं रक्तः न शेषासु विरक्तो भवति इति।
एतेन पूर्वोक्तेन चित्त परिणामेन धर्म लक्षण अवस्था रूपेण भूत इन्द्रियेषु धर्म परिणामः लक्षण परिणामः अवस्था परिणामः च उक्तः वेदितव्यःइससे पहले वर्णित चित्त परिणाम से, धर्म, लक्षण, और अवस्था रूप में, भूत और इन्द्रियों में धर्म परिणाम, लक्षण परिणाम, और अवस्था परिणाम कहा और समझना चाहिए। तत्र व्युत्थान निरोधयोः धर्मयोः अभिभव प्रादुर्भावौ धर्मिणि धर्म परिणामः वहाँ व्युत्थान और निरोध के धर्मों का अभिभव और प्रादुर्भाव धर्मी में धर्म परिणाम है। लक्षण परिणामः च निरोधः त्रिल्लक्षणः त्रिभिः अध्वभिः युक्तः लक्षण परिणाम निरोध है, तीन लक्षणों वाला, तीन अध्वनों से युक्त। स खलु अनागत लक्षणम् अध्वानमं प्रथमम् हित्वा धर्मत्व वान् अन्तिक्रान्तः वर्तमानम् लक्षणम् प्रतिपन्नः, यत्र अस्य स्वरूपेण अभिव्यक्तिः वह निश्चय ही अनागत लक्षण अध्व को पहले छोड़कर धर्मत्व को अनतिक्रान्त, वर्तमान लक्षण को प्राप्त करता है, जहाँ इसका स्वरूप से अभिव्यक्ति होती है। एषः अस्य द्वितीयः अध्वा यह इसका दूसरा अध्वा है। न च अतीत अनागताभ्यां लक्षणाभ्यां वियुक्तःऔर अतीत और अनागत लक्षणों से वियुक्त नहीं है। तथा व्युत्थानम् त्रिल्लक्षणं तीर्भिः अध्वभिः युक्तं वर्तमानम् लक्षणम् हित्वा धर्मत्व वात् अनतिक्रान्तम् अतीत लक्षणम् प्रतिपन्नम् येतथा व्य्युना त्रिलक्षण, तीन अध्वनों से युक्त, वर्तमान लक्षण को छोड़कर धर्मव से अनतिक्रान्त, अतीत लक्षण को प्राप्त करता है। यत्र अस्य स्वरूप अभिव्यक्तौ सत्यं व्यापारः, एषः अस्य द्वितीयः अध्वा जहाँ इसके स्वरूप की अभिव्यक्ति में व्यापार है, यह इसका दूसरा अध्वा है। न च अतीत अनागताभ्यां लक्षणाभ्यां वियुक्तम् इति और अतीत और अनागत लक्षणों से वियुक्त नहीं। एवं पुनः निरोधः एवम् पुनः व्युत्थानम् इति तथवस्था अवस्थ परिणामः इस प्रकार फिर निरोध, फिर व्युत्थान, यह अवस्था परिणाम है। तत्रा निरोध क्षणकेषु निरोध संस्काराः बलवन्तः भवन्ति दुर्बलाः व्युत्थान संस्काराः इति वहाँ निरोध क्षणों में निरोध संस्कार बलवान होते हैं, व्युत्थान संस्कार दुर्बल। एष धर्मण् अवाम् अवस्था परिणामः यह धर्मों का अवस्था परिणाम है। तत्र धर्मिनः धर्मैः स परिणामः धर्मणां त्र्यध्वनं लक्षणैः स परिणामः लक्षणण् अम् अवि अव्यस्थ्या परिणामः इति वहाँ धर्मी के धर्मों से परिणाम, धर्मों का तीन अध्वनों के लक्षणों से परिणाम, लक्षणों का अवस्थाओं से परिणाम। एवं धर्म लक्षण अवस्थ्य परिणामैः शून्यं न क्षणमं अपि गुण वृत्तमं अवतिष्ठते इस प्रकार धर्म, लक्षण, और अवस्था परिणामों से गुण वृत्ति एक क्षण भी शून्य नहीं रहती। चलं च गुण वृत्तमम् और गुण वृत्ति चलता है। गुण स्वाभाव्यं तु प्रवृत्ति कारणम् उक्तं गुणानाम् इति गुण स्वाभाव्य प्रवृत्ति का कारण कहा गया गुणों का। एतेन भूत इन्द्रियेषु धर्म धर्मि भेदात् त्रिविधः परिणामः वेदितव्यः इससे भूत और इन्द्रियों में धर्म और धर्मी के भेद से त्रिविध परिणाम समझना चाहिए। परमार्थतः तु एकः एव परिणामः धर्मि स्वरूप मात्रः हि धर्मः धर्मि विक्रिया एव एषा धर्म द्वारा प्रपञ्च्यति इतिपरमार्थ से एक ही परिणाम है, धर्मी स्वरूप मात्र ही धर्म है, यह धर्मी की विक्रिया ही है जो धर्म के द्वार से प्रपञ्चित होती है। तत्र धर्मस्य धर्मिणी वर्तमानस्य एव अध्वस्व तीति अनागत वर्तमानेषु भाव अन्यथात्वं भवति न तु द्रव्य अन्यथात्वम् वहाँ धर्म का धर्मी में वर्तमान का ही अतीत, अनागत, वर्तमान में भावान्यता होती है, द्रव्य की नहीं। यथा सुवर्ण भाजनस्य भित्वा अन्यथा क्रिया माणस्य भाव यथ् अन्यथात्वं भवति न सुवर्ण अन्यथात्व म् इति जैसे सुवर्ण के पात्र को तोड़कर अन्यथा करने से भाव का अन्यथात्व होता है, न कि सुवर्ण का। अपरः आह धर्मान् अभ्यधिकः धर्मी नर्व तत्त्वान् तिक्रमा त्व पूर्वापर अवस्था भेदम् अनुपतितः कौटस्थ्येन विपरिवर्तेत यद् यदि अन्वयी स्याद् इति दूसरा कहता है—धर्म से अधिक धर्मी, पूर्व तत्त्व को न लांघता, पूर्व और पर अवस्था भेद का अनुसरण, कौटस्थ्य से परिवर्तित होता यदि अन्वयी हो। अयम् दोषः न कस्मात् एकान्तता न अभ्युपगमात्यह दोष नहीं, क्योंकि एकान्तता का अभ्युपगम नहीं। तत् एतत् त्रैलोक्यं व्यक्तेः अपैति कस्मात् नित्य प्रतिषेधात् वह यह त्रैलोक्य व्यक्त से हटता है, क्योंकि नित्य का प्रतिषेध है। अपेतम् अपि अस्ति विनाश प्रतिषेधात् हटने पर भी है, विनाश के प्रतिषेध से। संसर्गात् च अस्य सौक्ष्म्यम् सौक्ष्म्याच् च अनुपलब्धिः इति संसर्ग से इसका सूक्ष्मता, और सूक्ष्मता से अनुपलब्धि। लक्षण परिणामः धर्मः अध्वसु वर्तमानः अतीतः अतीत लक्षण युक्तः अनागत वर्तमान अभ्यां लक्षणच्छायाम् अवियुक्तः लक्षण परिणाम धर्म है, अध्वनों में वर्तमान, अतीत, अतीत लक्षण युक्त, अनागत और वर्तमान लक्षणों से अवियुक्त। तथा वर्तमानः अनागत लक्षण युक्तः वर्तमान अतीत अभ्यां लक्षण च्छायाम् अवियुक्तः वैसे वर्तमान, अनागत लक्षण युक्त, वर्तमान और अतीत लक्षणों से अवियुक्त। तथा वर्तमानः वर्तमान लक्षण युक्तः अतीत अनागत च्छायाम् अवियुक्त इति वैसे वर्तमान, वर्तमान लक्षण युक्त, अतीत और अनागत लक्षणों से अवियुक्त। यथा पुरुषः एकस्यां यां म् रक्तः न शेष्टा सुविरक्तः भवति इति जैसे पुरुष एक स्त्री में रक्त है, शेष में विरक्त नहीं होता।
Sutra 3.14
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥
शान्त उदित अव्यपद्य धर्म शक्तिः अन्वयी धर्मी शांत, उदित, और अव्यपद्येश्य धर्मों का अनुसारी धर्मी।
योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः । स च फलप्रसवभेदानुमितसद्भाव एकस्यान्योऽन्यश्च परिदृष्टः । तत्र वर्तमानः स्वव्यापारमनुभवन्धर्मो धर्मानतरेभ्यः शान्तेभ्यश्चाव्यपदेशेभ्यश्च भिद्यते । यदा तु सामान्येन समन्वागतो भवति, तदा धर्मिस्वरूपमात्रत्वात्कोऽसौ केन भिद्यते ? तत्र त्रयः खलु धर्मिणो धर्माः शान्ता उदिता अव्यपदेश्याश्चेति । तत्र शान्ता ये कृत्वा व्यापारानुपरताः । सव्यापारा उदिताः । ते चानागतस्य लक्षणस्य समनन्तराः । वर्तमानस्यानन्तरा अतीताः । किमर्थमतीतस्यानन्तरा न भवन्ति वर्तमानाः ? पूर्वपश्चिमताया अभावात्। यथानागतवर्तमानयोः पूर्वपश्चिमता नैवमतीतस्य । तस्मान्नातीतस्यास्ति समनन्तरः । तदनागत एव समनन्तरो भवति वर्तमानस्य । अथाव्यपदेश्याः के ? सर्वं सर्वात्मकमित्यति । यथोक्तं जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टं, तत्था स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेष्वति । ह्यं वं जन्मानुच्छेदेन सर्वं सर्वात्मकमति। देशकालाकारनिमित्तासम्वन्धान्न खलु समानकालमात्मनामभिव्यक्तिरति । य एतेष्वभिव्यक्तानभिव्यक्तेषु धर्मेष्वनुपाती सामान्यविशेषात्मा सोऽन्वयी धर्मी । यस्य तु धर्ममात्रमेवेदं निरन्वयं तस्य भोगाभावः । कस्मात्? अन्येन विज्ञानेन कृतस्य कर्मणोऽन्यत्कथं भोकृत्वेनाधिक्रियेत ? तत्स्मृत्यभावश्च नान्यदृष्टस्य स्मरणमन्यस्यास्तीति । वस्तुप्रत्यभिज्ञानाच्च स्थितोऽन्वयी धर्मी यो धर्मान्यथात्वमभ्युपगतः प्रत्यभिज्ञायते । तस्मान्नेदं धर्ममात्रं निरन्वयमित्यति ॥१४॥
योग्यता यच्छछेदना धर्मिणीः शक्ति एव धर्मः योग्यता से अवच्छेदित धर्मी की शक्ति ही धर्म है। स च फल प्रसव भेदान् उमित सत् भावः एकस्य अन्यः अन्यः च परिदृष्टः वह फल प्रसव के भेद से अनुमित सत्य भाव, एक का अन्य और दूसरा परिदृश्य है। तत्र वर्तमानः स्व व्यापारम् अनुभवन् धर्मः धर्मान् तररेभ्यः शांतेभ्यः च अव्यपदेश्येभ्यः च भिद्यते वहाँ वर्तमान स्व व्यापार का अनुभव करता हुआ धर्म, अन्य शांत और अव्यपद्येश्य धर्मों से भिन्न होता है। यदा तु सामान्येन समन्वागतः भवति, तदा धर्मी स्वरूप मात्र त्वात् कोः सौ केन भिद्यते जब सामान्य से समन्वित होता है, तब धर्मी स्वरूप मात्र होने से वह कौन है और किससे भिन्न होता है? तत्र त्रयः खलु धर्मिणीः धर्माः शान्ताः उदिताः अव्यपदेश्याः च इति वहाँ तीन धर्मी के धर्म हैं—शांत, उदित, और अव्यपदेश्य। तत्र शान्ताः ये कृत्वा व्यापारान् उपरताः वहाँ शांत वे हैं जो व्यापार कर उपरत हो गए। स व्यापारा उदिताःव्यापार युक्त उदित हैं। ते च अनागतस्य लक्षणस्य समनन्तराः वे अनागत लक्षण के समनन्तर हैं। वर्तमानस्य अन्तराः अतीताः वर्तमान के अनन्तर अतीत हैं। किम् अर्थम् अतीतस्य अन्तराः न भवन्ति वर्तमानाः क्यों अतीत के अनन्तर वर्तमान नहीं होते? पूर्व पश्चिम तायाः अभावात् पूर्व—पश्चिमता के अभाव से। यथा अनागत वर्तमानयोः पूर्व पश्चिमता न एवम् अतीतस्य जैसे अनागत और वर्तमान में पूर्व—पश्चिमता है, वैसे अतीत में नहीं। तस्मात् न अतीतस्य अस्ति समनन्तरः इसलिए अतीत का समनन्तर नहीं है। तद् अनागतः एव समनन्तरः भवति वर्तमानस्य अनागत ही वर्तमान का समनन्तर होता है। अथ अव्यपदेश्याः के अव्यपदेश्य कौन से हैं? सर्वं सर्वात्मकं इति सर्वं सर्वात्मक है। यथा उक्तं जल भूम्योः पारिणामिकं रस आदि वैश्वरूप्यं स्थावरेषु दृष्टं, तथा तस्थ वावरराणां जंगमेषु जंगमानां स्थावरेष्व इति जैसे कहा—जल और भूमि का पारिणामिक रस आदि वैश्वरूप्य स्थावरों में दृष्ट है, वैसे स्थावरों का जंगमों में और जंगमों का स्थावरों में। एवं ह्यं जन्मात् अनुच्छेदेन सर्वं सर्वात्मकं मति इस प्रकार जन्म से अनुच्छेद के साथ सर्वं सर्वात्मक है। देश काल आकार निमित्त असंबंधात् न खलु समकाल आत्मनाम् अभिव्यक्ति इति देश, काल, आकार, और निमित्त के असंबंध से समकाल में आत्माओं की अभिव्यक्ति नहीं होती। यः एतेषु अभिव्यक्त्य अनभिव्यक्तेषु धर्मस्य अनुपाती सामान्य विशेष आत्मा सः अन्वयी धर्मी जो अभिव्यक्त और अनभिव्यक्त धर्मों में अनुपाती सामान्य और विशेष आत्मा है, वह अन्वयी धर्मी है। यस्य तु धर्म मातरमः एव इदं निरन्व्यं तस्य भोग अभावः जिसका केवल धर्ममात्र है, वह निरन्व्यं, उसका भोग से अभाव है। कस्मात् अन्येन विज्ञानेन कृतस्य कर्मणः अन्यत् कथं भोकृत्वेन अधिक्रियेत क्यों? अन्य के विज्ञान से कृत कर्म का अन्य कैसे भोक्तृत्व से अधिकृत हो? तत् स्मृति अभावः च न अन्य दृष्टस्य स्मरणम् अन्यस्य अस्ति इति उस स्मृति का अभाव है, अन्य ने जो नहीं देखा, उसका स्मरण अन्य का नहीं है। वस्तु प्रत्यभिज्ञानात् च स्थितः अन्वयी धर्मी यः धर्म अन्यथात्वम् अभ्युपगतः प्रत्यभिज्ञायति वस्तु की प्रत्यभिज्ञा से सिद्ध अन्वयी धर्मी, जो धर्म का अन्यथात्व स्वीकार करता है, प्रत्यभिज्ञान होता है। तस्मात् न इदं धर्म मातरं निरन्वयं इति इसलिए यह केवल धर्म नहीं, निरन्वयं नहीं है।
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥१५॥
क्रम अन्यत्वं परिणाम अन्यत्वे हेतुः क्रम का अन्यत्व परिणाम के अन्यत्व का हेतु है।
एकस्य धर्मिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर्भवतीति । तद्यथा—चूर्णमृत्, पिण्डमृत्, घटमृत्, कणमृदिति च क्रमः । यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः । पिण्डः प्रच्यवते घट उपजायति इति धर्मपरिणामक्रमः । लक्षणपरिणामक्रमो घटस्यानागतभावाद्वर्तमानभावक्रमः । तथा पिण्डस्य वर्तमानभावादतीतभावक्रमः । नातीतस्यास्ति क्रमः । कस्मात्? पूर्वपरतायां सत्यां समनन्तरत्वम् । सा तु नास्त्यतीतस्य । तस्माद्द्वयोरेव लक्षणयोः क्रमः । तथावस्थापरिणामक्रमोऽपि । घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते । सा च क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिमापद्यति इति । धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति । त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः । धर्मोऽपि धर्मी भवत्यन्यधर्मस्वरूपापेक्षयेति । यदा तु परमार्थतो धर्मिण्यभेदोपचारस्तद्द्वारेण स एवाभिधीयते धर्मस्तदायमेकत्वेनैव क्रमः प्रत्यवभासते । चित्तस्य द्वये धर्माः परिदृष्टाश्चापरिदृष्टाश्च । तत्र प्रत्ययात्मकाः परिदृष्टाः । वस्तुमात्रात्मकाः अपरिदृष्टाः । ते च सप्तैव भवत्यनुमानेन प्रापितवस्तुमात्रसद्भावाः । निरोधधर्मसंस्काराः परिणामोऽथ जीवनम् । चेष्टा शक्तिश्च चित्तस्य धर्मा दर्शनवर्जिताः ॥ इति ॥१५॥
एकस्य धर्मिणः एकः एव परिणामः इति प्रसक्ते क्रम अन्यत्वं परिणाम अन्यत्वे हेतुः भवति इति एक धर्मी का एक ही परिणाम होने पर क्रम का अन्यत्व परिणाम के अन्यत्व का हेतु होता है। तद् यथा चूर्ण मृत् पिण्ड मृत् घट मृत् कण मृत् इति च क्रमः जैसे चूर्ण मृत्, पिण्ड मृत्, घट मृत्, कण मृत्, यह क्रम है। यः यस्य धर्मस्य समनन्तरः धर्मः स तस्य क्रमः जो जिस धर्म का समनन्तर धर्म है, वह उसका क्रम है। पिण्डः प्रच्यवते घटः उपजायति इति धर्म परिणाम क्रमः पिण्ड नष्ट होता है, घट उत्पन्न होता है, यह धर्म परिणाम क्रम है। लक्षण परिणाम क्रमः घटस्य अनागत भावात् वर्तमान भाव क्रमः लक्षण परिणाम क्रम—घट का अनागत भाव से वर्तमान भाव क्रम। तथा पिण्डस्य वर्तमान भावात् अतीत भाव क्रमः वैसे पिण्ड का वर्तमान भाव से अतीत भाव क्रम। न अतीतस्य अस्ति क्रमः अतीत का क्रम नहीं है। कस्मात् पूर्व पर तायां सत्यां समनन्तरत्वम् क्यों? पूर्व और पर की स्थिति में समनन्तरत्व है। सा तु न अस्ति अतीतस्य वह अतीत में नहीं है। तस्मात् द्वयोः एव लक्षणयोः क्रमः इसलिए केवल दो लक्षणों का क्रम है। तथा अवस्था परिणाम क्रमः अपि वैसे अवस्था परिणाम क्रम भी। घटस्य अभिनवस्य प्रान्ते पुराणता दृश्यते नवीन घट के अंत में पुराणता दिखाई देती है। सा च क्षण परम्परा अनुपातिना क्रमेण अभिव्यज्यमाना परां व्यक्तिम् आपद्यति इति वह क्षण परम्परा के अनुपात से क्रम में अभिव्यक्त होकर परम व्यक्तिम् प्राप्त करती है। धर्म लक्षण अभ्यां च विशिष्टः अयं तृतीयः परिणामः इति धर्म और लक्षण से विशिष्ट यह तृतीय परिणाम है। त एते क्रमाः धर्म धर्मि भेदे सति प्रतिलब्ध स्वरूपाः वे क्रम धर्म और धर्मी के भेद में अपने स्वरूप को प्राप्त करते हैं। धर्मः अपि धर्मी भवति अन्य धर्म स्वरूप अपेक्षया इति धर्म भी अन्य धर्म स्वरूप की अपेक्षा से धर्मी होता है। यदा तु परमार्थतः धर्मिणि अभेद उपचारः तत् द्वारा स एव अभिधीयते धर्मः तदा अयं एकत्वेन एव क्रमः प्रत्यवभासति जब परमार्थ से धर्मी में अभेद उपचार होता है, तब उसके द्वारा वही धर्म कहा जाता है, तब यह एकत्व से ही क्रम प्रत्यवभासित होता है। चित्तस्य द्वये धर्माः परिदृष्टाः च अपरिदृष्टाः च चित्त के दो धर्म हैं—परिदृश्य और अपरिदृश्य। तत्र प्रत्यय आत्मकाः परिदृष्टाः वहाँ प्रत्यय आत्मक परिदृश्य हैं। वस्तु मात्र आत्मकाः अपरिदृष्टाः वस्तु मात्र आत्मक अपरिदृश्य हैं। ते च सप्त एव भवति अनुमानेन प्रापित वस्तु मात्र सत् भावाः वे सात ही हैं, अनुमान से प्राप्त वस्तु मात्र सत्य भाव वाले। निरोध धर्म संस्काराः परिणामः अथ जीवनम् चेष्टा शक्तिः च चित्तस्य धर्माः दर्शन वर्जिताः इति निरोध, धर्म, संस्कार, परिणाम, जीवन, चेष्टा, और शक्ति चित्त के धर्म हैं, दर्शन से रहित।
Sutra 3.16
अतो योगेन उपात्तसर्वसाधनस्य बुभुत्सितार्थप्रतिपत्तये संयमस्य विषय उपक्षिप्यते—
अतः योगेन उपात्त सर्व साधनस्य बुभुत्सित अर्थ प्रतिपत्तये संयमस्य विषयः उपक्षिप्यते इसलिए योग द्वारा प्राप्त सभी साधनों वाले, इच्छित अर्थ की प्राप्ति के लिए, संयम का विषय प्रस्तुत किया जाता है—
परिणामत्रयसंयमादतीतानागतज्ञानम् ॥१६॥
परिणाम त्रय संयमात् अतीत अनागत ज्ञानम् परिणाम त्रय के संयम से अतीत और अनागत का ज्ञान।
धर्मलक्षणावस्थापरिणामेषु संयमाद्योगिनां भवत्यतीतानागतज्ञानम् । धारणाध्यानसमाधित्रयमेकत्र संयम उक्तः । तेन परिणामत्रयं साक्षात्क्रियमाणमतीतानागतज्ञानं तेषु सम्पादयति ॥१६॥
धर्म लक्षण अवस्था परिणामेषु संयमात् योगिनां भवति अतीत अनागत ज्ञानम् धर्म, लक्षण, और अवस्था परिणामों में संयम से योगियों को अतीत और अनागत का ज्ञान होता है। धारणा ध्यान समाधि त्रयम् एकत्र संयमः उक्तः धारणा, ध्यान, और समाधि का त्रय एकत्र संयम कहा गया। तेन परिणाम त्रयं साक्षात् क्रियामाणम् अतीत अनागत ज्ञानं तेषु सम्पादयति इससे परिणाम त्रय का साक्षात्कार होने पर उनमें अतीत और अनागत का ज्ञान सम्पादित होता है।
Sutra 3.17
शब्दार्थप्रत्ययानामितरेतराध्यासात्संस्करः, तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥१७॥
शब्द अर्थ प्रत्ययानाम् इतरेतर अध्यासात् संस्करः तत् प्रविभाग संयमात् सर्व भूत रुत ज्ञानम् शब्द, अर्थ, और प्रत्यय के परस्पर अध्यास से संस्कार, उनके प्रविभाग के संयम से सभी भूतों के रुत का ज्ञान।
तत्र वाग्वर्णणेष्वेतवः अर्थवती । श्रोत्रं च ध्वनिपरिणाममात्रविषयम् । पदं पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यम् । वर्णणा एकसमयासम्भवित्वात्परस्परनिरङ्गग्रहणात्मानः । ते पमदमसंस्पृश्यानुपस्थाप्याविर्भूतास्तिरोभूताश्चेति प्रत्येकेमपदस्वरूपा उच्यन्ते । वर्णः पुनरेकैकः पञ्चमः सर्व्वाभिधानशक्तिप्रचितः सहकारिवर्णान्तरप्रतियोगित्वाद्वैश्वरूप्यमिवापन्नः। पूर्वश्चोत्तरेणोत्तरश्च पूर्वेण विशेषेऽवस्थापित इति।
तत्र वाक् वर्णेष्म् एव अर्थवती वहाँ वाक् वर्णों में ही अर्थवती है। श्रोतं च ध्वनिपरिणाममात्रविषयम् और श्रोत्र ध्वनि परिणाम मात्र का विषय है। पदं पुनः नादानुसंहारबुद्धिनिर्ग्राह्यंम् पद पुनः नाद के अनुसंधान से बुद्धि द्वारा ग्राह्य है। वर्णाः एक समयासम्भवित्वात् परस्पर निरङ्ग ग्रहण आत्मानः वर्ण एक समय में असंभव होने से परस्पर निरंग ग्रहण आत्मक हैं। ते पदम् असंस्पृश्य अनुपस्थाप्य आविर्भूताः तिरोभूताः च इति प्रत्येकम् अपद स्वरूपाः उच्यन्ते वे पद को न स्पर्श करते हुए, अनुपस्थापित, आविर्भूत और तिरोभूत, प्रत्येक अपद स्वरूप कहे जाते हैं। वर्णः पुनः एकैकः पञ्चमः सर्व अभिधान शक्ति प्रचितः सहकारी वर्णान्तर प्रतियोगित्वात् विश्वरूप्यम् इव अपन्नः वर्ण पुनः एक—एक पंचम, सर्व अभिधान शक्ति से युक्त, सहकारी वर्णान्तर के प्रतियोगित्व से विश्वरूप प्राप्त हुआ है। पूर्वः च उत्तरेण उत्तरः च पूर्वेण विशेषे अवस्थापितः इति पूर्व उत्तर से और उत्तर पूर्व से विशेष में अवस्थित है।
Sutra 3.18
संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥१८॥
संस्कार साक्षात्करणात् पूर्व जाति ज्ञानम् संस्कार के साक्षात्करण से पूर्व जन्म का ज्ञान।
द्वये खल्वमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपाः विपाकहेतवो धर्माधर्मरूपाः । ते पूर्वभवाभिसंस्कृताः परिणामचेष्टानिरोधशक्तिजीवनधर्मवदपरिदृष्टाश्चित्तधर्माः । तेषु संयमः संस्कारसाक्षात्क्रियायै समर्थः । न च देशकालनिमित्तानुभवैर्विना तेषामस्ति साक्षात्करणम् । तदित्थं संस्कारसाक्षात्करणात्पूर्वजातिज्ञानमुत्पद्यते योगिनः । परत्राप्येवमेव संस्कारसाक्षात्करणात्परजातिसंवेदनम् ।
द्वये खलु अमी संस्काराः स्मृति क्लेश हेतवः वासना रूपाः विपाक हेतवः धर्म अधर्म रूपाः निश्चय ही ये संस्कार दो प्रकार के हैं—स्मृति और क्लेश के हेतु वासना रूप, और विपाक के हेतु धर्म—अधर्म रूप। ते पूर्व भव अभिसंस्कृताः परिणाम चेष्टा निरोध शक्ति जीवन धर्मवत् अपरिदृष्टाः चित्त धर्माः वे पूर्व जन्म में संस्कृत, परिणाम, चेक्षा, निरोध, शक्ति, और जीवन धर्म की तरह अपरिदृश्य चित्त के धर्म हैं। तेषु संयमः संस्कार साक्षात्क्रियायै समर्थः उनमें संयम संस्कार के साक्षात्कार के लिए समर्थ है। न च देश काल निमित्त अनुभवैः विना तेषाम् अस्ति साक्षात्करणम् और देश, काल, निमित्त के अनुभव के बिना उनका साक्षात्करण नहीं है। तत् इदम् संस्कार साक्षात्करणात् पूर्व जाति ज्ञानम् उत्पद्यते योगिनः इससे संस्कार के साक्षात्करण से योगी में पूर्व जन्म का ज्ञान उत्पन्न होता है। परत्रा अपि एवमः एव संस्कार साक्षात्करणात् पर जाति संवेदनम् और पर जन्म का भी इसी प्रकार संस्कार साक्षात्करण से संवेदन होता है।
Sutra 3.19
प्रत्ययस्य परचित्तज्ञानम् ॥१९॥
प्रत्ययस्य पर चित्त ज्ञानम् प्रत्यय का पर चित्त का ज्ञान।
प्रत्यये संयमात्प्रत्ययस्य साक्षात्करणात्ततः परचित्तज्ञानम्
प्रत्यये संयमात् प्रत्ययस्य साक्षात्करणात् ततः पर चित्त ज्ञानम् प्रत्यय में संयम से, प्रत्यय के साक्षात्करण से, ततः पर चित्त का ज्ञान।
Sutra 3.20
न च तत्सालम्बनं, तस्याविषयीभूतत्वात् ॥२०॥
न च तत् स आलम्बनम् तस्य अविषयी भूतत्वात् और वह सांलंबन नहीं, क्योंकि वह विषय नहीं बनता।
रक्तं प्रत्ययं जानात्यमुष्मिन्नालम्बने रक्तमिति न जानाति । परप्रत्ययस्य यदालम्बनं तदयोगिचित्तेन नालम्बनीकृतम् । परप्रत्ययमात्रं तु योगिचित्तस्य आलम्बनीभूतमिति
रक्तम् प्रत्ययम् जानाति अमुष्मिन् आलम्बने रक्तम् इति न जानाति रक्त प्रत्यय को जानता है, इस आलंबन में रक्त है, यह नहीं जानता। पर प्रत्ययस्य यत् आलम्बनम् तत् योगि चित्तेन न आलम्बनीकृतम् पर प्रत्यय का जो आलमन है, वह योगी के चित द्वारा आलंबन नहीं किया जाता। पर प्रत्यय मात्रम् तु योगि चितस्यस्य आलम्बनी भूतम् इति केवल पर प्रत्यय ही योगी चित का आलंबन बनता है।
सोपक्रमं निरुपक्रमं च कर्म, तत्संयमादपरान्तज्ञानम्, अरिष्टेभ्यो वा ॥२२॥
स उपक्रमम् निरुपक्रमम् च कर्म तत् संयमात् अपरान्त ज्ञानम् अरिष्टेभ्यः वा सौपक्रम और निरुपक्रम कर्म, उसके संयम से अपरान्त ज्ञान, या अरिष्टों से।
आयुर्विपाकं कर्म द्विविधं सोपक्रमं निरुपक्रमं च । तत्र यथार्द्रवस्त्रं वितानितं लघीयसा कालेन शुष्येत्, तथा सोपक्रमम् । यथा च तदेव सम्पिण्डितं चिरेण संशुष्येदेवं निरुपक्रमम् । यथा चाग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तं क्षेपीयसा कालेन दहेत्, तथा सोपक्रमम् । यथा वा स एवाग्निस्तृणराशौ क्रमतोऽवयवेषु न्यस्तश्चिरेण दहेत्, तथा निरुपक्रमम् । तत्संयमादपरान्तज्ञानम्, अरिष्टेभ्यो वा ॥२२॥
आयुः विपाकं कर्म द्विविधं स उपक्रमं निरुपक्रमं च आयु का विपाक कर्म दो प्रकार का है—सौपक्रम और निरुपक्रम। तत्र यथा अर्द्र वस्त्रं वितानितं लघीयसा कालेन शुष्येत् तथा स उपक्रमम् वहाँ जैसे गीला वस्त्र फैलाया हुआ थोड़े समय में सूख जाता है, वैसे सौपक्रम। यथा च तद् एव सम्पिण्डितं चिरेण संशुष्येत् एवम् निरुपक्रमम् और जैसे वही वस्त्र संकुचित होकर लंबे समय में सूखता है, वैसे निरुपक्रम। यथा च अग्निः शुष्के कक्षे मुक्तः वातेन समन्ततः युक्तं क्षेपीयसा कालेन दहेत् तथा स उपक्रमम् और जैसे अग्नि सूखे घास में छोड़ी गई, वायु से चारों ओर युक्त, थोड़े समय में जलाती है, वैसे सौपक्रम। यथा वा स एव अग्निः तृण राशौ क्रमतः अवयवेषु न्यस्तः चिरेण दहेत् तथा निरुपक्रमम् या जैसे वही अग्नि तृण के ढेर में क्रम से अवयवों में रखी गई लंबे समय में जलाती है, वैसे निरुपक्रम। तत् संयमात् अपरान्त ज्ञानम् अरिष्टेभ्यः वा उसका संयम से अपरान्त ज्ञान, या अरिष्टों से।
Sutra 3.23
मैत्र्यादिषु बलानि ॥२३॥
मैत्री आदिषु बलानि मैत्री आदि में बल।
मैत्रीकरुणामुदितेति तिस्रो भावनाः । तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा करुणाबलं लभते । पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते । भावनातः समाधिर्यः स संयमः । ततो बलान्यबन्ध्यवीर्याणि जायन्ते । पापशीलेषूपेक्षा न तु भावना । ततश्च तस्यां नास्ति समाधिरित्यतो न बलमुपेक्षातस्तत्र संयमाभावादिति ॥२३॥
मैत्री करुणा मुदिता इति तिस्रः भावनाः मैत्री, करुणा, और मुदिता—ये तीन भावनाएँ हैं। तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा करुणा बलं लभतेवहाँ सुखी भूतों में मैत्री भावना से करुणा बल प्राप्त होता है। पुण्य शीलेषु मुदितां भावयित्वा मुदिता बलं लभते पुण्यशीलों में मुदिता भावना से मुदिता बल प्राप्त होता है। भावनातः समाधिः यः स संयमः भावना से जो समाधि है, वह संयम है। ततः बलानि अबन्ध्य वीर्याणि जायन्ते इससे निर्विघ्न वीर्य वाले बल उत्पन्न होते हैं। पाप शीलेषु उपेक्षा न तु भावना पापशीलों में उपेक्षा है, न कि भावना। ततः च तस्यां न अस्ति समाधिः इति अतः न बलम् उपेक्षातः तत्र संयम अभावात् इति इसलिए उसमें समाधि नहीं है, अतः उपेक्षा से बल नहीं, क्योंकि वहाँ संयम का अभाव है।
Sutra 3.24
बलेषु हस्तिबलादीनि ॥२४॥
बलेषु हस्ति बल आदीनि बलों में हस्ती बल आदि।
हस्तिबले संयमाद्धस्तिबलो भवति । वैनतेयबले संयमाद्वैनतेयबलो भवति । वायुबले संयमाद्वायुबल इत्येवमादि ॥२४॥
हस्ति बले संयमात् हस्ति बलः भवति हस्ती के बल में संयम से हस्ती का बल प्राप्त होता है। वैनतेय बले संयमात् वैनतेय बलः भवति वैनतेय के बल में संयम से वैनतेय का बल प्राप्त होता है। वायु बले संयमात् वायु बलः इति एवम् आदि वायु के बल में संयम से वायु का बल, इस प्रकार आदि।
Sutra 3.25
प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥२५॥
प्रवृत्ति आलोक न्यासात् सूक्ष्म व्यवहित विप्रकृष्ट ज्ञानम् प्रवृत्ति के आलोक न्यास से सूक्ष्म, व्यवहित, और विप्रकृष्ट का ज्ञान।
ज्योतिष्मती प्रवृत्तिरुक्ता मनसः । तस्यां य आलोकस्तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वार्थे विन्यस्य तमर्थमधिगच्छति ॥२५॥
ज्योतिष्मती प्रवृत्तिः उक्ता मनसः ज्योतिष्मती प्रवृत्ति मन की कही गई है। तस्यां यः आलोकः तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वा अर्थे विन्यस्य तम् अर्थम् अधिगच्छति उसमें जो आलोक है, उसे योगी सूक्ष्म, व्यवहित, या विप्रकृष्ट अर्थ में न्यस्त कर उस अर्थ को प्राप्त करता है।
Sutra 3.26
भुवनज्ञानं सूर्ये संयमात् ॥२६॥
भुवन ज्ञानम् सूर्ये संयमात् सूर्य में संयम से भुवन का ज्ञान।
तत्प्रसारः सप्तलोकाः । तत्रावीचेः प्रभृति मेरुपृष्ठं यावदित्येव भूर्लोकः । मेरुपृष्ठादारभ्याध्रुवाद्ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोकः । तत्परः स्वर्लोकः पञ्चविधो माहेन्द्रस्तृतीयो लोकः । चतुर्थः प्राजापत्यो महर्लोकः । त्रिविधो ब्राह्मः, तद्यथा—जनलोकः, तपोलोकः, सत्यलोक इति ।
तत् प्रसारः सप्त लोकाः उसका प्रसार सात लोक हैं। तत्र अवीचेः प्रभृति मेरु पृष्ठम् यावत् इति एव भूः लोकः वहाँ अवीचि से प्रारंभ होकर मेरु पृष्ठ तक, यह भूः लोक है। मेरु पृष्ठात् आरभ्य अध्रुवात् ग्रह नक्षत्र तारा विचित्रः अन्तरिक्ष लोकः मेरु पृष्ठ से प्रारंभ होकर ध्रुव तक, ग्रह, नक्षत्र, तारा विचित्र, यह अन्तरिक्ष लोक है। तत् परः स्वः लोकः पञ्च विधः माहेन्द्रः तृतीयः लोकः उसके पर स्वः लोक है, पांच प्रकार का, माहेन्द्र तृतीय लोक है। चतुर्थः प्राजापत्यः महः लोकः चौथा प्राजापत्य महः लोक है। त्रिविधः ब्राह्मः तद् यथा जन लोकः तपः लोकः सत्य लोकः इति त्रिविध ब्राह्म है, जैसे—जन लोक, तपः लोक, सत्य लोक।
Sutra 3.27
चन्द्रे ताराव्यूहज्ञानम् ॥२७॥
चन्द्रे तारा व्यूह ज्ञानम् चन्द्र में संयम से ताराओं के व्यूह का ज्ञान।
चन्द्रे संयमं कृत्वा ताराव्यूहं विजानीयात् ॥२७॥
चन्द्रे संयमं कृत्वा तारा व्यूहं विजानीयात् चन्द्र में संयम करके ताराओं के व्यूह को जानना चाहिए।
Sutra 3.28
ध्रुवे तद्गतिज्ञानम् ॥२८॥
ध्रुवे तत् गति ज्ञानम् ध्रुव में संयम से उनकी गति का ज्ञान।
ततो ध्रुवे संयमं कृत्वा ताराणां जानीयात्। ऊर्ध्वविमानेषु कृतसंयमस्तानि जानीयात् ॥२८॥
ततः ध्रुवे संयमं कृत्वा ताराणां जानीयात् ततः ध्रुव में संयम करके ताराओं को जानना चाहिए। ऊर्ध्व विमानेषु कृत संयमः तानि जानीयात् ऊर्ध्व विमानों में संयम करके उन्हें जानना चाहिए।
नाभिचक्रे कायव्यूहज्ञानम् ॥२९॥
नाभि चक्रे काय व्यूह ज्ञानम् नाभि चक्र में संयम से काय के व्यूह का ज्ञान।
नाभौ संनमं कृत्वा कायस्य यावद्व्यूहः स तस्य विज्ञानाय भवति ॥२९॥
नाभौ संयमं कृत्वा कायस्य यावत् व्यूहः स तस्य विज्ञानाय भवति नाभि में संयम करके काय का जो व्यूह है, वह उसके ज्ञान के लिए होता है।
Sutra 3.30
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥३०॥
कण्ठ कूपे क्षुत् पिपासा निवृत्तिः कण्ठ कूप में संयम से क्षुधा और पिपासा की निवृत्ति।
कण्ठकूपे संयमं कृत्वा क्षुत्तृष्णानिवृत्तिं लभते ॥३०॥
कण्ठ कूपे संयमं कृत्वा क्षुत् तृष्णा निवृत्तिं लभते कण्ठ कूप में संयम करके क्षुधा और तृष्णा की निवृत्ति प्राप्त करता है।
Sutra 3.31
कूर्मनाड्यां स्थैर्यम् ॥३१॥
कूर्म नाड्यां स्थैर्यम् कूर्म नाडी में संयम से स्थैर्य।
कूर्मनाड्यां संयमं कृत्वा स्थैर्यं लभते ॥३१॥
कूर्म नाड्यां संयमं कृत्वा स्थैर्यं लभते कूर्म नाडी में संयम करके स्थैर्य प्राप्त करता है।
Sutra 3.32
मूर्धज्योतिषि सिद्धदर्शनम् ॥३२॥
मूर्ध ज्योतिषि सिद्ध दर्शनम् मूर्ध के ज्योतिष में संयम से सिद्धों का दर्शन।
मूर्ध्नि ज्योतिषि संयमं कृत्वा सिद्धानां दर्शनं लभते ॥३२॥
मूर्ध्नि ज्योतिषि संयमं कृत्वा सिद्धानां दर्शनं लभते मूर्ध के ज्योतिष में संयम करके सिद्धों का दर्शन प्राप्त करता है।
Sutra 3.33
प्रातिभाद्वा सर्वम् ॥३३॥
प्रातिभात् वा सर्वम् प्रातिभ से अथवा सर्वं।
प्रकृष्टं तेजः प्रातिभं तद्वति प्रातिभः । यद्वा प्रत्ययविशेषः प्रातिभः । यद्वा यद्यपि न संयमेन कृतं तथापि प्रभाति सर्वं यस्य सः प्रातिभः । तस्मात् सर्वं योगी प्रजानाति ॥३३॥
प्रकृष्टं तेजः प्रातिभं तत् वति प्रातिभः प्रकृष्ट तेज प्रातिभ है, वह जिसमें है, वह प्रातिभ। यद् वा प्रत्यय विशेषः प्रातिभः अथवा विशेष प्रत्यय प्रातिभ है। यद् वा यद्यपि न संयमेन कृतं तथापि प्रभाति सर्वं यस्य सः प्रातिभः अथवा यद्यपि संयम से नहीं किया, तथापि जिसके लिए सर्वं प्रभाति, वह प्रातिभ। तस्मात् सर्वं योगी प्रजानाति इसलिए योगी सर्वं जानता है।
Sutra 3.34
हृदये चित्तसंवित् ॥३४॥
हृदये चित्त संवित् हृदय में संयम से चित्त का संवेदन।
हृदये संयमं कृत्वा चित्तस्य संवेदनं लभते ॥३४॥
हृदये संयमं कृत्वा चित्तस्य संवेदनं लभते हृदय में संयम करके चित्त का संवेदन प्राप्त करता है।
Sutra 3.35
सत्त्वपुरुषयोः अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः, परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् ॥३५॥
सत्त्व पुरुषयोः अत्यन्त असंकीर्णयोः प्रत्यय अविशेषः भोगः पर अर्थत्वात् स्व अर्थ संयमात् पुरुष ज्ञानम् सत्त्व और पुरुष, जो अत्यंत असंकीर्ण हैं, उनके प्रत्यय का अविशेष भोग है, परार्थत्व से स्वार्थ के संयम से पुरुष का ज्ञान।
सत्त्वं चित्तं पुरुषश्चेत्युभौ संनादति संकीर्णौ । तयोः प्रत्ययाविशेषः सत्त्वस्य भोगः । सत्त्वं हि परार्थं पुरुषस्य प्रकाशनाय । तस्मात् स्वार्थे संयमात् पुरुषस्य ज्ञानं लभते ॥३५॥
सत्त्वं चित्तं पुरुषः च इति उभौ संनादति संकीर्णौ सत्त्व चित्त है और पुरुष, दोनों संनादति संकीर्ण हैं। तयोः प्रत्यय अविशेषः सत्त्वस्य भोगः उनके प्रत्यय का अविशेष सत्त्व का भोग है। सत्त्वं हि पर अर्थं पुरुषस्य प्रकाशनाय सत्त्व परार्थ है, पुरुष के प्रकाशन के लिए। तस्मात् स्व अर्थे संयमात् पुरुषस्य ज्ञानं लभते इसलिए स्वार्थ में संयम से पुरुष का ज्ञान प्राप्त करता है।
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥३६॥
ततः प्रातिभ श्रावण वेदना दर्श आस्वाद वार्ता जायन्ते ततः प्रातिभ, श्रावण, वेदना, दर्श, आस्वाद, और वार्ता उत्पन्न होते हैं।
तस्मात् पुरुषज्ञानात् प्रातिभं तेजः श्रावणं श्रोत्रस्य वेदना स्पर्शस्य दर्शनं चक्षुषः आस्वादो जिह्वायाः वार्ता घ्राणस्येति योगिनो जायन्ते ॥३६॥
तस्मात् पुरुष ज्ञानात् प्रातिभं तेजः श्रावणं श्रोत्रस्य वेदना स्पर्शस्य दर्शनं चक्षुषः आस्वादः जिह्वायाः वार्ता घ्राणस्य इति योगिनः जायन्ते इसलिए पुरुष के ज्ञान से प्रातिभ तेज, श्रावण श्रोत्र का, वेदना स्पर्श का, दर्शन चक्षु का, आस्वाद जिह्वा का, और वार्ता घ्राण का—ये योगी में उत्पन्न होते हैं।
Sutra 3.37
ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥३७॥
ते समाधौ उपसर्गाः व्युत्थाने सिद्धयः वे समाधि में उपसर्ग हैं, व्युत्थान में सिद्धियाँ।
प्रातिभादयः समाधौ विघ्नकर्तारः उपसर्गाः । व्युत्थाने तु चित्तस्य सिद्धयो भवन्ति ॥३७॥
प्रातिभ आदयः समाधौ विघ्न कर्तारः उपसर्गाः प्रातिभ आदि समाधि में विघ्न करने वाले उपसर्ग हैं। व्युत्थाने तु चित्तस्य सिद्धयः भवन्ति किंतु व्युत्थान में चित्त की सिद्धियाँ होती हैं।
Sutra 3.38
बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥३८॥
बन्ध कारण शैथिल्यात् प्रचार संवेदनात् च चित्तस्य पर शरीर आवेशः बंध के कारण के शिथिल होने से और प्रचार के संवेदन से चित्त का पर शरीर में आवेश।
बन्धस्य कारणं चित्तस्य स्वरूपप्रतिष्ठायां शैथिल्यं यदा भवति तदा प्रचारः संवेदति । ततश्च परशरीरे चित्तस्यावेशः स्यात् ॥३८॥
बन्धस्य कारणं चित्तस्य स्वरूप प्रतिष्ठायां शैथिल्यं यदा भवति तदा प्रचारः संवेदति बंध का कारण चित्त की स्वरूप प्रतिष्ठा में शिथिल होने पर तब प्रचार संवेदन करता है। ततः च पर शरीरे चित्तस्य आवेशः स्यात् और ततः पर शरीर में चित्त का आवेश होता है।
Sutra 3.39
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥३९॥
उदान जयात् जल पङ्क कण्टक आदिषु असङ्गः उत्क्रान्तिः च उदान के जय से जल, पंक, कांटक आदि में असंग और उत्क्रांति।
उदानं प्राणविशेषः । तस्य जये जलपङ्ककण्टकादिषु चित्तस्यासङ्गः । यथा कमलपत्रं जलेन न संनादति, तथैव चित्तं तद्वदसङ्गं भवति । उत्क्रान्तिश्च भवति ॥३९॥
उदानं प्राण विशेषः उदान प्राण का विशेष है। तस्य जये जल पङ्क कण्टक आदिषु चित्तस्य असङ्गः उसके जय से जल, पंक, कांटक आदि में चित्त का असंग। यथा कमल पत्रं जलेन न संनादति तथैव चित्तं तद्वत् असङ्गं भवति जैसे कमल का पत्ता जल से नहीं चिपकता, वैसे ही चित्त उसी प्रकार असंग होता है। उत्क्रान्तिः च भवति और उत्क्रांति भी होती है।
Sutra 3.40
समानजयात् प्रज्वलनम् ॥४०॥
समान जयात् प्रज्वलनम् समान के जय से प्रज्वलन।
समानं प्राणविशेषः । तस्य जये प्रज्वलनं तेजसः स्यात् ॥४०॥
समानं प्राण विशेषः समान प्राण का विशेष है। तस्य जये प्रज्वलनं तेजसः स्यात् उसके जय से तेज का प्रज्वलन होता है।
Sutra 3.41
श्रोत्राकाशयोः सम्बन्धसंयमात् दिव्यं श्रोत्रम् ॥४१॥
श्रोत्र आकाशयोः सम्बन्ध संयमात् दिव्यं श्रोत्रम् श्रोत्र और आकाश के संबंध में संयम से दिव्य श्रोत्र।
श्रोत्रस्य आकाशेन संनादति सम्बन्धः । तस्मिन् संयमं कृत्वा दिव्यं श्रोत्रं लभते ॥४१॥
श्रोत्रस्य आकाशेन संनादति सम्बन्धः श्रोत्र का आकाश से संनादति संबंध है। तस्मिन् संयमं कृत्वा दिव्यं श्रोत्रं लभते उसमें संयम करके दिव्य श्रोत्र प्राप्त करता है।
Sutra 3.42
कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेश्चाकाशगमनम् ॥४२॥
काय आकाशयोः सम्बन्ध संयमात् लघु तूल समापत्तेः च आकाश गमनम् काय और आकाश के संबंध में संयम से और लघु तूल की समापत्ति से आकाश गमन।
कायस्य आकाशेन संनादति सम्बन्धः । तस्मिन् संयमं कृत्वा लघुतूलवद्भावति । ततश्चाकाशे गमनं लभते ॥४२॥
कायस्य आकाशेन संनादति सम्बन्धः काय का आकाश से संनादति संबंध है। तस्मिन् संयमं कृत्वा लघु तूलवत् भावति उसमें संयम करके लघु तूल की तरह होता है। ततः च आकाशे गमनं लभते और ततः आकाश में गमन प्राप्त करता है।
बहिरकल्पिता वृत्तिः महाविदेहा ततः प्रकाशावरणक्षयः ॥४३॥
बहिः अकल्पिता वृत्तिः महा विदेहा ततः प्रकाश आवरण क्षयः बाहर की अकल्पिता वृत्ति महाविदेहा है, ततः प्रकाश के आवरण का क्षय।
बहिरकल्पिता या वृत्तिः सा महाविदेहा नाम । तस्यां संयमं कृत्वा प्रकाशस्यावरणं चित्तस्य क्षीयते ॥४३॥
बहिः अकल्पिता या वृत्तिः सा महा विदेहा नाम बाहर की अकल्पिता जो वृत्ति है, वह महाविदेहा नाम है। तस्यां संयमं कृत्वा प्रकाशस्य आवरणं चित्तस्य क्षीयते उसमें संयम करके चित्त के प्रकाश का आवरण क्षीण होता है।
Sutra 3.44
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ॥४४॥
स्थूल स्वरूप सूक्ष्म अन्वय अर्थवत्त्व संयमात् भूत जयः स्थूल, स्वरूप, सूक्ष्म, अन्वय, और अर्थवत्त्व के संयम से भूतों का जय।
स्थूलं स्वरूपं सूक्ष्मं चान्वयश्चार्थवं च भूतानां पञ्चं तनमात्रं तस्मिन् संयमं कृत्वा भूतजयं लभते ॥४४॥
स्थूलं स्वरूपं सूक्ष्मं च अन्वयः च अर्थवं च भूतानां स्थूल, स्वरूप, सूक्ष्म, अन्वय, और अर्थवं भूतों के हैं। पं चमं तनमात्रं तस्मिन् संयमं कृत्वा भूत जयं लभते पंचम तन्ममात्र में संयम करके भूत जय प्राप्त करता है।
Sutra 3.45
ततोऽणिमादिप्रादुर्भावः कायसंपत्तधर्मानभिघातश्च ॥४५॥
ततः अणिमा आदि प्रादुर्भावः काय संपत् धर्म अनभिघातः च ततः अणिमा आदि का प्रादुर्भाव, काय की संपत्ति, और धर्मों का अनभिघात।
तस्मात् भृतजयात् अणिमा लघिमा महिमा च कायस्य संपत्तिः च धर्मणां च अनभिघातः च भवति ॥४५॥
तस्मात् भूत जयात् अणिमा लघिमा महिमा च कायस्य संपत्तिः च धर्मणां च अनभिघातः च भवति इसलिए भूत जय से अणिमा, लघिमा, महिमा, काय की संपत्ति, और धर्मों का अनभिघात होता है।
Sutra 3.46
रूपलावण्यबलवज्रसंहननत्वं कायसंपत् ॥४६॥
रूप लावण्य बल वज्र संहननत्वं काय संपत् रूप, लावण्य, बल, और वज्र संहननत्व काय की संपत्ति।
रूपं लावण्यं बलं वज्रसंहननत्वं च कायस्य संपत्तिः भवति ॥४६॥
रूपं लावण्यं बलं वज्र संहननत्वं च कायस्य संपत्तिः भवति रूप, लावण्य, बल, और वज्र संहननत्व काय की संपत्ति होती है।
Sutra 3.47
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमात् इन्द्रियजयः ॥४७॥
ग्रहण स्वरूप अस्मिता अन्वय अर्थवत्त्व संयमात् इन्द्रिय जयः ग्रहण, स्वरूप, अस्मिता, अन्वय, और अर्थवत्त्व के संयम से इन्द्रियों का जय।
ग्रहणं स्वरूपं अस्मिता च अन्वयः च अर्थवं च इन्द्रियाणां पंचं तनमात्रं तस्मिन् संयमं कृत्वा इन्द्रियजयं लभते ॥४७॥
ग्रहणं स्वरूपं अस्मिता च अन्वयः च अर्थवं च इन्द्रियाणां ग्रहण, स्वरूप, अस्मिता, अन्वय, और अर्थवं इन्द्रियों के हैं। पंचं तनमात्रं तस्मिन् संयमं कृत्वा इन्द्रिय जयं लभते पंचम तन्ममात्र में संयम करके इन्द्रिय जय प्राप्त करता है।
Sutra 3.48
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥
ततः मनः जवित्वं विकरण भावः प्रधान जयः च ततः मन की तीव्रता, विकरण भाव, और प्रधान का जय।
तस्मात् इन्द्रियजयात् मनोजवित्वं चित्तस्य विकरणभावः च प्रधानस्य च जयः भवति ॥४८॥
तस्मात् इन्द्रिय जयात् मनः जवित्वं चित्तस्य विकरण भावः च प्रधानस्य च जयः भवति इसलिए इन्द्रिय जय से चित्त की मनोजवित्व, विकरण भाव, और प्रधान का जय होता है।
Sutra 3.49
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥४९॥
सत्त्व पुरुष अन्यता ख्याति मात्रस्य सर्व भाव अधिष्ठातृत्वं सर्व ज्ञातृत्वं च सत्त्व और पुरुष की अन्यता की ख्याति मात्र से सर्व भाव का अधिष्ठातृत्व और सर्वज्ञातृत्व।
सत्त्वं चित्तं पुरुषश्चेति अन्यता यस्याः ख्यातिः तस्याः मात्रस्य सर्वं भावति अधिष्ठाता सर्वं च जानाति ॥४९॥
सत्त्वं चित्तं पुरुषः च इति अन्यता यस्याः ख्यातिः तस्याः मात्रस्य सत्त्व चित्त है और पुरुष, उनकी अन्यता की ख्याति मात्र से। सर्वं भावति अधिष्ठाता सर्वं च जानाति सर्व भाव का अधिष्ठाता होता है और सर्व जानता है।
Sutra 3.50
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥५०॥
तत् वैराग्यात् अपि दोष बीज क्षये कैवल्यम् उस वैराग्य से भी दोष बीज के क्षय में कैवल्य।
तस्याः ख्यातेः वैराग्यात् दोषस्य बीजं क्षीयते ततः कैवल्यं भवति ॥५०॥
तस्याः ख्यातेः वैराग्यात् दोषस्य बीजं क्षीयते उस ख्याति के वैराग्य से दोष का बीज क्षीण होता है। ततः कैवल्यं भवति ततः कैवल्य होता है।
Sutra 3.51
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥५१॥
स्थानि उपनिमन्त्रणे सङ्ग स्मय अकरणं पुनः अनिष्ट प्रसङ्गात् स्थानियों के उपनिमंत्रण में संग और स्मय का अकरण, पुनः अनिष्ट प्रसंग से।
स्थानिनां देवानां उपनिमन्त्रणे सङ्गं स्मयं च न कुर्यात् पुनरनिष्टं प्रसङ्गति यतः ॥५१॥
स्थानिनां देवनां उपनिमन्त्रणे सङ्गं स्मयं च न कुर्यात् स्थानियों देवों के उपनिमंत्रण में संग और स्मय नहीं करना चाहिए। पुनः अनिष्टं प्रसङ्गति यतःक्योंकि पुनः अनिष्ट का प्रसंग होता है।
Sutra 3.52
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥५२॥
क्षण तत् क्रमयोः संयमात् विवेक जं ज्ञानम् क्षण और उसके क्रम के संयम से विवेचन से उत्पन्न ज्ञान।
क्षण्णां तु क्रम्मम तस्मिन् संयमं कृत्वा विवेकजं ज्ञानं लभते ॥५२॥
क्षणं तु तत् क्रमं तस्मिन् संयमं कृत्वा विवेक जं ज्ञानं लभते क्षण और उसके क्रम में संयम करके विवेचन से उत्पन्न ज्ञान प्राप्त करता है।
Sutra 3.53
जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥५३॥
जाति लक्षण देशैः अन्यता अनवच्छेदात् तुल्ययोः ततः प्रतिपत्तिः जाति, लक्षण, और देश से अन्यता के अनवच्छेद से तुल्य में ततः प्रतिपत्ति।
जातिः लक्षणं देशः च यैः अन्यत् अन्यत् नावच्छिद्यते तुल्यं तस्मात् ततः प्रतिपत्तिः भवति ॥५३॥
जातिः लक्षणं देशः च यैः अन्यत् अन्यत् न अवच्छिद्यते तुल्यं तस्मात् जाति, लक्षण, और देश, जिनसे अन्य एक दूसरे से नहीं अवच्छिन्न होता, तुल्य में। ततः प्रतिपत्तिः भवति ततः प्रतिपत्ति होती है।
Sutra 3.54
तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥५४॥
तारकं सर्व विषयं सर्वथा विषयम क्रमं च इति विवेक जं ज्ञानम् तारक, सर्व विषय, सर्वथा विषय, और अक्रमम, यह विवेचन से उत्पन्न ज्ञान।
तारकं सर्वं विषयति सर्वं सर्वथा विषयति अक्रमं च यत् तत् विवेकजं ज्ञानं भवति ॥५४॥
तारकं सर्वं विषयति सर्वं सर्वथा विषयति अक्रमं च यत् तत् तारक जो सर्व को विषय करता है, सर्व को सर्वथा विषय करता है, और अक्रमम है, वह। विवेक जं ज्ञानं भवति विवेचन से उत्पन्न ज्ञान होता है।
Sutra 3.55
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥५५॥
सत्त्व पुरुषयोः शुद्धि साम्ये कैवल्यम् सत्त्व और पुरुष की शुद्धि के साम्य में कैवल्य।
सत्त्वं चित्तं पुरुषश्च ययोः शुद्धिः साम्या भवति ततः कैवल्यं भवति ॥५५॥
सत्त्वं चित्तं पुरुषः च ययोः शुद्धिः साम्या भवति सत्त्व चित्त और पुरुष, जिनकी शुद्धि साम्य हो जाती है। ततः कैवल्यं भवति ततः कैवल्य होता है।
इति पतञ्जलिविरचिते योगसूत्रे तृतीयो विभूतिपदः
इति पतञ्जलि विरचिते योग सूत्रे तृतीयः विभूति पादः पतंजलि द्वारा रचित योग सूत्र में तृतीय विभूति पाद।