पातञ्जलयोगदर्शनम् – व्यासभाष्यसमेतम् हिन्दी Yoga Darshana Hindi

पातञ्जलयोगदर्शनम् व्यासभाष्यसमेतम्
हिन्दी भाषान्तरण सहित। Yoga Darshana, Yoga Sutras of Patanjali with Vyasa Bhashya (commentary) with Hindi translations

चतुर्थः कैवल्यपादः ।

जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥१॥

जन्म औषधि मन्त्र तपः समाधि जाः सिद्धयः जन्म, औषधि, मंत्र, तप, और समाधि से उत्पन्न सिद्धियाँ।

देहान्तरिता जन्मना सिद्धिः । औषधिभिरसुरभवनेषु रसायनेनेत्येवऽदि । मन्त्रैराकाशगमनाणिमादिलाभः । तपसा सङ्कल्पसिद्धिः कामरूपी यत्र तत्र कामग इत्येवमादि । समाधिजाः सिद्धयो व्याख्याः ॥१॥

देहान्तरिता जन्मना सिद्धिः देहांतरिता जन्म से सिद्धि। औषधिभिः असुर भवनेषु रसायनेन इति एव आदि औषधियों से असुर भवनों में रसायन द्वारा, इस प्रकार आदि। मन्त्रैः आकाश गमन अणिमा आदि लाभः मंत्रों से आकाश गमन, अणिमा आदि की प्राप्ति। तपसा सङ्कल्प सिद्धिः कामरूपी यत्र तत्र काम गः इति एवम् आदि तप से संकल्प सिद्धि, कामरूपी, जहाँ तहाँ काम गमन, इस प्रकार आदि। समाधि जाः सिद्धयः व्याख्याः समाधि से उत्पन्न सिद्धियाँ व्याख्यात हैं।

Sutra 4.2

तत्र कायेन्द्रियाणामन्यजातीयपरिणतानां—

तत्र काय इन्द्रियाणाम् अन्य जातीय परिणतानाम् वहाँ काय और इन्द्रियों के अन्य जातीय परिणत—

जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥२॥

जाति अन्तर परिणामः प्रकृति आपूरात् जाति अंतर का परिणाम प्रकृति के आपूर से।

पूर्वपरिणामापाये उत्तरपरिणामोपजनस्तेषामपूर्वावयवानुप्रवेशाद्भवति, कायेन्द्रियप्रकृतयश्च स्वं स्वं विकारमनुगृह्णन्त्यापूरेण धर्मादिनिमित्तमपेक्षमाणा इति ॥२॥

पूर्व परिणाम अपाये उत्तर परिणाम उपजनः तेषाम् अपूर्व अवयव अनुप्रवेशात् भवति पूर्व परिणाम के अपाय पर उत्तर परिणाम का उपजन, उनके अपूर्व अवयव के अनुप्रवेश से होता है। काय इन्द्रिय प्रकृतयः च स्वं स्वं विकारम् अनुगृह्णन्ति आपूरेण धर्म आदि निमित्तम् अपेक्षमाणाः इति काय और इन्द्रिय की प्रकृतियाँ अपने अपने विकार को आपूर द्वारा धर्म आदि निमित्त की अपेक्षा करते हुए अनुगृह्णति हैं।

निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥

निमित्तम् अप्रयोजकं प्रकृतीनां वरण भेदः तु ततः क्षेत्रिकवत् निमित्त प्रकृतियों का प्रयोजक नहीं है, किंतु ततः क्षेत्रिक की तरह वरण का भेद।

न हि धर्मादि निमित्तं प्रयोजकं प्रकृतीनां भवति । न कार्येण कारणं प्रवर्त्यते इति । कथं तर्हि ? वरणभेदस्तु ततः क्षेत्रिकवत। यथा क्षेत्रिकः केदारादपां पूरणात्केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनापकर्षत्यावरणं त्वासां भिनत्ति, तस्मिन्भिन्ने स्वयमेवापः केदारान्तरमाप्लावयन्ति । तथा धर्मः प्रकृतीनामावरणमधर्मं भिनत्ति, तस्मिन्भिन्ने स्वयमेव प्रकृतयः स्वं स्वं विकारमाप्लावयन्ति । यथा वा स एव क्षेत्रिकस्तस्मिन्नेव केदारे न प्रभवत्यौदकान्भौमान्वा रसान्धान्यमूलान्यनुप्रवेशयितुम् । किं तर्हि ? मुद्गगवेधुकश्यामाकादींस्ततोऽपकर्षति । अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रविशन्ति । तथा धर्मो निवृत्तिमात्रे कारणमधर्मस्य । शुद्ध्यशुद्ध्योरत्यन्तविरोधात। न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति । अत्र नन्दीश्वरादय उदाहार्याः । विपर्ययेणाप्यधर्मो धर्मं बाधते । ततश्चाशुद्धिपरिणाम इति । अत्रापि नहुषाजगरादय उदाहार्याः ॥३॥

न हि धर्म आदि निमित्तं प्रयोजकं प्रकृतीनां भवति न ही धर्म आदि निमित्त प्रकृतियों का प्रयोजक होता है। न कार्येण कारणं प्रवर्त्यते इति कार्य द्वारा कारण प्रवृत्त नहीं होता। कथं तर्हि फिर कैसे? वरण भेदः तु ततः क्षेत्रिकवत् किंतु ततः क्षेत्रिक की तरह वरण का भेद। यथा क्षेत्रिकः केदारात् अपां पूरणात् केदार अन्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा न अपः पाणिना अपकर्षति आवरणं तु आसां भिनत्ति जैसे क्षेत्रिक केदार से जल के पूरण से दूसरे केदार को सिंचने की इच्छा रखते हुए सम, निम्न, या निम्नतर को जल को हाथ से नहीं खींचता, किंतु उसका आवरण भेदता है। तस्मिन् भिन्ने स्वयम् एव अपः केदार अन्तरम् आप्लावयन्ति उस आवरण के भेदन पर स्वयं ही जल दूसरा केदार आप्लावित करता है। तथा धर्मः प्रकृतीनाम् आवरणम् अधर्मं भिनत्ति वैसे ही धर्म प्रकृतियों के आवरण अधर्म को भेदता है। तस्मिन् भिन्ने स्वयम् एव प्रकृतयः स्वं स्वं विकारम् आप्लावयन्तिउसमें भेद होने पर स्वयं ही प्रकृतियाँ अपने अपने विकार को आप्लावित करती हैं। यथा वा स एव क्षेत्रिकः तस्मिन् एव केदारे न प्रभवति औदकान् भौमान् वा रसान् धान्य मूलानि अनुप्रवेशयितुम् अथवा वही क्षेत्रिक उसी केदार में जल या भौम रसों को धान्य मूलों में अनुप्रवेश कराने में समर्थ नहीं होता। किं तर्हि फिर क्या? मुद्ग गवेधुक श्यामाक आदि ततः अपकर्षति मुद्ग, गवेधुक, श्यामाक आदि को उससे अपकर्षित करता है। अपकृष्टेषु तेषु स्वयम् एव रसाः धान्य मूलानि अनुप्रविशन्ति उनको अपकर्षित करने पर स्वयं ही रस धान्य मूलों में प्रवेश करते हैं। तथा धर्मः निवृत्ति मात्रे कारणम् अधर्मस्य वैसे ही धर्म अधर्म की निवृत्ति में मात्र कारण है। शुद्धि अशुद्ध्योः अत्यन्त विरोधात् शुद्धि और अशुद्धि के अत्यंत विरोध के कारण। न तु प्रकृति प्रवृत्तौ धर्मः हेतुः भवति इति किंतु प्रकृति की प्रवृत्ति में धर्म हेतु नहीं होता। अत्र नन्दीश्वर आदयः उदाहार्याः यहाँ नन्दीश्वर आदि उदाहरण हैं। विपर्ययेण अपि अधर्मः धर्मं बाधते विपर्यय से भी अधर्म धर्म को बाधित करता है। ततः च अशुद्धि परिणामः इति और ततः अशुद्धि का परिणाम। अत्र अपि नहुष अजगर आदयः उदाहार्याः यहाँ भी नहुष, अजगर आदि उदाहरण हैं।

Pre-statement for Sutra 4.4

तदा तु योगी बहून्कायान्निर्मिमीते तदा किमेकमनस्कास्ते भवन्त्यथानेकमनस्का इति ?

तदा तु योगी बहून् कायान् निर्मिमीते तदा किम् एक मनस्काः ते भवन्ति अथ अनेक मनस्काः इति तब योगी बहुत से कायों का निर्माण करता है, तब क्या वे एक मनस्क होते हैं या अनेक मनस्क?

Sutra 4.4

निर्माणचित्तान्यस्मितामात्रात् ॥४॥

निर्माण चित्तानि अस्मिता मात्रात् निर्माण चित्त अस्मिता मात्र से।

अस्मितामात्रं चित्तकारणमुपादाय निर्माणचित्तानि करोति, ततः सचित्तानि भवन्ति ॥४॥

अस्मिता मात्रं चित्त कारणम् उपादाय निर्माण चित्तानि करोति अस्मिता मात्र को चित्त का कारण उपादान करके निर्माण चित्त बनाता है। ततः सचित्तानि भवन्ति ततः वे सचित्त होते हैं।

Pre-statement for Sutra 4.5

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥

प्रवृत्ति भेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् प्रवृत्ति के भेद में प्रयोजक चित्त एक अनेक का।

Sutra 4.5

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥

प्रवृत्ति भेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् प्रवृत्ति के भेद में प्रयोजक चित्त एक अनेक का।

बहूनां चित्तानां कथमेकचित्ताभिप्रायपुरःसा प्रवृत्तिरिति सर्वचित्तानां प्रयोजकं चित्तमेकं निर्मिमीते, ततः प्रवृत्तिभेदः ॥५॥

बहूनां चित्तानां कथम् एक चित्त अभिप्राय पुरःसा प्रवृत्तिः इति अनेक चित्तों की एक चित्त के अभिप्राय के साथ प्रवृत्ति कैसे होती है? सर्व चित्तानां प्रयोजकं चित्तम् एकं निर्मिमीते सभी चित्तों का प्रयोजक एक चित्त निर्मित करता है। ततः प्रवृत्ति भेदः ततः प्रवृत्ति का भेद।

Sutra 4.6

तत्र ध्यानजमनाशयम् ॥६॥

तत्र ध्यान जम् अनाशयम् वहाँ ध्यान से उत्पन्न अनाशय।

पञ्चविधं निर्माणचित्तं—जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धय इति । तत्र यदेव ध्यानजं चित्तं तदेवानाशयं तस्यैव नास्त्याशयो रागादिप्रवृत्तिर्नातः पुण्यपापाभिसम्बन्धः । क्षीणक्लेशत्वाद्योगिन इति । इतरेषां तु विद्यते कर्माशयः ॥६॥

पञ्च विधं निर्माण चित्तं जन्म औषधि मन्त्र तपः समाधि जाः सिद्धयः इति निर्माण चित्त पांच प्रकार का है—जन्म, औषधि, मंत्र, तप, और समाधि से उत्पन्न सिद्धियाँ। तत्र यद् एव ध्यान जं चित्तं तद् एव अनाशयं वहाँ जो ध्यान से उत्पन्न चित्त है, वही अनाशय है। तस्य एव न अस्ति आशयः राग आदि प्रवृत्तिः न अतः पुण्य पाप अभिसम्बन्धः उसका ही आशय, राग आदि प्रवृत्ति नहीं, अतः पुण्य-पाप से संबंध नहीं। क्षीण क्लेशत्वात् योगिनः इति योगी के क्षीण क्लेश होने के कारण। इतरेषां तु विद्यते कर्माशयः किंतु अन्य के लिए कर्माशय विद्यमान है।

Pre-statement for Sutra 4.7

यतः—

यतः क्योंकि—

Sutra 4.7

कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम् ॥७॥

कर्म अशुक्ल अकृष्णं योगिनः त्रिविधम् इतरेषाम् योगी का कर्म अशुक्ल-अकृष्ण, अन्य का त्रिविध।

चतुष्पदी खल्वियं कर्मजातिः—कृष्णा शुक्लकृष्णा, शुक्लाशुक्लाकृष्णा चेति । तत्र कृष्णा दुरात्मनाम् । शुक्लकृष्णा बहिःसाधनसाध्या, तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः । शुक्ला तपःस्वाध्यायध्यानवताम् । सा हि केवले मनस्यायत्तत्वाद्बहिःसाधनाधीना न परान्पीडयित्वा भवति । अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानामिति । तत्राशुक्लं योगिन एव फलसंन्यासादकृष्णं चानुपादानात। इतरेषां तु भूतानां पूर्वमेव त्रिविधमिति ॥७॥

चतुष्पदी खलु इयं कर्म जातिः कृष्णा शुक्ल कृष्णा शुक्ल अशुक्ल अकृष्णा च इति यह कर्म जाति चार प्रकार की है—कृष्णा, शुक्ल-कृष्णा, शुक्ला, और अशुक्ल-अकृष्णा। तत्र कृष्णा दुरात्मनाम् वहाँ कृष्णा दुरात्माओं की। शुक्ल कृष्णा बहिः साधन साध्या तत्र पर पीडा अनुग्रह द्वारेण एव कर्माशय प्रचयः शुक्ल-कृष्णा बाह्य साधनों से साध्य है, वहाँ परपीडा और अनुग्रह के द्वार से ही कर्माशय का प्रचय। शुक्ला तपः स्वाध्याय ध्यानवताम् शुक्ला तप, स्वाध्याय, और ध्यान वालों की। सा हि केवल मनसि आयत्तत्वात् बहिः साधन अधीना न परान् पीडयित्वा भवति वह केवल मन पर निर्भर होने के कारण बाह्य साधनों पर आधीन होकर दूसरों को पीडित किए बिना होती है। अशुक्ल अकृष्णा संन्यासिनां क्षीण क्लेशानां चरम देहानाम् इति अशुक्ल-अकृष्णा संन्यासियों, क्षीण क्लेश वालों, और चरम देह वालों की। तत्र अशुक्लं योगिनः एव फल संन्यासात् अकृष्णं च अनुपादानात् वहाँ योगी का ही अशुक्ल फल संन्यास से और अकृष्ण अनुपादान से। इतरेषां तु भूतानां पूर्वम् एव त्रिविधम् इति किंतु अन्य भूतों का पहले ही त्रिविध।

Pre-statement for Sutra 4.8

ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥८॥

ततः तत् विपाक अनुगुणानाम् एव अभिव्यक्तिः वासनानाम् ततः उस विपाक के अनुगुण वासनाओं की ही अभिव्यक्ति।

Sutra 4.8

ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥८॥

ततः तत् विपाक अनुगुणानाम् एव अभिव्यक्तिः वासनानाम् ततः उस विपाक के अनुगुण वासनाओं की ही अभिव्यक्ति।

तत इति त्रिविधात्कर्मणः । तद्विपाकानुगुणानामेवेति । यज्जातीयस्य कर्मणो यो विपाकस्तस्यानुगुणा या वासनाः कर्मविपाकमनुशेरते, तासामेवाभिव्यक्तिः । न हि दैवं कर्म विपच्यमानं नारकतिर्यङ्मनुष्यवासनाभिव्यक्तिनिमित्तं भवति । किन्तु दैवानुगुणा एवास्य वासना व्यज्यते । नारकतिर्यङ्मनुष्येषु चैवं समानश्चर्चः ॥८॥

ततः इति त्रिविधात् कर्मणः ततः त्रिविध कर्म से। तत् विपाक अनुगुणानाम् एव इति उस विपाक के अनुगुण ही। यत् जातीयस्य कर्मणः यः विपाकः तस्य अनुगुणा या वासनाः कर्म विपाकम् अनुशेरते तासाम् एव अभिव्यक्तिः जिस जातीय कर्म का जो विपाक है, उसकी अनुगुण जो वासनाएँ कर्म विपाक को अनुसरती हैं, उनकी ही अभिव्यक्ति। न हि दैवं कर्म विपच्यमानं नारक तिर्यक् मनुष्य वासना अभिव्यक्ति निमित्तं भवति न ही दैव कर्म विपच्यमान नारक, तिर्यक, मनुष्य वासना अभिव्यक्ति का निमित्त होता है। किन्तु दैव अनुगुणा एव अस्य वासना व्यज्यते किंतु दैव के अनुगुण ही उसकी वासना व्यक्त होती है। नारक तिर्यक् मनुष्येषु च एवम् समानः चर्चः नारक, तिर्यक, और मनुष्यों में भी ऐसा ही समान चर्च।

Sutra 4.9

जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥९॥

जाति देश काल व्यवहितानाम् अपि आनन्तर्यम् स्मृति संस्कारयोः एक रूपत्वात् जाति, देश, काल से व्यवहित होने पर भी आनन्तर्य, स्मृति और संस्कार के एकरूपत्व से।

वृषदंशविपाकोदयः स्वव्यञ्जकाञ्जनाभिव्यक्तः । स यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहितः पुनश्च स्वव्यञ्जकाञ्जन एवोदियात्द्रागित्येव पूर्वणुभूतवृषदंशविपाकाभिसंस्कृता वासना उपादाय व्यज्येत । कस्मात्? यतो व्यवहितानामप्यासां सदृशं करं ःअभिव्यञ्जकं निमित्तीभूतमित्यानन्तर्यमेव । कुतश्च ? स्मृतिसंस्कारयोरेकरूपत्वात। यथानुभवास्तथा संस्काराः । ते च कर्मवासनानुरूपाः । यथा च वासनास्तथा स्मृतिरिति जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतिः । स्मृतेश्च पुनः संस्कारा इत्येवमेते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशाद्व्यज्यन्ते । अतश्च व्यवहितानामपि निमित्तनैमित्तिकभावानुच्छेदादानन्तर्यमेव सिद्धमिति ॥९॥

वृषदंश विपाक उदयः स्व व्यञ्जक अञ्जन अभिव्यक्तः वृषदंश विपाक का उदय स्वयं व्यंजक अंजन से अभिव्यक्त। स यदि जाति शतेन वा दूर देशतया वा कल्प शतेन वा व्यवहितः पुनः च स्व व्यञ्जक अञ्जन एव उदियात् द्राक् इति एव पूर्व अनुभूत वृषदंश विपाक अभिसंस्कृता वासना उपादाय व्यज्येत वह यदि सौ जन्मों, दूर देश, या सौ कल्पों से व्यवहित हो, फिर भी स्वयं व्यंजक अंजन ही शीघ्र उदित हो, इस प्रकार पूर्व अनुभूत वृषदंश विपाक से संस्कृत वासना उपादान कर व्यक्त हो। कस्मात् क्यों? यतः व्यवहितानाम् अपि आसां सदृशं कर्म अभिव्यञ्जकं निमित्ती भूतम् इति आनन्तर्यम् एव क्योंकि व्यवहित होने पर भी इनका सदृश कर्म अभिव्यंजक निमित्त बनता है, इसलिए आनन्तर्य ही। कुतः च और क्यों? स्मृति संस्कारयोः एक रूपत्वात् स्मृति और संस्कार के एकरूपत्व से। यथा अनुभवाः तथा संस्काराः जैसे अनुभव, वैसे संस्कार। ते च कर्म वासना अनुरूपाः वे कर्म वासना के अनुरूप। यथा च वासनाः तथा स्मृतिः इति और जैसे वासनाएँ, वैसे स्मृति। जाति देश काल व्यवहितेभ्यः संस्कारेभ्यः स्मृतिः जाति, देश, काल से व्यवहित संस्कारों से स्मृति। स्मृतेः च पुनः संस्काराः इति और स्मृति से पुनः संस्कार। एवम् एते स्मृति संस्काराः कर्माशय वृत्ति लाभ वशात् व्यज्यन्ते इस प्रकार ये स्मृति और संस्कार कर्माशय की वृत्ति लाभ के वश व्यक्त होते हैं। अतः च व्यवहितानाम् अपि निमित्त नैमित्तिक भाव अनुच्छेदात् आनन्तर्यम् एव सिद्धम् इति अतः व्यवहितों के भी निमित्त-नैमित्तिक भाव के अनुच्छेद से आनन्तर्य ही सिद्ध।

तासामनादित्वं चाशिषो नित्यत्वात् ॥१०॥

तासाम् अनादित्वं च आशिषः नित्यत्वात् उनकी अनादित्व और आशिष के नित्यत्व से।

तासां वासनानामाशिषो नित्यत्वादनादित्वम् । येयमात्माशीर्मा न भूवं भूयासमिति सर्वस्य दृश्यते, सा न स्वाभाविकी । कस्मात्? जातमात्रस्य जन्तोरननुभूतमरणधर्मकस्य द्वेषो दुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत्? न च स्वाभाविकं वस्तु निमित्तमुपादत्ते । तस्मादनादिवासनानुविद्धमिदं चित्तं निमित्तवशात्कश्चिदेव वासनाः प्रतिलभ्य पुरुषस्य भोगायोपवर्तत इति । घटप्रासादप्रदीपकल्पं सङ्कोचविकाशि चित्तं शरीरपरिमाणाकारमात्रमित्यपरे प्रतिपन्नाः । तथा चान्तराभावः संसारश्च युक्त इति । वृत्तिरेवास्य विभुनश्चित्तस्य सङ्कोचविकाशिनीत्याचार्यः । तच्च धर्मादिनिमित्तापेक्षम् । निमित्तं च द्विविधं—बाह्यमाध्यात्मिकं च । शरीरादिसाधनापेक्षं बाह्यं स्तुतिदानाभिवादनादि । चित्तमात्राधीनं श्रद्धाद्याध्यात्मिकम् । तथा चोक्तं—ये चेइते मैत्र्यादयो ध्यायिनां विहारास्ते बाह्यसाधननिरनुग्रहात्मः प्रकृष्टं धर्ममभिनिवर्तयन्ति । तयोर्मानसं बलीयः । कथं ? ज्ञानवैराग्ये केनातिशय्येते ? दण्डकारण्यं च चित्तबलव्यतिरेकेण कः शरीरेण कर्मणा शून्यं कर्तुमुत्सहेत, समुद्रमगस्त्यवद्वा पिबेत॥१०॥

तासां वासनानाम् आशिषः नित्यत्वात् अनादित्वम् वासनाओं का आशिष के नित्यत्व से अनादित्व। येयम् आत्म आशीः मा न भूवं भूयासम् इति सर्वस्य दृश्यते सा न स्वाभाविकी यह आत्म आशिष कि मैं न भूँ, फिर होऊँ, जो सर्वत्र दिखती है, वह स्वाभाविक नहीं। कस्मात् क्यों? जातमात्रस्य जन्तोः अननुभूत मरण धर्मकस्य द्वेषः दुःख अनुस्मृति निमित्तः मरण त्रासः कथं भवेत् नवजात प्राणी, जिसने मरण धर्म का अनुभव नहीं किया, उसका दुःख स्मृति निमित्त मरण का त्रास कैसे हो? न च स्वाभाविकं वस्तु निमित्तम् उपादत्ते और स्वाभाविक वस्तु निमित्त को ग्रहण नहीं करता। तस्मात् अनादि वासना अनुविद्धम् इदं चित्तं निमित्त वशात् कश्चित् एव वासनाः प्रतिलभ्य पुरुषस्य भोगाय उपवर्तति इति इसलिए अनादि वासना से युक्त यह चित्त निमित्त के वश कुछ वासनाएँ ग्रहण कर पुरुष के भोग के लिए उपस्थित होता है। घट प्रासाद प्रदीप कल्पं सङ्कोच विकाशि चित्तं शरीर परिमाण आकार मात्रम् इति अपरे प्रतिपन्नाः घट, प्रासाद, प्रदीप की तरह संकोच-विकास करने वाला चित्त शरीर के परिमाण और आकार मात्र है, ऐसा कुछ मानते हैं। तथा च अन्तर अभावः संसारः च युक्तः इति और इस प्रकार अंतर का अभाव और संसार युक्त है। वृत्तिः एव अस्य विभोः चित्तस्य सङ्कोच विकाशिनी इति आचार्यः इस विभु चित्त की वृत्ति ही संकोच-विकास करने वाली है, ऐसा आचार्य कहते हैं। तत् च धर्म आदि निमित्त अपेक्षम् और यह धर्म आदि निमित्त की अपेक्षा करता है। निमित्तं च द्विविधं बाह्यम् आध्यात्मिकं च निमित्त दो प्रकार का है—बाह्य और आध्यात्मिक। शरीर आदि साधन अपेक्षं बाह्यं स्तुति दान अभिवादन आदि शरीर आदि साधनों पर निर्भर बाह्य, जैसे स्तुति, दान, अभिवादन आदि। चित्त मात्र अधीनं श्रद्धा आदि आध्यात्मिकम् चित्त मात्र पर निर्भर श्रद्धा आदि आध्यात्मिक। तथा च उक्तं ये च एते मैत्री आदयः ध्यायिनां विहाराः ते बाह्य साधन निरनुग्रह आत्मः प्रकृष्टं धर्मम् अभिनिवर्तयन्ति और ऐसा कहा गया कि मैत्री आदि ध्यायियों के विहार बाह्य साधनों के निरनुग्रह स्वरूप प्रकृष्ट धर्म को अभिनिवर्तित करते हैं। तयोः मानसं बलीयः उनमें मानसिक बलवत्तर है। कथं कैसे? ज्ञान वैराग्ये केन अतिशय्येते ज्ञान और वैराग्य किससे अतिशयित होते हैं? दण्डकारण्यं च चित्त बल व्यतिरेकेण कः शरीरेण कर्मणा शून्यं कर्तुम् उत्सहेत समुद्रम् अगस्त्यवत् वा पिबेत् और दण्डकारण्य को चित्त बल के बिना कौन शरीर या कर्म से शून्य कर सकता है, या अगस्त्य की तरह समुद्र पी सकता है?

Sutra 4.11

हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥११॥

हेतु फल आश्रय आलम्बनैः संगृहीतत्वात् एषाम् अभावे तत् अभावः हेतु, फल, आश्रय, और आलंबन से संगृहीत होने के कारण उनके अभाव में उसका अभाव।

हेतुः धर्मात्सुखमधर्माद्दुःखम् । सुखाद्रागो दुःखाद्द्वेषः । ततश्च प्रयत्नः । तेन मनसा वाचा कायेन वा परिस्पन्दमानः परमनुगृह्णात्युपहन्ति वा । ततः पुनर्धर्माधर्मौ सुखदुःखे, रागद्वेषाविति प्रवृत्तमिदं षडरं संसारचक्रम् । अस्य च प्रतिक्षणमावर्तमानस्याविद्या नेत्री, मूलं सर्वक्लेशानामित्येष हेतुः । फलं तु यमाश्रित्य यस्य प्रत्युत्पन्ना धर्मादेः, न ह्यपूर्वोपजनः । मनस्तु साधिकारमाश्रयो वासनानाम् । न ह्यवसिताधिकारे मनसि निराश्रया वासनाः स्थातुमुत्सहन्ते । यदभिमुखीभूतं वस्तु यां वासनां व्यनक्ति, तस्यास्तदालम्बनम् । एवं हेतुफलाश्रयालम्बनैरेतैः सङ्गृहीताः सर्वा वासनाः । एषामभावे तत्संश्रयाणामपि वासनानामभावः ॥११॥

हेतुः धर्मात् सुखम् अधर्मात् दुःखम् हेतु धर्म से सुख, अधर्म से दुःख। सुखात् रागः दुःखात् द्वेषः सुख से राग, दुःख से द्वेष। ततः च प्रयत्नः और ततः प्रयत्न। तेन मनसा वाचा कायेन वा परिस्पन्दमानः परम् अनुगृह्णाति उपहन्ति वा इससे मन, वचन, या काय से परिस्पंदन करता हुआ पर को अनुग्रह या उपहति करता है। ततः पुनः धर्म अधर्मौ सुख दुःखे राग द्वेषौ इति प्रवृत्तम् इदं षट् अरं संसार चक्रम् ततः पुनः धर्म-अधर्म, सुख-दुःख, राग-द्वेष, इस प्रकार यह छः अरों वाला संसार चक्र प्रवृत्त। अस्य च प्रति क्षणम् आवर्तमानस्य अविद्या नेत्री मूलं सर्व क्लेशानाम् इति एष हेतुः और इस प्रति क्षण आवर्तमान का अविद्या नेत्री, सर्व क्लेशों का मूल, यही हेतु। फलं तु यम् आश्रित्य यस्य प्रत्युत्पन्ना धर्मादेः न हि अपूर्व उपजनः फल वह है जिसके आश्रय से धर्म आदि प्रत्युत्पन्न, न कि अपूर्व का उपजन। मनः तु साधिकारम् आश्रयः वासनानाम् मन साधिकार वासनाओं का आश्रय। न हि अवसित अधिकारे मनसि निराश्रया वासनाः स्थातुम् उत्सहन्ते अवसित अधिकार वाले मन में निराश्रय वासनाएँ स्थिर रहने में समर्थ नहीं। यत् अभिमुखी भूतं वस्तु यां वासनां व्यनक्ति तस्याः तत् आलम्बनम् जो अभिमुखी वस्तु जिस वासना को व्यक्त करता है, वह उसका आलंबन। एवं हेतु फल आश्रय आलम्बनैः एतैः सङ्गृहीताः सर्वा वासनाः इस प्रकार हेतु, फल, आश्रय, और आलंबन से सभी वासनाएँ संगृहीत। एषाम् अभावे तत् संश्रयाणाम् अपि वासनानाम् अभावः इनके अभाव में उन पर आश्रित वासनाओं का भी अभाव।

Pre-statement for Sutra 4.12

नास्त्यसतः सम्भवो न चास्ति सतो विनाश इति द्रव्यत्वेन सम्भवत्यः कथं निवर्तिष्यन्ते वासनाः ? इति—

न अस्ति असतः सम्भवः न च अस्ति सतः विनाशः इति द्रव्यत्वेन सम्भवत्यः कथं निवर्तिष्यन्ते वासनाः इति असत् का सम्भव नहीं, और सत् का विनाश नहीं, इस प्रकार द्रव्यत्व से सम्भव वासनाएँ कैसे निवृत्त होंगी?

Sutra 4.12

अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥१२॥

अतीत अनागतं स्वरूपतः अस्ति अध्व भेदात् धर्माणाम् अतीत और अनागत स्वरूप से हैं, धर्मों के अध्व भेद से।

भविष्यद्व्यक्तिकमनागतम् । अनुभूतव्यक्तिकमतीतम् । स्वव्यापारोपारूढं वर्तमानम् । त्रयं चैतद्वस्तु ज्ञानस्य ज्ञेयम् । यदि चैतत्स्वरूपतो नाभविष्यन्नेदं निर्विषयं ज्ञानमुदपत्स्यत । तस्मादतीतानागतं स्वरूपतोऽस्तीति । किं च, भोगभागीयस्य वापवर्गभागीयस्य वा कर्मणः फलमुत्पित्सु यदि निरुपाख्यमिति तदुद्देशेन तेन निमित्तेन कुशलानुष्ठानं न युज्येत । सतश्च फलस्य निमित्तं वर्तमानीकरणे समर्थं, नापूर्वोपजनने । सिद्धं निमित्तं नैमित्तिकस्य विशेषानुग्रहणं कुरुते, नापूर्वमुत्पादयति । धर्मी चानेकधर्मस्वभावः । तस्य चाध्वभेदेन धर्माः प्रत्यवस्थिताः । न च यथा वर्तमानं व्यक्तिविशेषापन्नं द्रवत्योऽस्त्येवमतीतमनागतं वा । कथं तर्हि ? स्वेनैव व्यङ्ग्येन स्वरूपेणानागतमस्ति । स्वेन चानुभूतव्यक्तित्वेन स्वरूपेणातीतमिति । वर्तमानस्यैवाध्वनः स्वरूपव्यक्तिरिति, न सा भवत्यतीतानागतयोरध्वनोः । एकस्य चाध्वनः समये द्वावध्वानौ धर्मिसमन्वागतौ भवत एवेति, नाभूत्वा भावस्त्रयाणामध्वनामिति ॥१२॥

भविष्यत् व्यक्तिकम् अनागतम् भविष्यत् व्यक्तिक अनागत। अनुभूत व्यक्तिकम् अतीतम् अनुभूत व्यक्तिक अतीत। स्व व्यापार उपारूढं वर्तमानम्स्व व्यापार पर आरूढ वर्तमान। त्रयं च एतत् वस्तु ज्ञानस्य ज्ञेयम् यह तीनों वस्तु ज्ञान का ज्ञेय। यदि च एतत् स्वरूपतः न अभविष्यत् न इदं निर्विषयं ज्ञानम् उदपत्स्यत यदि यह स्वरूप से न होता, तो यह निर्विषय ज्ञान उत्पन्न न होता। तस्मात् अतीत अनागतं स्वरूपतः अस्ति इति इसलिए अतीत और अनागत स्वरूप से हैं। किं च भोग भागीयस्य वा अपवर्ग भागीयस्य वा कर्मणः फलम् उत्पित्सु यदि निरुपाख्यम् इति तत् उद्देशेन तेन निमित्तेन कुशल अनुष्ठानं न युज्येत और भोग या अपवर्ग भागीय कर्म का फल उत्पन्न होने की इच्छा में यदि निरुपाख्य हो, तो उस उद्देश्य से उस निमित्त से कुशल अनुष्ठान युक्त न हो। सतः च फलस्य निमित्तं वर्तमानी करणे समर्थं न अपूर्व उपजनने और सत् फल का निमित्त वर्तमान करने में समर्थ, अपूर्व उपजन में नहीं। सिद्धं निमित्तं नैमित्तिकस्य विशेष अनुग्रहणं कुरुते न अपूर्वम् उत्पादयति सिद्ध निमित्त नैमित्तिक का विशेष अनुग्रह करता है, अपूर्व उत्पन्न नहीं करता। धर्मी च अनेक धर्म स्वभावः धर्मी अनेक धर्म स्वभाव वाला। तस्य च अध्व भेदेन धर्माः प्रत्यवस्थिताः और उसके अध्व भेद से धर्म प्रत्यवस्थित। न च यथा वर्तमानं व्यक्ति विशेष आपन्नं द्रवति अस्ति एवम् अतीतम् अनागतं वा और जैसा वर्तमान व्यक्त विशेष प्राप्त द्रवति है, वैसा अतीत या अनागत नहीं। कथं तर्हि फिर कैसे? स्वेन एव व्यङ्ग्येन स्वरूपेण अनागतम् अस्ति स्वयं व्यंग्य स्वरूप से अनागत है। स्वेन च अनुभूत व्यक्तित्वेन स्वरूपेण अतीतम् इति और स्वयं अनुभूत व्यक्तित्व स्वरूप से अतीत। वर्तमानस्य एव अध्वनः स्वरूप व्यक्तिः इति न सा भवति अतीत अनागतयोः अध्वनोः केवल वर्तमान अध्व की स्वरूप व्यक्ति, वह अतीत और अनागत अध्व की नहीं। एकस्य च अध्वनः समये द्वौ अध्वानौ धर्मि समन्वागतौ भवतः एव इति और एक अध्व के समय दो अध्व धर्मी के साथ संनादति हैं। न अभूत्वा भावः त्रयाणाम् अध्वनाम् इति तीनों अध्वों का अभूत्वा भाव नहीं।

Sutra 4.13

ते व्यक्तसूक्ष्मा गुणात्मानः ॥१३॥

ते व्यक्त सूक्ष्माः गुण आत्मानः वे व्यक्त और सूक्ष्म गुण स्वरूप।

ते खल्वमी त्र्यध्वानो धर्मा वर्तमाना व्यकात्मानोऽतीतानागताः सूक्ष्मात्मानः । सर्वमिदं गुणानां सन्निवेशविशेषमात्रमिति परमार्थतो गुणात्मानः । तथा च शास्त्रानुशासनम्— गुणानां परमं रूपं न दृष्टिपथं ऋच्छति । यत्तु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम् ॥ इति ॥१३॥

ते खलु अमी त्रि अध्वानः धर्माः वर्तमानाः व्यक्त आत्मानः अतीत अनागताः सूक्ष्म आत्मानः ये तीन अध्वों के धर्म वर्तमान में व्यक्त स्वरूप, अतीत और अनागत में सूक्ष्म स्वरूप। सर्वम् इदं गुणानां सन्निवेश विशेष मात्रम् इति परमार्थतः गुण आत्मानः यह सब गुणों के सन्निवेश विशेष मात्र है, परमार्थतः गुण स्वरूप। तथा च शास्त्र अनुशासनम् गुणानां परमं रूपं न दृष्टि पथं ऋच्छति यत् तु दृष्टि पथं प्राप्तं तत् माया इव सु तुच्छकम् इतिऔर शास्त्र का अनुशासन है—गुणों का परम रूप दृष्टि पथ में नहीं आता, जो दृष्टि पथ में प्राप्त हुआ, वह माया की तरह अति तुच्छ।

Pre-statement for Sutra 4.14

यदा तु सर्वे गुणाः, कथमेकः शब्द एकमिन्द्रियम् इति ?

यदा तु सर्वे गुणाः कथम् एकः शब्दः एकम् इन्द्रियम् इति जब सभी गुण हैं, तो एक शब्द और एक इन्द्रिय कैसे?

Sutra 4.14

परिणामैकत्वाद्वस्तुतत्त्वम् ॥१४॥

परिणाम एकत्वात् वस्तु तत्त्वम् परिणाम के एकत्व से वस्तु का तत्त्व।

प्रख्याक्रियास्थितिशीलानां गुणानां ग्रहणात्मकानां करणभावेनैकः परिणामः श्रोत्रमिन्द्रियम्, ग्राह्यात्मकानां शब्दभावेनैकः परिणामः शब्दो विषय इति । शब्दादीनां मूर्तिसमानजातीयानामेकः परिणामः पृथिवीपरमाणुस्तन्मात्रावयवः । तेषां चैकः परिणामः पृथिवी गौर्वृक्षः पर्वत इत्येवमादिर्भूतान्तरेष्वपि स्नेहौष्ण्यप्रणामित्वावकाशदानान्युपादाय सामान्यमेकविकारारम्भः समाधेयः । नास्त्यर्थो विज्ञानविसहचरः, अस्ति तु ज्ञानमर्थविसहचरः स्वप्नादौ कल्पितमिति अनया दिशा ये वस्तुस्वरूपमपह्नुवते, ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमं न परमार्थतोऽस्तीत्य आहुः, ते तथेति प्रत्युपस्थितमिदं स्वमाहात्म्येन वस्तु कथमप्रमाणात्मकेन विकल्पज्ञानबलेन वस्तुस्वरूपमुत्सृज्य तदेवापलपन्तः श्रद्धेयवचनाः स्युः ? ॥१४॥

प्रख्या क्रिया स्थिति शीलानां गुणानां ग्रहणात्मकानां करण भावेन एकः परिणामः श्रोत्रम् इन्द्रियम् प्रख्या, क्रिया, स्थिति शील गुणों के ग्रहणात्मक करण भाव से एक परिणाम श्रोत्र इन्द्रिय। ग्राह्य आत्मकानां शब्द भावेन एकः परिणामः शब्दः विषयः इति ग्राह्य स्वरूप शब्द भाव से एक परिणाम शब्द विषय। शब्द आदीनां मूर्ति समानजातीयानाम् एकः परिणामः पृथिवी परमाणुः तन्मात्र अवयवः शब्द आदि मूर्ति समानजातीय का एक परिणाम पृथिवी परमाणु, तन्मात्र अवयव। तेषां च एकः परिणामः पृथिवी गौः वृक्षः पर्वतः इति एवम् आदि भूत अन्तरेषु अपि स्नेह औष्ण्य प्रणामित्व अवकाश दानानि उपादाय सामान्यम् एक विकार आरम्भः समाधेयः और उनका एक परिणाम पृथिवी, गौ, वृक्ष, पर्वत आदि, अन्य भूतों में भी स्नेह, औष्ण्य, प्रणामित्व, अवकाश दान को उपादान कर सामान्य एक विकार आरम्भ समाधेय। न अस्ति अर्थः विज्ञान विसहचरः अर्थ विज्ञान का सहचर नहीं। अस्ति तु ज्ञानम् अर्थ विसहचरः स्वप्नादौ कल्पितम् इति किंतु ज्ञान स्वप्न आदि में कल्पित अर्थ का सहचर। अनया दिशा ये वस्तु स्वरूपम् अपह्नुवते ज्ञान परिकल्पना मात्रं वस्तु स्वप्न विषय उपमं न परमार्थतः अस्ति इति आहुः इस दिशा से जो वस्तु स्वरूप का अपहनन करते हैं, कहते हैं कि वस्तु ज्ञान परिकल्पना मात्र, स्वप्न विषय की तरह, परमार्थतः नहीं। ते तथा इति प्रत्युपस्थितम् इदं स्व माहात्म्येन वस्तु कथम् अप्रमाण आत्मकेन विकल्प ज्ञान बलेन वस्तु स्वरूपम् उत्सृज्य तत् एव अपलपन्तः श्रद्धेय वचनाः स्युः वे इस प्रकार प्रत्युपस्थित इस स्वमहिमा से वस्तु को अप्रामाणिक विकल्प ज्ञान के बल से वस्तु स्वरूप को त्याग कर अपलाप करने वाले श्रद्धेय कैसे हों?

Pre-statement for Sutra 4.15

कुतश्चैतदन्याय्यं ?

कुतः च एतत् अन्याय्यं और यह अन्याय्य क्यों?

Sutra 4.15

वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥१५॥

वस्तु साम्ये चित्त भेदात् तयोः विभक्तः पन्थाः वस्तु के साम्य में चित्त भेद से दोनों का पन्था विभक्त।

बहुचित्तावलम्बिनीभूतमेकं वस्तु साधारणम् । तत्खलु नैकचित्तपरिकल्पितं नाप्यनेकचित्तपरिकल्पितं, किन्तु स्वप्रतिष्ठितम् । कथं ? वस्तुसाम्ये चित्तभेदात। धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि सुखज्ञानं भवति । अधर्मापेक्षं तत एव दुःखज्ञानं, अविद्यापेक्षं तत एव मूढज्ञानं, सम्यग्दर्शनापेक्षं तत एव माध्यस्थ्यज्ञानमिति । कस्य तच्चित्तेन परिकल्पितं ? न चान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः । तस्माद्वस्तुज्ञानयोर्ग्राह्यग्रहणभेदभिन्नयोर्विभक्तः पन्थाः । नानयोः सङ्करगन्धोऽप्यस्तीति । साङ्ख्यपक्षे पुनर्वस्तु त्रिगुणम् । चलं च गुणवृत्तमिति धर्मादिनिमित्तापेक्षं चित्तैरभिसम्बध्यते, निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनात्मना हेतुर्भवति ॥१५॥

बहु चित्त अवलम्बिनी भूतम् एकं वस्तु साधारणम् अनेक चित्तों के आलंबन वाला एक वस्तु साधारण। तत् खलु न एक चित्त परिकल्पितं न अपि अनेक चित्त परिकल्पितं किन्तु स्व प्रतिष्ठितम् वह न एक चित्त से परिकल्पित, न अनेक चित्त से परिकल्पित, किंतु स्वप्रतिष्ठित। कथं कैसे? वस्तु साम्ये चित्त भेदात् वस्तु के साम्य में चित्त भेद से। धर्म अपेक्षं चित्तस्य वस्तु साम्ये अपि सुख ज्ञानं भवति धर्म की अपेक्षा से चित्त का वस्तु साम्य में भी सुख ज्ञान होता है। अधर्म अपेक्षं ततः एव दुःख ज्ञानं अविद्या अपेक्षं ततः एव मूढ ज्ञानं सम्यक् दर्शन अपेक्षं ततः एव माध्यस्थ्य ज्ञानम् इतिअधर्म की अपेक्षा से उसी से दुःख ज्ञान, अविद्या की अपेक्षा से उसी से मूढ ज्ञान, सम्यक् दर्शन की अपेक्षा से उसी से माध्यस्थ्य ज्ञान। कस्य तत् चित्तेन परिकल्पितं वह किसके चित्त से परिकल्पित? न च अन्य चित्त परिकल्पितेन अर्थेन अन्यस्य चित्त उपरागः युक्तः और अन्य चित्त से परिकल्पित अर्थ से अन्य का चित्त उपराग युक्त नहीं। तस्मात् वस्तु ज्ञानयोः ग्राह्य ग्रहण भेद भिन्नयोः विभक्तः पन्थाः इसलिए वस्तु और ज्ञान के ग्राह्य-ग्रहण भेद से भिन्न होने से पन्था विभक्त। न अनयोः सङ्कर गन्धः अपि अस्ति इति इनमें सङ्कर का गंध भी नहीं। साङ्ख्य पक्षे पुनः वस्तु त्रिगुणम् साङ्ख्य पक्ष में वस्तु त्रिगुण। चलं च गुण वृत्तम् इति धर्म आदि निमित्त अपेक्षं चित्तैः अभिसम्बध्यते और गुण वृत्ति चल, इसलिए धर्म आदि निमित्त की अपेक्षा से चित्तों से संनादति। निमित्त अनुरूपस्य च प्रत्ययस्य उत्पद्यमानस्य तेन तेन आत्मना हेतुः भवति और निमित्त के अनुरूप उत्पन्न होने वाले प्रत्यय का वह वह आत्मा से हेतु होता है।

Pre-statement for Sutra 4.16

केचिदाहुः—ज्ञानसहभूरेवार्थो भोग्यत्वात्सुखादिवदिति । त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरेषु क्षणेषु वस्तुस्वरूपमेवापह्नुवते—

केचित् आहुः ज्ञान सहभूः एव अर्थः भोग्यत्वात् सुखादि वत् इति कुछ कहते हैं—ज्ञान के साथ उत्पन्न ही अर्थ, भोग्यत्व से सुख आदि की तरह। ते एतया द्वारा साधारणत्वं बाधमानाः पूर्व उत्तरेषु क्षणेषु वस्तु स्वरूपम् एव अपह्नुवते वे इस द्वारा साधारणत्व को बाधित करते हुए पूर्व और उत्तर क्षणों में वस्तु स्वरूप का ही अपहनन करते हैं।

Sutra 4.16

न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥१६॥

न च एक चित्त तन्त्रं वस्तु तत् अप्रमाणकं तदा किं स्यात् न ही एक चित्त तंत्र वस्तु, वह अप्रामाणिक, तब वह क्या हो?

एकचित्ततन्त्रं चेत्वस्तु स्यात्, तदा चित्ते व्यग्रे निरुद्धे वा स्वरूपमेव तेनापरामृष्टामन्यस्याविषयीभूतमप्रमाणकमगृहीतस्वभावकं केनचित्, तदानीं किं तत्स्यात्? सम्बध्यमानं च पुनश्चित्तेन कुतुत्पद्येत ? ये चास्यानुपस्थिता भागास्ते चास्य न स्युः, एवं नास्ति पृष्ठमित्युदरमपि न गृह्येत । तस्मात्स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः । स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते । तयोः सम्बन्धादुपलब्धिः पुरुषस्य भोग इति ॥१६॥

एक चित्त तन्त्रं चेत् वस्तु स्यात् यदि वस्तु एक चित्त तंत्र हो। तदा चित्ते व्यग्रे निरुद्धे वा स्वरूपम् एव तेन अपरामृष्टम् अन्यस्य अविषयी भूतम् अप्रमाणकम् अगृहीत स्वभावकं केनचित् तदानीं किं तत् स्यात् तब चित्त के व्यग्र या निरुद्ध होने पर स्वरूप ही उससे अस्पृष्ट, अन्य का अविषयी, अप्रामाणिक, अगृहीत स्वभाव, तब वह क्या हो? सम्बध्यमानं च पुनः चित्तेन कुतः उत्पद्येत और पुनः चित्त से संनादति वह कहाँ से उत्पन्न हो? ये च अस्य अनुपस्थिता भागाः ते च अस्य न स्युः और जो इसके अनुपस्थित भाग, वे भी इसके न हों। एवं न अस्ति पृष्ठम् इति उदरम् अपि न गृह्येत इस प्रकार पृष्ठ नहीं, तो उदर भी न गृहीत हो। तस्मात् स्वतन्त्रः अर्थः सर्व पुरुष साधारणः इसलिए स्वतंत्र अर्थ सर्व पुरुष साधारण। स्वतन्त्राणि च चित्तानि प्रति पुरुषं प्रवर्तन्ते और स्वतंत्र चित्त प्रत्येक पुरुष में प्रवर्तते। तयोः सम्बन्धात् उपलब्धिः पुरुषस्य भोगः इति उनके संबंध से उपलब्धि, पुरुष का भोग।

Sutra 4.17

तदुपरागापेक्षत्वात् चित्तस्य वस्तु ज्ञाताज्ञातम् ॥१७॥

तत् उपराग अपेक्षत्वात् चित्तस्य वस्तु ज्ञात अज्ञातम् उसके उपराग की अपेक्षा से चित्त का वस्तु ज्ञात-अज्ञात।

अयस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तमभिसम्बध्योपरञ्जयन्ति । येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातस्ततोऽन्यः पुनरज्ञातः । वस्तुनो ज्ञाताज्ञातस्वरूपत्वात्परिणामि चित्तम् ॥१७॥

अयस्कान्त मणि कल्पा विषयाः अयः सधर्मकं चित्तम् अभिसम्बध्य उपरञ्जयन्ति अयस्कान्त मणि जैसे विषय आयस स्वरूप चित्त से संनादति और उपरंजन करते हैं। येन च विषयेण उपरक्तं चित्तं स विषयः ज्ञातः ततः अन्यः पुनः अज्ञातः जिस विषय से चित्त उपरक्त, वह विषय ज्ञात, उससे अन्य पुनः अज्ञात। वस्तुनः ज्ञात अज्ञात स्वरूपत्वात् परिणामि चित्तम् वस्तु के ज्ञात-अज्ञात स्वरूपत्व से चित्त परिणामी।

Sutra 4.18

सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥१८॥

सदा ज्ञाताः चित्त वृत्तयः तत् प्रभोः पुरुषस्य अपरिणामित्वात् सदा ज्ञात चित्त वृत्तियाँ, उस प्रभु पुरुष के अपरिणामित्व से।

यदि चित्तवत्प्रभुरपि पुरुषः परिणमेत, ततस्तद्विषयाश्चित्तवृत्तयः शब्दादिविषयवज्ज्ञाताज्ञाताः स्युः । सदाज्ञातत्वं तु मनसस्तत्प्रभोः पुरुषस्यापरिणामित्वमनुमापयति ॥१८॥

यदि चित्तवत् प्रभुः अपि पुरुषः परिणमेत् यदि चित्त की तरह प्रभु पुरुष भी परिणमे। ततः तत् विषयाः चित्त वृत्तयः शब्द आदि विषयवत् ज्ञात अज्ञाताः स्युः ततः उस विषय की चित्त वृत्तियाँ शब्द आदि विषय की तरह ज्ञात-अज्ञात हों। सदा ज्ञातत्वं तु मनसः तत् प्रभोः पुरुषस्य अपरिणामित्वम् अनुमापयति किंतु मन का सदा ज्ञातत्व उस प्रभु पुरुष के अपरिणामित्व को अनुमानित करता है।

Pre-statement for Sutra 4.19

स्यादाशङ्का—चित्तमेव स्वाभासं विषयाभासं च वैनाशिकानां चित्तात्मवादिनां भविष्यति अग्निवत्

स्यात् आशङ्का चित्तम् एव स्वाभासं विषय अभासं च वैनाशिकानां चित्त आत्म वादिनां भविष्यति अग्निवत् आशंका हो कि चित्त ही स्वाभास और विषयाभास, वैनाशिक और चित्त आत्म वादियों के लिए अग्नि की तरह होगा।

Sutra 4.19

न तत्स्वाभासंदृश्यत्वात् ॥१९॥

न तत् स्वाभासम् दृश्यत्वात् वह स्वाभास नहीं, दृश्यत्व से।

यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान्न स्वाभासानि, तथा मनोऽपि प्रत्येतय्वम् । न चाग्निरत्र डः । न ह्यग्निरात्मस्वरूपमप्रकाशं पूर्व्कार्य। प्रकाशश्चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः । न च स्वरूपमात्रेऽस्ति संयोगः । किं च, स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः । तद्यथा—स्वात्मप्रतिष्ठमाकाशं न परप्रतिष्ठमित्यर्थः । स्वबुद्धिप्रचारप्रतिसंवेदनात्सत्त्वानां प्रवृत्तिर्दृश्यते । क्रुद्धोऽहं, भीतोऽहं, अमुत्र मे रोगोऽमुत्र मे क्रोध इति । एतत्स्वबुद्धेरग्रहणे न युक्तमिति ॥१९॥

यथा इतराणि इन्द्रियाणि शब्द आदयः च दृश्यत्वात् न स्वाभासानि जैसे अन्य इन्द्रियाँ और शब्द आदि दृश्यत्व से स्वाभास नहीं। तथा मनः अपि प्रत्येतव्यम् वैसे ही मन भी प्रत्येतव्य। न च अग्निः अत्र डः और अग्नि यहाँ उदाहरण नहीं। न हि अग्निः आत्म स्वरूपम् अप्रकाशं पूर्व कार्य क्योंकि अग्नि आत्म स्वरूप अप्रकाश और पूर्व कार्य नहीं। प्रकाशः च अयं प्रकाश्य प्रकाशक संयोगे दृष्टः और यह प्रकाश प्रकाश्य और प्रकाशक के संयोग में दृष्ट। न च स्वरूप मात्रे अस्ति संयोगः और स्वरूप मात्र में संयोग नहीं। किं च स्वाभासं चित्तम् इति अग्राह्यम् एव कस्यचित् इति शब्द अर्थः और स्वाभास चित्त अग्राह्य ही है, यह शब्द का अर्थ। तद् यथा स्व आत्म प्रतिष्ठम् आकाशं न पर प्रतिष्ठम् इति अर्थः जैसे स्व आत्म प्रतिष्ठ आकाश, पर प्रतिष्ठ नहीं, यह अर्थ। स्व बुद्धि प्रचार प्रतिसंवेदनात् सत्त्वानां प्रवृत्तिः दृश्यते स्व बुद्धि के प्रचार और प्रतिसंवेदन से सत्त्वों की प्रवृत्ति दिखती है। क्रुद्धः अहं भीतः अहं अमुत्र मे रोगः अमुत्र मे क्रोधः इति क्रुद्ध हूँ मैं, भयभीत हूँ मैं, यहाँ मेरा रोग, वहाँ मेरा क्रोध। एतत् स्व बुद्धेः अग्रहणे न युक्तम् इति यह स्व बुद्धि के अग्रहण में युक्त नहीं।

Sutra 4.20

एकसमये चोभयानवधारणम् ॥२०॥

एक समये च उभय अनवधारणम् एक समय में दोनों का अनवधारण।

न चैकस्मिन्क्षणे स्वपररूपावधारणं युक्तम् । क्षणिकवादिनो यद्भवनं सैव क्रिया, तदेव च कारकमित्यभ्युपगमः ॥२०॥

न च एकस्मिन् क्षणे स्व पर रूप अवधारणं युक्तम् एक क्षण में स्व और पर रूप का अवधारण युक्त नहीं। क्षणिक वादिनः यत् भवनं सा एव क्रिया तत् एव च कारकम् इति अभ्युपगमः क्षणिक वादियों का अभ्युपगम है कि जो भवन, वही क्रिया, वही कारक।

Pre-statement for Sutra 4.21

स्यान्मतिः—स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति ।

स्यात् मतिः स्वरस निरुद्धं चित्तं चित्त अन्तरेण समनन्तरेण गृह्यते इति मत हो कि स्वरस से निरुद्ध चित्त चित्तान्तर द्वारा समनन्तर गृहीत होता है।

Sutra 4.21

चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ॥२१॥

चित्त अन्तर दृश्ये बुद्धि बुद्धेः अतिप्रसङ्गः स्मृति संकरः च चित्तान्तर के दृश्य होने पर बुद्धि-बुद्धि का अतिप्रसंग और स्मृति संकर।

अथ चित्तं चेच्चित्तान्तरेण गृह्येत, बुद्धिबुद्धिः केन गृह्यते ? साप्यन्यया साप्यन्ययेत्यतिप्रसङ्गः । स्मृतिसंकरश्च—यावन्तो बुद्धिबुद्धीनामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्ति । तत्सङ्कराच्चैकस्मृत्यनवधारणं च स्यादित्येवं बुद्धिप्रतिसंवेदिनं पुरुषमपलपद्भिर्वैनाशिकैः सर्वमेवाकुलीकृतम् । ते तु भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन सङ्गच्छते । केचित्सत्त्वमात्रमपि परिकल्प्यास्ति, स सत्त्वो य एतान्पञ्च स्कन्धान्निक्षिप्यान्यांश्च प्रतिसन्दधातीत्युक्त्वा, तत एव पुनस्त्रस्यन्ति । तथा स्कन्धानां महानिर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरुरन्तिके ब्रह्मचर्यं चरिष्यामीत्युक्त्वा सत्त्वस्य पुनः सत्त्वमेवापह्नुवते । साङ्ख्ययोगादयस्तु प्रवादाः, स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमुपयन्तीति ॥२१॥

अथ चित्तं चेत् चित्त अन्तरेण गृह्येत बुद्धि बुद्धिः केन गृह्यते यदि चित्त चित्तान्तर से गृहीत हो, तो बुद्धि-बुद्धि किससे गृहीत हो? सा अपि अन्यया सा अपि अन्यया इति अतिप्रसङ्गः वह भी अन्य से, वह भी अन्य से, इस प्रकार अतिप्रसंग। स्मृति संकरः च यावन्तः बुद्धि बुद्धीनाम् अनुभवाः तावत्यः स्मृतयः प्राप्नुवन्ति और स्मृति संकर, जितने बुद्धि-बुद्धियों के अनुभव, उतनी स्मृतियाँ प्राप्त होती हैं। तत् सङ्करात् च एक स्मृति अनवधारणं च स्यात्उस सङ्कर से एक स्मृति का अनवधारण हो। इति एवम् बुद्धि प्रतिसंवेदिनं पुरुषम् अपलपद्भिः वैनाशिकैः सर्वम् एव आकुलीकृतम् इस प्रकार बुद्धि प्रतिसंवेदी पुरुष का अपलाप करने वाले वैनाशिकों ने सब कुछ आकुल कर दिया। ते तु भोक्तृ स्वरूपं यत्र क्वचन कल्पयन्तः न न्यायेन सङ्गच्छते वे भोक्तृ स्वरूप को कहीं भी कल्पित कर न्याय से नहीं संनादति। केचित् सत्त्व मात्रम् अपि परिकल्प्य अस्ति स सत्त्वः यः एतान् पञ्च स्कन्धान् निक्षिप्य अन्यान् च प्रतिसन्दधाति इति उक्त्वा ततः एव पुनः त्रस्यन्ति कुछ सत्त्व मात्र को भी कल्पित कर कहते हैं कि वह सत्त्व जो इन पांच स्कंधों को निक्षिप्त कर अन्य को प्रतिसंदधाति, फिर उसी से त्रसते हैं। तथा स्कन्धानां महानिर्वेदाय विरागाय अनुत्पादाय प्रशान्तये गुरु अन्तिके ब्रह्मचर्यं चरिष्यामि इति उक्त्वा सत्त्वस्य पुनः सत्त्वम् एव अपह्नुवते और स्कंधों के महानिर्वेद, विराग, अनुत्पाद, प्रशांति के लिए गुरु के पास ब्रह्मचर्य चरने की बात कहकर सत्त्व का सत्त्व ही अपह्नव करते हैं। साङ्ख्य योगादयः तु प्रवादाः स्व शब्देन पुरुषम् एव स्वामिनं चित्तस्य भोक्तारम् उपयन्ति इति किंतु साङ्ख्य और योग आदि प्रवाद स्व शब्द से पुरुष को ही चित्त का स्वामी और भोक्ता उपगच्छति।

Sutra 4.22

चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥२२॥

चितेः अप्रतिसंक्रमायाः तत् आकार अपत्तौ स्व बुद्धि संवेदनम् चिति के अप्रतिसंक्रमा होने पर उसके आकार की प्राप्ति में स्व बुद्धि संवेदन।

अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपतन्ति । तस्याश्च प्राप्तचैतन्योपग्रहस्वरूपाया बुद्धिवृत्तेरनुकार्यमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिराख्यायते । तथा चोक्तम्— न पातालं न च विवरं गिरीणां नैवान्धकारं कुक्षयो नोदधीनाम् । गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिमविशिष्टां कवयो वेदयन्ते ॥ इति ॥२२॥

अपरिणामिनी हि भोक्तृ शक्तिः अप्रतिसंक्रमा च परिणामिनि अर्थे प्रतिसंक्रान्ता इव तत् वृत्तिम् अनुपतन्ति अपरिणामिनी भोक्तृ शक्ति अप्रतिसंक्रमा होकर परिणामी अर्थ में प्रतिसंक्रांति की तरह उसकी वृत्ति का अनुपतन करती है। तस्याः च प्राप्त चैतन्य उपग्रह स्वरूपायाः बुद्धि वृत्तेः अनुकार्य मात्रतया बुद्धि वृत्ति अविशिष्टा हि ज्ञान वृत्तिः आख्यायते और उस प्राप्त चैतन्य उपग्रह स्वरूप वाली बुद्धि वृत्ति के अनुकार्य मात्र होने से बुद्धि वृत्ति से अविशिष्ट ज्ञान वृत्ति कही जाती है। तथा च उक्तम् न पातालं न च विवरं गिरीणां न एव अन्धकारं कुक्षयः न उदधीनाम् गुहा यस्याम् निहितं ब्रह्म शाश्वतं बुद्धि वृत्तिम् अविशिष्टां कवयः वेदयन्ति इति और कहा गया—न पाताल, न गिरियों का विवर, न उदधियों का अंधकार कुक्षि, जिसमें शाश्वत ब्रह्म निहित, बुद्धि वृत्ति से अविशिष्ट, कवि वेदन करते हैं।

Sutra 4.23

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥२३॥

द्रष्टृ दृश्य उपरक्तं चित्तं सर्व अर्थम् द्रष्टृ और दृश्य से उपरक्त चित्त सर्व अर्थ।

मनो हि मन्तव्येनार्थेनोपरक्तम् । तत्स्वयं च विषयत्वाद्विषयिणा पुरुषेणात्मीयया वृत्त्याभिसम्बद्धम् । तदेतच्चित्तमेव द्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नम्, विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते । तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः । अपरे चित्तमात्रमेवेदं सर्वं नास्ति खल्वयं गवादिर्घटादिश्च सकारुणो लोक इति । अनुकम्पनीयास्ते । कस्मात्? अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति । समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतस्तस्यालम्बनीभूतत्वादन्यः । स चेदर्थश्चित्तमात्रं स्यात्कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत । तस्मात्प्रतिबिम्बीभूतोऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति । एवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात्त्रयमप्येतज्जातितः प्रविभजन्ते ते सम्यग्दर्शिनस्तैरधिगतः पुरुष इति ॥२३॥

मनः हि मन्तव्येन अर्थेन उपरक्तम् मन मन्तव्य अर्थ से उपरक्त। तत् स्वयं च विषयत्वात् विषयिणा पुरुषेण आत्मीयया वृत्त्या अभिसम्बद्धम् वह स्वयं विषयत्व से विषयी पुरुष से आत्मीय वृत्ति से संनादति। तत् एतत् चित्तम् एव द्रष्टृ दृश्य उपरक्तं विषय विषयिनिर्भासं चेतन अचेतन स्वरूप आपन्नम् वह चित्त ही द्रष्टृ-दृश्य उपरक्त, विषय-विषयी निर्भास, चेतन-अचेतन स्वरूप प्राप्त। विषयात्मकम् अपि अविषयात्मकम् इव अचेतनं चेतनम् इव स्फटिक मणि कल्पं सर्व अर्थम् इति उच्यते विषयात्मक होकर भी अविषयात्मक की तरह, अचेतन चेतन की तरह, स्फटिक मणि जैसा सर्व अर्थ कहा जाता है। तत् अनेन चित्त सारूप्येण भ्रान्ताः केचित् तत् एव चेतनम् इति आहुः इस चित्त सारूप्य से भ्रांत कुछ कहते हैं कि वह ही चेतन। अपरे चित्त मात्रम् एव इदं सर्वं न अस्ति खलु अयं गौ आदि घट आदि च सकारुणः लोकः इति अन्य कहते हैं कि यह सब चित्त मात्र, गौ, घट आदि सकारुण लोक नहीं। अनुकम्पनीयाः ते वे अनुकम्पनीय। कस्मात् क्यों? अस्ति हि तेषां भ्रान्ति बीजं सर्व रूप आकार निर्भासं चित्तम् इतिक्योंकि उनका भ्रान्ति बीज सर्व रूप आकार निर्भास चित्त। समाधि प्रज्ञायां प्रज्ञेयः अर्थः प्रतिबिम्बी भूतः तस्य आलम्बनी भूतत्वात् अन्यः समाधि प्रज्ञा में प्रज्ञेय अर्थ प्रतिबिम्बी, उसके आलंबनी होने से अन्य। स चेत् अर्थः चित्त मात्रं स्यात् कथं प्रज्ञया एव प्रज्ञा रूपम् अवधार्येत यदि वह अर्थ चित्त मात्र हो, तो प्रज्ञा से प्रज्ञा रूप कैसे अवधारित हो? तस्मात् प्रतिबिम्बी भूतः अर्थः प्रज्ञायां येन अवधार्यते स पुरुषः इति इसलिए प्रज्ञा में प्रतिबिम्बी अर्थ जिससे अवधारित, वह पुरुष। एवं ग्रहीतृ ग्रहण ग्राह्य स्वरूप चित्त भेदात् त्रयम् अपि एतत् जातितः प्रविभजन्ते इस प्रकार ग्रहीतृ, ग्रहण, ग्राह्य स्वरूप चित्त भेद से यह तीनों जातितः प्रविभक्त। ते सम्यक् दर्शिनः तैः अधिगतः पुरुषः इति वे सम्यक् दर्शी, उनके द्वारा पुरुष अधिगत।

Pre-statement for Sutra 4.24

कुतश्चैतत्?

कुतः च एतत् और यह क्यों?

Sutra 4.24

तदसंख्येयव्नावास्ानाचित्रमपि परार्थं संहत्यकारित्वात् ॥२४॥

तत् असंख्येय वासना चित्रम् अपि पर अर्थं संहत्य कारित्वात् वह असंख्य वासना चित्र होने पर भी परार्थ, संहत्य कारित्व से।

तदेतच्चित्तमसंख्येयाभिर्वासनाभिरेव चित्रीकृतमपि परार्थं परस्य भोगापवर्गार्थं, न स्वार्थं संहत्यकारित्वात्गृहवत। संहत्यकारिणा चित्तेन न स्वार्थेन भवितव्यम् । न सुखचित्तं सुखार्थं, न ज्ञानं ज्ञानार्थमुभयमप्येतत्परार्थम् । यश्च भोगेनापवर्गेण चार्थेनार्थवान्पुरुषः । स एव परो न परः सामान्यमात्रम् । यत्तु किञ्चित्परं सामान्यमात्रं स्वरूपेणोदाहरेद्वैनाशिकस्तत्सर्वं संहत्यकारित्वात्परार्थमेव स्यात। यस्त्वसौ परो विशेषः स न संहत्यकारी पुरुष इति ॥२४॥

तत् एतत् चित्तम् असंख्येयाभिः वासनाभिः एव चित्रीकृतम् अपि पर अर्थं परस्य भोग अपवर्ग अर्थं यह चित्त असंख्य वासना से चित्रित होकर भी पर के भोग और अपवर्ग के लिए परार्थ। न स्व अर्थं संहत्य कारित्वात् गृहवत् स्वार्थ के लिए नहीं, गृह की तरह संहत्य कारित्व से। संहत्य कारिणा चित्तेन न स्व अर्थेन भवितव्यम् संहत्यकारी चित्त से स्वार्थ नहीं होना चाहिए। न सुख चित्तं सुख अर्थं न ज्ञानं ज्ञान अर्थम् उभयम् अपि एतत् पर अर्थम् न सुख चित्त सुख के लिए, न ज्ञान ज्ञान के लिए, दोनों परार्थ। यः च भोगेन अपवर्गेण च अर्थेन अर्थवान् पुरुषः और जो भोग और अपवर्ग से अर्थवान्, वह पुरुष। स एव परः न परः सामान्य मात्रम् वही पर, न कि सामान्य मात्र। यत् तु किञ्चित् परं सामान्य मात्रं स्वरूपेण उदाहरेत् वैनाशिकः तत् सर्वं संहत्य कारित्वात् पर अर्थम् एव स्यात् जो वैनाशिक सामान्य मात्र को स्वरूप से उदाहृत करे, वह सब संहत्य कारित्व से परार्थ ही हो। यः तु असौ परः विशेषः स न संहत्य कारी पुरुषः इति जो वह पर विशेष है, वह संहत्यकारी पुरुष नहीं।

Sutra 4.25

विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥२५॥

विशेष दर्शिनः आत्म भाव भावना विनिवृत्तिः विशेष दर्शी की आत्म भाव की भावना का विनिवृत्ति।

**यदा प्रवृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्तानुमीयते, तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते तत्रापि अस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिवर्तितमित्यनुमीयते । तस्यात्मभावभावना स्वाभाविकी प्रवर्तते । यस्याभावादिदमुक्तम्—स्वभावं मुक्त्वा दोषादेषां पूर्वपक्षे रुचिर्भवत्यरुचिश्च निर्णये भवति । तत्रात्मभावभावना, « कोऽहमासं, कथमहमासं ? किं स्विदिदं ? कथं स्विदिदं ? के भविष्यामः ? कथं वा भविष्यामः ? » इति । सा तु विशेषदर्शिनो निवर्तते । कुतः ? चित्तस्यैवैष विचित्रः परिणामः । पुरुषस्त्वसत्यामविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इ

विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥२५॥

विशेष दर्शिनः आत्म भाव भावना विनिवृत्तिः विशेष दर्शी की आत्म भाव की भावना का विनिवृत्ति।

यदा प्रवृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्तानुमीयते, तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते तत्रापि अस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिवर्तितमित्यनुमीयते । तस्यात्मभावभावना स्वाभाविकी प्रवर्तते । यस्याभावादिदमुक्तम्—स्वभावं मुक्त्वा दोषादेषां पूर्वपक्षे रुचिर्भवत्यरुचिश्च निर्णये भवति । तत्रात्मभावभावना, « कोऽहमासं, कथमहमासं ? किं स्विदिदं ? कथं स्विदिदं ? के भविष्यामः ? कथं वा भविष्यामः ? » इति । सा तु विशेषदर्शिनो निवर्तते । कुतः ? चित्तस्यैवैष विचित्रः परिणामः । पुरुषस्त्वसत्यामविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इति । ततोऽस्यात्मभावभावना कुशलस्य निवर्तते इति ॥२५॥

यदा प्रवृषि तृण अङ्कुरस्य उद्भेदेन तत् बीज सत्ता अनुमीयते जब वर्षा में तृण अंकुर के उद्भेद से उस बीज की सत्ता अनुमानित होती है। तथा मोक्ष मार्ग श्रवणेन यस्य रोम हर्ष अश्रु पातौ दृश्येते तत्र अपि अस्ति विशेष दर्शन बीजम् अपवर्ग भागीयं कर्म अभिनिवर्तितम् इति अनुमीयते वैसे ही मोक्ष मार्ग के श्रवण से जिसके रोम हर्ष और अश्रु पात दिखते हैं, वहाँ भी विशेष दर्शन का बीज, अपवर्ग भागीय कर्म से अभिनिवर्तित, अनुमानित होता है। तस्य आत्म भाव भावना स्वाभाविकी प्रवर्तते उसकी आत्म भाव की भावना स्वाभाविक प्रवृत्त होती है। यस्य अभावात् इदम् उक्तम् स्वभावं मुक्त्वा दोषात् एषां पूर्व पक्षे रुचिः भवति अरुचिः च निर्णये भवति जिसके अभाव से कहा गया—स्वभाव को छोड़कर दोष से इनका पूर्व पक्ष में रुचि और निर्णय में अरुचि होती है। तत्र आत्म भाव भावना को अहम् आसं कथम् अहम् आसं किं स्वित् इदं कथं स्वित् इदं के भविष्यामः कथं वा भविष्यामः इति वहाँ आत्म भाव की भावना—मैं कौन था, मैं कैसे था, यह क्या है, यह कैसे है, हम क्या होंगे, हम कैसे होंगे? सा तु विशेष दर्शिनः निवर्तते वह विशेष दर्शी की निवृत्त होती है। कुतः क्यों? चित्तस्य एव एषः विचित्रः परिणामः यह चित्त का ही विचित्र परिणाम है। पुरुषः तु असत्याम् अविद्यायां शुद्धः चित्त धर्मैः अपरामृष्टः इति पुरुष अविद्या के असत्य होने पर शुद्ध, चित्त धर्मों से अस्पृष्ट। ततः अस्य आत्म भाव भावना कुशलस्य निवर्तते इति ततः कुशल की आत्म भाव की भावना निवृत्त होती है।

Sutra 4.26

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥२६॥

तदा विवेक निम्नं कैवल्य प्राग्भारं चित्तम् तब विवेक की ओर निम्न, कैवल्य की ओर प्राग्भार चित्त।

तदानीं यदस्य चित्तं विषयप्राग्भारमज्ञाननिम्नमासीत्तदस्यान्यथा भवति, कैवल्यप्राग्भारं विवेकजज्ञाननिम्नमिति ॥२६॥

तदानीं यत् अस्य चित्तं विषय प्राग्भारम् अज्ञान निम्नम् आसीत् तब इसका चित्त विषय की ओर प्राग्भार और अज्ञान की ओर निम्न था। तत् अस्य अन्यथा भवति कैवल्य प्राग्भारं विवेकज ज्ञान निम्नम् इति वह इसका अन्यथा होता है, कैवल्य की ओर प्राग्भार और विवेकज ज्ञान की ओर निम्न।

Sutra 4.27

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥२७॥

तत् छिद्रेषु प्रत्यय अन्तराणि संस्कारेभ्यः उसके छिद्रों में अन्य प्रत्यय संस्कारों से।

प्रत्ययविवेकनिम्नस्य सत्त्वपुरुषान्यताख्यातिमात्रप्रवाहिनीश्चित्तस्य तच्छिद्रेषु प्रत्ययान्तराणि अस्मीति वा ममेति वा जानामीति वा न जानामीति वा । कुतः ? क्षीयमानबीजेभ्यः पूर्वसंस्कारेभ्य इति ॥२७॥

प्रत्यय विवेक निम्नस्य सत्त्व पुरुष अन्यता ख्याति मात्र प्रवाहिनीः चित्तस्य प्रत्यय विवेक की ओर निम्न और सत्त्व-पुरुष अन्यता ख्याति मात्र में प्रवाह करने वाले चित्त के। तत् छिद्रेषु प्रत्यय अन्तराणि अस्मि इति वा मम इति वा जानामि इति वा न जानामि इति वा उसके छिद्रों में अन्य प्रत्यय—मैं हूँ, मेरा है, मैं जानता हूँ, मैं नहीं जानता। कुतः क्यों? क्षीयमान बीजेभ्यः पूर्व संस्कारेभ्यः इति क्षीण होने वाले बीजों वाले पूर्व संस्कारों से।

Sutra 4.28

हानमेषां क्लेशवदुक्तम् ॥२८॥

हानम् एषां क्लेशवत् उक्तम् इनका हान क्लेशों की तरह कहा गया।

यथा क्लेशा दग्धबीजभावा न प्ररोहसमर्था भवन्ति, तथा ज्ञानाग्निना दग्धबीजभावः पूर्वसंस्कारो न प्रत्ययप्रसूर्भवति । ज्ञानसंस्कारास्तु चित्ताधिकारसमाप्तिमनुशेरत इति न चिन्त्यन्ते ॥२८॥

यथा क्लेशाः दग्ध बीज भावाः न प्ररोह समर्थाः भवन्ति जैसे क्लेश दग्ध बीज स्वरूप होकर प्ररोह में समर्थ नहीं होते। तथा ज्ञान अग्निना दग्ध बीज भावः पूर्व संस्कारः न प्रत्यय प्रसूः भवति वैसे ही ज्ञान अग्नि से दग्ध बीज स्वरूप पूर्व संस्कार प्रत्यय प्रसू नहीं होता। ज्ञान संस्काराः तु चित्त अधिकार समाप्तिम् अनुशेरति इति न चिन्त्यन्ते किंतु ज्ञान संस्कार चित्त के अधिकार की समाप्ति का अनुसरण करते हैं, अतः चिंतित नहीं होते।

Sutra 4.29

प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥२९॥

प्रसंख्याने अपि अकुसीदस्य सर्वथा विवेक ख्यातेः धर्म मेघः समाधिः प्रसंख्यान में भी अकुसीद के लिए सर्वथा विवेक ख्याति से धर्म मेघ समाधि।

यदायं ब्राह्मणः प्रसंख्यानेऽप्यकुसीदः, ततोऽपि न किञ्चित्प्रार्थयते, तत्रापि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्कारबीजक्षयान्नास्य प्रत्ययान्तराणु उत्पद्यन्ते, तदास्य धर्ममेघो नाम समाधिर्भवति ॥२९॥

यदा अयं ब्राह्मणः प्रसंख्याने अपि अकुसीदः जब यह ब्राह्मण प्रसंख्यान में भी अकुसीद। ततः अपि न किञ्चित् प्रार्थयते तब भी कुछ प्रार्थना नहीं करता। तत्र अपि विरक्तस्य सर्वथा विवेक ख्यातिः एव भवति इति वहाँ भी विरक्त के लिए सर्वथा विवेक ख्याति ही होती है। संस्कार बीज क्षयात् न अस्य प्रत्यय अन्तराणि उत्पद्यन्ते संस्कार बीज के क्षय से इसके अन्य प्रत्यय उत्पन्न नहीं होते। तदा अस्य धर्म मेघः नाम समाधिः भवति तब इसका धर्म मेघ नामक समाधि होता है।

Sutra 4.30

ततः क्लेशकर्मनिवृत्तिः ॥३०॥

ततः क्लेश कर्म निवृत्तिः ततः क्लेश और कर्म की निवृत्ति।

तल्लाभादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति । क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान्विमुक्तो भवति । कस्मात्? यस्माद्विपर्ययो भवस्य कारणम् । न हि क्षीणविपर्ययः कश्चित्केनचित्क्वचिच्च जातो दृश्यत इति ॥३०॥

तत् लाभात् अविद्या आदयः क्लेशाः समूल काषं कषिताः भवन्ति उस लाभ से अविद्या आदि क्लेश समूल काषित हो जाते हैं। कुशल अकुशलाः च कर्माशयाः समूल घातं हताः भवन्ति कुशल और अकुशल कर्माशय समूल घात से नष्ट हो जाते हैं। क्लेश कर्म निवृत्तौ जीवन् एव विद्वान् विमुक्तः भवति क्लेश और कर्म की निवृत्ति में जीवित ही विद्वान् विमुक्त होता है। कस्मात् क्यों? यस्मात् विपर्ययः भवस्य कारणम् क्योंकि विपर्यय भव का कारण। न हि क्षीण विपर्ययः कश्चित् केनचित् क्वचित् च जातः दृश्यति इति क्षीण विपर्यय वाला कोई कहीं किसी से उत्पन्न नहीं दिखता।

Sutra 4.31

तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥३१॥

तदा सर्व आवरण मल अपेतस्य ज्ञानस्य आनन्त्यात् ज्ञेयम् अल्पम् तब सर्व आवरण मल से रहित ज्ञान के आनन्त्य से ज्ञेय अल्प।

सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्यानन्त्यं भवति । आवरकेण तमसाभिभूतमावृतज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्घाटितं ग्रहणसमर्थ्यं भवति । तत्र यदा सर्वैरावरणमलैरपगतममलं भवति, तदा भवत्यस्यानन्त्यम् । ज्ञानस्यानन्त्याज्ज्ञेयमल्पं सम्पद्यते, यथाकाशे खद्योतः । यत्रेदमुक्तम्— अन्धो मणिमविध्यत्तमनङ्गुकिरावयत। अग्रीवस्तं प्रत्यमुञ्चत्तमजिह्वोऽभ्यपूजयत॥ इति ॥३१॥

सर्वैः क्लेश कर्म आवरणैः विमुक्तस्य ज्ञानस्य आनन्त्यं भवति सर्व क्लेश और कर्म आवरणों से विमुक्त ज्ञान का आनन्त्य होता है। आवरकेण तमसा अभिभूतम् आवृत ज्ञान सत्त्वं क्वचित् एव रजसा प्रवर्तितम् उद्घाटितं ग्रहण समर्थ्यम् भवति आवरक तमस से अभिभूत और आवृत ज्ञान सत्त्व कहीं रजस से प्रवर्तित और उद्घाटित होकर ग्रहण में समर्थ होता है। तत्र यदा सर्वैः आवरण मलैः अपगतम् अमलं भवति तदा भवति अस्य आनन्त्यम्वहाँ जब सर्व आवरण मलों से रहित अमल होता है, तब इसका आनन्त्य होता है। ज्ञानस्य आनन्त्यात् ज्ञेयम् अल्पं सम्पद्यते यथा आकाशे खद्योतःज्ञान के आनन्त्य से ज्ञेय अल्प हो जाता है, जैसे आकाश में खद्योत। यत्र इदम् उक्तम् अन्धः मणिम् अविध्यत् तम् अनङ्गु किर् आवयत् अग्रीवः तं प्रत्यमुञ्चत् तम् अजिह्वः अभ्यपूजयत् इति जहाँ यह कहा गया—अंधा मणि को छेदता है, अनंगु किर उसे बुनता है, अग्रीव उसे मुक्त करता है, अजिह्व उसकी पूजा करता है।

Sutra 4.32

ततः कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानाम् ॥३२॥

ततः कृत अर्थानां परिणाम क्रम परिसमाप्तिः गुणानाम् ततः कृतार्थ गुणों की परिणाम क्रम की परिसमाप्ति।

तस्य धर्ममेघस्योदयात्कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते । न हि कृतभोगापवर्गाः परिसमाप्तक्रमाः क्षणमप्यवस्थातुमुत्सहन्ते ॥३२॥

तस्य धर्म मेघस्य उदयात् कृत अर्थानां गुणानां परिणाम क्रमः परिसमाप्यते उसके धर्म मेघ के उदय से कृतार्थ गुणों का परिणाम क्रम परिसमाप्त होता है। न हि कृत भोग अपवर्गाः परिसमाप्त क्रमाः क्षणम् अपि अवस्थातुम् उत्सहन्ते कृत भोग और अपवर्ग वाले परिसमाप्त क्रम क्षण भी अवस्थित होने में समर्थ नहीं।

Pre-statement for Sutra 4.33

अथ कोऽयं क्रमो नामेति ?

अथ कः अयं क्रमः नाम इति अब यह क्रम नामक क्या है?

Sutra 4.33

क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥३३॥

क्षण प्रतियोगी परिणाम अपरान्त निर्ग्राह्यः क्रमः क्षण प्रतियोगी परिणाम के अपरान्त से निर्ग्राह्य क्रम।

क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः । न ह्यननुभूतक्रमक्षणा नवस्य पुराणता वस्त्रस्यान्ते भवति । नित्येषु च क्रमो दृष्टः । द्वयी चेयं नित्यता । कूटस्थनित्यता परिणामिनित्यत्या च । तत्र कूटस्थनित्यता पुरुषस्य, परिणामिनित्यत्या गुणानाम् । यस्मिन्परिणम्यमाने तत्त्वं न विहन्यते तन्नित्यम् । उभयस्य च तत्त्वानभिघातान्नित्यत्वम् । तत्र गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानः । नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः । कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानः, शब्दपृष्ठेनास्तिक्रियामुपादाय कल्पित इति । अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर्न वेति ? अवचनीयमेतत। कथं ? अस्ति प्रश्न एकान्तवचनीयः सर्वो जातौ मरिष्यति ? ओं भो इति । अथ सर्वो मृत्वा जनिष्यत इति । विभज्यवचनीयमेतत। प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यते, इतरस्तु जनिष्यते । तथा मनुष्यजातिः श्रेयसी ? न वा श्रेयसी ? इत्येवं परिपृष्टं विभज्यवचनीयः प्रश्नः, पशूनुद्दिश्य श्रेयसी देवानृषींश्चाधिकृत्य नेति । अयं त्ववचनीयः प्रश्नः—संसारोऽयमन्तवानथानन्त इति ? कुशलस्यास्ति संसारक्रमसमाप्तिर्नेतरस्येत्यन्यतरावधारणेऽदोषः । तस्माद्व्याकरणीय एवायं प्रश्न इति ॥३३॥

क्षण अनन्तर्य आत्मा परिणामस्य अपरान्तेन अवसानेन गृह्यते क्रमः क्षण के अनन्तर्य स्वरूप से परिणाम के अपरान्त अवसान से क्रम गृहीत होता है। न हि अननुभूत क्रम क्षणा नवस्य पुराणता वस्त्रस्य अन्ते भवति अननुभूत क्रम क्षणों से नव वस्त्र की पुराणता अंत में नहीं होती। नित्येषु च क्रमः दृष्टःऔर नित्य में क्रम देखा गया। द्वयी च इयं नित्यता और यह नित्यता दो प्रकार की। कूटस्थ नित्यता परिणामि नित्यत्या च कूटस्थ नित्यता और परिणामी नित्यता। तत्र कूटस्थ नित्यता पुरुषस्य परिणामि नित्यत्या गुणानाम् वहाँ कूटस्थ नित्यता पुरुष की, परिणामी नित्यता गुणों की। यस्मिन् परिणम्यमाने तत्त्वं न विहन्यते तत् नित्यम् जिसमें परिणमने पर तत्त्व का हनन नहीं, वह नित्य। उभयस्य च तत्त्व अनभिघातात् नित्यत्वम् और दोनों के तत्त्व के अनभिघात से नित्यत्व। तत्र गुण धर्मेषु बुद्धि आदिषु परिणाम अपरान्त निर्ग्राह्यः क्रमः लब्ध पर्यवसानः वहाँ गुण धर्मों में बुद्धि आदि में परिणाम अपरान्त से निर्ग्राह्य क्रम पर्यवसान प्राप्त। नित्येषु धर्मिषु गुणेषु अल्ब्ध पर्यवसानः नित्य धर्मी गुणों में अल्ब्ध पर्यवसान। कूटस्थ नित्येषु स्वरूप मात्र प्रतिष्ठेषु मुक्त पुरुषेषु स्वरूप अस्तिता क्रमेण एव अनुभूयते इति कूटस्थ नित्य स्वरूप मात्र प्रतिष्ठ मुक्त पुरुषों में स्वरूप अस्तिता क्रम से ही अनुभूत होती है। तत्र अपि अल्ब्ध पर्यवसानः शब्द पृष्ठेन अस्ति क्रिया उपादाय कल्पितः इति वहाँ भी अल्ब्ध पर्यवसान, शब्द पृष्ठ से क्रिया उपादान कर कल्पित। अथ अस्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्य अस्ति क्रम समाप्तिः न वा इति अब इस संसार की स्थिति और गति से गुणों में वर्तमान की क्रम समाप्ति है या नहीं? अवचनीयम् एतत् यह अवचनीय। कथं कैसे? अस्ति प्रश्नः एकान्त वचनीयः सर्वः जातौ मरिष्यति ओं भो इति प्रश्न एकान्त वचनीय है—सर्व जन्म में मरेगा, ओं भो। अथ सर्वः मृत्वा जनिष्यति इति फिर सर्व मृत्यु के बाद जन्मेगा। विभज्य वचनीयम् एतत् यह विभज्य वचनीय। प्रत्युदित ख्यातिः क्षीण तृष्णः कुशलः न जनिष्यते इतरः तु जनिष्यते प्रत्युदित ख्याति, क्षीण तृष्ण कुशल जन्म नहीं लेगा, अन्य लेगा। तथा मनुष्य जातिः श्रेयसी न वा श्रेयसी इति एवम् परिपृष्टं विभज्य वचनीयः प्रश्नः और मनुष्य जाति श्रेयसी है या नहीं, ऐसा प्रश्न विभज्य वचनीय। पशून् उद्दिश्य श्रेयसी देवान् ऋषीन् च अधिकृत्य न इति पशुओं के लिए श्रेयसी, देव और ऋषियों के लिए नहीं। अयं तु अवचनीयः प्रश्नः संसारः अयम् अन्तवान् अथ अनन्तः इति किंतु यह अवचनीय प्रश्न—यह संसार अन्तवान् या अनन्त? कुशलस्य अस्ति संसार क्रम समाप्तिः न इतरस्य इति अन्यतर अवधारणे अदोषः कुशल की संसार क्रम समाप्ति है, अन्य की नहीं, इस अन्यतर अवधारण में दोष नहीं। तस्मात् व्याकरणीयः एव अयं प्रश्नः इति इसलिए यह प्रश्न व्याकरणीय ही है।

Sutra 4.34

पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥३४॥

पुरुष अर्थ शून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूप प्रतिष्ठा वा चिति शक्तिः इति पुरुषार्थ शून्य गुणों का प्रतिप्रसव कैवल्य, या चिति शक्ति की स्वरूप प्रतिष्ठा।

कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकारणात्मनां गुणानां तत्कैवल्यम् । स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वानभिसम्बन्धात्पुरुषस्य चितिशक्तिरेव केवला, तस्याः सदा तथैवावस्थानं कैवल्यमिति ॥३४॥

कृत भोग अपवर्गाणां पुरुष अर्थ शून्यानां यः प्रतिप्रसवः कार्य कारण आत्मनां गुणानाम् तत् कैवल्यम् कृत भोग और अपवर्ग वाले पुरुषार्थ शून्य गुणों का कार्य-कारण स्वरूप का जो प्रतिप्रसव, वह कैवल्य। स्वरूप प्रतिष्ठा पुनः बुद्धि सत्त्व अनभिसम्बन्धात् पुरुषस्य चिति शक्तिः एव केवलास्वरूप प्रतिष्ठा पुनः बुद्धि सत्त्व से असंबंध से पुरुष की चिति शक्ति ही केवला। तस्याः सदा तथैव अवस्थानं कैवल्यम् इति उसका सदा वैसे ही अवस्थान कैवल्य।

इति पतञ्जलिविरचिते योगसूत्रे चतुर्थः कैवल्यपादः ।

इति पतञ्जलि विरचिते योग सूत्रे चतुर्थः कैवल्य पादः इस प्रकार पतंजलि द्वारा रचित योग सूत्र में चतुर्थ कैवल्य पाद।

॥ इति पातञ्जलयोगसूत्राणि ॥

इति पातञ्जल योग सूत्राणि इस प्रकार पातंजल योग सूत्र।

इति श्रीपातञ्जले साङ्ख्यप्रवचने योगशास्त्रे श्रीमद्व्यासभाष्ये कैवल्यपादश्चतुर्थः ।

इति श्री पातञ्जले साङ्ख्य प्रवचने योग शास्त्रे श्रीमत् व्यास भाष्ये कैवल्य पादः चतुर्थः इस प्रकार श्री पातंजल के साङ्ख्य प्रवचन योग शास्त्र में श्रीमत् व्यास भाष्य में कैवल्य पाद चतुर्थ।