प्राचीन ओडिशा के नौ शक्ति।

प्राचीन ओडिशा के नौ शक्ति। The 9 shaktis of ancient Odisha. -वासुदेव मिश्रशर्म्मा। वर्षाणां भारतं श्रेष्ठं देशानामुत्कलः स्मृतः।उत्कलेन समो देशो देशो नास्ति महीतले। कपिल पुराण 1-7।तस्मिन्नोड्रे सदा सन्ति कृष्णार्कपार्वतीहराः।एवमीशस्य क्षेत्रं तु सर्वपापप्रणाशनम्। तत्रैव 2-3। ख्रीष्टिय द्वितीय शताव्दि में टलेमी अपने ग्रन्थ में भारतीय भूगोल के चर्चा करते हुये ओडिशा के 14 प्राचीन बन्दरगाहों का नाम […]

प्राचीन ओडिशा के नौ शक्ति। Read More »

अद्वयतारकोपनिषत्

अद्वयतारकोपनिषत् Adwaya Tarakopanishad. Adwaya Taraka Upanishad. Adway Tarak. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ॐ शान्तिः शान्तिः शान्तिः । (व्याख्येयो विषयः तदधिकारी च। तारकयोगाधिकारः ।) अथातोऽद्वयतारकोपनिषदं व्याख्यास्यामः ।यतये जितेन्द्रियाय शमादिषड्गुणपूर्णाय ॥ १॥ (अद्वयतारकपदार्थौ) चित्स्वरूपोऽहमिति सदा भवयन् सम्यङ्निमीलिताक्षः किञ्चिदुन्मीलिताक्षो वाऽन्तर्दृष्ट्या भ्रूदहरादुपरि सच्चिदानन्दतेजःकूटरूपं परं ब्रह्मावलोकयन् तद्रूपो भवति ॥ २॥ गर्भजन्मजरामरणभयात्संतारयति तस्मात्तारकमिति ॥ ३॥ जीवेश्वरौ मायिकौ

अद्वयतारकोपनिषत् Read More »

नारदभक्तिसूत्रम्

Narada Bhakti Sootram अथातो भक्तिं व्याख्यास्यामः ॥१॥ सा त्वस्मिन परमप्रेमरूपा ॥२॥ अमृतस्वरूपा च ॥३॥ यल्लब्ध्वा पुमान्सिद्धो भवत्यमृतो भवति तृप्तो भवति ॥४॥ यत्प्राप्य ना किञ्चिद्वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति ॥५॥ यज्ज्ञात्वा मत्तो भवति स्तब्धो भवत्यात्मारामो भवति ॥६॥ सा न कामयमाना निरोधरूपत्वात॥७॥ निरोधस्तु लोकवेदव्यापारन्यासः ॥८॥ तस्मिन्ननन्यता तद्विरोधिषूदासीनता च ॥९॥ अन्याश्रयाणां त्यागोऽनन्यता ॥१०॥ लोकवेदेषु

नारदभक्तिसूत्रम् Read More »