Author name: Dwaipayan Pradhan

कौन अवतार ग्रहण करते हैं ।

कर्म हि जगत् के प्रतिष्ठा का कारण है (न हि कश्चित्क्षणमपि जातु  तिष्ठत्यकर्मकृत् – गीता 3-5) । सततचलन रूपी कर्म के कारण इसे जगत् कहा जाता है (गच्छतीति जगत्) । अपेक्षाबुद्धि (इच्छित फल लाभ करने की आशा) से जो कर्म किया जाता है, उसमें प्रतियत्न रूपी संस्कार (inertia) का उदय होता है । उपेक्षाबुद्धि से […]

कौन अवतार ग्रहण करते हैं । Read More »

वैदिक अवतारवाद का वैज्ञानिक विश्लेषण

भगवद्गीता 4.7 में श्रीकृष्ण जी ने कहा है – “यदा यदा ही धर्मस्य ग्लानिर्भवति भारत।अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।।” जब जब धर्म का ग्लानिः (बल का नाश, रोग) होता है, अधर्म का अभ्युत्थान (वृद्धि) होता है,  तब तब मैं ही अपने को (साकार रूप से) सृजन (सृ॒जँ॒ विस॒र्गे – प्रकट) करता हुँ (पृथ्वी पर अवतार लेता

वैदिक अवतारवाद का वैज्ञानिक विश्लेषण Read More »

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तमः पुरुषस्वन्यः परमात्मेत्युदाहृतः।यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः”। गीता (15-16/17) लोके (लोकृँ॒ दर्श॑ने – दृश्यभुवनम्) क्षरः च अक्षरः इमौ द्वौ एव पुरुषौ (पुरयति बलं यः पुर्षु शेते य इति वा) अस्ति। सर्वाणि भूतानि (“भू सत्ता॑याम् + क्तः” – क्षित्यादि पञ्च) क्षरः (विकारजातम्। विकारः प्रकृतेरन्यथाभावः। परिणामः)। कूटस्थः (कूटँ॒

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च Read More »

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।न चैनं क्लेदयन्यापो न शोषयति मारुतः। गीता 2.23।। एनं (अव्ययं आत्मानं) शस्त्राणि न छिन्दन्ति। पावकः एनं न दहति। आपः एनं न क्लेदयन्ति। च मारुतः एनं न शोषयति। शस्त्र इस शरीरी (अव्यय आत्मा) को काट नहीँ सकते। अग्नि इसको जला नहीं सकती। जल इसको गीला नहीं कर सकता। और वायु इसको

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः Read More »